SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यात्म प्रतिमानुष्टानमुत्तरोत्तरप्रतिमासु दृष्टव्यं, यस्तु विशेषः स उच्यते.चतुरो मासान यावत् प्रतिमासं षट्पर्वसु चतुर्धा पोषधं कुर्वतश्चतुर्थी पंचमासान यावत् सायं वर्जयतो, दिव. प्रबोधः से प्रकाशदेशे शोजनं कुर्वतो. रात्री च सर्वथा जोजनं त्यजतः, परिधानकबामवनतो ॥३६॥ दिवसे ब्रह्मचारिणो, रात्रौ तु अपर्वतिथिषु स्त्रीणां तदोगानां वा प्रमाणं विदधतः, प तिथिषु च रात्री चतु पथादौ कायोत्सर्ग कुवेतः श्राघस्य पंचमी प्रतिमा भवति. ३ ह रात्रिोजनवर्जनादेतत्सूचितं, श्रावकेण किल केशवादिवत् कदापि रात्रियोजनं न करणीयमेव. परं यः कोऽपि श्रावकस्तन्नियमं कर्तुं न शक्नोति तेनापि पंचमप्रति मात आरत्यावश्यं रात्रिभोजन यागो विधेय इति. केशववृत्तांतस्तु वक्ष्यते. ५. तया पएमासान यावत दिवारात्री च सर्वथा ब्रह्मचर्य दधतः षष्टी प्रतिमा. ६. मप्तमामान यावत् अचित्तमशनादि झुंजानस्य सप्तमी. 9. अष्टौ मासान् यावत् स्वयमारनं त्यजतोऽष्टमी ७. नवमासान यावत् परेणाप्यारंजं न कारयतो नवमी ए. दशमासान्यावत् For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy