SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रबोधः ॥४० यात्म-| खी स्यादतो मुनिभिः पंचेंडियजये यत्नो विधेयः ॥ सींद्रियजये कूर्मदयोपनयः ॥ तदेवमुक्त इंद्रियनिग्रहरूपः संयमः ॥ अय कषायजयस्वरूपं यथा-पंचेंडियनिग्रहिता साधुः क्रोधादादीनां चतुर्णा कषायाणामनुदितानामनुदीरणेन, नदयं प्राप्तानां | च विफलीकरणेन जयं करोति निरोधं कुर्यादित्यर्थः. कष्यंते प्राणिनोऽनेति कषः संसारस्तमयंते गबंति एजिरिति कषायास्ते चक्रोधमानमायालोगभेदाचत्वारस्तेषां चतु. र्णामपि प्रत्येकमनंतानुबंध्यादयश्चत्वारो भेदाः, तत्रानंतं भवं भ्रमणीयत्वेनानुवनंतीनि अनंतानुबंधिनः क्रोधादयो येषामुदये जीवैः सम्यक्त्वं न प्राप्यते, प्राप्तं वा सम्यक्त्वं वम्यते १. तथा नास्ति सर्वयापि विरतिरूपं प्रत्याख्यानं विद्यमानेषु येषु ते प्रत्याख्यानाः, येषामुदये प्राप्तसम्यक्त्वानामपि जीवानां देशविरतिरूपः परिणामो न जायते, जातो वाऽवश्यं नश्यते. २. तथा प्रत्याख्यानं सर्वविरतिरूपमावृएवंतीति प्रत्याख्यानाव रणाः, येषामुदये जीवेः सर्वविरतिर्न प्राप्यते, प्राप्तापि सा विनश्यति. देशविरतेस्तु न For Private and Personal Use Only
SR No.020081
Book TitleAtmaprabodh
Original Sutra AuthorN/A
AuthorJinlabhsuri
PublisherHiralal Hansraj
Publication Year1914
Total Pages572
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy