SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रात्म- णावतिष्टंते, तत्स्वरूपप्रतिपादिका गाथा यथा-तबवि अ ते अवेया। अवेयणा प्रबोधः निम्ममा प्रसंगा य ।। संसारविप्पमुक्का । पएसनिवत्तसंगणा ॥ ५ ॥ व्याख्या-त. त्रापि च सिक्षेत्रे गताः संतस्ते सिघा जगवंतोऽवेदाः पुरुषवेदादिरहिता अवेदनाः साताऽसातवेदनाऽजावात् , निर्ममा ममत्वरहिताः, असंगा बाह्याभ्यंतरसंसर्गवर्जिताः, ॥२४॥ कस्मादेवमित्याह-संसारादिप्रमुक्ताः, पुनः कीदृशाः? प्रदेशैरात्मप्रदेशनिवृत्तं निष्प. नं संस्थानं येषां ते प्रदेशनिर्वृत्तसंस्थानाः, पत्र प्रदेशशब्देनात्मप्रदेशा एव बोध्याः, न तु बाह्यपुस्लाः , शरीरपंचकस्यापि सर्वात्मना त्यक्तत्वात्. अत्र प्रश्नः-कहिं पमि. हया सिघा । कहिं सिघा पठिया ॥ कहिं बोंदी चश्ताणं । कब गंतूण सिन । ॥ ६ ॥ व्याख्या-कहिं इत्यत्र तृतीयार्थे सप्तमी, ततोऽयमर्थः-केन प्रतिहताः स्ख. लिताः सिघाः? तथा कस्मिन् स्थाने सिघाः प्रतिष्टिताः? तथा कस्मिन् क्षेत्रे बोंदी शरीरं त्यक्त्वा क गत्वा सिध्यंति? निष्टितार्था नवंति ॥ ६॥ अथोत्तरं अलोए प-/ For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy