________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| राः शुमाख्यसप्तमधातुधारिण्यो भवंति. झं नाचिप्रजवाणि सप्तशिराशतानि (900) . पुरुषस्य शरीरे वंति, स्त्रीणां तु त्रिंशता न्यूनानि, नपुंसकस्य पुनर्विशतिन्यूनानि
स्युः. तथाऽस्मिन शरीरे नवशतानि अस्थिबंधननाड्यो भवंति, नव च रसवहा धम॥४ ॥
नीनाड्यः स्युः, तथा श्मश्रुकेशैविना नवनवतिलदरोमकूपा भवंति, तैस्तु सह साास्तिस्रः कोटयो रोमकूपानां जायंते, तत्र श्मश्रूणि कूर्चकचाः, केशास्तु शिरोरुहा इति. तया मुखान्यंतरवर्तिमांसखंडरूपा जिह्वा दैयेणात्मांगुलतः सप्तांगुलप्रमाणा जवति, तोट्ये तु मगधप्रदेशप्रसिधेन पलेन चत्वारि पलानि भवति. अदिमांसगोल. कौ तु हे पले. शिरस्तु अस्थित्लखंडरूपैश्चतुर्भिः कपालैर्निष्पद्यते, ग्रीवा पुनश्चतुरं गुलप्रमाणा भवति, मुखे चास्थिखमरूपा दंताः प्रायेण हात्रिंशत्संख्या अवंति, हृदयांतर्वार्त्तमांसखमं तु साईपलत्रयं भवति, वदोतर्गढमांसविशेषरूपं कालेयजं पुनः पंच | विंशतिपलानि स्यात . तथा शरीरे मूत्रस्य शोणितस्य च प्रत्येकमाढकं सर्वदैवावस्थि
For Private and Personal Use Only