________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राम- स्ति, कुतः? सर्वदा एतत्सद्भावस्यानावप्रसंगात्, तस्मादस्य सुखदुःखानुनवस्य कारणं प्रबोधः
स्वकृतं कर्मैव नत्वन्यदिति सिको जीवः कर्मणां कर्ता इति; अनेन कापिलमतकल्प.
ना निरस्ताः नन्वयं जीव, सर्वदा सुखाभिलाष्येवास्ति, न तु कदाप्यात्मनोदुःखमजि॥१॥णा
लषति. ततो यद्यसौ स्वयमेव कर्मणां कर्ता तर्हि कथं दुःखफलदानि कर्माणि करोतीति? नच्यते, यथा हि रोगी रोगनिवृत्तिमिबन्नपि रोगागिन्तवादपथ्यक्रियासमु. द्भवं नाविकष्टं जानन्नपि चापथ्यक्रियामासेवते, तहदेषोऽपि जीवो मिथ्यात्वानिन्तस्वात्कथंचिकानन्नपि दुःखफलदानि कर्माणि करोतीति न कश्चिद्दोषः ३. तया सजीवः कृतं स्वयं निष्पादितं शुभाशुभं कर्म वेदयति, स्वयमेवोपटुक्ते अनुजव १ लोकागम ३ प्रमाणतस्तथैवोपपद्यमानत्वात् . तथाहि-यदि स्वकृतकर्मफलगोक्तृत्वं जीवस्य नांगीक्रियते तर्हि सुखदुःखानुजवकारणस्य सातासातवेदनीयकर्मणनपनोगोऽपिनस्यात् , तथा च सति जीवस्य सिधाकाशयोरिव सुखदुःखानुनवोऽपि न स्यात्, अस्ति चा
For Private and Personal Use Only