________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३१३॥
आत्म-) पोसहं करे सो नियमा सामाश्यं करेश, जश् न करे तो वंचिज्जर, तं कदं? प्रबोधः
चेश्वरे साहुमूले घरे वा पोसहसालाए वा नम्मुक्कमणिसुवप्लो पढंतो पुबगं वा वा. यंतो सुणंतो धमत्राणं कियाइत्ति. इह तत्वं पुनस्तत्वज्ञा विदुः । अथ यदुक्तं प्राक् पोषधः पर्वदिनानुष्टेयो व्यापार ति. तत्र पर्वाणि दयते-चतुर्दश्यष्टमीदर्श-पौ. र्णमासीषु पर्वसु ॥ पापव्यापारनिर्मुक्तः । कुरुते पौषधं कृती ॥ ६५ ॥ स्पष्टं, नवरं द. र्शोऽमावास्या.
किंचेह नामतश्चतस्रः पर्वतिथयः, वस्तुतस्तु षट्, मासमध्ये इयोश्चतुर्दश्योईयो. रष्टम्योश्च सद्भावादिति. ननु श्रावकः पर्वतियिष्वेव पोषधं तपः कुर्यान्नान्येदिति चेदबाहुः केचित् , श्रावकेण हि पोषधतपः सर्वास्वपि तिथिषु कर्त्तव्यः, परं यद्यसौ तथा कर्तुं न शक्नोति तदा पर्वतिथिषु नियमाकरोतीत्यतः पर्वग्रहणं बोध्यमिति. श्रावश्य| कवृत्त्यादौ तु स्पष्टमेव पोषधकर्तव्यतायाः प्रतिदिवसं निषेधः प्रोक्तोऽस्ति, इह तत्वंतु
For Private and Personal Use Only