________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४॥
आत्म-णि त्रयोविंशति (३) श्च विमानानि संति, प्रतिविमानं चैकैकचैत्यसद्भावेन चैत्या- |
न्यपि सर्वाणि सप्तनवतिसहस्राधिकचतुरशीतिलदाणि त्रयोविंशतिश्चैवं भवंति. तन्मध्यगतबिंबानि तु एकनवतिकोटयः षट्सप्तति (७६) लदाणि अष्टसप्ततिसहस्राणि चत्वारि शतानि चतुरशीतिश्च भवंति, अत्रापि प्रतिचैत्यमष्टोत्तरशतबिंबसद्भावात्. त्येवं लोकत्रयस्थितानां शाश्वतजिनसंबंधिनां चैत्यानां बिंबानां च संख्यामीलने ‘स. ताणवसहस्से' त्यादिगाथायोक्ता सर्वापि संख्या संपद्यते इति. इह किल चैत्यविवानामविसंवादिस्थानान्याश्रित्यैषा संख्या दर्शिता, केचित्तु प्राचार्या विसंवादस्थानान्यप्याश्रित्यानंतरोक्तसंख्यापेदयाधिकतरचैत्यबिंबसंख्या प्रतिपादयंति. यउक्तं संघा. चारनाम्नि चैत्यवंदननाष्यवृत्ती
सगकोटीलकविसयरि । अहो य तिरिये उतीसपणसयरा ॥ चुलसी करका स. |ग नवश् । सहस तेवीसुवर लोए ॥१॥ तेरसकोमी सयाकोमी । गुणनवश्सठी ल.
For Private and Personal Use Only