________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | वदये चतुर्थ परमात्मतायाः ॥ १॥ वरदर्शनस्येति सम्यग्दर्शनस्येत्यर्थः, अस्मिन्निति
ग्रंथे इति शेषः. एतेन परस्परसुसंवघसम्यक्त्वादिस्वरूपप्रतिपादकप्रकाशचतुष्टयोपनिबछोऽसावात्मप्रबोधग्रंथ इति सूचितं, अथास्याधिकारिणः प्रदर्यते-न संत्यनव्या
न हि जातिभव्या । न दूर जव्या बहुसंसृतित्वात् ॥ मुमुदवोऽभूखि व्रमा हि। आस॥३॥
ननव्यास्त्वधिकारिणोऽत्र ॥२॥ इदमत्र तात्पर्य, श्ह तावरंतानंतचतुर्गतिस्वरूपप्रसारिसंसारे प्रशस्तसमस्तजगतुचित्तचमत्कारकारिपुरंदरादिसुंदरसुरासुरनिकरविरचितप्रकृष्टाष्टमहापातिहार्यादिनिःशेषातिशयसमन्वितेन जगद्गुरुणा श्रीवीरजिनेंण निखिलघनघातिकर्मदलपटलव्यपगमसमुद्भूतसकललोकालोकलदाणलदयावलोकनकुशलविमलकेवलज्ञानबलेन विविधा जीवा विनिर्दिष्टाः, तथाहि-नव्या १ अनव्या २ जातिव्याश्च ३, तत्र ये जीवाः कालादिसमवायसामग्री संप्राप्य स्वशक्त्या सकलकआणि दपयित्वा मुक्तिं ययुर्याति यास्यति च, ते सर्वेऽपि कालत्रयापेक्ष्या नव्या
For Private and Personal Use Only