SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः आत्म-) कुरमुंडस्य मस्तके शिखां धारयतो वा नद्दिष्टाहारं त्यजतो दशमी १०. एकदशमासा न यावत कुरमुंडस्य लोचेन वा लुप्तकेशस्य गृहीतरजोहरणपात्रादिसाधूपकरणस्य सा धुवदेषणीयमशनादि गृह्णतो, अद्यापि स्वजनेषु अव्यवबिन्नस्नेहस्य, गोचरकाले च ॥३६३॥ प्रतिमां प्रतिपन्नाय श्रावकाय निदां दत्तेति वदत एकादशी प्रतिमा ११. इदं चोत्कृटतः कालमानमुक्तं, जघन्यतः पुनरेकादशापि प्रतिमाः प्रत्येकमंतर्मुहूर्त्तादिमाना ए. व, तच्च मरणे वा प्रव्रजितत्वे वासंगवति नान्यथेति. हायेतन्यः सप्त प्रतिमाः कापि प्रकारांतरेणाप्युक्ताः संति, तद्दिचारस्तु प्रवचनसारोछारादेवावगंतव्यः, अत्र प्राकसूचितकेशववृत्तांतस्त्वयं कुंमिनपुरनगरे यशोधनो नाम मिथ्यात्वमोहितमतिर्वणिग्वसतिस्म, तस्य रंना नामचार्यायाः कुदिसनवी हंसकेशवनामानौ दो पुत्राव नृतां. तो चैकदा यौवनाव स्थायां क्रीडार्थ वनं गतो, तत्र च धर्मघोषनामानं मुनिं दृष्ट्वा संप्राप्तविवेकौ तौ डा. For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy