________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२०॥
थात्म-) करोति ; न पुनः स्वबुध्या किंचित्कुर्यात् . यदुक्तं-छठमदसमदुवालसहिं । मासकः | प्रबोधः
मासखमणेहिं ॥ अकरंता गुरुवयणं । अणंतसंसारिया जाणिया शाततश्च किंचि. दूनपारुष्यामुपविष्टः सन मुखपोतिका प्रत्युपेदय पश्चात्पात्रायुपकरणानि प्रत्युपेदते.त. | तो द्वितीयपारुष्यां प्राप्तायां पूर्वगृहीतश्रुतस्यार्य स्मरति, तदनंतरं मिदाकाले प्राप्ते स ति बागमोक्तविधिना गुर्वाज्ञां गृहीत्वा भावशिक्या उपाश्रयानिष्कामति, जिदाकालश्चोत्सर्गस्तृतीयपौरुषीरूपो, अथवा काले कालं समायरे' श्यागमवचनात् यत्र लोको यदा भुंक्ते तत्र तदानीं स्थविरकल्पिकानां भिदाकालो बोध्यः, ततःसाधुरख्यादिप्तोऽ. नाकुलोऽशठो युगमात्रन्यस्तदृष्टिः पृष्टतः पार्श्वतश्चापि दत्तोपयोगः सन गृहाद्गृहं वजन् वाचत्वारिंशद्दोषविवर्जितां निदां गृहीत्वा ततो व्यावृत्त्य नैषेधिक्या वसतौ प्रविश्य ईपिथिकी प्रतिक्रम्य यथाविधमशनादिकं गुरुन्यो दर्शयित्वा प्रत्याख्यानं च पारयित्वा गृहस्थाचालोक्वर्जिते सप्रकाशस्थाने स्थित्वा कुवेदनोपशमार्थ १ वैयावृत्यार्थ )
For Private and Personal Use Only