________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1120411
प्रबोधः
यात्म | न चलितस्तदास्य धीरत्वेनातिसंतुष्टो राजा एनं पुत्रपदे स्थापितवान् तां स्त्रियं च दंतु मिन्नपि यस्य वचसा जीवंतीममुंचत ततो वंकचूलः स्वस्य जगिनीं पत्नीं च तत्रानाय्य तान्यां सहितः सुखेनास्थात, तथा धर्मे संजातप्रत्ययः सन् विशेषतस्तत्रैव चित्तवृत्तिं वबंध. तान नियमदाट्टेन गुरून् च नित्यं सस्मार. एकदास्य जाग्योदायात्त एवाचार्यास्तत्र समेताः, यं च महतामंचरेण गुरुवंदनार्थं गतः, तत्र शुद्धं धर्मस्वरूपं श्रुत्वा तत्वरुचिरूपं सम्यक्त्वं स प्रपन्नवान् तदा चोज्जयिनी पार्श्ववर्त्तिशालिग्राम निवासी जिनदासाख्यः श्रावकस्तस्य परम मित्रमजूत. एकदा राज्ञा कामरूपदेशाधीशं सुदुर्जयं मत्वा तज्जयार्थं वंकचूलः समादिष्टः, तदा सोऽपि नृपादेशात्तत्र गत्वा युद्धं कृत्वा कामरू पेशं विजित्य स्वयं च वैरिकृतास्त्रप्रहारैर्जर्जरः सन् नऊयिनीं पुरीं समाजगाम तवच रातपीया पीमितेन बहून वैद्यानाकार्य तैरस्य चिकित्सा कारिता. परं कथमपिपद्वारा न संहिताः, तदा राज्ञा सरोषं पृष्टैर्वै द्यैर्नृपाग्रे काकमांसमौषधं प्रोक्तं तत् श्रुत्वा
.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only