________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥३१॥
आत्म- | वा एसणिजेण वा अनेसणिजेण वा असणपाणखाश्मसाश्मेणं पडिलानेमाणस्स
किं किज्जश? गोयमा एगंतसो से पावकम्मे कज्जइ, नबिय से कावि निऊरा २ ति. एवं तार्ह श्रावकैः साधु त्योऽन्यत्र वापि दानं न देयमेवेति चेन्नैवं, आगमेऽनुकंपादानस्यानिषित्वात् . यदुक्तं पूर्वमूरितिः-जं मुस्कठा दाणं । तं पश् एसो वि. हि समस्कान ॥ प्राणुकंपादाणं पुण । जिणेहिं न कयावि पमिसिहं ।। ६० । व्या. ख्या-मोदार्थ यदानं तदाश्रिय एष कुपात्रदाननिषेधलदाणो विधिः समाख्यातोडस्ति, परं कमनिर्जरामविचिंय केवलं कृपयैव यद्दीयते तदनुकंपादानं पुनर्जिनैः परमकृपाबुजिन कदापि प्रतिपिठं. अत एव 'माणं तुम पएसी पुवं रमणिज्जे जवि. त्ता पना अरमणिज्जे जवित्तासीति' राजप्रश्नीयोपांगे केशिगणधरोपदेशात् प्रदेशी नरेंडो निजदेश चतुर्धा किज्य एकेन तहिनागेन दीनानाथादिनिमित्त निरंतरं दानशाला प्रवर्तयतिस्म. दानत्यागान्मा जिनमतापभ्राजनेति. यदि पुनर्यङगद्गुः |
For Private and Personal Use Only