________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | शोधनः पुत्रस्य राज्यप्राप्त्यानंदितोऽपि सन् दुःखाश्रूणि मुंचन् गृहवार्ती जगाद हे
पुत्र त्वयि गते सति मया हंसो नोक्तुं निवेषितस्तदा सोऽकस्मात्संजातभ्रमिः सन्
अर्धचोजनं मुक्त्वा मौ पपात, ततः किमेतदिति चिंतयंत्या तन्मात्रा दूरादीपमानीय ॥३७॥
यावद् दृष्टिः प्रसारिता तावदोज्याने गरलं दृष्टं, तदुपरिप्रदेशे च तुलापट्टे लामः सर्पो दृष्टः, तदा सादात्तादृशं रात्रिभोजनफलं दृष्ट्वा त्वां धर्मशं मन्यमानेन सर्वेणापि कुटुंबेन महानंदश्चके. ततस्तवणाच बहवो लोका मिलितास्तेष्वेको विषवैद्योऽपि समागतः, तदा तंप्रति सर्वकुटुंबेन पृष्टं, किमयं विषप्रयोगः साध्योऽसाध्यो वा? तेनोक्तं शास्त्रे तिथिवारनदत्राद्याश्रित्य सर्पदष्टस्य साध्यासाध्यविचारःप्रोक्तोऽस्ति.तयादि-तिथयः पं. चमी षष्ट्य-ष्टमी नवमिका तथा ॥ चतुर्दश्यप्यमावास्या-हिना दष्टस्य मृत्युदा ॥ ॥१॥ शेषास्तु नैवमित्यर्थः, दष्टस्य मृतये वारा । जानुनौमशनैश्चराः ॥ प्रातःसंध्यास्त. संध्या च । संक्रांतिसमयस्तथा ॥शा नरणी कृतिकाश्लेषा। विशाखा मूलमश्विनी ॥रा.
For Private and Personal Use Only