________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-] तथैव जैनामृतवाणीमादरा-जेद्गृही संसृतिमध्यगोऽपि सन् ॥ ३ ॥ व्याख्या
शृंगमस्थास्तीति शृंगी मत्स्य विशेषः, स यथा दारजलभृते समुझे वसन्नपि तत्रैव गं.
गादिसरित्प्रवेशस्थानस्थितं मिष्टं जलमुपलदय सदा तदेव जलं पिबेत् तथैव गृही श्रा॥३ ॥
वकः संसारदारसमुद्रमध्यस्थितोऽपि सन गुरुसन्निधौ गत्वाजदराऊिनप्रणीतामृततुल्य वाणी सर्वदा गजेत शृणुयादित्यर्थः, ततो बालग्लानादिसाधूनां प्रातरसावोषधादिदा ने यत्नवान् भवतीत्यनुक्तमपि दृष्टव्यं. तदनंतरं यदिधत्ते तदर्यते-द्रव्यार्जन सध्य. वहारशुध्या । करोति सद्भोजनमादरेण ॥ पूजादिकृत्यानि विधाय पूर्व । निजोचित मुक्तविशेषलौटयः ।। ४ ॥ व्याख्या–स श्रावकस्ततो व्यवहारशुध्या द्रव्योपार्जन करोति, तदनंतरं च पूर्वमादरेण मध्याहिकी देवपूजां कृत्वा तथा मुनिन्यो दानं दत्वा तथा वृधातुरातिथिचतुष्पदादेश्चितां कृत्वा त्यक्तविशेषलौल्यः सन् निजोचितंस. नोजनं करोति.
For Private and Personal Use Only