________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म-] वृत्तिरुक्ता तावदेवैकं कोस्थलकं स्कंधे गृहीत्वा नक्तस्वरूप एव किंचिद् ग्रामंप्रति सः |
त्वरं व्रजन स दृष्टिगोचरो जातः, तदा श्राद्यैरुक्तं स्वामिन् एष श्रीपतिपुत्रो याति;
गुरुचिन्तं ताहगवस्थं दृष्ट्वोपकारार्थ स्वपावस्थमेकं श्रावकं मुक्त्वा स समाहृतः, परं स ॥१३॥
| तत्रस्थ एव प्राह अहं तु ऽव्यार्थी अस्मि, मम गुरुणा सह किमपि कार्य नास्ति. ए. तत् श्रुत्वा लानं विझाय गुरुभिः स्वयं तत्र गत्वा प्रोक्तं हे आर्य! त्वं श्रीपतिश्रेष्टिनः पु. त्रोऽसि, तवेवं धर्मकर्म विमुखत्वं न घटते. अब यदि अपरं त्वत्तः किमपि धर्मकार्य न स्यात्तयापि स्वपितृकारितचैत्यस्थितश्रीजिनविस्य वदनकमलं दृष्ट्वा पश्चानोजनं कार्यमिति नियमं स्वीकुरु? तदा स प्राह अहं स्वकार्याष्टो जवामि. तस्मादधुना मां मुंचत? अतःपरं जवक्तो नियमः प्रमाणं ममेत्युक्त्वा म स्वकार्ये लमः, प्राचार्या | विहत्यान्यत्र गताः, अथ स धनश्रेष्टी किंचिच्चुभोदयात्प्रत्यहं प्रभुवदनकमलं दृष्ट्वा जोजनं करोतिस्म. तदा तन्नार्यया चिंतितं तयाविधनिर्विवेकस्यास्य हृदये यदयं जा.
For Private and Personal Use Only