________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | हिण्यार्दा तथा पूर्वा-त्रयं दष्टस्य मृत्यवे ।। ३ ॥ वारिश्रवंतश्चत्वारो । दंशाश्च यदि
शोणिताः । वीदयंते यस्य दष्टस्य । स प्रयाति जवांतरं ॥ ४ ॥ रक्तवान् दंश एको प्रबोधः
वा । निद्री काकपदाकृतिः ॥ शुष्कः श्यामस्त्रिरेखो ग । दष्टे स्पष्टयति व्ययं ॥ ५ ॥ का संवतः सर्वतः शोफ-वृतः संकुचिताननः ।। दंशः शंसति दष्टस्य । विनष्टमिह जी
वितं ॥ ६ ॥ केशां ते मस्तके जाले । चूमध्ये नयने श्रुतौ ॥ नाशाग्र नष्टे चिबुके । कंठे स्कंधे हादे स्तने ॥७॥ कदायां नाभिपद्म च । लिंगे संधौगुदे तथा । पाणिपादतले दष्टः । स्पृष्टोऽसौ यमजिह्वया ॥॥ इति. परमयं तु सर्पण दष्टो नास्ति, किंत्वस्योदरे तारलप्रवेशो जातोऽस्ति, अतः किमत्र साध्यासाध्यविचारणया? ततो मया पुनः पृष्टं. केनाप्युपायेनायं जीवति? तदा समातृकाहानं कृत्वा जगाद जवतामत्रोपायकरणक्लेशेनालं, यतोऽस्य सर्पस्य विषयाप्यासी बालः शस्त्त्रुटमलत्कायः सन् एकं माषमे. व जीविष्यतीति.
For Private and Personal Use Only