SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥३१॥ यात्म- ज.जं च किर सारं साहूणं न दिन्नं तं सावरण न जुत्तवं. जहि पुण साहूण नबि तबदेसकालवेलाए दिसावलोन कायवो विसुणं नावेणं जश् साहूणो हुँतो तो | निबरिनतोत्ति. एतेन सदापि सुश्रान साधुन्यो दानं देयमेव, परमतिथिसंविभाग व्रतोचारः पर्वपारणके एव भवति. यदुक्तमावश्यकवृत्तौ–पौषधातिथिसंविभागौ तु प्रतिनियतदिवसानुष्टेयो. न प्रतिदिवसानुष्टेयावित्यलं विस्तरेण. किं च श्रावकेण साघुन्य एषणीयमेवाहारादि देयं महालाजनिबंधनत्वात् . अनेषणीयं तु सति निर्वाहे सर्व थैव न देयमल्पायुर्वधादिहेतुत्वात् . अत्र कश्चित्प्रश्नयति, ननु कुपात्रेऽप्येषणीयाहारादेर्दानं तयाविधगुणाय संपद्यते किं वा न तथा ? तत्रोच्यते-कुपान्यो हि दीयमानमेषणीयमप्यशनादि केव लं पापकारणमेव, न पुनर्निर्जराहेतुः, यदुक्तं श्रीमद्भगवत्यंगे-समणोवासगस्स नंते तहारूवं असंजय अविरय अप्पडिहयअपञ्चकायपावकम्मं फासुएण वा अफासुएण For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy