SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः यात्म-] तथैव जैनामृतवाणीमादरा-जेद्गृही संसृतिमध्यगोऽपि सन् ॥ ३ ॥ व्याख्या शृंगमस्थास्तीति शृंगी मत्स्य विशेषः, स यथा दारजलभृते समुझे वसन्नपि तत्रैव गं. गादिसरित्प्रवेशस्थानस्थितं मिष्टं जलमुपलदय सदा तदेव जलं पिबेत् तथैव गृही श्रा॥३ ॥ वकः संसारदारसमुद्रमध्यस्थितोऽपि सन गुरुसन्निधौ गत्वाजदराऊिनप्रणीतामृततुल्य वाणी सर्वदा गजेत शृणुयादित्यर्थः, ततो बालग्लानादिसाधूनां प्रातरसावोषधादिदा ने यत्नवान् भवतीत्यनुक्तमपि दृष्टव्यं. तदनंतरं यदिधत्ते तदर्यते-द्रव्यार्जन सध्य. वहारशुध्या । करोति सद्भोजनमादरेण ॥ पूजादिकृत्यानि विधाय पूर्व । निजोचित मुक्तविशेषलौटयः ।। ४ ॥ व्याख्या–स श्रावकस्ततो व्यवहारशुध्या द्रव्योपार्जन करोति, तदनंतरं च पूर्वमादरेण मध्याहिकी देवपूजां कृत्वा तथा मुनिन्यो दानं दत्वा तथा वृधातुरातिथिचतुष्पदादेश्चितां कृत्वा त्यक्तविशेषलौल्यः सन् निजोचितंस. नोजनं करोति. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy