________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोवः
राम | लोकापवादच्यात किंचित्स्वल्पं वाच्यमपीति | ४ | तथा तेन्यः परतीर्थिकेभ्योऽशनपानखादिम खादिमवस्त्र पात्रादिकं सुदृष्टिना न दातव्यं, तद्दाने हियात्मनोऽन्येषां च पश्यतां जनानां तेषु बहुमानसावान्मिथ्यात्वप्राप्तिः स्यात् इह हि परतीर्थिकानामशनादिदानमनुकंपां विहाय प्रतिषिद्धं, अनुकंपागोचरापन्नं तु ते ज्योऽपि दानं दातव्यं यत उक्तं - सवेर्दिपि जिणेहिं । दुयजियरागदो समोहेहिं | सत्ताणुकंपा । दाएं न • कहंपि पडिसिद्धंति ॥ ५ ॥
॥ १७८ ॥ ॥
तथा तेषामेव परतीर्थिकदेवानां तत्परिग्रहित जिन विद्यानां च पूजादिनिमित्तं गं पुष्पादिकं सम्यग्दर्शिचिर्न प्रेषणीयं व्यादिशब्दाद्दिनयवैयावृत्त्ययात्रादिकं च तेषां न कर्त्तव्यमिति एतत्करणे हि लोकानां मिथ्यात्वं स्थिरीकृतं स्यात् । ६ । एतानिः पर तीर्थका दिवंदन वर्जनप्रभृतिधिः षट्र्यितनाविर्यतमानो भव्या मा जोजनृपपुरोहितवनपाल श्व सम्यक्त्वं नातिक्रामति इह धनपालवृत्तांत स्वयं-यवंतीनगर्यो सर्ववरो
For Private and Personal Use Only