________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोवः
॥ १०७ ॥
याम | धिं विना महाईमणिमौक्तिककनकादिद्रव्यं न प्राप्यते, तथा सम्यक्त्वमदानिधानस्याप्राप्तौ सत्यां निरुपमसुखश्रेणिसंपादकं चारित्रधर्मवित्तमपि न लन्यते इति तस्य निधिसादृश्यमुदितं ६. इत्येताभिः पतिर्भावना निर्वाव्यमानमिदं सम्यक्त्वं सद्यः प्रवरतरमोदसुखसाधकं भवतीति. पथ षट् स्थानानि व्याख्यायंते-यस्ति जीवेत्यादि, प्रस्ति विद्यते जीवः प्रतिप्राणि स्वसंवेदन प्रमाणसिद्धचैतन्यस्यान्यथानुपपत्तेः, तथादि — चै तन्यमिदं न जूतानां धर्मः, तकर्मत्वे सति तस्य चैतन्यस्य सर्वत्र सर्वदा चोपलब्धिप्रसंगात् पृथिव्याः काठिन्यवत् न च चैतन्यं सर्वतेषु सर्वदा चोपलन्यते, लोटादौ मृतावस्थायां चानुपलं नात् नापि चैतन्यमिदं जूतानां कार्य, प्रत्यंतविलक्षणत्वादेव कार्यकरणावस्यानुपपत्तेः । तथादि - प्रत्यत एव काठिन्यादिस्वनावानि जूतानि प्रतीयते चैतन्यं च तद्दिलक्षणं, ततः कथमनयोः कार्यकारणभाव इति ? तस्मान्न धर्मो न च भृतकार्य चैतन्यं व्यस्ति चेदं प्रतिपाणिस्वसंवेदन प्रमाण सिद्वं.
For Private and Personal Use Only