________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| यादिकं प्ररूपयति तत्कथं झायते ? तदा मदुकस्तानुवाच, यदि धर्मास्तिकायादिभिः | स्वकीयं कार्य क्रियते तदा तेन कार्येण तान् जानिमो धूमेन वह्निमिव; यदि तैः का.
र्य न क्रियते तदा न जानीमः, एतावता कार्यादिलिंगद्दारेणैव उद्मस्थानामनिंद्रियप॥३५॥
दार्थज्ञानं भवति. न च धर्मास्तिकायादीनामस्मत्प्रतीतं किंचित्कार्यादिलिंगं दृश्यते इति. तदवान जानीम एव वयमिति. ततो धर्मास्तिकायाद्यपरिझानमंगीकुर्वाणं म दुकंपति उपालं यितु ते प्रोचुः हे मद्दुक यद्यतमप्यर्थ न जानासि गर्दै कस्त्वं श्रावकः ? तदैवमुपालब्धः सन्नसौ मद्दुको यत्तैरदृश्यमानत्वेन धर्मास्तिकायाद्यसं वो निगदितस्तविघटनायोवाच-अ श्रान्सो वाग्याएवातिहिंता अबि तुनेणं आ.
सो वान्यास्से वायमाणस्स एवं पासह णो तिणठे सम, अविणं पानसोघाणसगया पोग्गला हंता अनि तुप्लेणंानसो घाणसहायाणं पोगलाणं रूपं पासह णो ति. अविण श्रानसो अरणिसहगए अगणिकाए हंता. अब तुनेणं आउसो ब
For Private and Personal Use Only