________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥३१५॥
यात्म | त्यर्थः, एतद्वृत्तांतस्तु अग्रे वक्ष्यते यत्र भावना - उग्गं तपंति तवं जे एएसिं न मो सुसाहूणं ॥ निस्संग्गा य सरीरेवि । सावगो चिंतएमि इमं ॥ १ ॥ इति नावितं तृतीयं शिक्षावतं ॥ ११ ॥
प्रबोधः
प्रय चतुर्थमतिथिसंविभागवतं जाव्यते तत्र तिथिपर्वादिलोकव्यवहाररहितत्वादतिथयः साधवस्तेषां संविभागः शुधाहारादेः सम्यग् विजजनं तद्रूपं यद्व्रतं तदतिथिसंविभागव्रतमुच्यते. केचिदिदं व्रतं ' यथासंविभाग ' इति पठंति, तत्र यथाप्रवृत्तस्य स्वनावनिष्पन्नस्याहारादेः सम्यक साघुन्यो विजनमिति व्युत्पत्तिः, गृहस्थो हि पोषधस्य पारण के परमविनयेन साधुन्यो यत् शुद्धाशनादि ददाति तच्चतुर्थ शिक्षावतमित्यर्थः तथाहि —जं च गिही सुविसुद्धं । मुणिणो मलाइ देइ पार
ए || परमविणणं तुरियमतिहिसंविनागवयं ॥ ६० ॥ उक्तार्था, इहोपयोगित्वात् किंचिच्चूर्णिनणितं लिख्यते . - ' पोसहं पारंतेणं साहूणं दानं न वट्ट,
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only