________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) । ३ । तथाऽवर्णवादवर्जनमश्लाघापरिहरणोड्डाहगोपनादि । ४ । आशातनापरिहारो प्रबोधः
मनोवाकायैः प्रतिकूलप्रवृत्तेनिषेधः । ५। एष दशस्थानविषयत्वादशविधो दर्शनवि
नयो दृष्टव्यः, अयं हि सम्यक्त्वे सति प्रादुर्भवतीति, श्रतो दर्शनविनय इति निर्दि॥३०॥
ष्टः । अथ विनयस्य दशजेदेषु यस्तृतीयो नेदश्चैत्यविनयः प्रोक्तस्तत्र चैत्यानि जिनविवानि, तानि च कतिविधानि किंस्वरूपाणि च संतीत्याशंक्य तद्भेदादि प्रदर्यते. नत्ती १ मंगलचेश्य १ । निस्सकम ३ अनिस्सचेए वावि ॥ ॥ सासयचेश्य पंचम ५ । मुवझं जिणवरिंदेहिं ॥ १५ ॥ ___ व्याख्या-श्रीजिनवरेंडैः पंचधा चैत्यमुपदिष्टं. तत्र गृहे यथोक्तलदणाापेता प्रतिदिनं त्रिकालं पूजावंदनाद्यर्थ कारिता या जिनप्रतिमा तनक्तिचैत्यं, तथा गृहहारोपरिवर्तितिर्यकाष्टस्य मध्यन्नागे निष्पादितं यज्जिनबिंब तन्मंगलचैत्यं, मथुरायां हि नगर्या गृहे कृते मंगलनिमित्तमुत्तरंगेषु प्रथमं जिनप्रतिमा प्रतिष्टाप्यते, अन्यथा तद् |
For Private and Personal Use Only