SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म- | एकस्मिन् महति नगरे गतोऽनुवं, पुनस्ते पृचंति कीदृशं तन्नगरं? तदासौ नगरगुणा न विजाननपि तत्रोपमाया बनावात्तान कथयितुं न शक्नोति. एष दृष्टांतः. एवं केव लझान्यपि निजानंतझानबलेन सिधिसुखं विजानन्नपि श्ह तदुपमयाऽजावाद्भव्यानां ॥१७॥ पुरः कथयितुं न शक्नोतीत्यर्थोपनयः, अयमेव च गाथयोपदीते-श्ह सिघाणं णाणसुखं । अणोवमं नहिं तस्स नवम्मं ।। किंच विसेसेणेत्तो । सारकणमिणं सु. पद वो ॥ २०॥ व्याख्या-त्येवं सिघानां सौख्यमनुपमं वर्तते, किमित्याहयतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपतये किंचिहिशेषेण अस्य सादृश्यमिदं वदयमाणं शृणुत ? ॥ १० ॥ जह सबकामगुणियं । पुरिसो जोत्तूण जोयणं को|॥ तहानुहाविमुक्को । अबिऊ जहा अमियतत्तो ॥ ११ ॥ इह सबकालतत्ता। | अतुलं निवाणमुवगया सिघा ॥ सासयमबाबाहं । चिति सुही सुहं पत्ता ॥ ॥ व्याख्या-यथा कोपि पुरुषः सर्वकामगुणितं सकलसौंदर्यसंस्कृतं गोजनं भुक्त्वा क्षु-/ For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy