________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | राज्यं । लन्यते पुरखराणि रम्याणि ॥ न हि लन्यते विशुधः । सर्वज्ञोक्तो महाधर्मः प्रबोधः
॥२॥ न धम्मकज्जा परमस्थि कीं । न पाणिहिंसा परमं अकङ ॥ न पेमरागा
परमबि बंधा । न बोहिलाना परमबि लानो ॥ ३ ॥ ततो भो भव्याः प्रमादं परि॥६॥
त्यज्य श्रीजिनधर्मे रतिं कुरुत? येन नवतां सर्वार्थाः सिध्यतीत्यादि. अथोपदेशांते देवसेनः श्रेष्टी गुरुं पप्रच, स्वामिन् एका ममाष्ट्रिका विद्यते सा मद्गृहं विना कायन्यत्र न तिष्टति, तत्र किं कारणं? सूरिणोक्तं एषा पूर्वनवे तव मातासीत्. एकदानया श्रीजिनाग्रे दीपं विधाय तद्दीपन स्वगृहकृत्यानि कृतानि, तथा धूपांगारेण चू. दहकः संधुदितस्ततः कियता कालेन तो मृत्वाऽनालोचिततत्कर्मवशात् असो नष्ट्रिका संजाता. पूर्वनवस्नेहाच ते गृहं न मुंचति, एतत् श्रुत्वा सर्वेऽपि श्रेष्ट्यादयो | लोका देवसंबंधिवस्तूपन्नोगस्य एतादृक् फलं विझाय तत्परित्यागे यत्नवंतः संजाताः, ततो गुरुं नत्वा ते स्वं स्वं स्थानं संप्राप्ताः, इति प्रदीपाधिकारे देवसेनजननीदृष्टांतः,
For Private and Personal Use Only