________________
Shri Mahavir Jain Aradhana Kendra
आत्म
प्रबोधः
॥ २८६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजा वकचूलं गाढमलिंग्य साश्रुलोचनः सन् एवं प्रोवाच, हे वत्स त्वदापदं बेत्तुं ये ये प्रतीकाराः कृतास्ते सर्वेऽपि ममानाग्याया जाताः, व्यथैकं वायसामिषं भेषजं विद्यते तद्गृहारा? येन ते शरीरे सौस्थ्यं स्यात् स प्रोचे हे नाथ हं सर्वथा मांसनक्षणान्निवृत्तोऽस्मि.
ततो मे वायसामिषान्न कार्य, राझोक्तं वत्स जीवतो जंतोर्नियमा बहुशो नवेयुः, परं मृतौ सति सर्वे यति तस्मादिदं गाय ? तदा स नृपोक्तं वचो । निशम्य प्रोचे हे नाय मम जीविते स्वल्पापि तृष्णा नास्ति, एकदावश्यं मृत्युर्गावी, तस्माजीवितं याति चेदधुनैव यातु परमेतदकृत्यमहं न कुर्वे, ततो राजा वंकचूलस्य मित्र शालिग्रामवर्त्तिनं निदासश्रावमाहातुं निजं नरं प्रैषीत, सोऽपि मित्रस्नेहात्सवस्त श्वलितो मार्गे च रोदनोद्यतं दिव्यं स्त्रीइयं विलोक्य के युवां किं वा रुदय इति पच. तान्यामुक्तमावां सौधर्मकल्पवासिन्यौ देव्यौ, तुपवनाहिहरविले सत्यौ कला
For Private and Personal Use Only