________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवोधः
॥ १४ ॥
म | तिकाजिप्रायस्तु निन्नग्रंथेः सम्यक्तित्वनो मिथ्यात्वं गतस्यापि उत्कृष्टः स्थितिबंधो न स्यादेवेति यत्र सम्यक्त्वविचारे बहुतरं चार्चिक्यमस्ति तद् ग्रंथगौरवजयादिदानुक्तत्वाद् ग्रंथांतरे ज्योऽवसेयं प्रथ कतिविधं सम्यक्त्वं नवतीत्याशंक्य तद्भेदाः प्रदर्श्यते. एगविह दुविह ५ तिविहं ३ | चनविदं ४ पंचविहं । दशविहं १० ॥ सम्मं होइ जिलायगेहिं । इह चणियंनंतनाणेहिं ॥ १३ ॥ व्याख्या - एकविधं द्विविधं त्रि विधं चतुर्विधं पंचविधं दशविधं च सम्यक्त्वं भवति इति भणितं नंतज्ञानैर्जिनना कैरिति तत्रैकविधं तु तत्वरुचिरूपं सम्यक्त्वं प्रोक्तं श्रीजिनोपदिष्टजीवाजीवादिपदार्थेषु सम्यक् श्रानरूपमित्यर्थः द्विविधं पुनर्दव्यतो जावतश्च तत्र ये विशेोधिविशेषेण विशुष्कृता मिथ्यात्वपुरुला स्तद् द्रव्यसम्यक्त्वं यस्तु तदुपष्टंनोपजनितो जीवस्य जि नोक्ततत्वरुचिपरिणामस्तद्भावसम्यक्त्वं यद्वा परमार्थमजानतो गव्यस्य यज्जिनवचनतत्वश्रवानं तद् इव्यसम्यक्त्वं यत्पुनः परमार्थे विजानत एतद्भवति तद्भावसम्यक्त्वं.
For Private and Personal Use Only