________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | नांयश्चारित्रमोहनीयकर्मदयोपशमतोदेशविरयादिलानःसंपद्यते स प्रदर्यते-सदात्म
| बोधेन विशुधिनाजो । भव्या हि केचित्स्फुरितात्मवीर्याः ।। जति सार्वोदितशुध्ध.
मैं । देशेन सर्वेण च केचिदार्याः ॥ १॥ अस्यार्थः–सता सद् तेनात्मबोधेन वि. ॥१० ॥
| शुधिभाजो निर्मली बताः केचिगव्याः स्फुरितमुलसितमात्मवीर्य येषां ते तयाविधाः संतः पूर्वोदितं सर्वप्रणीतं शुद्धं धर्म विरतिलदाणं देशेन जंति, केचित्पुनरार्याः सत्पुरुषाः सर्वेण जति. एतावता केचिद्देशविरतिं लनंते, केचित्सर्व विरतिमित्याशयः । तत्र तावद्देशविरतिप्राप्त्यादिस्वरूपमाविष्क्रीयते-ह द्वितीयेषु कषायकेषु। दीणोपशांतेषु विशा तिरश्वा ॥ सम्यक्त्वयुक्तेन शरीरिणैषा । लन्येत देशादिरतिर्विशुझा ॥ १॥ व्याख्या-देशेन प्राणातिपातादिपापस्थानेन्यो निवृत्तिर्देशविरतिरित्यु. च्यते, सा एषा विशुधा देशविरतिईितीयेषुअप्रत्याख्यानकोधमानमायालोजलदाणेषु चतुःषु कषायेषु दीणोपशांतेषु सासु हास्मिन् संसारे सम्यक्त्वयुक्तेन विशा मनुष्येण
For Private and Personal Use Only