________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६०
धात्म- | अमुं दृष्टांतं निशम्य संसारभीरुनिभव्यैर्देवप्रदीपादिना स्वकार्य न कर्त्तव्यं, देवनिर्माअयोधः व्यं स्वल्पमपि न ग्राह्य, देवश्रीखंडतिलकं न कार्य, देवजलेन हस्तपादाद्यपि न प्रदा
व्यं, देवद्रव्यं व्याजेन न ग्राह्यं, अन्यदपि देववस्तु स्वकार्ये न प्रयोज्यमिति. ॥ इति हितीया अग्रपूजा. अथ तृतीया नावपूजा नच्यते
सा च जिनवंदनस्तवनस्मरणादिन्निर्नवति, तत्र प्रथमं चैत्यवंदनोचितदेशे स्थित्वा चैत्यवंदनं कार्य, शा.स्तवादि वाच्यं. तथा लोकोत्तरसदन्ततीर्थकरगुणगणवर्णनपवचनैः स्तुतिर्विधेया. ततो हृदयकमलकोशे श्रीजिनेंद्र संस्थाप्य तजुणस्मरणं कार्य, तथा प्रजोः पुरस्तानाट्यादि कुर्वता लंकेशादिवदखंडनावो धार्यः, यथा लंकेश्वरेण रावणेनैकदाऽष्टापदाद्री जरतेश्वरकारितस्वस्ववर्णप्रमाणोपेतचतुर्विंशतिजिनप्रासादे . पनादीनां व्यपूजां विधाय मंदोदरीप्रभृतिषोमशसहस्रांतःपुरीभिः समं नाटये क्रियमाणे स्ववीणातंत्री त्रुटिता, तदा जिनगुणगानरंगनंगलीरुणा स्वनसामाकृष्य तत्र सं.
For Private and Personal Use Only