________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म | सर्वविद्देद्यंथ सर्वाहारपरित्यागादुष्करस्याप्यस्य महापुण्यफलत्वादवश्यं कर्त्तव्य त्वमुच्यते - नृपनिग्रहरोगादिषु । न ह्यशनाद्यं न धर्ममपि लनसे ॥ तत्किं प्रमायप्रबोधः विं । धर्मेोषधे ।। ६६ ।। व्याख्या - गोव्य नृपनिग्रदो राजकृतो रोधः. रोगो मांद्यं. प्रदिशब्दा हर एक दुर्भिदादयः, एतेषु स्थानेषु नृपवैद्याद्याधीन वात्वमशनादिकं न लगसे, विरतिपरिणामावाच्च धर्ममपि न लगसे. तत्तस्मादि
।। ३१४ ।। ।
पराधीनत्वे स्वस्य भ्रष्टतां विलोक्य ध्रुवधऽवश्यं धर्मकारणे पोषधे किं प्रमाद्यसि ? नात्र प्रमादो युक्त इत्यर्थः, प्रयाव व्रते दृष्टांतो दयते यः पोषधस्थः सुतरां सुरेण । पिशाचनागोरगसर्परूपैः ॥ विदोपितोऽपि कुपितो न किंचित | स कामदेवो न हि कस्य वर्ण्यः || ६ || व्याख्या - यः पैौषधे स्थितः सन् सुरेण पिशाचगजसर्पाणां दुष्टै रूपैः सुतरामत्यंत विदोजितोऽपि न किंचित्स्वल्पमपि क्रुतिः स कामदेवो नाम वीरश्रावकः कस्योत्तमपुरुषस्य नो वर्ण्यः ? सर्वस्यापि वर्णनीय ५
For Private and Personal Use Only