________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४०
यात्म-| खी स्यादतो मुनिभिः पंचेंडियजये यत्नो विधेयः ॥ सींद्रियजये कूर्मदयोपनयः ॥
तदेवमुक्त इंद्रियनिग्रहरूपः संयमः ॥ अय कषायजयस्वरूपं यथा-पंचेंडियनिग्रहिता साधुः क्रोधादादीनां चतुर्णा कषायाणामनुदितानामनुदीरणेन, नदयं प्राप्तानां | च विफलीकरणेन जयं करोति निरोधं कुर्यादित्यर्थः. कष्यंते प्राणिनोऽनेति कषः संसारस्तमयंते गबंति एजिरिति कषायास्ते चक्रोधमानमायालोगभेदाचत्वारस्तेषां चतु. र्णामपि प्रत्येकमनंतानुबंध्यादयश्चत्वारो भेदाः, तत्रानंतं भवं भ्रमणीयत्वेनानुवनंतीनि अनंतानुबंधिनः क्रोधादयो येषामुदये जीवैः सम्यक्त्वं न प्राप्यते, प्राप्तं वा सम्यक्त्वं वम्यते १. तथा नास्ति सर्वयापि विरतिरूपं प्रत्याख्यानं विद्यमानेषु येषु ते प्रत्याख्यानाः, येषामुदये प्राप्तसम्यक्त्वानामपि जीवानां देशविरतिरूपः परिणामो न जायते, जातो वाऽवश्यं नश्यते. २. तथा प्रत्याख्यानं सर्वविरतिरूपमावृएवंतीति प्रत्याख्यानाव रणाः, येषामुदये जीवेः सर्वविरतिर्न प्राप्यते, प्राप्तापि सा विनश्यति. देशविरतेस्तु न
For Private and Personal Use Only