________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-..म- यति काले गते स देवः स्वप्नेऽमुमेव श्लोकमवादीत् तथापि स न प्रतिबुधः, एकदा प्रवाधः!
याखेटकं कत्तु अरण्यानीं गत्वा स वराहपृष्टेऽश्वं मुक्तवान् . तत्र चकाकी. सन यदा
दूरं गतस्तदा स देव श्छ महानयं तंप्रति दर्शितवान्. अग्रे केसरिसिंहः समुपतस्या, ॥१४॥
पृष्टतो महती गर्ता, पार्श्वयोमहावराहा घुघुरायमाणौ. अधस्ताक्षरित्री चकंपे, नपरि. टाद् दृषदः पतंति; एवं मरणांतजयजनकानि कारणानि दृष्ट्वा स जयविह्वलः सन् प्रतिदिशं विलोकयतिस्म. कोऽप्यत्र मम मरणवारको न संनवतीति चिंतायां स एव देवो रुद्रदृष्टयावादी अद्यापि मदुक्तश्लोकार्य नावबुध्यसे ? स प्राह अहं तु किमपि नावबुध्ये, तदा देवेन प्राग्जवसंबंधिसर्ववृत्तांतनिवेदनपूर्वकं नणितं, यदि त्वं व्रतग्रहणं कुर्यास्तार्ह श्तो मरणांतकष्टात् त्वां रदेयमिति. तत् श्रुवा तेनापि तदंगीकृतं, ततो देवेन स जत्पाट्य लोहिताचार्यसमीपे मुक्तस्तत्र दीदां जागवती जग्राह. ततो देव दिः पठन् गीतार्थो जातः, यावद् गुरुसमीपे पूर्वगतश्रुतमासीत् तत्सर्वं पठित्वा श्रीके.
For Private and Personal Use Only