________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
खात्म | वुद्घाटय ? यया मातुर्दर्शनं कुर्मः तेन च नृपादेशाद्यावत्कपाटावुद्घाटितौ तावस ः करे यष्टिं गृहीत्वा नमस्वरूपः सन् सत्वरं मुखात लखेतिशब्दमुच्चरन् ततो मुनिः निःसृत्य नृपादिसर्वजनमध्ये नृत्वाऽन्यत्र जगाम तत्पृष्टतो वेश्यापि निःसृता तदा नृ|| ४२० || पस्तु तत्स्वरूपमेव दुःस्वरूपं विलोक्यानीवखतिः सन् अधोमुखीय स्थितः, तदा राज्ञ्या गणितं स्वामिन् कात्र चिंता ? मिथ्यात्वोदयेन प्राणिनां का का विमंना नो पद्यते ? इति .
ततो नृपेण सद्यः समुच्छाय स्वस्थानमागत्य पूजकाय क्रोधात्तत्स्वरूपे पृष्टे सति सप्रोचे स्वामिन् मया तु वक्तानुसारेणैव कार्य कृतमासीत, अधुना पुनर्यदिदं वि परीतं जातं तदहं न वेद्मि ततो राज्ञा तां वेश्यां समाहूय तत्स्वरूपं पृष्टं तदा वेश्यया सर्वोऽपि वृत्तांतो निगदितो मुनिमनोधैर्ये च वर्णितं ततो राजा तत्प्रवृत्तिश्रवणाडाङ्गवचनाच प्रतिबुद्धः सन् सम्यक्त्वी श्रावको बनव. स मुनिस्तु पुनर्मुनिवेषं समा
For Private and Personal Use Only