________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥३४॥
यात्म-। ण? तयाद्य दिवसेऽपि मे चकुषी निद्राव्याप्ते कथं वर्त्तते? पुनर्मे श्वासमारुतोऽद्य सुर
| भिः कथं नास्ति ? तत छ चिंतयंतं केशवंप्रति यदः प्रोचे हे सत्पुरुष धृष्टतां मुंच? शीघं प्रातःकृत्यानि कृत्वा पारणं कुरु ? तदा स जगाद हे यद तव ददतयाहं न वंच्यो यतोऽद्यापि निशैवास्ति. अयं दिवसप्रकाशस्तु त्वन्मायासमुद्भव एव. अथेवं जल्पतः केशवस्य मस्तके अाकाशात्पुष्पवृष्टिः पपात, तथा जयजयशब्दः प्रादुर्वव. तदा केशवः स्वमुखाग्रे एकं कंचिद्दीप्तिव्याप्तं देवं ददर्श, परं यदं यदागृहं यदार्चकजनांश्च न दृष्टवान् . ततः स देवस्तं प्रोचे हे महाधैर्यवन् हे पुण्यवतां शिरोरत्न जवाहशामुत्पत्यैवेयं पृथ्वी रत्नगर्चा निगद्यते. अद्य किलेंण स्वसचायां रात्रिभोजनत्यागे तवातीव धैर्य वर्णितं, तदसहमानोऽहं वह्निनामादेवस्वां परीदितुमिहागम, परं नियमे दृढचितस्य तब रोममात्रमपि चालयितुं नाहं समर्थो वं. अयाहं दमयामि. त्वयापि म. दपराधः दंतव्यः, किं च देवदर्शनं निष्फलं न नवति अतस्त्वं मत्सकाशाकिंचिद्या.
For Private and Personal Use Only