________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ २८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यं शुश्रुवे. तावत्कलकारावे जाते सति जाग्रतो द्वारपालकाः शस्त्राणि गृहीत्वा धा विताः, तदा राज्ञा मंदस्वरेण तेन्यः प्रोक्तं जो निरपराधोऽयं तस्करः, सांप्रतं इष ध्वा यत्नेन रक्षणीयः प्रातःकाले च सजायां ममाग्रे यानी तव्यः तैरपि तथेति प्रतिप्रन्नं ततो रज्ञा संतप्तचेतसा तादृशं स्वमहिषीवृत्तांतं चिंतयता कथंचित् सा रात्रिरतिता. पथ प्रातः समये यारदकैः स लयबंधनैर्वध्वा नृपाये यानीतः नृपेण च साक्षेपं पृष्टः सन् स स्पष्टतया सर्वमपि यथावस्थितं वृत्तांतं राज्ञ्या मधुरखाण्याहं जल्पित इत्येतत्पर्यत मुक्त्वा मौनमज्जत.
ततो तिज्ञातपरमार्यो राजा तुष्टमानसः सन् एनं सत्कृय जूरिमुदा चालिंग्य प्रो. वाच हे सत्यरूप ! तव साहसेनाहं तुष्टोऽस्मि, तत एषाग्रमहिषी मया तुभ्यं प्रासादिना, त्वमेनां गृहाण? स प्रोचे राजन् या ते पट्टराइ सा मे ध्रुवं माना तस्मादेतदचः पुनर्न वाच्यं ततो राज्ञा शूलारोपणापदेशेन बहुधा कोऽजितोऽप्यसौ यदा नियमा
For Private and Personal Use Only