________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सात्म-) सुखेन शास्त्राध्येतारो भवेयुरिति, तदा देवेनोक्तमहं सानिध्यं करिष्यामि, ततो न.
वता साधवः सर्वेऽप्येकत्र करणीयाः, मषीपत्रादिकं जूयस्तरमानेतव्यं, लेखकाश्च प्रगु. प्रबोधः
णीकार्याः, साधारणऽव्यं च मेलनीयमित्युक्ता देवगिणिदमाश्रमणा वलन्यां पुरि ॥१०६॥
समागताः, मेलिता देवेन सर्वापि पुस्तकलेखनसामग्री. ततो वृ?ौतार्थर्यथा ययांयोपांगानां आलापका उक्तास्तया तथा पूर्व खरटरूपेण लिखितास्ततः पुनः संयोजनां कृत्वा देवगिणिना मूलपत्रेषु खिताः, अत एवांगेषु नपांगानामालापकाः सादिणः, मध्ये मध्ये विसंवादोऽपि संख्याया अनियमोऽपि, मध्ये मध्ये माथुरीवाचनापि च दृश्यते. तथा पूर्वमार्यरदितेन सिद्धांतेषु प्रथगनुयोगः कृतः, पुनः स्कंदि लाचार्येण वाचना कृता, देवगिणिना च पुस्तकारूढः कृतः, तेन सुधर्मस्वामिवच नानि विसंस्थुलानीव दृश्यंते. तत्र छुःखमानुभाव एव प्रमाणं, परमत्र जिनागमे | सम्यग्दृग्जिः संशयो न कार्यः. तस्मिन्नवसरे देवसांनिध्यादर्षमध्ये जैनपुस्तककोटि
For Private and Personal Use Only