________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- | राज्यं विन्यस्य त्वथा निजमनोरयः पूरणीय इति. ततोऽहं सद्यो गतनिद्रः सन प्रातःकृ
यानि कृत्वेहागतोऽस्मि, दृष्टश्च मयायं सत्पुरुषः, तदागुरुणाझानवलेन केशवस्य सर्वोऽपि रात्रिभोजनत्यागवृत्तांतो नृपाग्रे गदितस्ततो राझा पृष्टं स्वामिन्मम खप्ने केन देवेनायं
झापितः? गुरुणोक्तमस्य परीदाकारिणा वह्निनाम्ना देवेनेति. ततो राजा गुरुंनत्वा के. ॥३७६॥
शवेन सह पुरं प्रविश्य स्वराज्ये केशवमभिषिच्य स्वयं गुरुपार्श्व व्रतं जग्राह. तदा केशवस्तत्र प्रत्यहं चैत्यपूजां कुर्वन् कु.स्थितादित्यो दानं प्रयबन् स्वप्रतापेन सीमाल नू पालाक्रमणं कुर्वन न्यायमार्गमनुसरन् सुखेन प्रजां पालयतिस्म. एकदा स गवा दस्थः पितुर्दर्शनेबां कृतवान् . तावता च मार्गे श्रांतं नूमौ यांतं स्वपितरं ददर्श. तदा केशवस्तमुपलदय सद्यः सौधादुत्तीर्य बहुजनैरनुगतः सन् तत्र गत्वा पितुः पादयो
रपतत्.
हे पितस्तादृक्समृधिमान जवान अधुना रंकोपमः कथमिति पृष्टवांश्च. तदा य- |
For Private and Personal Use Only