________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- तथा नैश्चयिकव्यावहारिकभेदतोऽपि विविधं सम्यक्त्वं, तत्र ज्ञानदर्शनचारित्ररूपो य
| अात्मनः शुनपरिणामस्तनैश्चयिकं, झानादिपरिणामतो अभिन्नत्वादात्मा एव वा नैश्वयिकं सम्यक्त्वं. यउक्तं-आत्मैव दर्शनशान-चारित्राण्यथवा यतः॥ यत्तदात्मक ए. वैष । शरीरमधितिष्टति ॥ १॥ किंच निश्चयतो हि देवो निष्पन्नस्वरूपः स जीव एव, तथा निश्चयेन गुरुरपि तत्वरमणः स्वजीव एव, तथा पुनर्निश्चयतो धर्मः स्वजीवस्यैव झानादिस्वन्नावो, नत्वन्यः कोऽप्यस्तीत्येवं यत् श्रघानं तनैश्चयिकं सम्यक्त्वं बोध्यं. श्दमेव च मोदस्य कारणमस्ति. यतो जीवस्वरूपपरिझानं विना कर्मदयरूपो मोदो न जवतीति. अथ देवोऽहन्नेव, गुरुस्तु सर्मोपदेशदानेन मोदमागस्य दर्शयिता, धर्मो हि केवलिप्ररूपितो दयामूल एवेत्याद्यर्थस्य नय ७ प्रमाण २ निक्षेपे । र्यत्
श्रधानं तन्नैश्चयिकसम्यक्त्वस्य कारणीभृतं व्यावहारिकं सम्यक्त्वं बोध्यं. इदमत्र ता. । पर्य-यः किल अपगतरागषमोहः स एव देवस्तादृशस्तु श्रीमान् अर्हन्नेव, नापरे
For Private and Personal Use Only