________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म | शिष्यादिसमन्वित केवलिनमाश्रित्य प्रोक्तं, यदि तु स्वयमेकाकी जवति तदा स्वज्ञानबलेन यथायोग्यं शुद्धमेव गृह्णातीतिविवेकः, ह जिनान जिनांश्चाश्रित्यान्यदपि बहु वक्तव्यमस्ति तत्तु नोच्यते ग्रंथगहनताप्रसंगादिति नक्तं लेशतो नवस्थ केवलिस्वरूपं.
प्रबोधः
॥ ९४६ ॥
इदानीं सिद्धस्वरूपं प्रज्ञापनादिसूत्रोक्तगाथाभिः किंचिद्दर्श्यते - तत्र तावदुत्ता
संस्थान संस्थितायाः सर्वात्मना श्वेतवर्णमय्याः समयक्षेत्रसमश्रेण्या पंचचलारिंशदयोजनप्रमाणाया बहुमध्ये देशजागेऽष्टयोजनप्रमाणायाम विष्कं वाहव्याया स्तदनंतरं सर्वासु दिक्षु विदिक्कु च स्तोकया स्तोकया प्रदेशहान्या परिहीयमानायाः सर्वेषु चरमांतेषु मदिकापत्रतोऽप्यतितन्वंगुलाऽसंख्येयनागवा हव्याया ईषत्प्राग्नारायाः पृथिव्या ऊर्ध्वं निःश्रेणिगत्या योजने लोकांतो भवति, तस्य योजनस्योपरितनं यचतुर्थ व्यूतं तस्य सर्वोपरितने षष्ठे जागे सिद्धा जगवंतोऽनंतमनागतकालं स्वरूपे
For Private and Personal Use Only