________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥५
॥
यात्म- सादास्त्रीगुणवर्जिताया अपि तस्या श्राकृतिमात्रेणैव विकारकारणत्वात्. ततो यदि
तस्या दर्शनादिकारः समुत्पद्यते तर्हि परमशांतरसानुकूलसौम्याकारधारिण्याः श्री. जिनप्रतिमाया दर्शनासुबुद्धीनां सध्यानसंनवः किं न स्यादर्थात्स्यादेवेति सुधीभिविवेकतो विचाव्यं. यत्पुनस्तैरागमेषु जिनचैत्यवंदनाद्यधिकारस्य नास्तित्वमुक्तं, चैत्यस्थापनायाश्चाधुनिकत्वं दर्शितं. पूजायाश्व हिंसारूपत्वेनाऽधर्मत्वमुक्तं. वृदादिसेचन मिथ्यात्विदेवपूजनादी च सम्यक्त्वस्या विध्वंसः प्रोक्तस्तदपि सर्वमुन्मत्तप्रलपनमिव सर्व थैवाऽयुक्तं, यत आगमेषु स्थाने स्थाने जिनचैत्यवंदनपूजनाधिकारो विद्यते, अत एव च तत्स्थापनाया अपि प्राचीनत्वं सिहं. पूजायाश्च यद्यधर्मत्वं स्यात्तर्हि आगमोक्तं हितं सुखं मोदादिफलत्वं विरुध्येत, अधर्मस्य तु प्रतिपदं तिर्यनरकगत्यादिफलवानिधानात्. तथा पिष्पलादिमूले सचित्तजलसेचनादि विधानं च जिनधर्मश्रमाया एव | विरोधत्वेन स्पष्टं मिथ्याविनामेव कार्यमिति प्रतीतमेव. यथा सम्यक्त्विनामन्यदेववंद
For Private and Personal Use Only