________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ५५ ॥
;
प्रबोधः
"
स्तरेण.
यात्म | किं चि नामतित्थ' मित्यादिका गाथा पठितास्तीत्यतो न कश्चिद्दोषः, तत्वतस्तु एतनिर्णयं केवलिनो बहुश्रुता वा विदंति न च विवादे कापि सिद्धिरस्ति, सम्यग्दृष्टीनां हि तमेव सचं नीस्संकं जं जिणेहिं पवेश्य मिति वाक्यस्यैवोपादेयत्वादित्यवं वि विसंवाद्यविसंवादिस्थानद्ययमाश्रिय विभुवनस्थितानां शाश्वत जिनचैयानामुच्चत्वादिप्रमाणमनिधीयते तव द्वादशदेवलोकेषु नवत्रैवेयकेषु पंचानुतरेषु तथा नंदीश्वरकुंडलचकाख्ये ही पत्रये यानि जिनचैत्यानि तानि उच्चत्वेन द्वासप्तति योजन प्रमाणानि, व्यायामतो योजनैकशतप्रमितानि, विष्कंनतः पंचाशद्योजनमानानि. तथा कुल गिरिदेव कुरूत्तर कुरुमेरुवनगजदंत गिखिस्कारेषुकारमानुषोत्तरेषु थासुरादिदशनिकायेषु च स्थितानां चैत्यानां शत्रिंश ३६ द्योजनानि उच्चत्वं, पंचाशद्योजनानि दीर्घत्वं; पंचविंशतियोजनानि पृथुत्वं तथा दीर्घवेतादयेषु मेरुचूलिकासु महानदीषु कुंडेषु जंबूप्रभृतिवृक्षेषु वृत्तवैतादयेषु कांचनगिरिषु दिग्गज गिरिषु प्रहेषु
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only