________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- नापूर्वमुत्तमघृतप्रदीपश्च विधेयः, परं विवेकिना गृहस्थेन तेन प्रदीपेन स्वगृहकृत्यं प्रबोधः। न कार्य, यदि कोऽपि कुर्यात्तर्हि देवसेनजननीवत्तिर्यग्योन्यादिमहादुःखनाजनं स्या
त्. उक्तं च-दीपं विधाय देवाना-मग्रतः पुनरेव हि ॥ गृहकार्य न कर्त्तव्यं । कृते तिर्यगाव नजेत् ॥ १॥ इह देवसेनजननीदृष्टांतस्त्वयं-इंद्रपुरे अजितसेनो नृपः, देवसेनः श्रेष्टी, स च परमश्राधः सदा धर्मकार्य कुर्वाणः सुखेन कालमतिबाहयति. अथ तमिन्नेव पुरे एको धनसेननामा अष्ट्रवाहकः परिवमति. तद्गृहादेका नष्ट्रि का देवसेनगृहे नितरामुपैति, धनसेनेन यष्टिप्रहारादिना ताडिनापि गृहे न तिष्टति. ततो दयाईचेतसा देवसेनश्रेष्टिना मूल्येन तां गृहीत्वा स्वगृहे रदिता. एकदा तत्र धर्मघोषाचार्याः समेतास्तदा बहवो डाव्या गुरुवंदनाथ जग्मुः, श्रेष्टी देवसेनोऽपि त. त्रागतः, ततो गुरुन्निधर्मोपदेशो दत्तः, स चेत्थं-धर्मो जगति सारः । सर्वसुखानां प्र. धानहेतुत्वात् । तस्योत्पत्तिर्मनुजात् । सारं तेनैव मानुष्यं ॥ १ ॥ अपि लन्यते सु.
For Private and Personal Use Only