SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः। ...म- | रिसो जिनगंधपूयाए ।॥ २१ ॥ जिनपूयणेण पुज्जो । हो सुगंधो सुगंधधूवेण ॥ दीवेण दित्तमंतो। अकन अकएहिं तु ॥ २२ ॥ पूय जो जिणंचदं । तिलिवि संमासु पवरकुसुमेहिं । सो पावर सुरसुखं । कमेण मुकं सयासुकं ॥ २३ ॥ दी. वालीपनदिने । दीवं काऊण वठमाणग्गे ॥ जो ढोयश्वरसुफले। वरिसं सफलं नवे तस्स ।। २४ ।। ढोयश् बहु जत्तिजुन । नेवधं जो जिाणेदचंदाणं ॥ खंजर सो वरनोए । देवासुरमणुषनाहाणं !। २५॥ जो ढोय जलभरियं । कलमं नत्ती वी रागाणं । सो पावर परमपयं । सुपसत्थं जावसुधीएत्ति ॥ २६ ।। पडप्युत्तानार्या ३ ति न व्याख्याताः, सर्वापीयं जिनपूजा नव्यात्मनिमनोवाकायशुष्यैव विधया. यतः शुगजावेन विहिता स्वल्पापि जिनक्तिमहाफलदायिनी संपद्यते, तदुक्तं-यास्या| म्यायतनं जिनस्य लभते ध्यायंश्चतुर्य फलं । षष्टं चोस्थित नद्यतोऽष्टममयो गंतुं । प्रवृत्तोऽध्वनि ॥ श्रधालुर्दशमं बहिर्जिनगृहात्प्राप्तस्ततो द्वादशं । मभ्ये पाक्षिकमी दते For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy