________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-) ख्यं दत्रियं गारं प्रार्ययावहे, सोऽद्य त्वदचसा चेन्नियमं भंदयति तर्हि आशुदुर्गतिं
गंता तेन संप्रति रुदिवः, ततो जिनदासेनोक्तं मा रोदिष्टं यद्भवत्योरिष्टं तदेव करिष्यामि,
श्युक्त्वा ते अाश्वास्य स श्राफ नऊ यिनी समाजगाम. तत्र च तेन नृपादेशान्मित्रमं॥श
दिरमागत्य कुशलप्रश्नपूर्वकमौषधादिप्रवृत्तिं कुर्वता तस्य नियमेऽतिस्थिरत्वं विझाय शरीरं च जर्जरीवृतं विलोक्य राजादिसर्वलोकसमदं प्रोक्तं अस्य धर्म एवौषधं युक्तं, अतोऽपरा काप्यौषधादिप्रवृत्तिर्न कार्या. वंकचूलेनापि प्रोक्तं हे मित्र! यदि वं माय स्नेहं दधासि तर्हि बालस्यं विहाय मे प्रांतकालस्य संबलं देहि ? ततस्तेनापि सम्यगरीत्याराधना कारिता, तदा वंकचूलश्चतुर्विवाहारप्रत्याख्यानं कृत्वा चतुःशरणानि स्वीकृत त्य पंचपरमेष्टिनमस्कार स्मरन् सर्वजीवेषु निर्वैरतां दधत् प्राकृतं दुःकृतं निंदन सुक | तं चानुमोदयन् समाधिना कालं कृत्वा द्वादशमे देवलो देवत्वं संप्राप्ताः, ततो जि| नदासस्तस्यौदेहिकं कृत्वा गृहे व्रजन मार्गे ते हेअपि देव्यौ पूर्ववहुदत्या वीक्ष्य पृष्ट
For Private and Personal Use Only