Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नम्र१०७ 2010
७.२५ १४ ॥ २॥
For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीजिनायनमः॥ ॥ श्रीआत्मप्रबोधः ॥
(द्वितीयावृत्तिः) (कर्ता श्रीजिनलाजसूरिः)
उपावी प्रसिछ करनार पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा ) वीरसंवत् २४४०. संवत् १७४०. सने १७१४.
किं. रु-७-०-० SaamREIGION E RACTORROMATARATORS
SalalalayaMSRTOBERRERSAREERSSEX
कि.
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* जामनगर श्रीजैनन्नास्करोदयगपखानामां गगुं.
For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रात्म
प्रबोधः
॥ १ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीजिनाय नमः ॥
॥ अथ श्री आत्मप्रबोधः प्रारभ्यते ॥ ( द्वितीयावृत्तिः ) ( कर्त्ता श्री जिनलाभ सूरिः )
प्रसिद्ध करनार - पंमित श्रावक हीरालाल हंसराज (जामनगरवाळा. )
च्यनंतविज्ञानविशुद्धरूपं । निरस्तमहादिपरस्वरूपं ॥ नरामरेंद्रैः कृतचारुनक्तिं नमामि तीर्थेशमनंतशक्तिं ॥ १ ॥ यनादिसंबधसमस्त कर्म - मलीमसत्वं निजकं नि. रस्य ।। उपात्तशुद्धात्मगुणाय सद्यो | नमोऽस्तु देवार्यमहेश्वराय || २ || जगत्त्रयाधीशमुखोद्भवाया । वाग्देवतायाः स्मरणं विधाय ॥ विनाव्यतेऽसौ स्वपरोपकृत्यै । विशुद्दिहेतुः शुचिरात्मबोधः || ३ || अथ तावद् ग्रंथादैा संदिप्तरुचिनापि प्रायः शिष्ट
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्राम- समयसमाचरणाय समाप्तिप्रतिबंधकी नृतप्रवृतप्रत्यूहव्यूहव्यपोहाय चाऽत्यंताऽव्यन्निचारि प्रवोधः
समुचितेष्टदेवस्तवादिस्वरूपं जावमंगलमवश्यं कर्त्तव्यमिति विभाव्येहापि शास्त्रादा समस्ततीर्थशप्रणतिपूर्वकासन्नोपकारकशासनाधीश्वरश्रीवरपरमेश्वरनमस्कारकरणवाग्दे वतास्मरणस्वरूपं भावमंगलमाश्रीयते, तथा श्रोतृजनप्रवृत्त्यये प्रयोजनाभिधेयसंबंध त्रितयमपि नियमादाच्यं, आत्मज्ञानस्य निःश्रेयसप्रापकत्वेन सर्वेषामप्युपकारकत्वादत्र स्वपरोपकृय इत्येतत्पदेन स्वपरोपकाररूपं प्रयोजनं निर्दिश्यते. तथात्मबोध श्यनेनातिविशुद्यात्मज्ञानमार्गोऽभिधेयतया निरूप्यते. तया संबंधस्तु वाच्यवाचक नावादिः स यात्मवोधो विसाव्यते, इत्यनेन सूच्यते. तत्रामबोधस्वरूपं वाच्यं, ग्रंथोऽयं वाचक इत्याद्यत्र बहुवक्तव्यमस्ति, तत्सुधीलः स्वयमेव ग्रंथांतरेन्योऽवसेयं, ग्रंयगौरव भिया
हानुक्तत्वादिति. अथ प्राक् सामान्यत नपदर्शितमभिधेयमेव विविच्य दर्यते. | प्रकाशमायं वरदर्शनस्य । ततश्च देशादिरतेईितीयं ॥ तृतीयमस्मिन् सुमुनिव्रतानां ।।
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | वदये चतुर्थ परमात्मतायाः ॥ १॥ वरदर्शनस्येति सम्यग्दर्शनस्येत्यर्थः, अस्मिन्निति
ग्रंथे इति शेषः. एतेन परस्परसुसंवघसम्यक्त्वादिस्वरूपप्रतिपादकप्रकाशचतुष्टयोपनिबछोऽसावात्मप्रबोधग्रंथ इति सूचितं, अथास्याधिकारिणः प्रदर्यते-न संत्यनव्या
न हि जातिभव्या । न दूर जव्या बहुसंसृतित्वात् ॥ मुमुदवोऽभूखि व्रमा हि। आस॥३॥
ननव्यास्त्वधिकारिणोऽत्र ॥२॥ इदमत्र तात्पर्य, श्ह तावरंतानंतचतुर्गतिस्वरूपप्रसारिसंसारे प्रशस्तसमस्तजगतुचित्तचमत्कारकारिपुरंदरादिसुंदरसुरासुरनिकरविरचितप्रकृष्टाष्टमहापातिहार्यादिनिःशेषातिशयसमन्वितेन जगद्गुरुणा श्रीवीरजिनेंण निखिलघनघातिकर्मदलपटलव्यपगमसमुद्भूतसकललोकालोकलदाणलदयावलोकनकुशलविमलकेवलज्ञानबलेन विविधा जीवा विनिर्दिष्टाः, तथाहि-नव्या १ अनव्या २ जातिव्याश्च ३, तत्र ये जीवाः कालादिसमवायसामग्री संप्राप्य स्वशक्त्या सकलकआणि दपयित्वा मुक्तिं ययुर्याति यास्यति च, ते सर्वेऽपि कालत्रयापेक्ष्या नव्या
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राम- इति व्यपदिश्यंते. ये पुनर्जीवाः सत्यामपि आर्यक्षेत्रादिसामय्यां तथाविधजातिवन्नासोमवत एव सर्वदा तत्वश्रछानवैकल्यात्कदापि मुक्तिं न गता न गचंति न गमिष्यंति च
ते अनव्या इत्युच्यते. मुक्तिगमने हि मूलकारणं सम्यक्त्वमेवास्ति. यदवादि॥४॥
दंसठ्ठो भठो । दंसानठस्स नस्थि निवाणं ॥ सितंति चरणरहिया । दसणरहिया न सितंति ॥ १॥ चरणरहियत्ति ऽव्यचारित्ररहिता इत्यर्थः । तथा पुनर्ये जीवा अनादिकालाश्रितसूदानावपरित्यागेन बादरनावं चेदागबंति. तर्हि अवश्यमेव सिध्यंति. परं सकलसंस्कारकारकाविषयीनुतखन्यंतर्गतसंस्कारयोग्यपाषाणवत् सूमजावं परित्यज्य कदापि अव्यवहारराशिखनितो बहिर्नागताः, नागवंति, नागमिष्यति च ते जातिनव्या श्यन्निधीयते. श्मे हि कथनमात्रेणैव चव्याः. न तु सिघसाधकत्वेनेति भावः यमुक्तमागमे-सामग्गिजोवान । ववहारियरासिअप्पवेसान ॥ नवावि ते अ| नंता । जे सिघिसुहं न पावंतित्ति ॥ १ ॥ तत्र अजव्या जातिनव्याश्च विशुष्श्रघा.
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रात्म- नविकलत्वेन नेहाधिकारिणस्तदावशिष्टा नव्या एव, ते पुनर्विविधाः दूरनव्या प्रबोधः
आसन्ननव्याश्च, तत्रार्धपुलपरावर्तादधिकसंसारवर्तिनो ये जीवास्ते दूरनव्या इत्युच्यते. तेषां च प्रबलतरमिथ्यात्वोदयेन कियत्कालं सम्यग्दर्शनादिप्राप्तेरनावादस्मिन्नपारसंसारकांतारे चिरं पर्यटतामात्मबोधसहर्ममा र्खन एव. ये तु किंचिदूनाईपु. जलपरावर्त्तमध्यवर्त्तिनो जीवास्ते अासन्ननव्या जयंते. तेषां च लधुकर्मत्वेन तत्वश्रछानं सुल.मतस्ते अासन्ननव्या एवात्राधिकारिण इति स्थितं. अयासन्ननव्योपकाराय किंचिदात्मबोधस्वरूपं निरूप्यते. तत्र अतति सातत्येन गबति तांस्तान नावानित्यात्मा. स च त्रिविधः, बहिरामा, अंतरात्मा परमात्मा च, तत्र यो मिथ्यात्वोदयवशतस्तनुधनपरिवारमंदिरनगरदेशमित्रशात्रवादीष्टानिष्टवस्तुषु रागद्वेषबुद्धिं दधाति, पुनः सर्वा एयप्यसारवस्तूनि सारतया जानाति स प्रथमगुणस्थानवर्तिजीवो बाह्यदृष्टितया बहिरात्मा श्युच्यते. १ अथ यस्तत्वश्रधानसमन्वितः सन् कर्मबंधनिबंधनादिस्वरूपं सम्यग्
For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६
॥
आत्म- जानाति, यतेोऽयं जीवोऽस्मिन् संसारे मिथ्यात्वाविरतिकषाययोगैः कर्मबंधहेतुन्निरनुसमयं प्रबोधः
कर्माणि वनाति. तानि च यदा नदयमाचंति. तदातौ स्वयमेव मुक्ते न कोऽप्यन्यो जनः सहायदायीत्यादि, तथा किंचिद्रव्यादिवस्तुनि गते सति एवं चिंतयति, ममानेन परवस्तु ना सह संबंधो नष्टः, मदीयं द्रव्यं तु यात्मप्रदेशसमवेतं झानादिलदाणं. तत्तु कुत्रापिन गबतीति.तथा किंचिद्रव्यादिवस्तुलाने सति एवं जानाति, ममायं पैौमलिकवस्तुनःसंबंधो जातः एतस्योपरिकःप्रमोद इति. पुनर्वेदनीयकोदयात्कष्टादिप्राप्ता सत्यां समभावं दधा. ति. आत्मानं च परन्नावेन्यो भिन्नं मत्वा तेषां त्यजनोपायं करोति, चेतसि पुनः परमात्मानं ध्यायति. आवश्यकादिधर्मकृत्येषु विशेषत नद्यमवान् भवति, स चतुर्थीदिदादशपर्यंतगुणस्थानवर्तिजीवो अंतर्दृष्टितया अंतरात्मा इत्युच्यते. ॥२॥ अथ पु. नर्यः शुधात्मस्वनावप्रतिबंधकान् कर्मशत्रून हत्वा निरुपमोत्तम केवलझानादिस्वसंपदं प्राप्य करतलामलकवत् समस्तवस्तुस्तोमं निःशेषेण जानाति, पश्यति च, परमानंद.
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | संदोहसंपन्नश्च भवति, स त्रयोदशचतुर्दशगुणस्थानवर्तिजीवः सिघात्मा च शुधस्वरू
पत्वेन परमात्मा इत्युच्यते ॥३॥ बोधनं वस्तुनो यथास्थितस्वरूपेण झानं बोधः,
आत्मनो अनंतरोक्तलदणस्य चेतनस्य तदन्निन्नसम्यक्त्वादिधर्मस्य च बोधः प्रात्म॥७॥ बोधः, एतत्प्रतिपादको ग्रंथाऽप्युपचारादात्मबोध इत्युच्यते, श्यात्मबोधशब्दार्थः, अ.
थात्मवाधस्य माहात्म्यं वयेते, यस्य प्राणिन अात्मबोधो जातः, स प्राणी परमानंदमग्नत्वात् सांसारिकसुखाभिलाषी कदापि न नवति, तस्याम्पत्वादस्थिरत्वाच, यथा कोऽपि जनो विशिष्टाभीष्टप्रतिपादनसमर्थ कल्पवृदं प्राप्य रूदाशनार्थको न भवति तददिति, तथा ये प्राणिन आत्मझाने निरताः संति ते नरकादिःखं कदापि न लभंते, यथा सुवहमार्गानुगामी चक्षुष्मान पुमान् कूपपातं न प्राप्नोति तहत् , पुनर्येनात्मबोधः प्राप्तस्तस्य बाह्यवस्तुसंसर्गेबा न जायते, यथा लब्धामृतस्वादस्य पुंसः दारोदकपानरुचिर्न जवति तददिति.
For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
७
॥
ग्राम- अथ यस्यात्मबोधो न जातः, स प्राणी मनुष्यदेहत्वात् शृंगपुबाद्ययुक्तोऽपि पशु. प्रबोधः
रेव बोध्यः, याहारनिडाजयमैथुनयुक्तत्वेन पशुना समानधर्मत्वात् , तथा येन प्राणिना वस्तुगत्या आत्मा न झातस्तस्य सिगितिर्दूरे वर्तते; न पुनस्तस्य परमात्मसंपदे। अनुपमलदाकत्वात् . संसारिकधनधान्यादिहिरेवौत्सुक्यकारणमस्ति. पुनस्तदाशानदी सदैवापूर्णा तिष्टति. तथा पुनर्यावत्प्राणिनामा मबोधो न जातस्तावन्नवसमुडो उस्त रोऽस्ति. तावदेव हि मोहमहानटो दुर्जयो विद्यते. तावदेव च कषाया अतिविषमाः संतीत्यतः सर्वोत्तम श्रामबोध इति स्थितं. अय कारणं विना कार्यात्पत्तिर्न भवतीति न्यायादात्मबोधप्रादुर्भावे सद्भूतं किमपि कारणं वक्तव्यं. तच्च वस्तुतः सम्यक्त्वमेव संभवति. नान्यत् . सम्यक्त्वमंतरेणागमे तस्योत्पत्तेरश्रुतत्वात् . ततश्च सिकः सम्यक्त्व मूलक श्रामबोध इति. अथ सम्यक्त्व स्वरूपप्रतिपादनाय तावत्त उत्पत्तिरीतिरभिधीयते. कश्चिदनादिमिथ्यादृष्टिर्जीवो मिथ्यावप्रत्ययमनंतान पुलपरावर्तान् यावदस्मिन्नपार
For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- ) संसारगहने ब्रांत्वा नव्यत्वपरिपाकवशतो गिरिसरिहारिवेगोहामानपाषाणघोलनाक
स्पेन कथमप्यनानोगनिवर्तितयथाप्रवृत्तिकरणेन परिणामविशेषरूपेण प्रवृतं कर्म निर्जरयन्नपं च बनन् संझित्वमासाद्यायुर्वर्जसप्तकर्माणि पश्योपमासंख्येयत्नागन्यूनैकसागरोपमकोटीकोटीस्थितिकानि करोति. अत्रांतरे जंताईकर्मजनितो घनरागद्वेषपरिणामः कर्कशनिविमचिरप्ररूढगुपिलवक्रग्रंथिवद्र्भेदा अनिन्नपूर्वो ग्रंथिर्भवति. मं च प्रथिं यावदभव्या अपि यथाप्रवृत्तिकरणेन कर्म दपयित्वा अनंतशः समागबंति, ग्रंथिदेशे च वर्त्तमानोऽनव्या नव्यो वा संख्येयमसंख्येयं वा कालं तिष्ठति, तत्र चाचव्यः कश्चिच्चक्रवर्तिप्रभृत्यनेकपतिक्रियमाणप्रवरपूजासत्कारसन्मानदानोत्तमसाधुनिरीक्षणाजिनऋछिदर्शनाडा स्वर्गसुखाद्यर्थित्वाहा दीदाग्रहणेन व्यसाधुत्वं संप्राप्य स्वमहत्त्वाद्यगिलाषेण नावसाधुवत्प्रत्युपेदाणादिक्रियाकलापं समाचरति. कि. | यावलादेव चोत्कर्षतो नवमग्रैवेयकपर्यतमपि गडति. कश्चित्पुनर्नवमपूर्वपर्यतं सूत्रपा
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) उमात्रं, नत्वर्थतः, अन्नव्यानां पूर्वधरलब्धेरनावात्, ऽव्यश्रुतमपि लानते. भव्यो मिप्रबोवः
थ्यात्वी तु कश्चिद्ग्रंथिदेशे स्थितो द्रव्यश्रुतं किंचिदूनानि दशपूर्वाणि यावलगते,
अत एव किंचिदूनदशपूर्वतं श्रुतं मिथ्याश्रुतमपि स्यात मिथ्यात्विग्रहीतत्वात्. यस्य ॥१०॥
च पूर्णानि दशपूर्वाणि श्रुतं स्यात्तस्मिन् नियमात्सम्यक्त्वं भवति. शेषे किंचिदूनद शपूर्वधरादा सम्यक्त्वस्य नजना. यउक्तं कट्पभाष्ये-चनदस दसय अन्निने । नियमा सम्मं तु सेसए जयणा' इति. एतदनंतरं कश्चिदेव महात्मा बासन्नपरमनिवृत्तिसुखः समुल्लसितप्रचुरतुर्निवारवीर्यप्रसरो निशितकुठारधारयेव अपूर्वकरणेन प. रमविशुद्याध्यवसायविशेषरूपेण ययोक्तस्वरूपस्य ग्रंथेर्भेदं विधायानिवृत्तिकरणं प्रवि. शति. तत्र च प्रतिसमयं विशुध्यमानस्तान्येव कर्माणि नितरां रूपयन्नुदीर्ण च मिथ्यात्वं वेदयन्ननुदीर्णस्य तु तस्योपशमलकणमंतर्मुहर्त्तकालमानमंतरकरणं प्रवि| शति. तस्य चायं विधिर्यक्तं-अंतरकरणस्थितेमध्यादलिकं गृहीत्वा प्रयमस्थिती |
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म- प्रदिपति यावदंतरकरणदलिकं सकलमपि दीयते, अंतर्मुहूर्तेन च कालेन सकल | दलिकदयः, ततस्तस्मिन्ननिवृत्तिकरणे अवसिते नदीर्णे च मिथ्यात्वे अनुन्नवतः दीणे
अनुदीर्णे च, परिणामविशेषेण निरुद्योदये सति ऊपरदेशकल्पं मिथ्यात्वविवरमा| साद्य संग्रामे सुनटेंडो वैरिजयादत्यंताहादमिव परमानंदमयमपौलिकमोपशमिकं सम्यक्त्वमधिगति. तदा च ग्रीष्मतप्तस्य गोशीर्षचंदनरसेनेव तेन सम्यक्त्वेन ततस्यात्मनि अत्यद्भुतशैतव्यं प्रानवति, ततस्तत्र स्थितः सन् सत्तायां वर्तमानं मि. थ्यात्वं विशोध्य पुंजत्रयरूपेणावश्यं व्यवस्थापयति. यथा हि कश्चिन्मदनकौघवानीषधिविशेषेण विशोषयति, ते च शोध्यमानाः केचिनुध्यंति केचिदर्धशुधा एव ज. वंति, केचित्तेष्वति सर्वयैव न शुध्यंति, एवं जीवोऽप्यध्यवसायविशेषतो जिनवचनरुचिप्रतिबंधकदुष्टरसोबेदकरणेन मिथ्यात्वं शोधयति, तदपि शोन्यमानं शुधमर्धशुष्मशुद्धं च त्रिधा जायते, तत्स्थापना यथा-000 तत्र शुधः पुंजः सर्वधर्म
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्म- सम्यक् प्रतिपत्त्यप्रतिबंधकत्वात्सम्यक् पुंज उच्यते, द्वितीयस्तु अशुE इति मिश्र प्रबोधः
| पुंज उच्यते. तदये तु जिनधर्मे औदासिन्यमेव नवति. अशुधस्तु अहंदादिषु
मिथ्यापतिपत्तिजनकत्वान्मिथ्यात्वपुंजोऽनिधीयते. तदेवमंतरकरणेन अंतर्मुहूर्त्तकाल॥१५॥
मौपशमिकसम्यक्त्वेऽनुभूयते, तदनंतरं नियमादसौ शुष्पुंजोदये दायोपशमिकसम्यग्दृष्टिः १ अर्धशुष्पुंजोदये मिश्रः २ अशुपुंजोदये सास्वादनस्पर्शनपूर्वकं मिथ्यादृष्टिनवति ३ किंच प्रथमं सम्यक्तत्वे लन्यमाने कश्चित्सम्यक्त्वेन सह देशविरतिं स. विरतिं वा प्रतिपद्यते नक्तं च शतकबृहच्चूणी___ "नवसमसम्मदिठ्ठी अंतरकरणनि कोइ देसविरपि लहर, को पमत्तनावंपि, सासाणो पुण न किंपिलहेइत्ति” एष कार्मग्रंथिकानिप्रायः, सैधांतिकानि प्रायः पुनरयं-अनादिमिथ्यादृष्टिः कोऽपि ग्रंथिनेदं विधाय तथाविधतीव्रपरिणामो| पेतत्वेनापूर्वकरणमारूढः सन् मिथ्यात्वं त्रिपुंजीकरोति. ततोऽनिवृत्तिकरणसामर्थ्यात्
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| शुष्पुमलान वेदयत्नापशमिकं सम्यक्त्वमलब्ध्वैव प्रथमत एव दायोपशमिकसम्यग्दप्रबोधः
ष्टिर्भवति. अन्यस्तु कश्चिज्जीवो यथाप्रवृत्त्यादिकरणत्रयक्रमेणांतरकरणाद्यसमये औ
| पशमिकं सम्यक्त्वं लानते, पुंजत्रयं चासा न करोत्येव, ततश्च औपशमिकसम्यक्त्वा ॥ १३ ॥
| च्च्युता अवश्यं मिथ्यात्वमेव गतीति, इह तत्वं पुनस्तत्वका विदंति. अथ कल्प जाप्योक्तः पुंजत्रयसंक्रमविधिर्दश्यते-मिथ्यात्वदलिकान् पुजलानाकृष्य सम्यग्दृष्टिः प्रवर्डमानपरिणामः सन् सम्यक्त्वे मिश्रे च संक्रमयति. मिश्रपुलांश्च सम्यग्दृष्टिः सम्यक्त्वे, मिथ्याष्टिश्च मिथ्यात्वे संक्रमयति; सम्यक्त्वपुफलांस्तु मिथ्यादृष्टिमिथ्यात्वे, एव संक्रमयति, न तु मिश्रे इति. अपि च मिथ्यात्वे दाणे सम्यग्दृष्टयो नियमा तत्रिपुंजिनः, मिथ्यात्वे दाणे दिपुंजिनः मिश्रे दीणे एकपुंजिनः, सम्यक्त्वे तु दीणे दपका भवंतीति. अन्यच्च कार्मग्रंथिकानिप्रायेण प्रथमं संप्राप्तसम्यक्त्वो जीवः सम्य. | क्त्वपरित्यागान्मिथ्यात्वं गतः सन् पुनरपि सर्वा नत्कृष्टस्थितीः कर्मप्रकृतीनाति; सैघां
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवोधः
॥ १४ ॥
म | तिकाजिप्रायस्तु निन्नग्रंथेः सम्यक्तित्वनो मिथ्यात्वं गतस्यापि उत्कृष्टः स्थितिबंधो न स्यादेवेति यत्र सम्यक्त्वविचारे बहुतरं चार्चिक्यमस्ति तद् ग्रंथगौरवजयादिदानुक्तत्वाद् ग्रंथांतरे ज्योऽवसेयं प्रथ कतिविधं सम्यक्त्वं नवतीत्याशंक्य तद्भेदाः प्रदर्श्यते. एगविह दुविह ५ तिविहं ३ | चनविदं ४ पंचविहं । दशविहं १० ॥ सम्मं होइ जिलायगेहिं । इह चणियंनंतनाणेहिं ॥ १३ ॥ व्याख्या - एकविधं द्विविधं त्रि विधं चतुर्विधं पंचविधं दशविधं च सम्यक्त्वं भवति इति भणितं नंतज्ञानैर्जिनना कैरिति तत्रैकविधं तु तत्वरुचिरूपं सम्यक्त्वं प्रोक्तं श्रीजिनोपदिष्टजीवाजीवादिपदार्थेषु सम्यक् श्रानरूपमित्यर्थः द्विविधं पुनर्दव्यतो जावतश्च तत्र ये विशेोधिविशेषेण विशुष्कृता मिथ्यात्वपुरुला स्तद् द्रव्यसम्यक्त्वं यस्तु तदुपष्टंनोपजनितो जीवस्य जि नोक्ततत्वरुचिपरिणामस्तद्भावसम्यक्त्वं यद्वा परमार्थमजानतो गव्यस्य यज्जिनवचनतत्वश्रवानं तद् इव्यसम्यक्त्वं यत्पुनः परमार्थे विजानत एतद्भवति तद्भावसम्यक्त्वं.
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- तथा नैश्चयिकव्यावहारिकभेदतोऽपि विविधं सम्यक्त्वं, तत्र ज्ञानदर्शनचारित्ररूपो य
| अात्मनः शुनपरिणामस्तनैश्चयिकं, झानादिपरिणामतो अभिन्नत्वादात्मा एव वा नैश्वयिकं सम्यक्त्वं. यउक्तं-आत्मैव दर्शनशान-चारित्राण्यथवा यतः॥ यत्तदात्मक ए. वैष । शरीरमधितिष्टति ॥ १॥ किंच निश्चयतो हि देवो निष्पन्नस्वरूपः स जीव एव, तथा निश्चयेन गुरुरपि तत्वरमणः स्वजीव एव, तथा पुनर्निश्चयतो धर्मः स्वजीवस्यैव झानादिस्वन्नावो, नत्वन्यः कोऽप्यस्तीत्येवं यत् श्रघानं तनैश्चयिकं सम्यक्त्वं बोध्यं. श्दमेव च मोदस्य कारणमस्ति. यतो जीवस्वरूपपरिझानं विना कर्मदयरूपो मोदो न जवतीति. अथ देवोऽहन्नेव, गुरुस्तु सर्मोपदेशदानेन मोदमागस्य दर्शयिता, धर्मो हि केवलिप्ररूपितो दयामूल एवेत्याद्यर्थस्य नय ७ प्रमाण २ निक्षेपे । र्यत्
श्रधानं तन्नैश्चयिकसम्यक्त्वस्य कारणीभृतं व्यावहारिकं सम्यक्त्वं बोध्यं. इदमत्र ता. । पर्य-यः किल अपगतरागषमोहः स एव देवस्तादृशस्तु श्रीमान् अर्हन्नेव, नापरे
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोधः
यात्म- | हरिहरादयस्तेषां स्त्रीशस्त्रजपमालादे रागादिचिह्नस्य व्यक्तस्यैव वीदाणात्. ननु नव
त्वेषां रागादिमत्त्वं कास्माकं हानिरिति चेन्न. रागादिकबुषिततया तेषामद्याप्यमुक्त त्वेन मुक्तिदानाऽयोगात् ; मुक्यर्थमेव च देवस्याप्यनिप्रेतत्वात् . न च वाच्यं नियमुक्या अमी न लिप्यंते रागादिनिरिति; नित्यमुक्तानां पुनर्भवानात्, श्रूयंते च पुनर्नवा एषां यवतारा ह्यांख्येया इति पुराणोक्तिबलात्. ननु मा नवतु मुक्तिदायकत्वं, तथापि राज्यादिदातत्वं रोगाद्यपायवारकत्वं च वर्तते एव अमीषां सादा हिलो कनादिति चेन्न. एवं सति तथाविधपार्थिवादीनां निषादीनां च देवत्वप्रसंगात्. न च वाच्यं पार्थिवादयस्तु परे न्यः कर्मानुसारेणैव दानाधिकमिति, तेषामपि तथैव प्रवृत्तेः, न हि सर्वेऽपि तनक्तराजानो नीरुजो वासंति, अनुभवविरुष्त्वात् . यदाहुःयद्यावद्यादृशं येन | कृतं कर्म शुनाशुभं ॥ तत्तावत्तादृशं तस्य । फलमीशः प्रय बति ॥ १॥ इत्यलं विस्तरेण. तथा ये पृथिव्यादिषट्कायविराधनतो निवृत्ताः स
For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
प्रबोधः
॥ १७॥
द्शानिनस्त एव गुरखो नापरे दिजादयस्तेषां सर्वारनप्रवृत्तत्वेन सदा षटकायोपमर्दनसंनवात्. ननु भवतु षट्कायोपमर्दकत्वं परं ब्राह्मणजातित्वमस्त्येवेति चेन्न, ब्राह्म. पजातित्वेऽपि व्रात्यस्य निंद्यत्वात् . तदभावेऽपि पारासरविश्वामित्रादीनां पूज्यत्वान्निधानात्. यदाहुः-श्वपाकीगर्भसंदूतः । पाराशरमहामुनिः । तपसा ब्राह्मणो जात-स्त. स्माज्जातिरकारणं ॥१॥ कैवर्तीगर्नसंतो । व्यासो नाम महामुनिः । तप० ॥२॥ शशकीगमसंनूतः । शुको नाम महामुनिः ॥ तप० ॥ ३ ॥ इत्यादि, न तेषां ब्राह्मणी माता । संस्कारश्च न विद्यते । तपसा ब्राह्मणा जाता-स्तस्माजातिरकारणं ॥ ४ ॥ अन्यत्राप्युक्तं-सत्यं ब्रह्म तपो ब्रह्म । ब्रह्म चेंज्यिनिग्रहः ॥ सर्व नूतदया ब्रह्म । एतद्राह्मणलदणं ॥ १ ॥ शूटोपि शीलसंपन्नो । गुणवान् ब्राह्मणो न. वेत् ॥ ब्राह्मणोऽपि क्रियाहीनः । शुडापत्यसमो नवेत् ॥२॥ तस्मादिरतिरेव प्र. माणं, तां विना गुरुत्वेऽपि तार्यतारकत्वायोगात्. यतः-निवि विसयासत्ता । पुण
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म | विघणघणसंगहसमेया || सीसगुरू समदोसा । तारिक नासु कोके ॥ १ ॥ न च वाच्यं कुटीचरायः संयता एव निःसंगत्वादिति तेषामपि सम्यग्जीवानवबोधेन स्नानाद्यारं नत्वात् तस्मात् षटूकायपालिकाः साधव एव गुरव इति स्थितं.
प्रवोधः
तथा केवलिना सर्वज्ञेनैव गणितो धर्मः श्रेयान्न त्वपरैः, न च तेऽपि सर्वज्ञा
॥ १८ ॥ इति वाच्यं एकमूर्त्तित्वेऽविरुधर्म भाषणायोगात् तथाहि विष्णुमते विष्णुमनेयं सृष्टिरुच्यते, शिवमते तु शिवमृलेति शुद्धिरस्येकत्र जवेन. पात्र नस्मना, मोदोऽप्येकत्रात्मन्येव लयोऽपरत्र तु नवगुणोच्छेदः, किं च पश्चादप्युवेद्यानसुरान् सृजंतस्तन्यश्च वरं ददानाः कथं नाम ते सर्वज्ञा नवितुमर्हति य एव न तडुक्तो धर्मः प्रमाणमस्मदाद्युक्तवत् तस्मात् केवलितिधर्म एव श्रेयानिति सम्यगविपर्यस्ता रुचिः श्रद्यानात्मिका व्यवहारसम्यक्त्वमुच्यते; व्यवहारनयमपि प्रमाणमस्ति, तबलेनैव तीर्थप्रवृतेरन्यथा तच्छेदप्रसंगात् तदुक्तं - ज५ जिएमयं पत्राह । ता मा ववहारनिचयं मुयह ॥
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-) ववहारननबेहे । तित्थुबेन जर्नवस्सं ॥१॥ इति ॥ तथा पुनः पौगलिकापालिक । प्रबोधः
नेदतोऽपि हिविधं सम्यक्त्वं, तत्रापनीतमिथ्यास्वभावसम्यक्त्व पुंजगतपुलवेदनस्वरूपं
दायोपशमिकं पौगलिकं, सर्वथा मिथ्यात्वमिश्रसम्यक्त्व पुंजपुस्लानां दयात् उपश॥ १ ॥
माच्च समुत्पन्नं केवलजीवपरिणामरूपं दायिकमौपशमिकं वा अपौलिकं ; तथा निसर्गाधिगमान्यामपि सम्यक्त्वं हिधा, तत्र तीर्थकरायुपदेशमंतरेण स्वनावत एव जं | तोर्यकर्मोपशमादिन्योजायते तन्निसर्गसम्यक्त्वं, यत्पुनस्तीर्थकरागुपदेशजिनप्रतिमाद.
र्शनादिवाह्यनिमित्तोपष्टंजतः कर्मोपशमादिना प्रार्भवति तदधिगमसम्यक्त्वमिति. अत्र मार्गज्वरदृष्टांती प्रस्तुती. तद्यथा-एकः पथो भ्रष्ट उपदेश विना ब्रमन् स्वयमेव पंथा. नमाप्नोति, कश्चिच्च परोपदेशेन ; ज्वरोऽपि कश्चित् स्वयमेव याति, कश्चित्तु नेषजो. पायेन, एवं प्राणिनां सम्यक्त्वमार्गप्राप्तिर्मिथ्यात्वज्वरापगमश्च निसर्गोपदेशान्यां नाव्यः, थाथास्य त्रैविध्यं दर्श्यते
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
घ्यात्म
प्रबोधः
कारक १ रोचक २ दीपक ३ नेदतस्त्रिविधं सम्यक्त्वं, तत्र जीवानां सम्यगनुष्टानप्रवृत्तिं कारयतीति कारकं, एतावता यस्मिन् परमविशुद्धिरूपे सम्यक्त्वे प्रास ति जीवो यदनुष्टानं यथा सूत्रे नणितं तत्तथैव करोति तत्कारकसम्यक्त्वं एतच्च वि|| २ || शुरूचारित्रिणामेव दृष्टव्यं तथा श्रघानमात्रं रोचकसम्यक्वं एतावता यत्सम्यगनुटानप्रवृत्तिं रोचयत्येव केवलं, न पुनः कारयति तोचकं, इदं चाविरतसम्यग्दृशां कृ श्रेणिकादीनां बोध्यं तथा यः स्वयं मिथ्यादृष्टिरजन्यो दूरजन्यो वा कश्चिदंगारम - कादिवत् धर्मकथादिधिर्जिनोक्तजीवाजीवादिपदार्थान् यथावस्थितान् परस्य दीपयति प्रकाशयति यस्मात् तस्मात्तत्सम्यक्त्वं दीपकं उच्यते ननु यः स्वयं मिथ्यादृष्टिस्तस्य सम्यक्त्वमिति कथमुच्यते ? वचनविरोधात् इति चेन्मैवं, मिथ्यादृष्टेरपि सतस्तस्य यः परिणाम विशेषः स खलु पतिपितॄणां सम्यक्त्वस्य कारणं, ततः कारणे कार्योपचारासत्वमित्युच्यते, यथायुघृतमित्यदोषः ॥ पशमिक १ क्षायिक २ दायोपशमिक ३
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ११ ॥
प्रबोधः
प्रात्म | सास्वादन ४ वेदक ए भेदात्पंचविधं सम्यक्त्वं, एषामर्थस्त्वयं - नदीर्णे मिथ्यात्वेऽनुभवतः दयं नीते सति, अनुदीर्णे च परिणामविशुद्धिविशेषेण सर्वथा उपशमं नीते सति गुणः प्रादुर्भवति तदौपशमिकं सम्यक्त्वं उच्यते, इदं च अनादिमिध्यादृष्टिग्रंथिभेदकर्त्तस्तथा उपशम श्रेणिमा रंजकस्य जंतोर्भवति १ तथानंतानुबंधिकषायचतुष्टयदयानंतरं मिथ्यात्वमिश्रसम्यक्त्व पुंजलक्षणे त्रिविधेऽपि दर्शनमोहनीय कर्मणि सयादी सति गुणः संपद्यते तदायिकं सम्यक्त्वमुच्यते एतच्च दपकश्रेणिप्रतिपत्तुर्जीवस्य जवति तथा पुनयेऽदयमागतं मिथ्यात्वं तद्विपाकोदयेन वेदितत्वात् दी ं, यच्च शेषं सत्तायामनुदयगतं वर्त्तते तदुपशांतं नाम मिथ्यात्वमिश्र पुंजी या श्रित्य निरुषोदयं, शुरू पुंजमाश्रित्य पुनरपनीतमिथ्यास्वनावमित्यर्थः, तदेवमुदीर्णस्य मिथ्यात्वस्य दायेण नुदीर्णस्य चोपशमे निष्पन्नं यत्सम्यक्वं तत्कायोपशमिकमुच्यते ; इदं दि शुरुपुंजलदाणं मिथ्यात्वमपि यतिस्वबाजपटलं दृष्टेवि यथावस्थित
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्
॥
यात्म- तत्वरुचेराबादकं न भवत्यत नपचारतः सम्यक्त्वमुच्यते. ननु औपशमिकसम्यक्त्वस्य प्रबोधः
दायोपशमिकसम्यक्त्वात्को विशेषः ? नभयत्रापि अविशेषेण नदितं मिथ्यात्वं दीणं अनुदितं तु नपशांतमिति, अत्रोच्यते-अस्ति विशेषः, दायोपशमिके हि मिथ्याव स्य विपाकानुभवो नास्ति, परं जस्मन्नवह्निसंबंधिधूमरेखावत् प्रदेशानुनवोऽस्त्येव,
औपशमिके तु विपाकतः प्रदेशतश्च सर्वथा मिथ्यात्वस्यानुनवो नास्त्येवेति. ३. तथा पूर्वोक्तीपशमिकसम्यक्त्ववमनसमये तदास्वादस्वरूपं सास्वादनसम्यक वं गवति औपशमिका पतन सन यावदद्यापि मिथ्यात्वं न प्राप्तस्तावत्सास्वादन ति. ४. तथा पुनः दपक श्रेणिं प्रतिपन्नस्य चतुषु अनंतानुबंधिषु मिथ्यात्वमिश्रपुंजदये च दपितेषु सत्सु दप्यमाणे च दायोपशमिकलदणे शुष्पुंजे तत्संबंधिचरमपुजलदपणोद्यतस्य तच्चर मपुलवेदनस्वरूपं यत्सम्यक्त्वं तहेदकमुच्यते. वेदकप्राप्यनंतरसमये च अवश्यमेव दायिकसम्यक्त्वप्राप्तिभवतीति. ५. अथ पंचानामपि सम्यक्त्वानां कालनियम नच्यते
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | अंतमुहुत्तोवसमो । गवलीसासणवेत्रगो समन ॥ साहियतित्तीसायर-खन दु. प्रबोधः
गुणो खनवसमो॥ ॥ व्याख्या-औपशमिकस्य तावत्कर्षतांतर्मुहूर्तप्रमाणा स्थि
तिः, सास्वादनस्य षमावलिका स्थितिः, वेदकस्य तु एकः समयः स्थितिः, दायि ॥३॥
कस्य पुनः संसारमाश्रित्य साधिकत्रयस्त्रिंशत्सागरोपमाणि स्थितिः, सा च सर्वार्थसि. छाद्यपेदया दृष्टव्या, सिघावस्थापेदया तु साधनंतैव स्थितिः, दायोपशमिकस्य तु दायिकतो हिगुणा स्थितिः, साधिकषट्षष्टि (६६) सागरोपमाणीत्यर्थः, श्यं च वि. जयाद्यनुत्तरेषु त्रयस्त्रिंशत्सागरस्थिती वारदयगमनापेदया, अथवा हादशे देवलोके द्वाविंशति (५२) सागरस्थितौ वारत्रयगमनापेदया झेया, साधिकत्वं तु नरनवायुःप्रक्षेपादिति. श्यं हि नत्कृष्टस्थितिरुक्ता, जघन्यतस्तु आद्यानां त्रयाणामेकैकसमयस्थितिः, अंत्ययोस्तु द्वयोः प्रत्येकमंतर्मुहूर्त्तस्थितिरिति. ___अर्थतेषु कतमत् सम्यक्त्वं कतिवारं प्रायते ? इति दय॑ते. नकोसं सासाय
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- ।। नवसमिया हुँति पंचवारान ॥ वेयगखायगा कसि । असंखवारा खनवसमो॥ प्रबोधः
॥ व्याख्या-नत्कर्षत यासंसारं सास्वादनापशमिकसम्यक्त्वे पंचवारं भवतः, त
त्रैकवारं तु प्रथमसम्यक्त्वलाने, वारचतुष्टयं चोपशमश्रेण्यपेदमिति. तथा वेदिकं दा. ॥४॥ यिकं चैकश एकवारमेव नवत श्यर्थः, दायोपशमिकं तु बहुन्नवापेदया असंख्य
वारं लन्यते इति. अय कस्मिन् गुणस्थानके किं सम्यक् वं स्यादिति निरूप्यते.बीयगुणे सासाणो । तुरियाश्सु अष्ठिमारचनचन्सु ॥ : वसमखायगवेयग-खानव समा कमा हंति ॥ ७॥ व्याख्या-मिथ्यात्वाद्ययोग्यतानि चतुर्दशगुणस्थानानि सं ति. तेषु द्वितीयगुणे सास्वादनसम्यक्त्वं भवति, तथा तुर्यादिष्विति चतुर्यादिषु अष्ट सु अविरतापशांतमोहांतेषु गुणस्थानेषु श्रीपशमिकं सम्यक्त्वं नवति. तथा चतुदिषु एकादशसु अयोग्यंतेषु गुणेषु दायिकं नवति; तथा पुनश्चतुर्थादिषु चतु. षु अप्रमत्तांतेषु गुणेषु वेदकं भवति. तेष्वेव चतुष्षु दायोपशमिकं सम्यक्त्वं नव ।
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | तीति. अथ प्रथमतया मुक्तस्य वा सम्यक्त्वादेर्ग्रहणमाकर्ष उच्यते, ते च एकजीप्रबोधः
वस्य एकस्मिन नवे कियंतो नवंतीत्यनिधीयते-तिहि सहस्सपुहत्तं । सयपुहुत्तं च हो विरश्ए ॥ एगनवे धागरिसा । एवश्या हुंति नायबा ।। १० ।। व्याख्या-त्रयाणां नावश्रुत १ सम्यक्य १ देशविरतिनाम्नां सामायिकानामेकनवे सहस्रपृथक्वमाकर्षा नवंति, विप्रभृतिरानवत्यः पृथक्त्वमुच्यते. तया सबविरतराकर्षा एकभवे शतपृथक्वं जवंति, नत्कर्षत एतावंत आकर्षा नवंति, जघन्यतस्तु एक एवेति. अय संसारे स्थितस्य जीवस्य सर्वनवेषु कियंत अाकर्षाः स्युरियुच्यते-तिएहं सहसमसंखा। सहसपु. हुतं च होश विरश्ए । नाणाभवधागरिसा । एवेतिया हुँति नायबा ॥ ११ ॥ व्याख्या-नानानवेषु एकजीवस्य त्रयाणां नावश्रुतादीनामाकर्षा असंख्याताः सहस्रपृथक्त्वं नत्कृष्टा जति, तथा सर्वविरतेराकर्षा नत्कृष्टाः सहस्रपृथक्त्वं भवंति, उव्यश्रु. तस्य तु आकर्षा अनंताः स्युः, दीडियादिमिथ्याविनामपि तत्सनावात. १. इत्युक्तं
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः |
यात्म- ) पंचविधं सम्यक्त्वं. अथास्य दशविधत्वं निरूप्यते.-एतदनंतरोक्तमौपशमिकादिपंचविधं
सम्यक्त्वं प्रत्येकं निसर्गतोऽधिगमतश्च जायमानत्वादशविधं भवति, अथवा प्रझापना
द्यागमोक्तनिसर्गरुच्यादिजेदैर्दशविधं सम्यक्त्वं भवति, तद्यया-निसर्गरुचिः १ नप॥१६॥
देशरुचिः १ बाझारुचिः ३ सूत्ररुचिः ४ बीजरुचिः ५ अनिगमरुचिः ६ विस्ताररुचिः ७ क्रियारुचिः ७ संदेपरुचिः ए धर्मरुचिः १० इति. तत्र निसर्गरुचेः स्वरूपमुच्यते. निसर्गः स्वजावस्तेन जिनोक्ततत्वेषु रुचिर्यस्य स निसर्गरुचिः, अयमयः-जिनदृष्टं यज्जीवादिस्वरूपं तदेवमेवास्ति नान्यथा, इत्येवं यस्तीर्थकरोपदिष्टान् ऽव्यक्षेत्रकाल. चावन्नेदतो नामस्थापनाऽव्यावदतो वा चतुर्विधान जीवादिपदार्थान् परोपदेशं विना जातिस्मरणप्रतिभादिरूपया स्वमत्यैव श्रद्दधाति स निसर्गरुचिळध्यः १ अथोप
देशरुचिः प्रोच्यते-नपदेशो गुर्वादिनिर्वस्तुतत्वकथनं तेन रुचियस्य सः, एतावता | अनंतरोक्तानेव जीवादिपदार्थान् उद्मस्थस्य तीर्थकृतादेर्वा उपदेशेन यः श्रद्दधाति स
For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ १७ ॥
यात्म | उपदेशरुचिर्बोध्यः २. अथाज्ञारुचिरुच्यते - आज्ञा सर्वज्ञवचनात्मिका तस्यां रुचि - र्यस्य सः, प्रयमर्थः–यो भव्यो देशतो रागद्वेषमोहाज्ञान विवर्जितः सन् केवलया तीर्थंकराद्याया एव प्रवचनोक्तमर्थजातं तथेति प्रतिपद्यते न तु स्वयं बुद्धिहीनत्वात् तथाविधमवबुध्यति स माषतुषादिवत् आज्ञारुचिर्बोध्यः, माषतुषवृत्तांतस्त्वेवं – एकः कश्चिद् गृहस्थो गुरोः पार्श्वे धर्म श्रुत्वा प्रतिबुध्य च दीक्षां जग्राह . परं तथाविधतीवतरज्ञानारदागुरुभिर्बहुधा पाठ्यमानोऽपि एकं पदमात्रमपि धारयितुं च न शक्तोऽभूत . ततो गुरुनिरुक्तं सृतमनेन शास्त्राध्ययनेन त्वं केवलं 'मा रूस मा तूस' इत्येवाधीष्व पथ स मुनिर्बुद्धिहीनत्वात् तद्दाक्यमपि व्यध्येतुमशक्तः सन् तस्य स्थाने 'मापतुषेति' पन् केवलां गुर्वाज्ञामेव प्रमाणीकुर्वन व्यात्मनिंदां च कुर्वन् सभावनया घनघातिकचतुष्टयं विधाय सद्यः केवलज्ञानश्रियं शिश्राय. अयं चाज्ञारु चितव्यः. पथ सूत्ररुचिः प्रोच्यते - सूत्रमंगोपांगादि घ्याचारादिलक्षणं, तेन रुचिर्यस्य सः, प्रयं भा
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रात्म
प्रबोधः
॥ २८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वः यः सिद्धांताध्ययनं कुर्वन् तेनाधीयमानेनैव सिद्धांतेन सम्यक्त्वं प्राप्नोति, प्रसन्न - प्रसन्नतराध्यवसायश्च जवति स गोविंदवा चकवत्सूत्ररुचिर्बोध्यः, यया कश्चिगोविंद नामा शाक्यमताको जिनांगमरहस्यग्रहणार्थ कपटेन यतीनृत्वा खाचार्याणां पार्श्वे सिंघां ताध्ययनं कुर्वाणस्तेनैवाधीयमान सूत्रेण परिणाम विशुद्धिमा उर्जावात् सम्यक्त्वं पाप्य साधु वा सूरिपदं प्राप्त इतीत्थं सूत्ररुचिर्ज्ञेयः ४ .
पथ बीजरुचिरुच्यते - बीजमिव बीजं यदेकमपि नेोत्पादकं वचनं तेन रुचिर्यस्य सः, यथा दि बीजं व मेणानेकबीजानां जनकं जवति एवमात्मनोSपि एकपदविषयिणी रुचिर नेकपदविषयिरुच्यं तराणामुत्पादिका जवति, एवंविधरुचि मानात्मा बीजरुचिरुच्यते यथवा जये तैलविंश्वत् यथा जलैकदेशगतोऽपि तैलविंडः समस्तं जलमा+मति, तथा तत्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविवापोपशमवशादशेषेषु तत्वेषु रुचिमान् नवति स एवंविधो बीजरूचितव्यः. ए. याचिग
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥२५॥
प्रबोधः
आत्म- | मरुचिरुच्यते-निगमो विशिष्टपरिज्ञानं तेन रुचिर्यस्य सः, एतावता येन श्रुतज्ञानमर्थमाश्रित्य विज्ञातं जवति सोऽनिगमरुचिर्बोध्यः, श्रुतज्ञानं हि याचाराद्यंगानि यौपातिका पांगानि उत्तराध्ययनादिप्रकीर्णकानीति ६ पथ विस्ताररुचिरुच्यते - वि स्तारः सकलद्वादशांगानां नयैः पर्यालोचनं तेन परिवृडा रुचिर्यस्य सः प्रयमर्थःकद्रव्याणां सर्व पर्यायाः सर्वैः प्रत्यक्षादिप्रमाणैः सर्वैश्च नैगमादिनयप्रकारैर्यथातथं विज्ञाताः संति स विस्ताररुचिर्ज्ञेयः 9. य क्रियारुचिरुव्यते - क्रिया सम्यक् संयमानुष्टानं तत्र रुचिर्यस्य सः एतावता यस्य जावतो ज्ञानदर्शनचारित्राचाराद्यनुटाने रुचिरस्ति क्रियारुचिधव्यः अथ संक्षेपरुचिरुच्यते - संक्षेपः संकोचस्तत्र रुचिर्यस्य सः, विस्तारार्थापरिज्ञानादिति हेतेाः, अयं गावः- यो हि जिनप्रणीत प्रवचनेषु कुशलः सौगतादिकुदर्शनानामनभिलाषी च सन् संक्षेपेणैव चिलातीपुत्रवदुपशमविवेकसंवरानिधपदत्रयेण तत्वरुचिमवाप्नोति स संक्षेपरुचिर्बोध्यः अव चिखा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः ।
यात्म- | तीपुत्रवृत्तांतस्तु प्रसिक एव. ए. अथ धर्मरुचिरुच्यते-धर्मे अस्तिकायधर्मे श्रुतध.
मर्मादी वा रुचिर्यस्य सः, एतावता यो जीवो जिनेश्वरोक्तं धर्मास्तिकायादीनां गत्युप
टनकत्वादिस्वान्नावमंगप्रविष्टाद्यागमस्वरूपं वा सामायिकादिचारित्रधर्म वा श्रद्दधाति स ॥३०॥
धर्मरुचितिव्यः १० अत्र हि पृथक् नपाधिभेदेन सम्यक्त्वनेदकथनं शिष्यव्युत्पा दनार्थ. अन्यथा तु निसर्गोपदेशयोरनिगमादौ वा क्वचित्केषांचिदंतवोऽस्त्येवेति. यचेह सम्यक्त्वस्य जीवादचिन्नत्वेनानिधानं तद् गुणगुणिनोः कयंचिढ़ेदज्ञापनार्थ मित्युक्तं दशविधं सम्यक्त्वं. अथ सर्वेष्वपि धर्मकृत्येषु सम्यक्त्वस्यैव प्राधान्यं प्रदर्यते-सम्मत्तमेव मूलं । निदिठं जिणवरेहिं धम्मस्स ।। एगपि धम्मकिञ्च । न तं विना सोहए नियमा ॥ १ ॥ स्पष्टार्था, श्दमत्र ता-पर्य-अस्मिन्नपारसंसारे बहुतरब्रमणेन खिन्नीजूतैनव्यात्मनिस्तावक्तस्वरूपविशुधसम्यक्त्वयुक्तास्वात्ममिर्विधेया, यता विशुद्यात्म चूमौ निहितं सत् सर्वमपि सर्मकृत्यं प्रनासचित्रकरपरिकार्मेत जूमौ चित्र ।
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | मिवासाधारणशोनां विभर्ति, आत्मबुद्धिविना तु किमपि सत्कृत्यं न शोभते. अतो प्रबोधः
नव्यैस्तत्रैव यतितव्यमिति. पूर्वसूचितप्रनासचित्रकृद्दृष्टांतस्त्वेवं
अस्मिन् जंबूद्वीपे नरतक्षेत्रमध्यगतं बहुलरुचिरधवलगृहसुंदरं जिनमंदिरश्रेणि ॥३१॥
विभ्राजितं विविधनागपुन्नागादिपादपोपेतप्रचुरतरोपवनविराजितं साकेतं नाम नगरमासीत्, तत्र निखिलरिपुवृदोन्मूलने महाबलसदृशो महावलो नाम राजा विरराज. अयैकदा श्रास्थानमंमपोपविष्टः स नृपतिविविध देशदर्शकं स्वदूतं प्रतीत्थं पान. नो मम राज्ये राज्यलीलोचितं किमपि वस्तु न ह्यस्ति ? तदा स प्राह स्वामिन् नवधाज्येऽन्यत्सर्वमप्यस्ति परमेका नयनमनोहारिविचित्रचित्रालंकृता राजलीलोचिता चित्रसन्ना नास्ति, अथैतद्वचः समाकार्य अतिकुतूहलपूरितमनस्केन राज्ञा वरमंत्रिणमाहूय त्व रितं चित्रसभां कारयस्वेत्यादिष्टं, मंत्रिणापि स्वामिनियोगं शिरसि निधाय शीघं दी. | घविशालशालोपेता बहुविधरचनाविराजिता महासना निर्मापिता, ततो राझा विमल
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाम- १ प्रभासाभिधानौ २ चित्रकर्मनिपुणौ द्वौ चित्रकारी पाहूतौ, सा सन्ना चार्वार्धविना प्रबोधः
गेन विनज्य तान्यामर्पिता, मध्ये च यवनिकां दत्वा राझा तावेवमुक्ती. नो युवा
भ्यामन्योऽन्यं चित्रकर्म कदापि न प्रेक्षणीयं, निजनिजमत्यनुसारेण सम्यक् चित्रं ॥३॥
चित्रयितव्यं च. ततो हायपि तो अहमहमिकया सम्यक् चित्रकर्म कर्त्त लगो, एवं च कार्य कुर्वतोस्तयोर्यावत् पएमासा गतास्तावकुसुकेन राझा तो पृष्टौ. ततो विमलेनोक्तं स्वामिन् ! मदीयो नागस्तु निष्पन्नोऽस्ति. तदा राझा मद्यन्तत्रागन्य विचित्र विचि. त्तिचित्रितमद्भुतं भूमिनागं विलोक्य संतुष्टेन सता बहुतरज्व्यादिप्रदानेन तस्योपरि महाप्रसादो विहितः, तदनंतरं प्रनासाय पृष्टं, तदा स प्राह स्वामिन्मया तु अद्यापि चित्रारंनोऽपि न कृतोऽस्ति, किं तु तद् मिसंस्कार एव विहितोऽस्ति. अथ नृपेण स नूमिसंस्कारः को गिति विमृश्य यावन्मध्यस्था यवनिकापनीता तावत्तत्र भूमौ सविशेषरम्यं सुचित्रकर्म दृष्टं, ततो राझा स नणितो रे त्वं किपस्मानपि विप्रतारयसि ? |
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म
| इह तु सादाच्चित्रं विलोक्यते. स प्राह स्वामिन एष प्रतिबिंबसंक्रमो विद्यते, न तु | | चित्रं, अथैतमुक्त्वा तेन पुनरपि परिवत् प्रदत्ता, ततो नृपेण तां केवलां भूमिं दृ.
ष्ट्वा विस्मितेन सता पृष्टं, त्वया कथमीदृशी भूमिः कृता? तेनोक्तं देव हरनमौ ॥३३॥ चित्रं सुस्थिरं भवति, वर्णानां क्रांतिरधिकं स्फुरति ; नल्लिखितरूपाणि पुनर्विशेषतः
शोभां विव्रति. प्रदमाजनानां नावोझासो भवति; अथैवं श्रुत्वा तदिवेकेन तुष्टो नृपस्तस्योपरि अतीवप्रसादं कृतवान्. एवं चोक्तवान्, एषा मे चित्रसन्ना एवं तैव सती अपूर्वप्रसिधिमती भवतादित्यत एवमेव तिष्टतु इति. अत्र चैष नपनयः-यदत्र साकेतपुरं स तु अतिमहान् संसारः, यश्च महावलो राजा स सम्यगुपदेष्टा प्राचार्यः, या हि सभा सा मनुष्यगतिः, यश्च चित्रकरः स नव्यजीवः, या च चित्रसन्नाया जूमिस्तत्सम आत्मा, यश्च भूमिसंस्कारस्तत्सम्यक्त्वं, यदत्र चित्रंस धर्मः, यानि च नानाविध| चित्ररूपाणि तानि बहुविधप्राणातिपातविरत्यादिव्रतानि, ये त्वत्र चित्रोद्दीपका शुक्लादिव.
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
याम- स्तेि धर्मशोभाविधायिनो विविधा नियमाः, योऽत्र भावोल्लासस्तज्जीववीर्यमिति. एवं प्र.
जासानिधचित्रकृद्धत् । कार्यात्म मिर्विबुधैर्विशुघा॥ येनोज्ज्वलं कर्मविचित्रचित्रं । शो नामनन्यप्रतिमां दधीत ॥ १॥ इति प्रभासकथा ॥
___एतेन सर्वधर्मकार्येषु सम्यक्त्वस्य प्राधान्यं दर्शितं, सांप्रतं पुनर्विस्ताररुचिसत्वा ॥३४॥
नामुपकारार्थ तत्सम्यक्त्वमेव सप्तषष्टिनेदैविनाव्यते-चनसदहण ५ तिलिंगं ३ । दसविणय १० तिसुछि ३ पंच गयदोमं ५॥ अपनावण ७ नूमण ५१ लख्खण ५ पंचविहसंजुत्तं ॥ १३ ॥ विहजयणा ६ गारं । उनावण ६ नावियं च बहाणं ६ ॥ श्य सत्तसहि६७ लकणयविसुद्धं च संमत्तं ॥ १४ ॥ व्याख्या-परमार्थसंस्तवः१ परमार्य झातृसेवनं २ व्यापनदर्शनवर्जनं ३ कुदर्शनवर्जनं ४ चेति चत्वारिश्रधानानि ।शुश्रूषा १ धर्मराग वैयावृत्त्य ३ रूपाणि त्रीणि लिंगानि ३ । अर्हत् १ सिक ५ चैत्य ३ | श्रुत । धर्म ए साधुवाँ ६ चार्यो ७ पाध्याय ७ प्रवचन ए दर्शनानां १० नक्तिबहु
For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-। मानादिर्दशधा विनयः १० । जिन १ जिनमत २ जिनमतस्थितसाध्वादि ३ त्रितया
दपरस्यासारत्वचिंतनमिति तिस्रः शुष्यः ३ । शंका १ कांदा ५ विचिकित्सा ३
कुदृष्टिप्रशंसा ४ तत्परिचय ५ श्चेति पंच दूषणानि ५ । प्रवचनी १ धर्मकथी २ वादी ॥३५॥
३ नैमित्तिकः । तपस्वी ५ प्राप्त्यादिविद्यावान ६ चूर्णाजनादिसिधः । कवि श्चेति अष्टा प्रजावकाः ७i जिनशासनकाशलं १ प्रनावना २ तीर्थसेवा ३ स्थैर्य ४ नक्ति ५ श्चेति पंच नृषणानि ५ । उपशमः १ संवेगो निर्वेदो ३ अनुकंपा ४ आस्तिक्यं ५ चेति पंच लक्षणानि ५ । परतीर्थिकादिवंदन १ नमस्करणा श्लपन ३ संलपना ४ सनादिदान ५ गंधपुष्पादिप्रेषण ६ वर्जनलक्षणाः षट् यतनाः ६ । राजाभियोगो १ गणानियोगोः २ बलानियोगो ३ सुराभियोगः ४ कांतारवृत्ति र गुरुनिग्रह ६ श्चेति षडाकाराः ६ । इदं सम्यक्त्वं चारित्रधर्मस्य मूल १ हार २ प्रतिष्टान ३ आधार ४ ना. जन ५ निधि ६ सन्निभं कीर्त्तितमित्येवं चिंतनरूपाः षा नावनाः ६ । अस्ति जीवः ।
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मप्रबोधः
॥३६॥
१ स च नित्यः १ स पुनः कर्माणि करोति ३ कृतं च वेदयति । अस्ति चास्य नि
णं ५ अस्ति पुनर्मोदोपायः ६ एतानि जीवास्तित्वादीनि षट् स्थानानि ६ । ३ त्येवं सप्तषष्टयाः (६७) लक्षणभेदैविशुद्धं सम्यक्त्वं भवतीति गाथाध्यार्थः, अते एव भेदा विस्तरेण व्याख्यायंते-परमार्यास्तात्विकजीवाजीवादिपदार्थास्तेषु संस्तवः परिचयः, तात्पर्येण बहुमानपुरस्सरं जीवादिपदार्यावगमायान्यास इत्यर्थः, श्दं प्रथमं श्रघा नं. तथा परमार्थशादृणामाचार्यादीनां सेवनं नक्तिः इदं द्वितीयं श्रमानं. तया व्यापन्नं क्निष्टं दर्शनं सम्यक्त्वं येषां ते व्यापनदर्शना निहवादयस्तेषां वर्जनं परिहार इदं तृतीयं श्रमानं. तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः सौगतादयस्तेषां वर्जनमिदं च. तुर्थ श्रमानं. सम्यक्त्वं श्रमीयतेऽस्तीति प्रतिपद्यते एनिरिति श्रधानानीमानि चत्वा रि प्रोक्तानि. सम्यग्दर्शनिना हि स्वगुणविशुछिकारकं परमार्थसंस्तवादिकं सर्वदैव समाचरणीयं. तथा दर्शनमालिन्यहेतुजूतेो व्यापनदर्शनादिसंसर्गस्तु परिवर्जनीयः,
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥३७॥
यात्म- अन्यथा प्रवरतरसुधासन्निनमपि गंगोदकं यथा लवणोदसमुसंसर्गात्सद्यो लवणत्व
मासादयति, तथा सम्यग्दृष्टिरपि गुणहीनसंसर्गाविरूपत्वं भजतीति तात्पर्य. अथ लिंगत्रयं व्याख्यायते-श्रोतुमिना शुश्रूषा सद्बोधहेतुधर्मशास्त्रश्रवणवांरेत्यर्थः, अयं ना. वः-यथा कोऽपि सुखी विदग्धो रागी तरुणश्च पुमान् प्रियकांतायुक्तः सन् सुरगोतं श्रोतुमिबति ततोऽप्यधिकतमा सिद्धांतशुश्रूषा सम्यक्त्वे सति भव्यानां भवतीति. दं प्रथमं लिंग. तथा धर्मश्चारित्रादिस्तत्र यो रागोऽनुरागः स धर्मरागः, इदमत्र पापर्ययथा कोऽपि कांतारार्तितो तो बुल्लुदादीणशरीरो ब्राह्मणो घृतपूरान् नोक्तुमिबति, तथा सम्यक्त्ववतो जीवस्य तथाविधकर्मदोषतः सदनुष्टानादिधर्म कर्त्तमशक्त स्यापि तत्र धर्मेऽत्यर्थमगिलाषो भवतीति द्वितीयं लिंगं. तथा देवगुरूणां वैयावृत्त्ये नियमः, अयमर्थः-देवा आराध्यतमा अर्हतो गुरवश्च धर्मोपदेशका प्राचार्यादयः | स्तेषां वैयावृत्त्ये पूजाविश्रामणादौ यथाशक्ति नियमः श्रेणिकादिवत् अवश्यं कर्त्तव्यः ।
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | तांगीकारः, स च सम्यक्त्वे सति नवति. यथा श्रेणिकोऽविरतिमानपि प्रतिदिनाष्टोत्त
रशतनव्यनिष्पन्नवर्णयवस्वस्तिकढौकनादि देवपूजादौ नियमं स्वीकृतवान् , तत्पुण्यप्र
नावाच तीर्थकरनामकर्मोपार्जितवान् . एवमन्यैरपि नव्यैरत्र कार्ये यतितव्यं. श्दं तृ. ॥३०॥
तीयं लिंगं. एतैः शुश्रूषादिन्निस्त्रिनिर्मिगैः सम्यक्त्वमुत्पन्नमस्तीति निश्चीयते इति भावः।। अथ दशधा विनयो व्याख्यायते-आईतस्तीर्थकराः १ सिघाः दीणाष्टकर्ममलपटलाः ५ चैत्यानि जिनेऽप्रतिमाः ३ श्रुतमाचाराद्यागमः । धर्मः दांत्यादिरूपः ५ साधुवर्गः श्रमणसमूहः ६ याचार्याः पत्रिंशत्रुगधारकाः गणनायकाः । नपाध्यायाः सूत्र पाठकाः ७ प्रवक्ति जीवादितत्वमिति प्रवचनं संघः (ए सम्यग्दर्शनं सम्यक्त्वं १० तद
दोपचारात् सम्यक्त्ववानपि दर्शनमुच्यते. एवं प्रागपि यथासंगवं वाच्यं. एतेषु अर्हदादिषु दशसु स्थानेषु भक्तिरनिमुखगमनासनप्रदानादिलदाणा बाह्यप्रतिपत्तिः । । १ । बहुमानो मनसि निर्जरा प्रीतिः । । वर्णनं तु तेषामतिशयगुणोत्कीर्तनादि |
For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) । ३ । तथाऽवर्णवादवर्जनमश्लाघापरिहरणोड्डाहगोपनादि । ४ । आशातनापरिहारो प्रबोधः
मनोवाकायैः प्रतिकूलप्रवृत्तेनिषेधः । ५। एष दशस्थानविषयत्वादशविधो दर्शनवि
नयो दृष्टव्यः, अयं हि सम्यक्त्वे सति प्रादुर्भवतीति, श्रतो दर्शनविनय इति निर्दि॥३०॥
ष्टः । अथ विनयस्य दशजेदेषु यस्तृतीयो नेदश्चैत्यविनयः प्रोक्तस्तत्र चैत्यानि जिनविवानि, तानि च कतिविधानि किंस्वरूपाणि च संतीत्याशंक्य तद्भेदादि प्रदर्यते. नत्ती १ मंगलचेश्य १ । निस्सकम ३ अनिस्सचेए वावि ॥ ॥ सासयचेश्य पंचम ५ । मुवझं जिणवरिंदेहिं ॥ १५ ॥ ___ व्याख्या-श्रीजिनवरेंडैः पंचधा चैत्यमुपदिष्टं. तत्र गृहे यथोक्तलदणाापेता प्रतिदिनं त्रिकालं पूजावंदनाद्यर्थ कारिता या जिनप्रतिमा तनक्तिचैत्यं, तथा गृहहारोपरिवर्तितिर्यकाष्टस्य मध्यन्नागे निष्पादितं यज्जिनबिंब तन्मंगलचैत्यं, मथुरायां हि नगर्या गृहे कृते मंगलनिमित्तमुत्तरंगेषु प्रथमं जिनप्रतिमा प्रतिष्टाप्यते, अन्यथा तद् |
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | गृहं पतेत् . यउक्तं श्रीसिहसेनाचार्यैः-जम्मि सिरिपासपमिमं । सांतिकए करइ पनि प्रबोधः
गिहवारे ॥ अङवि जणा पुरिं तं । महुरमधन्ना न पेवंतीति ॥ १॥ तथा यत्कस्यापि गवस्य सत्कं चैत्यं नवति तन्निश्राकृतचैत्यं, तत्र हि तबीया श्राचार्यादय
एव प्रतिष्टादिकार्येषु अधिक्रियते, अन्यः पुनस्तत्र प्रतिष्टादिकं कर्तुं न लनते श्त्य॥४०॥
र्थः, तथाऽस्माहीपरीतमनिश्राकृतचैत्यं यत्र सर्वेऽपि गणनायकादयः प्रतिष्टामालारोपणादिकार्य कुर्वति, यथा शत्रुजयमूलचैत्यं. तत्र हि सर्वमूरिणां प्रतिष्टाधिकारित्वादिति. तथा पंचमं सिघायतनं शाश्वतजिनचैत्यमिति. ५ अथवा प्रकारांतरेण पंच चैयानि जावंति. तथाहि-नित्य १ विविध श्नक्तिकृत ३ मंगलकृत माधर्मिक ५ भेदात् पंचधा चैत्यानि. तत्र नित्यानि शाश्वतचैत्यानि, तानि च देवलोकादिषु बोध्यानि. त
था नक्तिकृतानि नरतादिन्निः कारितानि, तानि च निश्राकृतानि अनिश्राकृतानि चेति | देधा, तथा मंगलार्थ कृतं मंगलकृतं चैत्यं, तन्मथुरादिषु उत्तरंगप्रतिष्टापितं. तथा वा-
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
प्रबोधः
रत्तकमुनेः पुत्रो रम्ये देवगृहे स्वपितुर्तिमकार्षीत् तत्साधर्मिकचैत्यमिति. अथास्य । नावार्थस्तु कथानकादवसेयस्तचेदं वारत्तकं नगरं, अन्नयसेनो राजा, तस्य च वार
तको नाम सुबुधिनिधिर्मवी. स चैकदा ग्रामांतरादागतेन केनचित्लाघूर्णकेन सह वा॥४१॥
- कुर्वाणः स्वकीयमत्तवारणमौ नपविष्टोऽस्ति. तस्मिन्नवसरे एको धर्मघोषनामा महामुनिर्निदाग्रहणार्थ तस्द गृहं प्रविष्टः, तद्भार्या च तस्मै निदादानार्थ घृतखंडमि श्रितदैरेयीभृतं पात्रमुत्पाटितवती, अत्रांतरे च कथमपि तद्भाजनात् खंडमिश्रितो घृतबिंदुमौ पतितः, ततस्तं दृष्ट्वा स महात्मा धर्मघोषमुनिनगवउपदिष्टनिदाग्रहणविघौ कृतोद्यमः सन् गर्दितदोषऽष्टा श्यं निदा, तस्मान्मे न कल्पते, ति मनसि विचार्य निदामगृहीत्वा गृहानिर्जगाम. वारत्तकमंत्रिणा च मत्तवारणस्थितेन दृष्टो
नगवानिर्गबन, चिंतितं च चित्ते कथमनेन मदीया भिदा न गृहीता? इत्येवं याव| चिंतयति तावत्तस्य भूमौ निपतितस्य खंडयुक्तघृतबिंदोरुपरि मदिकाः संमीलिताः, ता.
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- सां च भदाणाय प्रधाविता गृहगोधिका, तस्या वधाय प्रधावितः सरटस्तस्यापि च न. प्रबोधः
| दणाय प्रधावतिस्म मार्जारी, तस्या अपि हननाय प्रधावितः प्राघूर्णकस्य श्वा, तस्या
पि च प्रतिद्वंदी प्रधावितोऽन्यो गृहश्वानस्ततो द्वयोरपि तयोः शुनार वृत्परस्परं युद्धं.
| तदनंतरं निजनिजशूनकपरागवपीडनया च प्रधावितो मंत्रिपाघूर्णकयोः सेवको, त॥४ ॥
तस्तयोरपि अन्योऽन्यमन्त् लकुटालकुटिमहायुद्धं, दृष्टं चतत्सर्वमपि वारत्तकमंत्रिणा, ततस्तं युद्धं निवार्य चिंतितं च घृतादेखिमात्रेऽपि जमौ पतिते यत एवंविधा अधिकरणप्रवृत्तिरजूत् तत एवाधिकरणनीरुनगवान् निदां न गृहीतवान् . अहो! सुदृष्टो नगवता धर्मः, को नाम नगवंतं वीतरागं विना एवंविधमपापं धर्ममुपदेष्टुं समर्यो नवति ? ततो ममापि स एव देवः सेव्यस्तउक्तमेव चानुष्टानं पालयितुमुचितमिति विचिंत्य स मंत्री संसारसुखविमुखः शुन्नध्यानोपगतः संजातजातिस्मरणो देवतार्पितसाधुवेषस्त कालमेव गृहं त्यक्त्वा अन्यत्र विहारं कृतवान. ऋमेण दीर्घकालं संयमम
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥४३॥
प्रबोधः
आत्म | नुपाल्य केवलज्ञानं प्राप्य वास्तकपुरे एव सिद्यलक्ष्मी शिश्राय ततस्तत्पुत्रेण स्नेहापूरितमानसेन सुबुद्धिना एकं रम्यं देवगृहं कारयित्वा रजोहरणमुखपोतिकापरिग्रहधारिणी स्वपितुः प्रतिमा तत्र स्थापिता, सत्रशाला च तव प्रवर्त्तिता, सा च साधर्मिकस्थलीति शास्त्रे यते इति वारत्तककथानकं साधर्मिक चैत्योपरि दर्शितं ॥ एतेन पंचधा त्यान्युक्तानि अथैतेषु पंचसु नक्तिकृतादिचतुर्विधचैत्यानां कृत्रिमत्वेन न्यूनाधिकभावसं वात्संख्या नियमो नास्ति, शाश्वतजिनचैत्यानां तु नित्यत्वात् स विद्यते. तस्त्रिभुवनस्थितानां शाश्वतजिनसंबंधिनां देवगृहाणां विंवानां च संख्या 'कम्मजू मी 'त्यादि चैत्यवंदनांतर्गतगाथानुसारेणानिधीयते, ताथे चश्मे
Acharya Shri Kailassagarsuri Gyanmandir
सत्ताणवश्सहस्सा । लरका उप्पन्ना कोमी ॥ चनस्सय बायासीया । तिलुके वंदे || १६ || वंदे नवकोडीसयं । पणवीसं कोमीलक ते वन्ना ॥ अधावीससढ| चसय सियपडिमा १७ || व्याख्या- - प्रष्ट ८ कोटयः, षट्पंचाश ९६ -
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | दाणि, सप्तनवतिसहस्राणि शतानि पमशीतिश्चेति, एतावंति त्रैलोक्ये चैत्यानि संति,
तान्यहं वंदे इत्यन्वयः ॥ १ ॥ तथा पंचविंशतिकोट्यधिका नवशतकोटयत्रिपंचाश
सदाणि, अष्टाविंशतिसहस्राणि , चत्वारि शतानि, अष्टाशीतिश्चेति, एतावत्यः शाश्व॥४ ॥
तजिनचैत्यानां मध्ये प्रतिमाः संति ता यहं वंदे ॥२॥ इतिगाथाद्दयार्थः; अथ त्रिलुवने उक्तप्रमाणानि शाश्वतजिनभवनाविवानि यथा संति तथा दाते. तत्राधोलोके दक्षिणोत्तरनागावस्थितेषु नवनपतीनां दशसु निकायेषु सर्वसंख्यया सप्त कोटयो हासप्ततिलदाणि च भवनानि संति, प्रतिनवनं च एकैकचैत्यसन्नावेन आधोलोके चैत्यान्य पि सर्वाणि दासप्ततिलदाधिकसप्तकोटिप्रमितान्येव नवंति, तचैत्यांतर्गतबिंबानि तु सर्वसंख्यया अष्टशतकोटयस्त्रयास्त्रिंशत्कोटयः षट्सप्ततिलदाणि च संति, प्रतिचैत्यमष्टोत्तरशतबिंबसद्भावात्. अथ तिर्यग्लोके तावन्मेरुपंचके पंचाशीतिश्चैत्यानि, तथाहि-प्रतिमेरु चत्वारि चत्वारिवनानि, प्रतिवनं च चतुर्दिकु चत्वारि चैत्यानि, पुनः प्रतिमेरु एकैका |
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४५ ॥
आत्म- | चूलिका, तडुपरि चैकैकं चैत्यं, एवमेकैकस्मिन् मेरो सप्तदश चैत्यानि ततः सर्वमीप्रबोधः लने जातानि पंचाशीतिप्रमितानि तथा प्रतिमेरु विदिग्नागे चतुर्णां चतुर्णी सम्रावात् विंशतिर्गजदंत गिरयः संति, तडुपरि च विंशतिश्चैत्यानि, तथा पंचसु देवकुरुषु पंचसूत्तरकुरुषु जंबूशाल्मलीप्रभृतयो दश वृक्षाः संति, तंत्र च दश चैत्यानि, तयाशीतिर्वदस्कारगिरयः संति, प्रतिमहाविदेहं पोमशषोडशसंख्यानां सङ्गावात् तेषामुपरि चाशीतिश्चैत्यानि तथा प्रतिमहाविदेहं द्वात्रिंशद् द्वात्रिंशत्सङ्गावेन, पुनः प्रतिजरतं प्रत्यैवतं चैकैकसङ्गावेन सप्तत्यधिकैकशतसंख्या दीर्घ वैताढ्य गिरयः संति तेषु च स तत्यधिकैकशतप्रमितान्येव चैत्यानि तथा जंबुद्दीपे पणां सङ्गावेन, धातकीखंडेषु पुष्करार्डे च द्वादशद्वादशसंख्यानां सद्भावेन त्रिंशत्यमिताः कुलगिरयः संतिः, तेषु च त्रिंशदेव चैत्यानि तथा धातकीखंडे पुष्करार्धे च हौ द्वौ इषुकारगिरी विद्येते, तेषां चतुर्णामुपरि चत्वारि चैत्यानि तथा समयक्षेत्रसीमाका रिमानुषोत्तरपर्वतोपरि चतुर्दिकु
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४६॥
यात्म- | चत्वारि चैत्यानि, तथा नंदीश्वरो नामाष्टमो दीपस्तत्र दापंचाशञ्चैत्यानि. तथाहि-पूर्व
स्यां दिशि नंदीश्वरस्य मध्यदेशे अंजनवर्णोजनगिरिरस्ति. तस्य चतुर्दिा चतसृणां वापीनां मध्यस्थाश्चत्वारः श्वेतवर्णा दधिमुखगिरयः संति ; तथा तस्यैव चतुर्विदिव दयोईयोः सद्भावेन अष्टसंख्या रक्तवर्णा रतिकरपर्वताः संति, एतन्मीलनेपूर्व दिग्नागे जातास्त्रयोदश, एवं दक्षिणोत्तरपश्चिमासु तिसृष्वपि दिख नक्तनाम्नामेव त्रयोदशत्र योदशगिरीणां सद्भावेन सर्वमीलने जाता हापंचाशकिरयस्तेषामुपरि एकैकसनावाद हापंचाशदेव चैत्यानि ; तथा एकादशकुंडलदीपे चतुर्दिछ चत्वारि चैत्यानि, तथा त्रयोदशे रुचकहीपेऽपि चतुर्दिा चत्वारि चैयानि, एवं सर्वसंकलनया तिर्यग्लोके त्रि षष्टयधिकचतुःशतचैत्यानि जातानि, तच्चैत्यांतर्गतबिंबानि तु चतुरधिकानि पंचाशत्स| हस्राणि (1000४) संति. शहापि प्रतिचे यमष्टोत्तरविवसद्भावात् . अयोर्ध्व लोके सौ धर्मदेवलोकादारन्यानुत्तरपंचकं यावत् चतुरशीति (४) खदाणि सप्तनवतिसहस्रा
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४॥
आत्म-णि त्रयोविंशति (३) श्च विमानानि संति, प्रतिविमानं चैकैकचैत्यसद्भावेन चैत्या- |
न्यपि सर्वाणि सप्तनवतिसहस्राधिकचतुरशीतिलदाणि त्रयोविंशतिश्चैवं भवंति. तन्मध्यगतबिंबानि तु एकनवतिकोटयः षट्सप्तति (७६) लदाणि अष्टसप्ततिसहस्राणि चत्वारि शतानि चतुरशीतिश्च भवंति, अत्रापि प्रतिचैत्यमष्टोत्तरशतबिंबसद्भावात्. त्येवं लोकत्रयस्थितानां शाश्वतजिनसंबंधिनां चैत्यानां बिंबानां च संख्यामीलने ‘स. ताणवसहस्से' त्यादिगाथायोक्ता सर्वापि संख्या संपद्यते इति. इह किल चैत्यविवानामविसंवादिस्थानान्याश्रित्यैषा संख्या दर्शिता, केचित्तु प्राचार्या विसंवादस्थानान्यप्याश्रित्यानंतरोक्तसंख्यापेदयाधिकतरचैत्यबिंबसंख्या प्रतिपादयंति. यउक्तं संघा. चारनाम्नि चैत्यवंदननाष्यवृत्ती
सगकोटीलकविसयरि । अहो य तिरिये उतीसपणसयरा ॥ चुलसी करका स. |ग नवश् । सहस तेवीसुवर लोए ॥१॥ तेरसकोमी सयाकोमी । गुणनवश्सठी ल.
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
खात्म
प्रत्रोधः
॥४८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
hal || तरि तिलक तेवर | सहस्स पडिमा डुसयचत्ता ॥ २॥ बावन्नं कोडिसयं । चनणवश्लक सदस्य चन्याला || सत्त सया सठ्ठिया । सासयपडिमा नव र लोए ।। ३।। इति व्याख्या - सप्तकोट्यो हासप्ततिर्लदाणि च व्यधोलो के चैत्यानि संति, प्रतिजवन मे कैक सद्भावात्. ाथ तिर्यग्लो के द्वात्रिंशतानि पंचसप्तत्यधिकानि (३२१९) चैत्यानि संति. तथादि - पंच मे रुविंशतिगजदंत गिरिजंबूशाल्म च्यादिवृदादश काशीतिवद स्कारगिरिसप्तत्यधिकैकशतदीर्घ वैताढ्य गिरित्रिंशत्कुलगिरिचतु रिषुकार गिरिमानुषोत्तर गि रिनंदीश्वरकुंमलरुचका निधानेषु व्यविसंवादिस्थानेषु त्रिषष्ट्यधिकानि चत्वारिशतानि चै त्यानि प्रागुक्तरीत्यैव बोध्यान. अवशिष्टसंख्यानि तु वैयानि विसंवादिस्थानेषु विद्यंते तद्यथा-मेरुपंचकापेया पंचसु भशालवनेषु प्रष्टाष्टकरिकूटानि संति, तपरि प्रत्येकमेकैकस्वीकारेण चत्वारिंशचैत्यानि, तथा श्रशीत्यधिकत्रिशत ( ३८८ ) सं ख्येषु गंगासिंध्वादिनदीप्रपात कुंडेषु त्रीणि शतानि श्रशीतिश्चैव चैत्यानि तथाशीति
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-] संख्येषु पद्मऽहादिषु अशीतिश्चैत्यानि, तथा सप्तति (90) संख्यासु गंगादिमहानप्रबोधः
| दीषु सप्ततिश्चैत्यानि, तथा पंचसु देवकुरुषु पंचसु उत्तरकुरुषु च दश् चैत्यानि, तथा सहस्रसंख्येषु कंचनगिरिषु सहस्रचैत्यानि, तथा विंशति (२०) संख्येषु यमलगिरि षु विंशतिश्चैत्यानि, तया विंशतिसंख्येषु वृत्तवैताढयेष्वपि विंशतिश्चैत्यानि, तथा जंबूशाब्मब्यादिमूलवृददशके दश चैत्यानि संति, तानि च प्रागविसंवादिचैत्यगणनायां गृहीतान्येव, परं तत्परिकरभूताः षष्टयधिकैकादशशतपरिमिता ये लघुजंबादयस्तेषु तावत्संख्यान्येव (११६० ) चैत्यानि संति, तेषामत्र ग्रहणं; तथा द्वात्रिंशत्संख्यासु राजधानीषु द्वात्रिंशचैत्यान, एतद्दिसंवादिस्थानगतसर्वचैत्यसंख्यामीलने द्वे सहस्र अ. टौ शतानि द्वादश चैत्यानि जातानि. एवम विसंवादिविसंवादिस्थानदयगतसर्वचैत्यसंख्या यदा संमीट्यते तदा हात्रिंशत्रतानि पंचसप्तत्यधिकानि नवंति. अथोललो. के चतुरशीतिलदाणि सप्तनवतिसहस्राणि त्रयोविंशतिश्च चैत्यानि, प्रतिविमानमेकै
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याम- | कसद्भावात् . इति प्रथमगाथार्थः ॥ १ ॥ अथ गाथादयेनोक्तचैत्येष्वेव क्रमेण किंवसं. प्रबोधः
ख्या यथा-अबोलोके त्रयोदशशतकोट्य एकोननवतिकोट्यः षष्टिलदाणि च प्रतिमाः
संति, प्रतिचैत्यमशीत्यधिकशतविवस्वीकारात्. तथा तिर्यग्लोके त्रीणि लदाणि त्र. ॥२०॥
योनवतिः सहस्राणि द्वे शते चत्वारिंशच प्रतिमाः संति. कुत श्याह-नंदीश्वररुचककुंमलदोपगतषष्टिचैत्येषु प्रत्येकं चतुर्विंशयधिकशतविसंख्यास्त्रोकारात्, शेषस्थान गतहापंचाशदधिकसप्तविंशतिशतचैत्येषु च प्रत्येकविंशयधिकशतविवस्वीकारात्. तथा उपरिलोके हापंचाशत्कोट्यधिकमेकं कोटिशतं चतुर्णवतिर्लदाणि चतुश्चत्वारिंश त्सहस्राणि सप्त शतानि षष्टिश्च शाश्वतप्रतिमाः संति. द्वादशकल्पगतचैत्येषु प्रत्येक मशीत्यधिकशतविवस्वीकारात्, नवग्रैवेयकपंचानुत्तरगतचैत्येषु च प्रत्येकं विंशय धिकैकशतविवस्वीकारात्. इति द्वितीयतृतीयगाथार्थः ३. अय शास्त्रोक्तमेव सर्वचैत्य| बिंबसंख्याप्रतिपादकं गाथादयं यथा
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
आत्म
प्रबोधः
॥ ५१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Hala
कोडी | लरका ५१ सगवन्न दुसय २00 खडननया G || तिहुयणचेश्य वंदे | प्रसंखोदहिदीवजोश्व || ४ || पनरसको डिसयाई | कोमी बायाल लरक पडवन्ना ॥ पडती ससहस्स वंदे | सासयजिएपमि तियलोए ॥ ५ ॥ सुगमार्थमिदं न वरं, उदधयो दीपा ज्योतिष्कविमानानि व्यंतरनगराणि च प्रसंख्यातानि तेष्वपि प्रसंख्यातान्येव चैत्यानि संति, तान्यहं वंदे इति गायापंचकार्थः ॥ इह प्राकू करिकूटादीनां यद्दिसंवादिस्थानकत्वमुक्तं तज्जंबूद्दीपप्रज्ञप्त्यादावेषु स्थानेषु चैत्यानामनुक्तत्वात् तथा च तदनुसारिणी क्षेत्रसमासोक्तगाथा- 'करिकूमकुंमदहनश् । कुरुकंच जमलसमवियढेसु || जिनवविसंवार्ड | जो तं जाणंति गीयछा ||१|| ' इति, तथा यत्प्राक् प्रतिचैत्यमष्टोत्तरशतसंख्यान्येव विवानि गृहीतानि तदपि जंबूदीपप्रइत्यनुसारेणैव तथा च वैताढ्य सिद्धायतनकूटाधिकारे तत्सूत्रं - एव णं महं एगे सिधाययणे पन्नत्ते, कोसं व्यायामेणं, कोसं विरकंनेणं, देसूणं कोसं नवं उच
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रवोधः
॥ ५॥
व्यात्म | तेणं जाव प्रया, तस्स णं सिकायतणस्स तिदिसं तर्ज दारा पन्नत्ता, तेणं दारा पंचधणुसयाई उट्टं उचत्तेणं महाज्जाई धणुसयाई विकंनेणं, ताव तियं चेव पवेसेणं. से पावरकणगथूनियागा दाखण जाव वणमाला . तस्स एणं सिकायत एस्स बहुसमरमणिस्स उमिभागस्स बहुमप्रदेस जागे. एखणं महं एगे देवनंदए पन्नत्ते, पंचधणुसयाई व्यायामविरकंनेणं, सातिरेगाई पंचधणुसयाई उठ्ठे नचत्तेणं सव रयणाम. एब ं सयं जिएपडिमा जिस्सेहपमा रामेत्ताणं सन्निष्कित्तं चित्ति. एवं जाव धूवक मुलगा इति मयंति अष्टाधिकं शतमित्यर्थः, इद यावत्करणादिदं तासां वर्णनं - तासिणं जिपमा इमे एयारूवे वणवा पणते, तं जहा -तवपिज्जगया हबलपादतला, त्र्यंकामयाई नरकाएं, तो लोहियाकपरिसेका, क
गम जंघा, कागमया जरू, कणगमईन गायलठ्ठीन, तवणिज्जमया चच्चुया, तवणिकमयानुं नाजीनं, निठ्ठमईन रोमराईन, तवणिज्जमया सिखिखा,
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म- | सिलप्पवालमया नठा फालिहमया दंता, तवणिऊमश्न जीहा, तवणिज्जमया
तालुया, कणगमईन नासिगान,अंतोलोहियकपमिसेगान,अंकमयाणि, अजीत
अंतोलोहियकपडिसेगाई, रिठामश्न तारान, रिठ्ठामयाणि अबिपत्ताणि, रिछाम॥५३॥
ईन भमुहान, कणगमया सवणा, कणगम णिलाडपट्टियान, वयरामईन सीसघमीन, तवणिजमईन केसंतकेसमीन, रिठ्ठामया नवरिमुष्या इति' ___अथ तासां जिनप्रतिमानां परिकरवर्णनं, यथा-'तासिणं जिणपमिमाणं पिन पत्तेयं पत्तेयं उत्तधारपडिमान, ढिमरययकुंदिछुप्यगासाई सकोरिंटमबदामा धवलाई प्रायवत्ता सलीलं धारेमाणीन चिठंति. तासिणं जिणपमिमाणं उन पासे पत्ते यं पत्तेयं चामरधारपडिमान पन्नत्तान चंदप्पन्नवश्वेरुलियनाणामणिरयणखचियचि त्तदंडाने, सुहेमरययदीहवालान, संखंककुंददगरययत्रमयमहियफेणपुंजसंनिगासान चामरान गहाय सलील वीश्माणीन वीश्माणीनं चिठंति. तासिणं जिणपडिमाणं
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
।। ५४॥
आत्म-| पुरन दोदो नागपमिमान अपडिन्नान जिजस्कपडिमान कुंमधारपडिमान स |
निखित्ताने चिठ्ठति. तानणं सबरयणामईन अबान जाव पडिरूवान, तत्थणं तासिणं जिणपडिमाणं पुरन अठसयं घंटाणं अठसयं निंगाराणं, एवं यायसाणं जाव लोमहत्यपुष्फचंगेरीणं, लोमहत्थपुष्फपमलगाणं तेल्लसमुगाणं जाव अंजणसमुग्गाणं असयं धूवकमुबगाणं चिति ति.' एवं जंबुद्दीपगतसवसिहायतनेषु प्रत्येक जिनप्रतिमानामष्टाधिकं शतमेवात्र षष्टोपांगे प्रोक्तमस्ति. एतदनुसारेण च लोकत्रयाः षु सर्वेष्वपि सिहायतनेषु प्रत्येकमष्टोत्तरशतमेव प्रतिमा अवगंतव्याः, अत एव च 'कम्ममीत्यादि' स्तोत्रेऽपि एषैव संख्या स्वीकृतेति सुधील विनायं. अत्र कश्चित्प्रेरयति-ननु नवनिरिस्थं चैत्यादिसंख्या प्रतिपादिता, परं यद्यधिकसंख्या एव चैयादयो नविष्यंति तर्हि न्यूनसंख्यानिधाने महान् दोषः समुत्पत्स्यते इति, तत्रोच्यते सत्यं, थत एव स्तोत्रांते लोकत्रयवर्तिसकलशाश्वताशाश्वतजिनचैत्यादिप्रणतिपदिका 'जं
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ५५ ॥
;
प्रबोधः
"
स्तरेण.
यात्म | किं चि नामतित्थ' मित्यादिका गाथा पठितास्तीत्यतो न कश्चिद्दोषः, तत्वतस्तु एतनिर्णयं केवलिनो बहुश्रुता वा विदंति न च विवादे कापि सिद्धिरस्ति, सम्यग्दृष्टीनां हि तमेव सचं नीस्संकं जं जिणेहिं पवेश्य मिति वाक्यस्यैवोपादेयत्वादित्यवं वि विसंवाद्यविसंवादिस्थानद्ययमाश्रिय विभुवनस्थितानां शाश्वत जिनचैयानामुच्चत्वादिप्रमाणमनिधीयते तव द्वादशदेवलोकेषु नवत्रैवेयकेषु पंचानुतरेषु तथा नंदीश्वरकुंडलचकाख्ये ही पत्रये यानि जिनचैत्यानि तानि उच्चत्वेन द्वासप्तति योजन प्रमाणानि, व्यायामतो योजनैकशतप्रमितानि, विष्कंनतः पंचाशद्योजनमानानि. तथा कुल गिरिदेव कुरूत्तर कुरुमेरुवनगजदंत गिखिस्कारेषुकारमानुषोत्तरेषु थासुरादिदशनिकायेषु च स्थितानां चैत्यानां शत्रिंश ३६ द्योजनानि उच्चत्वं, पंचाशद्योजनानि दीर्घत्वं; पंचविंशतियोजनानि पृथुत्वं तथा दीर्घवेतादयेषु मेरुचूलिकासु महानदीषु कुंडेषु जंबूप्रभृतिवृक्षेषु वृत्तवैतादयेषु कांचनगिरिषु दिग्गज गिरिषु प्रहेषु
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५६॥
आत्म- | यमलगिरिषु च यानि चैत्यानि तानि नचत्वेन चत्वारिंशदधिकचतुर्दशशतधनुःप्रमाप्रधः |
| पानि, दैर्येण च एकागव्यूतमानानि, विष्कंभतस्तु अर्धगव्यूतप्रमितानि ; तथा राज धानीषु व्यंतरनगरेषु ज्योतिष्कविमानेषु च स्थितानां चैत्यानां नवयोजनानि नचत्वं, सार्धदादशयोजनानि दीर्घत्वं, सपादपट्योजनानि पृथुलत्वमस्ती यादि सर्व सुधीनिविनाव्यं. श्ह च नंदीश्वररुचककुंमलहीपत्रयस्थायिनां षष्टि (६०) चैत्यानां प्रत्येकं चत्वारि चत्वारि हाराणि संति. एतव्यतिरिक्तानां तु सर्वेषामपि शाश्वतजिनचैत्यानां त्रीणि त्रीण्येव द्वाराणि बोध्यानि. किं च शाश्वत जिनविंधानि सर्वाण्यपि ऋषगानन ? चंद्रानन २ वारिषेण ३ वर्डमाने । त्येतनामचतुष्टयेनैव नणितव्यानि, तथैवागमे प्रतिपादितत्वादिति प्रोक्ता शाश्वतजिनचैत्यसंबंधिवक्तव्यता. अथ नक्तिकृताधशाश्वतचैत्यानां गुणदोषादि व्यावयेते. तत्र तावनाल १ नासा २ वदन ३ ग्रीवा । हृदय ५ नाजि ६ गुह्य 9 सक्थि जानु ए पिंडिका १० चरणादि ११ केषु स्थानेषु वा
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
७॥
आत्म- | स्तुकादिग्रंथोक्तप्रमाणसमन्वितं नयनश्रवणस्कंधकरांगुब्यादिसर्वावयवेष्वदूषितं समच. प्रबोधः
तुरस्रसंस्थानसंस्थितं पर्यकासनेन कायोत्सर्गेण वा विराजितं सर्वांगसुंदरं विधिना चैः त्यादौ प्रतिष्टितं श्रीजिनविवं पूज्यमानं सत् सर्वजव्यानां समीहितार्थसंपादकं नवति. उक्तलदाणविहीनं तु तदशुनार्थसूचकत्वेन अपूज्यमेव बोध्यं. तया ययोक्तलदाणो पेतमपि विवं यदि कथंचिर्पशतादर्वाक स्वावयवेषु दूषितं स्यात्तर्हि तदपि अपूज्यं. यदि तु उत्तमपुरुर्विधिना चैत्यादी स्थापितं वि वर्षशताव विकलांगं स्यात्तदात त्पूजनेऽपि न दोषः, यमुक्तं-वरिससयान नहूँ । जं विंचं नत्तमेहिं संठवियं ।। वियलंगुवि पुश्का । तं विवं निष्फलं न जनत्ति ॥ १॥ ____अत्र पुरनयं विशेषः, मुखनयननऋग्रीवाकटिप्रभृतिप्रदेशेषु जनं मूलनायकवि सर्वथैव पूजयितुमयोग्यं, आधारपरिकरलांउनादिप्रदेशेषु तु खंडितमपि तत्पूजनीयं, तथा धातुलेपादिविं विकलांगं सत् पुनरपि सज्जीत्रियते, काष्टरत्नपाषाणमयं तु य
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५
॥
बाम- | खमितं तत्पुनः सञ्जीकर्तुमयुक्तमेव. तथात्यंगा हीनांगा कृशोदरी वृद्धोदरी कृशहृदया प्रबोधः
नेत्रादिहीना ऊर्ध्वग तिर्यग्दृक् अधोमुखी रोऽमुखी च प्रतिमा इटशांतभावानु त्पादकत्वेन नृपादिनयस्वामिनाशार्थनाशशोकसंतापायशुभार्थसूचकत्वेन च सतामपू ज्या नक्ता, यथोचितांगधारिका शांतदृष्टिर्जिनप्रतिमा तु सन्नावोत्पादकत्वेन शांति. सौनाग्यवृष्ट्यादिशुधार्थप्रदायकत्वेन च सदैव पूजनीया कथिता. अथ गृहस्थानां स्वगृहेषु यादृशी प्रतिमा पूजयितुमर्हा नवति तस्वरूपं दर्यते. गृहम्थेन किल प्रा ग्दर्शितदोषवियुक्ता एकांगुलाोकादशांगुलपर्यंतोन्मानधारिका परिकरसंयुक्ता स्वर्ण रूप्यरत्नपित्तलादिमयी सर्वांगसुंदरा जिनप्रतिमा स्वगृहे संसेव्या. परिकरेणोक्तमानेन च वर्जिता तथा पाषाणलेपदंतकाटलोहमयी चित्रनिखिता च जिनप्रतिमा स्वगृहे नैव पूजनीया. तयुक्तं-समयावलिसुत्ताने । लेवोवलकदंतलोहाणं ।। परिवारमाण। रहियं ! घरंमि न हु पूयए विवति ।। १ ।। तथा गृहप्रतिमानां पुरतो वलिविस्तारो न
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४॥
यात्म- कर्त्तव्यः, किंतु नावतो नित्यं स्नपनं त्रिसंध्यमर्चनं च विधेयमिति. एकादशांगुले. प्रबोधः
न्योऽधिकप्रमाणा जिनमूर्तिस्तु प्रासादे पूजनीया, न तु स्वगृहे, तथा एकादशांगुने. ज्यो हीनप्रमाणा मूर्तिर्मूलनायकतया प्रासादे न स्थापनीया, इति विवेकः । तथा विधिना जिनविस्य कर्तृणां कारयितृणां च नराणां सर्वदा समृधिवृधिनवति, दारियं दा ग्यं कुशरीरं कुगतिः कुमतिरपमानता रोगः शोकश्चेत्यादयो दोषास्तु कदापि न जवंती त्यादि. अत्र हि जिनविचैत्यविचारे बहुतरं वक्तव्यमस्ति, तत्सर्व महाग्रं थादवगंतव्यमित्युक्ता पंचविधचैत्यवक्तव्यता. अय तदिनयस्वरूपं प्रतिपाद्यते. दित्रिपं. चाष्टादिभेदैः । प्रोक्ता नक्तिरनेकधा ॥ द्विविधा ऽव्यभावान्यां । त्रिविधांगादिनेदतः ॥ १ ॥ व्याख्या-श्ह विनयो नक्तिबहुमानादिलदाणः पारदर्शितस्तन्मध्ये भक्तिाई त्रि. पंचाष्टादिजेदैरनेकधास्ति, तत्र विविधा तु व्यन्नावनेदता बोध्या, विविधा पुनरंगाग्रनावभेदतः, तत्रांगपूजा जलविलोपनपुष्पाभरणादिन्निर्नवति, तथाहि-ःप्राप्तं सम्य.
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याम-क्त्वरत्नं स्थिरीकर्तुकामेन विवेकवता गृहस्थेन स्वयं शुचिना भूत्वा प्रथमं बादरजी बोधः
वयतनाद्यर्थ शुध्वस्त्रादिना श्रीजिनसमानमुखान्वितस्य श्रीजिनविस्य प्रमार्जनं वि
धाय कर्पूरपुष्पकेसरादिमिश्रितगंधोदकेन केवल निर्मलजलेन वा स्नपन विधेयं, त 1800 तः कर्पूरकेसरचंदनादिसद्रव्यैर्विलेपनं कार्य, ततश्च पुष्पपूजा विधेया. तत्र सामान्य
पुष्पैस्तु पूजा नैव कार्या, यमुक्तं-न शुष्कैः पूजयेद्देवं । कुसुमैन महीगतैः ॥ न वि. शीर्णफलैः स्पृष्टै- शुभै विकामिभिः ॥ १ ॥ पूतिगंधीन्यगंधानि । आम्लगंधानि वर्जयेत् ।। कीटकोशापविधानि । जीर्णपर्युषितानि च ॥॥ अपि च-हस्तात्प्रस्ख लितं दिती निपतितं लमं कचि पादयो-यन्मू?गतं धृतं कुवसनै भेरधो यद्धृतं ॥ स्पृष्टं जुष्टजनघनेरनिहतं यदूषितं कीटकै-स्त्याज्यं तत्कुसुमं दलं फलमयो नक्तैर्जिन प्रीतये ॥ ३ ॥ तया उक्तदोषउटैः पुष्पैः पूजां कुर्वन् जनो नीचत्वं प्राप्नोति. तदुक्तंपूजां कुर्वनंगलम-धायां पतितैः पुनः ॥ यः करोयर्चनं पुष्पै-रुबिष्टः सोऽगिजायते |
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
प्रात्म
प्रबोधः
॥ ६१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४ ।। इति. एतावता उक्तदोषवर्जिता उत्तमपुरुपैः श्री जिनपूजा कर्त्तव्या, तत्प्रभावाच धनसारस्यैव सद्यः सकलसुखसमृहिवृद्ध्यादयो जव्यांगिनां गृहेषु प्राडुर्नवंति, दारिद्र्शोक संतापादयश्च दूरे वजंति, इदं तु ऐहलो किकं फलमुक्तं, पारलैाकिकं तु स्वर्गमोदप्राप्तिलक्षणं बोध्यं यथ प्राक् सूचितधनसारश्रेष्टिकथा त्वेवं- कुसुमपुरे ध नसारश्रेष्ट त्रिकालं जनार्चादिपुण्यपरायणः परिवसति, एकदा रातिसमये तस्य चेतसि पयं विकल्पः समुत्पन्नो मया खलु प्राजकृतसत्कर्मबलेन प्रवर्द्धमाना स मृग्धा यथास्मिन् नवेऽपि यदि किंचित् समचरणं कुर्सी तर्हि नवांतरेऽपि सुखसंपन्नो जवेयं, पुनर्यासौ समृद्धिरालोक्यते सापि गजकर्णादिवचंचलता विद्यते, व्यतोऽस्याः सफलत्वसंपादनार्थं परत्र सुख सिद्ध्यर्थं च श्रीजिनप्रासादं कारयिष्ये; यतः शास्त्रे जिनप्रासादकारयितुर्महापुण्यप्राप्तिरनिहितास्ति ततस्तावदनेनैव कार्येण मया स्वकीय नृगवादिसकलसामग्री सफली कर्तुमुचितेति पयैव चिंतयत एव तस्यावशिष्टा
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | सर्वापि रजनी सद्यो व्यतिक्रांता, प्रातःसमयश्च संजातस्तदानीं स श्रेष्टी स्वन्यायार्जि
तवित्तेन एकं हापंचाशद्देवकुलिकामंडितं श्रीजिनप्रासादं कारयितुं प्रारब्धवान् . ततस्त प्रबोधः
त्पुत्राः प्रतिदिनं बहुतरं उव्यव्ययं विलोक्य इत्थं प्रोचुः भो तात किमिदं त्वया सक॥ ६॥
लऽव्यनाशकं निरर्थक कार्यमारब्धं? अस्मान्यं तु एतन्न रोचते. यदि पुनर्नवीनानि गृहा नरणादीनि कारितानि भवेयुस्तदापि समीचीन, यतस्तानि क्वचित्कालांतरेऽपि कार्यसा धकानि स्युः. तथापि स श्रेष्टी तत्पुत्रवचनं श्रुतमपि अश्रतमिव कृत्वा सोलासं प्रवर्धमानपरिणामैव्यव्ययं कुर्वन चैत्यं समग्रमपि निष्पादयामास. परं यदा चैत्यं परिपूर्ण जातं तदा कुतोऽप्यंतरायकर्मादयतः सर्वमपि व्यं व्ययीभूतं. तदा स्वघुत्रा अन्येऽपि मिथ्यात्विनो जनाश्च वदंतिस्म, एतचैत्यं कारितं तेन धनं गतं, तथापि स श्रेष्टी जि नधर्मोपरि निश्चलचित्तः सन् स्वव्यानुसारेण स्तोकं स्तोकं पुण्यं करोत्येव. तत ए कदा तत्र स्वधर्माचार्याः समायताः, वंदनार्य गतः श्रेष्टी, गुरुजिः पृष्टं ननु अस्ति
For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६३॥
पात्म- | सुखं नवतां ? श्रेष्टिनोक्तं स्वामिन् नवत्प्रसादात् सुखमस्ति, परं जिनप्रासादनिर्मापणाप्रबोधः
| दस्य धनं गतमित्यादिका धर्मापनाजना जनमध्ये जायते तन्महायुःखं चेतसि विद्यते, यन्मे ऽव्यं गतं तस्य तु किमपि जुःखं नास्ति, यतो ऽव्यं तु तोऽप्यधिक जीवानां शुभकर्मोदयतो बहुशः समायाति, अंतरायकर्मोदयतो नश्यति च; तथापि वामिन् शानक्लेनालोक्यतां ममास्मिन् नवेऽयमंतरायस्त्रुटिष्यति न वा? अथैतत् श्रेष्टिवचः श्रुत्वा तुष्टैर्गुरुभिनितोऽशुनकर्मनाशं शुनोदयं च विज्ञाय धर्मोन्नतिकरणार्थ तस्मै नमस्काराख्यो मंत्राधिराजः साधनविधियुक्तः समर्पितः, श्रेष्टयपि शुनदिने
देवगृहे मूलनायकविवाग्रे स्थित्वाष्टमतपःसमाचरणपूर्वकं तस्य जापं कृतवान् . ततः | पारणकदिने एकामखं मतोत्तमसुगंधिपुष्पमालां श्रीजिनेंस्य कंठे संस्थाप्य यावता स्तुतिं कर्तुं प्रवृत्तस्तावता संतुष्टो धरणेंद्रस्तत्पुरः प्राय प्रोवाच. भो श्रेष्टिन् ! तुष्टो. ऽहं भगवत्या मार्गयस्ख मनोवांछितं, ततः श्रेष्टी अपि प्रनोः स्तुतिं पूर्णा विधाय
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥६५॥
जाम- प्रोवाच यदि त्वं तुष्टोऽमि तर्हि प्रजुकंठारोपितपुष्पमालाया यत्पुण्यं मयोपार्जितं, तदनुः | सारेण फलमर्पयेति. तदा धरणेंडेणोक्तं तावत्पुण्यानुरूपं तु फलं दातुं नाहं समर्थो
स्म, तदाने हि चतुःषष्टिसुरेंडाणामपि अदमत्वात् . ततोऽन्यद्याचस्व ? श्रेष्टिनोक्तं तर्हि मालामध्यगतैकपुष्पस्यैव फलमर्पय? इंजेणोक्तं तत्पुष्पफलमपि दातुं नाहं समर्थोऽस्मि. तर्हि तत्पत्रस्यैवार्पय फलं, तेनोक्तं तत्राप्यसमर्थोऽहं ; ततः श्रेष्टी प्राह ए. तावन्मात्रमपि त्वयि यदि सामर्थ्य नास्ति तर्हि गब स्वस्थाने? तदा धरणेोऽमोधं देवदर्शनमिति हेतोस्तव गृहे रत्नभृतसुवर्णकलशान स्थापयन्नमीत्युक्त्वाऽदृश्यो बनुव. श्रेष्टी अपि तत नत्थाय यत्र गुरव अासन् तत्र गत्वा गुरुत्यो वंदनापूर्वकं सर्वमपि तत्स्वरूपं निवेद्य स्वगृहं चागत्य पारणकं कृतवान् . ततः स श्रेष्टी जिनधर्मनिंदनपरा. न पुत्रान् समाहूय प्राग्भूतसर्ववृत्तांतकथनेन तद्रव्यदर्शनेन च श्रीजिनवरेंडपुष्पपू. जाया महामहिमानं दर्शयित्वा सर्वमपि कुटुंबं श्रीजिनधर्मे स्थिरीकृत्य यावझीवं सु.
For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | खी भोगी त्यागी च संजातः ॥ इति पुष्पपूजोपरि धनसारश्रेष्टिकथा ॥
अथानरणपूजा यथा-विवेकिभिः श्रीजिनविंबे स्वर्णरत्नचक्षुःश्रीवत्सहारकुंड प्रबोधः
लबीजपूरबत्रमुकुटतिलकादिविविधानरणानि स्वयमन्येन वाऽनुपचुक्तपूर्वाणि दमयं. ॥६५॥
त्यादिवत् यथाप्रदेशमारोपणीयानि, यथा दमयंत्या प्राग्नवे वीरमतीनाम्न्या रत्नति लकानि कारयित्वा अष्टापदाद्री चतुर्विशतिजिनानां ललाटेषु अारोपितानि, तत्पुण्यप्रजावाच सा स्वानाविकतिलकालंकृतललाटा अहर्निशं तत्कांतिनि शिततमःप्रचारा त्रिखंडाधिपनलनरेंडपट्टराझी दमयंती वभूव. एवमन्येऽपि बहवो नव्या अनया पूजया विविधसुखश्रेणिसंपन्ना जाताः, इत्यंगपूजा. अथ द्वितीयाऽग्रपूजा नच्यते.-सा पुनर्नैवेद्यफलादतदीपादिनिर्नवति, तत्र नैवेद्यानिवरखज्जकमोदकादीनि नदयवस्तूनि, फलानि नालिकेरखीजपूरादीनि, अदतानि च वनोग्यधान्यादिशिष्टानि अखंडोज्ज्व लशालिप्रमुखधान्यानि, तानि श्रीजिनाग्रे ढौकनीयानि, तथा प्रनोः पुरतः प्रवरयत
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- नापूर्वमुत्तमघृतप्रदीपश्च विधेयः, परं विवेकिना गृहस्थेन तेन प्रदीपेन स्वगृहकृत्यं प्रबोधः। न कार्य, यदि कोऽपि कुर्यात्तर्हि देवसेनजननीवत्तिर्यग्योन्यादिमहादुःखनाजनं स्या
त्. उक्तं च-दीपं विधाय देवाना-मग्रतः पुनरेव हि ॥ गृहकार्य न कर्त्तव्यं । कृते तिर्यगाव नजेत् ॥ १॥ इह देवसेनजननीदृष्टांतस्त्वयं-इंद्रपुरे अजितसेनो नृपः, देवसेनः श्रेष्टी, स च परमश्राधः सदा धर्मकार्य कुर्वाणः सुखेन कालमतिबाहयति. अथ तमिन्नेव पुरे एको धनसेननामा अष्ट्रवाहकः परिवमति. तद्गृहादेका नष्ट्रि का देवसेनगृहे नितरामुपैति, धनसेनेन यष्टिप्रहारादिना ताडिनापि गृहे न तिष्टति. ततो दयाईचेतसा देवसेनश्रेष्टिना मूल्येन तां गृहीत्वा स्वगृहे रदिता. एकदा तत्र धर्मघोषाचार्याः समेतास्तदा बहवो डाव्या गुरुवंदनाथ जग्मुः, श्रेष्टी देवसेनोऽपि त. त्रागतः, ततो गुरुन्निधर्मोपदेशो दत्तः, स चेत्थं-धर्मो जगति सारः । सर्वसुखानां प्र. धानहेतुत्वात् । तस्योत्पत्तिर्मनुजात् । सारं तेनैव मानुष्यं ॥ १ ॥ अपि लन्यते सु.
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | राज्यं । लन्यते पुरखराणि रम्याणि ॥ न हि लन्यते विशुधः । सर्वज्ञोक्तो महाधर्मः प्रबोधः
॥२॥ न धम्मकज्जा परमस्थि कीं । न पाणिहिंसा परमं अकङ ॥ न पेमरागा
परमबि बंधा । न बोहिलाना परमबि लानो ॥ ३ ॥ ततो भो भव्याः प्रमादं परि॥६॥
त्यज्य श्रीजिनधर्मे रतिं कुरुत? येन नवतां सर्वार्थाः सिध्यतीत्यादि. अथोपदेशांते देवसेनः श्रेष्टी गुरुं पप्रच, स्वामिन् एका ममाष्ट्रिका विद्यते सा मद्गृहं विना कायन्यत्र न तिष्टति, तत्र किं कारणं? सूरिणोक्तं एषा पूर्वनवे तव मातासीत्. एकदानया श्रीजिनाग्रे दीपं विधाय तद्दीपन स्वगृहकृत्यानि कृतानि, तथा धूपांगारेण चू. दहकः संधुदितस्ततः कियता कालेन तो मृत्वाऽनालोचिततत्कर्मवशात् असो नष्ट्रिका संजाता. पूर्वनवस्नेहाच ते गृहं न मुंचति, एतत् श्रुत्वा सर्वेऽपि श्रेष्ट्यादयो | लोका देवसंबंधिवस्तूपन्नोगस्य एतादृक् फलं विझाय तत्परित्यागे यत्नवंतः संजाताः, ततो गुरुं नत्वा ते स्वं स्वं स्थानं संप्राप्ताः, इति प्रदीपाधिकारे देवसेनजननीदृष्टांतः,
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥६०
धात्म- | अमुं दृष्टांतं निशम्य संसारभीरुनिभव्यैर्देवप्रदीपादिना स्वकार्य न कर्त्तव्यं, देवनिर्माअयोधः व्यं स्वल्पमपि न ग्राह्य, देवश्रीखंडतिलकं न कार्य, देवजलेन हस्तपादाद्यपि न प्रदा
व्यं, देवद्रव्यं व्याजेन न ग्राह्यं, अन्यदपि देववस्तु स्वकार्ये न प्रयोज्यमिति. ॥ इति हितीया अग्रपूजा. अथ तृतीया नावपूजा नच्यते
सा च जिनवंदनस्तवनस्मरणादिन्निर्नवति, तत्र प्रथमं चैत्यवंदनोचितदेशे स्थित्वा चैत्यवंदनं कार्य, शा.स्तवादि वाच्यं. तथा लोकोत्तरसदन्ततीर्थकरगुणगणवर्णनपवचनैः स्तुतिर्विधेया. ततो हृदयकमलकोशे श्रीजिनेंद्र संस्थाप्य तजुणस्मरणं कार्य, तथा प्रजोः पुरस्तानाट्यादि कुर्वता लंकेशादिवदखंडनावो धार्यः, यथा लंकेश्वरेण रावणेनैकदाऽष्टापदाद्री जरतेश्वरकारितस्वस्ववर्णप्रमाणोपेतचतुर्विंशतिजिनप्रासादे . पनादीनां व्यपूजां विधाय मंदोदरीप्रभृतिषोमशसहस्रांतःपुरीभिः समं नाटये क्रियमाणे स्ववीणातंत्री त्रुटिता, तदा जिनगुणगानरंगनंगलीरुणा स्वनसामाकृष्य तत्र सं.
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥६
॥
बात्म- दधे, तदा तज्जिनभक्त्या तेन तीर्थकुन्नामकोपार्जितं, महाविदेहे स तीर्थकद्धावी,
थमन्यैरपि स्वपूजायां यत्ना विधेयः, नाष्ये यद्यपि-गंधवनट्टवाश्य-सवणजलारत्तियार दीवा॥ जं किच्चं तं सबं । पिनर अग्गपूयाए ॥१॥ इत्यादिवचनेन नाट्यमग्रपूजायां गणितं, तथापि नाट्यस्य नावमिश्रितत्वान्नावस्य च प्राधान्येन विवदितत्वात्तस्यात्र पठनेऽपि न देोष ति बाध्यमिति भावपूजा तृतीया; एतेन त्रिविधा पूजा प्रोक्ता; अथ पंचविधा प्रोच्यते-पुष्पाद्यर्चा १ तदाझा २ च । तद्रव्यपरिरदणं ३ ॥ नत्सव ४ स्तीर्थयात्रा ५ च । जक्तिः पंचविधा जिने ॥ १॥ व्याख्याश्रीजिने पंचप्रकारा नक्तिर्नवति, तत्र केतकचंपकजातीयूथिकाशतपत्रादिविविधपु प्पधूपदीपचंदनादिन्निश्च यदर्चनं सा प्रथमा नक्तिः १ तथा श्रीजिनेंद्रस्याझायाः सम्य. ग् मनोवाकायैः परिपालनं सा द्वितीया नक्तिः १ जिनाझा हि सर्वधर्मकृत्यानां मूल. कारणमस्ति, ततो जिनाझा विना सर्वमपि धर्मकार्य निरर्थकमेवेति विज्ञाय जिना
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बात्म- झायां विशेषता यतितव्यं. उक्तंच-आणा तवो आणाय संजमो । तह य दाण प्रबोधः
माणाए ॥ आणारहिडे धम्मो । पलालपूलब परिहा ॥ १ ॥ अपि च-भमिन न.
वो अणंतो । तुह प्राणाविरहिएहिं जीवहिं ॥ पुण नमियन्वो तेहिं । जेहिं नंगी ||७०॥
क्या आणा ॥२॥ जो न कुण तुह आणं । सो आणं कुण तिहुअणजणस्स ॥ जो पुण कुण जिणाणं । तस्साणा तिहूअणे चेव ॥ ३ ।। इति । तथा देवसंबंधिद्रव्यस्य सम्यग् रीत्या रदणं वृधिकरणं च तृतीया जक्तिः, यतोऽस्मिन् संसारे स्वद्रव्यरदाणाद। तु सर्वेऽपि प्राणिनस्तत्पराः संत्येव, परं देवद्रव्यरदाणादा क स्याप्युत्तमस्यैव प्रवृत्तिर्भवति. ये पुनर्देवव्यस्य राणादा सम्यक प्रवर्त्तते, ते प्रा. णिनोऽत्र परत्र च लोके महासुखश्रेणिसंपन्ना भवंति. ये च तद्भदणादि कुर्वति ते
नभयत्रापि घोरतरःखभाजः स्युः, नक्तंच-जिणपवयणवुद्धिकरं । पन्नावगं नाणदं. | सणगुणाएं ॥ भख्तो जिणदत्वं । अणंतसंसारिन हो ॥ १ ॥ जिणपवयणवुडि.
For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| करं । पनावगं नाणदंसणगुणाणं ॥ रखंतो जिणदई । परित्तसंसारिन हो॥२॥ प्रबोधः | परित्तत्ति परिमितनवस्थितिरित्यर्थः, जिणपवयणवुढिकरं । पभावगं नाणदंसणगुणा.
णं ॥ वढतो जिणदई । तित्ययरत्तं लहर जीवो ॥ ३ ॥ वृधिरत्र अपूर्वापूर्वद्रव्यप्र॥११॥
क्षेपादिनावसेया. सा च पंचदशकर्मादानकुव्यापारखर्जनसध्यवहारादिविधिना एव का. यों, अविधिना तु तदिधानं प्रत्युत दोषाय संपद्यते. यमुक्तं-जिणवस्याणारहियं । वघारतावि केवि जिणदवं ॥ बुडंति भवसमुद्दे । मूढा मोहेण अन्नाणी ॥ १ ॥ केचित्तु श्राव्यतिरिक्तन्यः समधिकग्रहणं गृहीत्वा कलांतरेणापि तदृधिरुचितैवेत्याहः, अपिच-चेश्यदबविणासे । सिघाए पवयणस्स नड्डाहे ॥ संजश्चनत्थभंगे । मूलग्गी बोहिलाजस्स ॥१॥विनाशोऽत्र नदणोपेदणादिलदणो बोध्यः, अत्र चैत्यद्रव्यनदणदणादाबढ़वो दृष्टांताः संति, परमत्रत्वेकः सागरश्रेष्टिदृष्टांतः स्पष्टतया निगद्यते.
साकेतपुरे सागरश्रेष्टी परमाहतः परिखसति, एकदा तत्रत्यैः शेषश्रावकैः सुश्राव
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बात्म- | कोऽयमिति विचिंत्य तस्मै चैत्यद्रव्यं दत्तं, प्रोक्तं च चैत्यकार्यकृत्सूत्रधारादित्यस्त्वया को द्रव्यं दातव्यमिति. सोऽपि लोनानिवृतः सूत्रधारादित्यो रूपकादिद्रव्यं न दत्ते, किं
तु समया॑णि धान्यगुमतैलघृतवस्त्रादीनि चैत्यद्रव्येण संगृह्य ते त्यो दत्ते, लाभं च ॥शा स्वगृहे स्थापयति, एवं रूपकाशीतिजागरूपाणां काकिणीनामेकं सहस्रं लाजेन संगृही.
तं, अर्जितं च तेनैवं घोरतरं पुष्कम. ततः कियता कालेन स तत्कर्म अनालोच्य मृवा जलनिधी जलमानुषः संजातः, तत्र स जात्यरत्नग्राहकपुरुषैर्जतमध्याहीत्वा ससुद्रांतर्जलचरोपऽवनिवारकजलमध्योद्योतकारकतैलग्रहणार्थ वज्रघरट्ट के प्रदिप्तस्तव च महाव्यथया जिमीसैर्मृत्वा तृतीये नरके नारकोऽजनि, नरकाधृय पंचशतधनुर्मानो महामत्स्यो जात, तत्र पुनर्लेबकृतसागवेदादिमहाकदर्यनया मृत्वा गत श्चतुर्थपृथिव्यां, एवमेकत्यादिनवांतरितो नरकसप्तकेऽपि वारदयमुत्पेदे, ततः सहस्र| काकिणीप्रमाणदेवद्रव्योपनोगवशात्सांतरनिरंतरोत्पत्त्या सहस्रवारान् श्वा जातः, एवं |
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
बात्म-) सहस्रंसहस्रंवारान् गर्ताशूकरैडकमृगसंवरशृगालमार्जारमूषकनकुलगृहकोकिलगोधासर्प
वृश्चिकपृथिव्यप्तेजोवायुवनस्पतिशंखशुक्तिजलौकाकीटिकाकृमिकीटपतंगमदिकानमस्क
आपमत्स्यखरमहिषकरनवेसरतुरगगजादिनवेषु ब्रांतः प्रायः सर्वनवेषु शस्त्रघातादिना ॥१३॥
महाव्यथां सहमान एव मृतः, ततश्च दीणबहुदुष्कर्मा स सागरजीवो वसंतपुरे कोटिद्रव्येश्वरवसुदत्तश्रेष्टिनो मर्याया वसुमत्या गर्भत्वेनोत्पन्नः, तदा तस्मिन् गर्नस्थे एव नष्टं सर्व द्रव्यं, जन्मदिने च जनको विपन्नः, पंचमे वर्षे मातापि मृता. तदा लोकैनिःपुण्यक इति तस्य नाम दत्तं, ततो उमकवृत्त्या स वृधि प्राप. अन्यदा दृष्टः स्ने
लेन मातुलेन नीतश्च स्वगृहे, परं तडात्रावेव मुषितं मातुलगृहं चौरैः, एवं यस्य वेश्मनि स एकमपि दिनं वसति तन चौरपाट्यमिगृहस्वामिनाशाद्युपद्रवः स्यात्. त. तः कुपुत्रोऽयं ज्वलंती गड्डरिका वा मूर्तिमानुत्पातो वा इत्यादिलोकनिंदया जद्दिनः स गतो देशांतरं, प्राप्तश्च तामलिप्ती पुरी, स्थितश्च विनयंधरमहेन्यगृहे भृत्यवृत्त्या,
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः ।
यात्म- | परं ज्वलितं तद्दिने एव तद्गृहं, निष्कासितश्च तत्कालं तेन श्वान श्व स्वगृहात्.
| ततः किंकृत्यमूढः सन् प्राकृतं स्वकर्म निंदतिस्म. यतः-कम्मं कुणंति सवसा । तस्सु
| दयंमि य पखसा हुँति ॥ दुकं दुरुहर सवसो । विवम परवसो तत्तो ॥ १ ॥ ततः ॥७॥
स्थानांतरितानि लाग्यानीति विमृश्य गतः स समुद्रतीरं, तहिने एवारूढश्च प्रवहणं, तत्र धनावहसांयात्रिकेण साई संप्राप्तः स सुखेन दीपांतरं, दध्यौ च स्वचित्ते नद्घटितं मम भाग्य, यन्मयि आरूढेऽपि न जानं यानपात्रं. या विस्मृतमिदं संप्रति दु. र्दैवस्य कृत्यं, परं माहलमानावसरे तस्यैतत्स्मरणमित्यादि तचिंतानुसारेणैव दैवेल वलमानस्य प्रचंडदंडपहतांममिव शतखंडीकृतः पोतः, तदा निःपुण्यकः फलके लमः, कथंचिदब्धितीरस्य कंचिद्ग्रामं प्राप्तः, तत्र पुनस्तद्ग्रामठक्कुरस्य सेवां चार. अ| न्यदा चौरधाट्या निपातितः ठक्कुरः, निःपुण्यकश्च उक्कुरपुत्रबुध्या वध्वा नीतः स्वपट्टयां, तदिवसे एव चान्यपसीपतिना विनाशिता सा पली, ततस्तैरपि निर्जाग्यो
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७५ ॥
आत्म | sयमिति मत्वा निष्कासितः एवमन्येष्वपि सहस्रस्थानेषु पनेकोपद्रव हेतुत्वात् निप्रबोधः ष्कासनादिमहादुःखं वेदयन् ववितार्थदायक सेलकयदप्रासादं प्राप्तस्तव च खदुःखनिवेदनपूर्वक मेकाग्रतया स तमाराधयामास. एकविंशत्युपवासैश्च तुष्टो यदः प्राह, हे उद्ध प्रतिसंध्यं मत्पुरः सुवर्णचंद्रक सहस्रालंकृतो महामयूरो नृत्यं करिष्यति, नृत्यानं - तरं च प्रतिदिन मेकैकं तत्कनकपिकं पतिष्यति तत्त्वया ग्राह्यमिति यथ हृष्टेन तेनापि कतिचिद्दिनानि यावत् तानि गृहीतानि एवं च नवशती पिज्ञानां प्राप्ता, शतमेकं शेषं स्थितं; पथ दुष्कर्मप्रेरितेन तेन चिंतितं, एकैकपिलग्रहणायाद्यापि किय चिरमवारण्येऽहं तिष्टामि ? यद्येकमुष्टयैव सर्वाण्यपि गृह्णामि तद्दरमिति ततस्तद्दिने नृत्यन्मयूरस्य तानि पानि एकमुष्टयैव यावद् गृहीतुं प्रवृत्तस्तावन्मयूरः काकरूपः स नुड्डीय गतः पूर्वगृहीतपिलान्यपि नष्टानि यतः - दैवमुध्य यत्कार्य । क्रियते फलबन्न तत् ॥ सरोंजश्चातकेाप्तं । गलरंध्रेण गच्छति ॥ १ ॥ ततो धिग्मां मुधैव मयेद
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1198 11
प्रबोधः
कात्म | मौत्सुक्यं कृतमिति विचिंतयन् वने इतस्ततो भ्रमन् ज्ञानिनं मुनिमेकं दृष्ट्वा नवा च स्वप्राग्भवस्वरूपं पपृ, तेनाप्युक्तं सर्वमपि यथानुभृतं प्राग्वस्वरूपं, ततो देवद्रव्योपजीवनप्रायश्चित्तं ययाचे, मुनिनाप्युक्तं समधिकतावदेव द्रव्यप्रदानेन, तस्य सम्यग्रावृद्धिकरणादिना च तदुष्कर्मप्रतीकारः सर्वागीण योगहिंसुखलानश्च संपद्यते. त्र्यथैतत् श्रुत्वा यावत्प्राग्गृहीतव्यात्सहस्रगुणं देवद्रव्यं न प्रयच्छेयं तावदस्वाहा रादिनिर्वाहमात्रादधिकं स्वल्पमपि द्रव्यं न संग्रहिष्ये इति मुनिसमदं तेन नियमो जगृहे, विशुश्रधर्मवांगीकृतः, ततो यद्यद् व्यवहरति तत्र तव बहुयं सोऽर्ज यति, यथा यथा च द्रव्यमर्जयति तथा तथा देवद्रव्यं ददाति, एवं स्वल्पैरेव दिवसै देवनिमित्तं काकिणीलददशकं क्रव्यं दत्तवान् ततो देवस्यानृषीनूतः क्रमादर्जितप्र नृततरऽव्यः सन् स्वपुरं प्राप्तः तत्र च सर्वमहेन्येषु मुख्यतया ज्ञायमानः स्वयं का - रितेषु धान्येषु च सर्वजैनप्रासादेषु निजशक्त्या व्यक्त्या प्रत्यहं महापूजाप्रजा
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | वनादिकरणसम्यग्देवद्रव्यरदाणयथायुक्तितवृष्प्रिापणादिना अहन्नक्तिरूपं प्रथम स्थाप्रबोधः
नकमाराध्य जिननामक पार्जितवान् . अवसरे च गीतार्थगुरुपार्श्व दीदामाददे, तत्रापिसिघांताध्ययनेन गीतार्थीय सर्मदेशनादिना बहून नव्यान् प्रतिबोध्य प्रांतेऽन
शनेन कालं कृत्वा सर्वार्थसिटे देवत्वमनु ब्रूय महाविदेहे तीर्थकृष्विति भुक्त्वा सिधः ॥ ॥७॥
ति देवद्रव्याधिकारे सागरशेष्टिकथानकं ॥ उक्ता तृतीया नक्तिः, अथोत्सवरूपा चतुर्थी भक्तिः-यैः खलु जव्यात्मन्निरष्टाहिकास्नातचैत्यबिंबप्रतिष्टाछुत्सवाः क्रियते, त. था श्रीपर्युषणापर्वणि कल्पपुस्तकवाचनप्रभावनाद्युत्सवा विधायंते सापि जिनशासनोनतिहेतुत्वाज्जिनपूजैव निगद्यते. यतः-प्रकारेणाधिकां मन्ये । नावनातः प्रगावनां ॥ नावना स्वस्य लानाय । स्वान्ययोस्तु प्रजावना ॥ १ ॥ इति. अथ तीर्थयावारूपा पंचमी जक्तिः-श्रीशत्रुजयगिरिनाराबुदाचलाष्टापदसम्मेतशिखरादिसकलती|र्थेषु जिनवंदनतत्देत्रस्पर्शनादिनिमित्तं यामनं सा तीर्थयात्रा, श्यमपि जिननक्तिरेव
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काम-) बोध्या. तत्र सकलतीर्थाधिराजः श्रीशत्रुजयतीर्थ, तत्सदृशं हि लोकत्रयेऽपि अन्यती
र्थ नास्ति. यदुक्तं-नमस्कारसमो मंत्रः । शत्रुजयसमो गिरिः ॥ वीतरागसमो मंत्रो। बोधः ।
न नूतो न विष्यति ।। १ ॥ किंच श्रीशत्रुजयतीर्थस्पर्शनादिना महापापिनोऽपि प्रां||७
पिनः स्वार्गादिसुखनोक्तारो नवंति, सुकृतिनस्तु अल्पेनैव कालेन सिध्यंति. या ||
क्तं कृत्वा पापसहस्राणि । हत्वा जंतुशतानि च ॥ इदं तीर्थ समासाद्य । तिर्यचोऽपि दिवं गताः ॥ १ ॥ एकैकस्मिन् पदे दत्ते । शत्रुजयगिरिं प्रति ॥श्रावकोटिमहान्यः । पातकेन्यो विमुच्यते ॥२॥ उठेणं इत्तेणं । अपाणएणं च सत्तजत्ता ॥ जो कुण सेत्तुंजे । सो तश्यनवे लहर सिद्धिं ॥ ३ ॥ ततो ये प्रापिनो उर्खनं मा. नुषं जन्म संप्राप्य श्रीसिघाचलयात्रां कुर्वति ते स्वकीयं जन्म सफलीकुर्वति. ये पु. नस्तथाविधसामध्यभावात् स्वयं यात्रां कर्तुमशक्ता अपि अन्येषां यात्राकारिणामनु| मोदनां कुर्वति यथा-धन्यास्ते प्राणिनो ये श्रीसिघाचलं खदृष्ट्यावलोकयंति, स्व
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||gy
आत्म- | शरीरेण स्पृशंति, स्वकरेण तत्र श्रीऋषनादिजिनार्चनं कुर्वतीत्यादि. पुनः परेन्यो प्रबोधः
यात्राविषयमुपदेशं प्रयचंति. यथा-वपुः पवित्रीकुरु तीर्थयात्रया । चित्तं पवित्रीकुरु धर्मबांडया ॥ वित्तं पवित्रीकुरु पात्रदानतः । कुलं पवित्रीकुरु सच्चरित्रतः ॥ १॥ ३त्यादि. तथा मुक्तिमंदिरमारोहतां जनानां सुखेनारोहणाय प्रवरं सोपानमिव विरा जमानं श्रीविमलाचलतीर्थराज कदाहं स्वनेत्रयुगलेन विलोकयिष्ये? कदा पुनः स्वशरीरेण तत्स्पर्शनं करिष्ये ? तदर्शनादिव्यतिरेकेण वृथैव याति ममेदं जन्मेत्या दिकां वचेतसि नावनां ये नावयंति ते प्राणिनः स्वस्थानस्था एव तीर्थयात्राफलं प्राप्नुवंति; ये तु सत्यामपि सामय्यां तीर्थयात्रां न कुर्वति ते यशानिनो दीर्घसंसा रिणो बोध्याः, तथा श्रीशत्रुजये स्वल्पमपि कृतं पुण्यं महाफलप्रदं भवति. यमुक्तन वितं सुवन्नमि-जूसणदाणेण अन्नतित्थेसु । जं पावर पुणफलं । पूयाएदवणेण सित्तुंजे ॥ १ ॥ पुनस्तीर्थयात्राकारकैः प्राणिनिर्यात्राकाले पटरीकारयुक्तै व्यं,
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रात्म
प्रबोधः
॥ ८० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एका
ये तीर्थयात्रा प्रयास विशिष्टतराजिष्टफलप्रदायकः संपद्यते षट रीकारास्त्वमी, हारी मिसंस्तारकारी । पद्भयां चारी शुद्धसम्यक्त्वधारी । यात्राकाले यः सचित्तापदारी | पुण्यात्मा स्याद्रह्मचारी विवेकी ॥ १ ॥ इति अपि च - श्रीतीर्थपांथरजसा विरजीभवंति । तीर्थेषु बंज्रमणतो न जवे भ्रमंति ॥ द्रव्यव्ययादिह नराः स्थिरसंपदः स्युः । पूज्या जवंति जगदीशमथार्चयतः ॥ १ ॥ इत्यादि तीर्थसेवाया महाफलं विज्ञाय न व्यात्मनिः शत्रुंजयादिमहातीर्थयात्रायां सादरैर्भाव्यं स्वद्रव्यं च सफलीकर्त्तव्यं तथा तीर्थप्रति जिगमिषूणामन्येषां भव्य सत्वानां संवलादिप्रदानेन साहाय्यं करणीयं. तथा पुनस्तीर्थयात्रां कुर्वद्भिः प्राणिनिर्धन श्रेष्टयादिवत्तीर्थोन्नतिः कर्त्तव्या न तु लाघवमिति . धनश्रेष्टिवृत्तांतस्त्वयं
---
हस्तिनापुरे नगरे नेक कोटिद्रव्येश्वरो धनो नाम श्रेष्टी परमः श्रावकः परिव सति, सच कदाचिन्निशायां धर्मजागरिकां कुर्वाणः स्वमनसीत्थं चिंतयतिस्म मया
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) खबु पूर्वकृतसुकृतवशादिदं मनुष्यजन्म संप्राप्तं, तथार्यदेवजातिकुलरूपविनवसं नारो. प्रबोधः
अपलब्धः, तत्र पुनः प्रन्ततरपुण्योदयात् रंकपुरुषेण निधानमिव श्रीवीरजिनधर्मः
संप्राप्तो मया, परं यावत् श्रीविमलाचलगिरिनारादिमहातीर्थेषु श्रीनानेयनेमीश्वरादि॥१॥
तीर्थेश्वरदर्शनवंदनपूजनादिसत्कृत्यानि मया न कृतानि तावत् किं ममानेन संप्राप्तेनापि प्रवरधनहिरण्यस्वजनमंदिरादिवर्गेणेति. अथैवं विचिंय स प्रजाते राज्ञः शुमाझा समादाय नगरे तीर्थयात्राविषयिकामुद्घोषणां कारयामास. मेलयतिस्म च बहुतरं संघं, ततः स श्रेष्टी शुनदिने हस्तिनापुरान्निर्गत्य बहुतरसंधसंयुक्तः सन् शासनाधीश्वर वीरजिनचैत्यालयमनुव्रजन, मार्गे स्थाने स्थाने महा चैत्यानि पूजयन् , जीर्णचैयानि च समुहरन, मुनिजनपदकमलं च वंदमानः, साधर्म्यवात्सव्यं कुर्वाणः, करुणाचरेण पुःस्थजनेन्यः प्रत्यहं वांचितार्थ प्रददानः, क्रमेण सुखसुखेन श्रीशत्रुजय| शैलं संप्राप्तः । तत्र महाविभूत्या श्रीयुगादिजिनेंद्रं वंदित्वा पूजयित्वा अष्टाह्निकोत्सवं
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नाम
प्रबोधः
॥८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्वा सित्रस्पर्शनादिना निजं जन्म सफलीनृतं मन्वानस्ततः प्रस्थाय क्रमेण गिरिनारशैलं समाजगाम तत्र पुनर्मूल जिनजवने यादवकुलमंडनं निखिल ब्रह्मचारिचक्रचूडामणिश्री नेमिनाथ जिनेंद्र त्रिःप्रदक्षिणीकृत्य प्रणम्य च सुरनिजलस्नपन सरससुरजिगोशीर्षचंदन विलेपनपूर्वकं सहस्रमकिन करना जरणैर्ने जिनोर्विवं विभूषितवान्. पंचवर्णसुरजपुष्पमालां च प्रनोः कंठे स्थापितवान् ततः पुरस्तादष्टमंगला लेखन १ नालिकेरादिफलढौकन २ धूपोप ३ दीपकविधान ४ त्रचामरचंद्रोदय महाध्वजारोपणादिविविधपूजां विधाय क्तिनरोल्लसित रोमांचः सन् श्रेष्टी यावन्नेमिजिनेऽस्य मुखकमलं विलोकयति तावन्महाराष्ट्र मंमलमध्यगतमलयपुरात् कोटिद्रव्येश्वरः सितपटसाधुप्रद्वेष! बोटकपाखंमिभक्तो वरुणनामा श्रेष्ठी महता निजसंवेन युक्तस्तत्र प्राप्तः । प्रथ तांंधनश्रेष्टिनिर्मितां नेमिपूजां दृष्ट्वा स्वहृदये संजाताः सन् श्रेष्ट एवं प्रोवाच-दहा ! एतैस्तत्वविमुखैः सितपटनक्तैः श्रारसा निर्ययवरिष्टोऽपि स्वामी कथं सग्रयः कृत इ
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-ति. ततः स मिथ्याबुधिः दिपं तहलानरणकुसुमादिकं प्रनोबिबाहुरीकारयतिस्म. ग. प्रबोधः
जपदजलेन च सहसा विचमपि प्रदालयतिस्म. तदैवमविधिं कुर्वतो वरुणस्य धनश्रे
ष्टिना सार्ध तत्र बहुतरो वाग्विवादो बव. ततो दावपि महामर्षसंयुक्ता निजनिज॥७३॥
परिकरेण सह त्वरितं शैलाउत्तीर्णी, संप्राप्ता च विक्रमनृपाधिष्टितगिरिनगरानिधान नगरासन्नप्रदेशे, तत्र पुनईयोरपि संघपत्योः सपरिवदयोर्निजनिजतीर्थस्थापनार्थ समजान परस्परं महान विवादः । तस्मिन्नवसरे लोकमुखादाकर्णितवृत्तांतेन विक्रमनूपेन सहसा तत्रागत्य विवदमाना छावपि ती निवार्य प्रातर्नवविवादंदूरीकरिष्ये,अ. धुना कोऽपि कदाग्रहं मा विदधातु, इत्युक्त्वा स्वस्थानं जग्मे. तदा तो श्रेष्टिनावपि खस्वनिवेशे समायोता. अथ को जानाति प्रजाते कस्य तीर्थ स्थापयिष्यति राजा ? इत्यादिमानसदुःखेन दुःखितं निद्रामप्राप्नुवं शासनसुरीध्यानोपगतचेतसं धनश्रेष्टिनं रात्री शासनदेवी स्वयं प्रादुर्भूयेत्थं प्रोवाच.
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम
वरसिहि धम्मिठ । जिठ सुपश्ठसमयलष्ठ॥जयन मा मणागवि । नियय | मणे कुणसु पुकमिणं ॥ १ ॥ जं चिश्वंदणमप्ने । गाहं नङितसेल श्चाई ।। पብገ፡
किविय निवसहाए । जयं धुवं तुम्न दाहामि ॥ २॥ एतत् श्रुत्वा हृष्टतुष्टहृदयः स श्रे
ष्टी सुखेन निशां निनाय. अथ प्रनाते राझा समाहूती दावपि संघपती सकलनिज॥४॥
| संघसहितौ राज्ञः पावं समागतो, नक्तवंता च स्वस्ववृत्तांतं, ततो राशा जाणितं अ. हो .वंती हावपि जिनसमयविदा जिनधर्मश्रकाबू जिनवरप्रवचनप्रभावनाकरणप्रव रौ विद्यते, तनवद्भयामेताहगसमंजसं कार्य कथं विहितमिति ? तदा धनश्रेष्टी जणति स्म. स्वामिन् ! निजतीर्थ यदि वयं वस्त्राजरणादिन्निर्जिनपूजां कुर्मस्तदा कयमेष दु. राशयस्तस्या विध्वंसनं करोतीति ? ततो वरुणः प्राह राजन् ! वयं स्वतीर्थे न हि कस्याप्यविधि कर्तुं दद्म इत्यादि. अय तयोर्वचनं निशम्य संशयमापनो नृपः प्रोवाच को जानाति कस्येदं तीर्थमस्ति ? ततो धनः प्राह स्वामिन्नस्माकमेवेदं तीर्थ, यतो
For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | ऽस्माकं चैत्यवंदनमध्ये चिरंतनी 'नधितसेलसिहरे' इत्यादिका गाथा विद्यते. य
द्यत्र भवतामप्रत्ययो भवेत्तर्हि अस्मत्संवे सर्वानपि शिशुतरुणवृधान अधुनैव चैत्यवंदनसूत्रं पाठयत ? तदा वरुणोऽवादीत् को जानात्यनेन नविनैव गाथा निष्पाद्य स. कलसंघाय शिदिता नविष्यतीति. ततो नृपः प्रत्ययनिमित्तमेकं स्वपुरुषं संप्रेष्य पवनगतिकरकिया स्वनगरासन्नसिणवलिग्रामात् शीलादिगुणैः प्रसिधां परमजिनधर्मानुरागिणो धनदेवश्रेष्टिनः पुत्री सत्वरं तत्रानायितवान् . आनाय्य च श्वेतांवराशांवर संघसमदं नृपेण सा पृष्टा, पुत्रि ? त्वांप्रति चैत्यवंदनं समायाति ? तयोक्तं स्वामिन ! सम्यग् रीत्या, एवं तर्हि शीघं तत् कथयस्व ? सापि च नृपादेशादतिगंजीरस्वरेण स. कलमपि चैत्यवंदनं तावत्पपाठ यावदेषा गाथा
नजिंतसेलसिहरे । दिका नाणं निसोहिया जस्स ॥ तं धम्मचकवष्टुिं । अरिघ्नेमि नमसामिति ॥ १ ॥ अयैतत् श्रुत्वा विक्रमनृपः सकललोकसहितो हर्षादुर
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म.) झसितमानसः सन इत्यं प्रोवाच. जयतिस्म जयतिस्म श्वेतांवरसंघो नूनमेतत्तीर्थमेतस्या
स्तीति, ततः पराजितो वरुणश्रेष्टी स्वसंघसहितो लोकमुखात्स्वनिंदां तत्प्रशंसां च शृ वाधः
एवन विमनस्कीय स्वस्थानं जगाम. अथ तहिनादारन्य एषा गाया चैत्यवंदनमध्ये
पठ्यते. यद्यपीयं गाया अविरतिदेवतानिर्मितत्वेन विरतिमतां पठितुमयुक्ता तयापि ॥६॥
शासनोन्नतिहेतुत्वेन गीताथैरशः पूर्वसूरिधिनिषित्वात् युक्तमेव सतां तत्पठनमिति ध्येयं. यः पुनस्तथाविधपूर्वाचार्याचरितमन्यया करोति तस्यागमे महत्तरो दंमो न णितोऽस्ति. यदवादि श्रीन वाहुस्वामिन्निः-बायरियपरंपरएणं । आगयं जो न बप्पबुछीए ॥ कोवश्यवा। जमालिना समं नासेइत्ति ॥ १ ॥ अथ विक्रमनृपेण बहुतरसत्कारसन्मानदानपूर्वकं विसर्जितः स धनश्रेष्टी शीघं निजसंघयुक्तो चूयोऽपि उज्जयंतशैलं संप्राप्तः, तत्र पुनर्मेमिजिनेउं वरवस्त्रानरणकुसुमादिभिः सविशेषम न्य च्र्य याचके यो दानं दत्वा अष्टाह्निकोत्सवं कृत्वा ततः प्रस्थाय निजसवेन सार्धं प्र.
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| 190
यात्म- | याणं कुर्वन् क्रमेण हस्तिनापुरं समाजगाम. तत्र नृपादिसकललोकैर्विहितबहुसन्माप्रबोधः
नो धनश्रेष्टी चिरकालं श्रावकधर्म प्रपाब्य बहुधा जिनप्रवचनप्रगावनां विधाय प्रांते सुगते जनं बनव. इति तीर्थयात्राधिकारे वृसंप्रदायागतं धनश्रेष्टिकथानकं ॥ इति पंचमी जक्तिः । एतेन पंचधा पूजा प्रोक्ता. अथाष्टविधा प्रोच्यते-वरगंधधूवचोख्खखएहिं कुसुमेहिं पवरदीवहिं । नेवज्जफलजलेहिं य । जिनपूया अव्हा हो। । २० ।। व्याख्या-वरगंधा नत्तमचंदनादिद्रव्याणि (१) धूपः संमीलितागुरुप्रभृतिसुगंधिव्यसमुत्थः (१) चोदादतानि अखंडोज्ज्वलशाल्यादिधान्यानि (३) कु सुमानि पंचवर्णसुगंधिपुष्पाणि (४) प्रवरदीपा निर्मलघृतपूरितमणिस्वर्णादिमयनदीपाः (५) नैवेद्यानि मोदकादीनि (६) फलानि नालिकेरादीनि (9) जलानि निर्मलपवित्रपानीयानि (७) एतैरष्टधा जिनपूजा नवसति गायार्थः, अथैतस्याः फलं दर्यते-अंगं गंधसुगंधं । वनस्वं सुहं व सोहग्गं ।। पावर परमपियंपि हु । पु.
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
...म- | रिसो जिनगंधपूयाए ।॥ २१ ॥ जिनपूयणेण पुज्जो । हो सुगंधो सुगंधधूवेण ॥
दीवेण दित्तमंतो। अकन अकएहिं तु ॥ २२ ॥ पूय जो जिणंचदं । तिलिवि संमासु पवरकुसुमेहिं । सो पावर सुरसुखं । कमेण मुकं सयासुकं ॥ २३ ॥ दी. वालीपनदिने । दीवं काऊण वठमाणग्गे ॥ जो ढोयश्वरसुफले। वरिसं सफलं नवे तस्स ।। २४ ।। ढोयश् बहु जत्तिजुन । नेवधं जो जिाणेदचंदाणं ॥ खंजर सो वरनोए । देवासुरमणुषनाहाणं !। २५॥ जो ढोय जलभरियं । कलमं नत्ती वी रागाणं । सो पावर परमपयं । सुपसत्थं जावसुधीएत्ति ॥ २६ ।। पडप्युत्तानार्या ३ ति न व्याख्याताः, सर्वापीयं जिनपूजा नव्यात्मनिमनोवाकायशुष्यैव विधया. यतः
शुगजावेन विहिता स्वल्पापि जिनक्तिमहाफलदायिनी संपद्यते, तदुक्तं-यास्या| म्यायतनं जिनस्य लभते ध्यायंश्चतुर्य फलं । षष्टं चोस्थित नद्यतोऽष्टममयो गंतुं । प्रवृत्तोऽध्वनि ॥ श्रधालुर्दशमं बहिर्जिनगृहात्प्राप्तस्ततो द्वादशं । मभ्ये पाक्षिकमी दते
For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- जिनपतौ मासोपवासं फलं ॥ १ ॥ इत्यादि. अत्र हि तथाविधनावशुधिरेव प्रधान प्रबोधः
| कारणमवगंतव्यं, इत्युक्ताष्टविधपूजा. अयादिशब्दसंग्रहिता सप्तदशविधा एकविंश
तिविधा च पूजा नाममात्रेण दर्यते.-एहवण १ विलेवण १ वत्यजुगं ३ । गंधारु|| |
हणं च ४ पुष्फरोहणयं ५॥ मालारुहणं ६ वन्नय 9। चुन्न पडागाण ७ आनरणे १० ॥ २७ ॥ मालकलावंसघरं ११ । पुष्फप्पगरं च १२ अध्मंगलयं १३ ॥ धुवु
केवो १४ गीयं १५ । नद्रं १६ वज्ज १७ तहा जणियं ॥ २० ॥ एतन्नावार्थस्त्वयंनिर्मलजलेन स्नापनं १ चंदनादिना नवांगेषु नवतिलकविधानं २ वस्त्रयुगपरिधापन ३ वासचूर्णप्रक्षेपः । विकसितपुष्पढौकनं ५ प्रनुकंते गुंफितमालारोपणं ६ पंचवर्ण पुष्पैः सर्वांगशोजाविधानं ७ कर्पूरकृष्णागुरुप्रभृतिसुगंधद्रव्यैरर्चनं ध्वजारोपणं । उत्रमुकुयद्याचरणारोपणं १० पुष्पगृहरचनं ११ जिनाग्रे पंचवर्णपुष्पाणां पुंजविधानं १५ तंश्लादिभिरष्टमंगलालेखनं १३ सुगंधिधूपोत्देपः १४ गीतगानं १५ विविधनाट्य
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
म. विधानं १६ शंखपणवफल्बर्यादिवादित्रवादनं १७ । एषा सप्तदशविधा पूजा. अयैकवायः
विंशतिविधा यया- जिणपडिमाणं पूया । भेया शवीस नीर १ चंदनयं १ ॥ नूसणं ३ पुष्फो । वासं ५। धूवं ६ फल ७ दीव तंमुलयं ए ॥ ३७॥ नेवज्ज १०
पत्त ११ पूगी १२ । वारि १३ सुवनं च १४ उत्त १५ चामरयं १६ ॥ वाजित १७ गीय ॥ १७ नर्से १६५ । थुश् २० कोसंवुढि ५१ श्हहीरं ॥ ३० ॥श्येकविंशतिविधा पूजा, ए. वमष्टोत्तरशतप्रकारादयोऽन्येपि बहवः पूजाप्रकाराः शास्त्रांतरेन्योवसेयाः । इति व्या ख्यातश्चैयविनयाख्यो दर्शनविनयस्य तृतीयो चेदः, शेषविनयनेदानां तु विस्तरख्या ख्या महाग्रंथेन्यो विनिः स्वयम न्युह्या. अय क्रमप्राप्तास्तिस्रः शुध्यो व्याख्यायंते.जिन १ जिनमत २ जिनमतस्थितेत्यादि ३ । जिनो वीतरागः १ जिनमतं च स्या त्पदलांछिनतया तीर्थकृद्धिः प्रणीतं यथावस्थितजीवाजीवादितत्वं १ जिनमतस्थितास्तु अंगीकृतपारमेश्वरप्रवचनाः साध्वादयः ३ । एतान् त्रीन् विमुच्य शेषमेकांतग्रहग्रस्तं |
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ ९१ ॥
व्यात्म | सर्वमपि जगद् विचार्यमाणं संसारमध्ये कचवरनिकरप्रायमस्ति, एतावता जिनादित्रितयमेव सारं, शेषं तु सर्वमप्यसारमिति नावः एवंविधविचारणया हि सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रः शुरूय 'उव्यंते. अन्यत्र पुनरन्यथा तिस्रः शुद्धयः प्रो. क्तास्तद्यथा - मलवायाकायाणं । सुद्धी सम्मत्तसाहणा तत्थ || मसुडी जिलजिएमय- वज्जमसारं मुणइ लोयं ॥ १ ॥ तित्थंकरचलणाराहणेण । जं मन सिन नकज्जं ॥ पचेमि तत्य नन्नं । देवविसेसं च वयसुद्धी || २ || बिज्जतो गिज्जं तो । पीलिज्जतोविनमाणोवि || जिएव देवयाणं । न नमइ जो तस्स तसुधी ॥ ॥३॥ व्याख्या-मनोवाक्कायानां त्रयाणां करणानां शुद्धिः सम्यक्त्वस्य साधन जूता वि द्यते, किरणशुक्ष्यैव सम्यक्त्वमुत्पद्यते इयर्थः, तत्र यदा जिन जिनमतवर्जे सर्वमपि लोकमसारं मन्यते यसारख्या जानाति तदा मनः शुद्धिर्भवति, श्यं प्रथमा शुद्धिः १ | तथा तीर्थंकरचरणाराधनेन यन्मम कार्ये न सिद्ध्यति तव कार्ये अन्यं देवविशेषं
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः |
लाम-न प्रार्ययामि, एतावता जिननक्त्या यत्कार्य न जातं तदन्यस्मात् कुतो नवतीत्यर्यः,
एतादृग् मुखेन यद्भाषणं सा वाक्शुधिः, श्यं द्वितीया । तथा यः शस्त्रादिना नि
द्यमानो भिद्यमानः पीड्यमानो दह्यमानोऽपि सन जिनवर्ज परं देवं मनागपि काये. ॥ शा
न न नमति तस्य तनुशुधिनवति, श्यं तृतीया ३ । इतिगाथात्रयायः ॥ इति शु. वित्रिकं ॥ अथ दूषणपंचकं व्याख्यायते-शंकाकांदेत्यादि. तत्र शंका रागद्वेषविमु क्तयथार्थोपदेशकसर्वज्ञोक्तवचनेषु संशयः, सा च सम्यक्त्वविघातहेतुत्वात् सम्यग्दर्शनिन्निः सर्वथैव परिहर्तव्या. यतो लोकेऽपि शंकाकर्तुनरस्य कार्य विनश्यदेव दृश्यते. यस्तु शंकां न विदधाति तस्य तु अवश्यमेव कार्यसिघिविलोक्यते, तत्र च व्यवहारिकहयदृष्टांतः, स चायं
एकस्यां नगयी हा व्यवहारिको वसतस्ता च प्राक्तनकर्मवशादाजन्म दरिौ. अन्यदा सस्ततो ब्रमंता एकं कंचितसिष्पुरुषं समीक्ष्य स्वसंपत्तिसिध्यर्थ तत्सेवातः |
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-] त्परौ वन्वतुः, सोऽप्येकदा तयोविविधनत्या प्रसन्नीय तान्यां कंथादयं दत्वा श्स्थं
प्रोवाच, दं कंथाढ्यं षण्मासी यावन्नित्यं कंठे धार्य, ततः प्रत्यहं पंचशतदीनारपदं
नविष्यतीति. अथ दावपि कंथादयं समादाय स्वस्वस्थानं समाजग्मतुः, ततस्तयोर्म॥३॥
ध्ये एकेन व्यवहारिकेण किं झायते श्यं कंथा भएमासांते यथोक्तफलदायिनी संपत्स्यते न वेत्यादिखहृदयसमुतपन्तशंकया जनलाया च सा कंथा परित्यक्ता. अ. न्येन तु तत्फलप्राप्तिविषयिणी शंकां जनलज्जां च परित्यज्य षण्मासी यावत्सा व्यूढा, तेन स महर्जिज्ञे. ततस्तस्य ऋषिविस्तारं विलोक्य स कंथापरित्यागी वणिक् था. जीवितं पश्चत्तापपरो जातः, हितीयस्तु यावज्जी सुखी जोगी त्यागी च समजनि.
अतो गव्यात्मन्निः सहस्तुनि स्वल्पापि शंका न कार्या. इति शंकायां वणिग्यदृष्टां| तः १ । तथा कांदा अन्यान्यदर्शनाभिलाषः, परमार्थतो नगवदर्हत्प्रणीतागमानाश्वा| सरूपा, सापि सम्यक्त्वं दूषयतीत्यतः सम्यक्त्विजिस्तत्परिहारे यत्ना विधेयः, यतो लो.
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥९४॥
प्रवाधः
म केऽपि कांदाकारी नरः प्रचुरतर दुःखनाग्भवन् विलोक्यते, तत्रेदं ज्ञातं - एकस्मिन्नगरे कश्विद्राह्मणो वसित, स प्रत्यहं धाराभिधस्वगोत्र देव्याराधनं करोति. कदाचिल्लोकमु खाच्चामुंडां सप्रभावां निशम्य तामप्यारावयामास एवं च द्वयोरुपासनं कुर्वतस्तस्य कि यान् कालो व्यतिचक्राम छपथान्येद्युः स विप्रो ग्रामांतरं गछन् मार्गे सद्यः समंतात् समायातेन नद्याः पूरेण प्लाव्यमानस्ततो बहिर्निस्सतुमशक्नुवन् धारख धारख धारे कुलदेवि ! धावस्व धावस्व चामुंडे ! मां रक्ष रक्षेत्यादिवचनैर्देवीद्वयस्मरणं चकार. तदा समागते हे पि देव्या, परं परस्परेर्ष्यया द्वयोर्मध्ये एकयापि देव्या स विप्रो न र दितः, ततश्चार्त्तरौषध्यानोपगत एव जलमध्ये श्रमितो गतश्च परलोकमिति हेतोः स्वहितकांदिगर्भव्यैरन्यान्याकांदा कदापि न कार्या. इतिकांदायां विप्रदृष्टांतः २ । तथा विचिकित्सा श्री जिना ज्ञानुसारिशुधाचारधारक साध्वात्तमपुरुषाणां निंदा, सापि सम्यक्त्वदूषकत्वात् परिवर्जनीया, यतो निःसपत्नसम्यक्त्वरत्नयत्नवतां प्राणिनामन्यस्य क.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ए
॥
यात्म- | स्यचित्सदोषस्यापि लोकस्य निंदा कर्तुमयुक्ता, ततो निर्दुष्टसाध्वादेस्तु निंदायाः सर्व
| थैव परिहारो नाव्य इति भावः. ये पुनः श्रघाबुनामधेयं विभ्राणा अन्येषां पुरः स्व. प्रबोधः
गुर्वादीनामवर्णवादं कथयति, तथा महामंगलभूतं गुवादिकं सन्मुखमागबंतं दृष्ट्वा अमंगलमेतकातमय न मे कार्यसिधिनविष्यतीत्यादि स्वमनसि चिंतयंति ते महामृढत्वेन जिनप्रवचनपराङ्मुखत्वेन च एकांतमिथ्यास्विनो महानुष्कर्मका बोध्याः, किंबहुनोक्तेन ? तेषां हि व परत्र च कदापि प्रायो वांरितार्थसिधिन भवतीति.३ । तथा कुत्सिता दृष्टिदर्शनं येषां ते कुदृष्टयः कुतीथिकास्तेषु विषये प्रशंसा श्लाघा कुदृष्टिप्रशंसेत्युच्यते. साप्युक्तहेतोरेव वर्जनीया. ये तु कुतीथिकानां किंचिदतिशयादिकं दृष्ट्वा समीचीनमेतन्मतं यत्रैतादृशा अतिशायिनः संतीयादित प्रशंसां कुर्व ति, ते मूढा निःप्रयोजनमेव स्वशुद्धं सम्यक्त्वरत्नं मलिनीकुर्वतोति । तया तद्विषये एव संलापादिना परिचयस्तत्परिचयः कुदृष्टिसंसर्ग श्यर्थः, सोऽपि सम्यक्त्वं दृषयती
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योधः
॥
६॥
काम- | त्यतस्तत्परिहारः कार्यः, सुदृष्टिमतां साध्वादीनां तु निरंतरं परिचयो विधेयः अन्यथा
नंदमणिकारादिवलब्धोऽपि सम्यक्त्वादिधर्मो विनाशमुपयाति, तदृत्तांतस्त्वेवं-राजगृहे नगरे एकदा श्रीवर्डमानस्वामी समवसृतः, श्रेणिकादयः श्रधालुजना वंदनार्थ समे | ताः, तदानीं साधर्मकरूपवासी दईरांकनामा देवश्चतुःसहस्रसामानिकदेवपस्थितो जिनवंदनाय तवाजगाम, आगत्य च सूर्याजनामदेववत् श्रीवीराग्रे हात्रिंशदिधं नृत्यं वि. धाय स्वस्थानं यया. तदा गातमेन पृष्टं गवन् ! अनेन देवेन एतावती ऋछिः केन पुण्येन लब्धा ? गवानाह अस्मिन्नेव पुरे एको महेन्यो नंदमणिकारश्रेष्टी व. सतिस्म. स एकदा मन्मुखाम श्रुत्वा सम्यक्त्वपूर्वकं श्राधर्म प्रपन्नवान् . ततः पा. लितश्च बहकालं तेन श्राधर्मः, अथ कदाचिदैवयोगेन कुदृष्टिसंसर्गात्तयाविधसाध्या दिपरिचयावाच तस्य चेतसि मिथ्याबुधिः प्रवृधिमुपागता. तद्बुधिस्तु क्रमेण मंदमंदजावं गतवती, ततश्च मिश्रपरिणामैः कालक्षेपं कुर्वन् स श्रेष्टी एकदा ग्रीष्मकाले
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- सपौषधमष्टमतपः कृतवान् . तत्र तृतीयदिनमध्यरात्री तृषापीडितत्वेन समुत्पन्नार्तध्यानः
सन् इत्थं व्यचिंतयत् . धन्यास्त एव संसारे । कारयति बहूनि ये ॥ वापीकूपादिकृत्या
नि । परोपकृतिहेतवे ॥१॥ धर्मोपदेशकैश्चापि । प्रोक्तोऽसौ धर्म नत्तमः । ये त्वा ||
हुईष्टतामत्र । तमुक्तिदृश्यते वृया ॥२॥ ग्रीष्मत्ती दुर्बलाः सत्वा-स्तृषार्ताः वापिकादिषु ॥ समागत्य जलं पीत्वा । जति सुखिनो यतः ॥ ३ ॥ यतोऽहमपि च प्रातवापीमेकां महत्तरां ॥ कारयिष्यामि तस्मान्मे । सर्वदा पुण्यसंगवः ॥ ४ ॥ इति ॥
अयोक्तरीत्या ध्यानं कुर्वन सोऽवशिष्टां सर्वामपि रजनी गमयित्वा प्रातःकाले पारणां कृत्वा श्रेणिकनृपस्यादेशमादाय वैनारगिरिसमीपे एकां महापुष्करिणी कारयामास, तस्याश्चतुर्दिक्षु विविधवृदोपशोगितसत्रागारमठमंडपदेवकुलादिमंमितानि वनानि च कारितवान्. अत्रांतरे बहुतरकुदृष्टिपरिचयात् सर्वया त्यक्तधर्मस्य तस्य प्रव लतरपुष्कर्मोदयतः शरीरे षोडश महारोगाः समुत्पन्नास्तन्नामानि चेमानि-कासे १
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
114011
www.kobatirth.org
प्रबाधः
काम | सासे २ ज्वरे ३ दाहे ४ | कुबिसुले ९ जगंदरे ६ || हरसा 9 जीरए दिट्ठी | पिसूत्रे १० रोए ११ || १ || कंरु १२ जलोयरे १३ सीसे १४ । कन्नेवेयण १५ कुछए १६ || सोल एए महारोगा । यागमे निवियादिया ॥ २ ॥ इति. अथैतद्योगात्रांतशरीरः स श्रेष्टी महाव्यथया ततो मृत्वा तद्वापीगतैकाग्रध्यानवशात्तस्यामेव वाप्यां गर्भ जदर्दुरत्वेनोत्पन्नस्तत्र च तस्य स्वकीय वापीदर्शनाजातिस्मरणमुत्पेदे, ततः स दर्दुरस्ताधर्मविराधनायाः फलं विज्ञाय संजातवैराग्यः सन् अतः परं मया नित्यं षष्टतपः कार्य. पाके च वापीतटे जनस्नानात्प्रासूकीभूतं जलमृत्तिकाद्येव भक्षणीयमित्यनि ग्रहं गृहीतवान् थ स तस्मिन्नवसरे तद्यायां स्नानादिनिमित्तं समागतां जनानां मुखान्मदागमनप्रवृत्तिं श्रुत्वा मां च प्राक्तनववर्माचार्य मत्वा वंदनार्थ निर्गबन लोकैः करुणा बुद्ध्या पुनः पुनरंतः प्रदिष्यमाणोऽपि वंदनैकाग्रचित्तः सन् यावदाप्या बहिनिर्जगाम तावद्भक्तिरोल्लसितमानसो बहुपरिकरसंयुक्तः श्रेणिकनृपोऽपि महंदनाय
For Private and Personal Use Only
.
Acharya Shri Kailassagarsuri Gyanmandir
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रोतः
||pon
आत्म- | समागबन् तत्र संप्राप्तः, ततश्च दैवयोगात् स दर्डरो मार्गे श्रेणिकनृपाश्वखुरेण कुण- |
स्तदा तत्रैव शुन्नध्यानेन मृत्वा सौधर्मदेवलोके दर्दुरांकनामा महर्डिको देवः समुत्प
नः, नत्पत्तिसमयानंतरमेव चावधिज्ञानेन सर्वमपि प्राग्नववृत्तांतं स्मृत्वा मामत्र सम| वसृतं विझाय सद्यः समाग य वंदित्वा व उर्षि दर्शयित्वा च निजस्थानं गतः, अने न चेत्यमेतावती ऋधिः प्राप्ता, पुनर्गौतमेन पृष्टं स्वामिन्नयमितश्युत्वा क यास्यति ? भगवतोक्तं महाविदेहे नत्पद्य सेत्स्यति. श्येवं कुदृष्टिपरिचयोनवं विपाकं निशम्य सम्यक्त्ववद्भिः सर्वथैव तत्परिचयः परिहर्तव्यः, इति कुदृष्टिपरिचये नंदमणिकारवृत्तांतः ५। इत्येवं दूष्यते सम्यक्त्वमेजिरिति दूषणानि मानि शंकादीति पंच प्रोक्तानि. एतेषां च सम्यक्त्वमालिन्यहेतुत्वात् सम्यग्दृष्टिजिरवश्यं परिहारः कार्यः ॥ अथ प्रना वकाष्टकं व्याख्यायते
प्रवचनीत्यादि. तत्र प्रवचनं हादशांगीरूपं तदस्यास्ति अतिशयवदिति प्रवचनी,
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
110011
Acharya Shri Kailassagarsuri Gyanmandir
प्रवोधः
म वर्त्तमानकालोचितस्वार्थधारकस्तीर्थवाहक याचार्य इत्यर्थः छायं च देवर्किंगणिक माश्रमणादिवदाद्यः प्रवचनप्रभावको बोभ्यः, देवर्किंग णिक्षमाश्रम एकथानकं चेदं - एकदा राजगृहनगर्यौ श्रीवर्धमानस्वामिना समवसृतं देवः समवसरणं च रचितं द्वादशापि पर्षदो मिलिताः, सौधर्मेोऽपि समागत्य भगवंतं त्रिःप्रददिणीकृत्य वंदित्वा उचितस्थाने उपविष्टस्तदा जगवता सकल गव्योपकाराय सजलजलधरध्वन्यनुकारिणा स्वरेण परमानंदसुधारसखाविणी निविडतरमोहांधकार विद्राविणी निखिलजगऊंतुचिचमत्कारकारिणी महामनोहारिणी धर्मदेशना प्रदत्ता. ततो देशनांते इंद्रः पब स्वामिन्नस्यामवसर्पिण्यां वदीयं तीर्थ कियत्कालं प्रवर्त्तिष्यते ? कया रीत्या च विच्छेदं यास्यति ? जगवानाह इंड एकविंशतिसहस्रवर्षप्रमाणं दुःखमानामकं पंचमारकं यावन्मे तीर्थ प्रवर्त्तिष्यते ; ततः पंचमारकमांते दिने पूर्वाह्न श्रुत १ सूरि २ धर्म ३ संघा ४ विच्छेदं यास्यति, मध्याह्ने च विमलवाहन नृपसुधर्ममंत्रितऊर्मा विच्छेदं यास्यति, सायाह्ने
For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| च बादवह्निर्विवेदं यास्यति; इत्थं तीर्थविलेदो नावी. अथ पुनादिः पाच स्वामिप्रबोधः
न! भवतां पूर्वगतं श्रुतं कियत्कालं स्थास्यति ? नगवानाह भो इंद्र ! एक वर्षमहत्रं
यावन्मे पूर्वगतं स्थास्यति, ततो विजेदं यास्यति. पुनरिंडेण पृष्टं कस्मादाचार्यात्परं ॥१०॥
सर्व पूर्वगतं यास्यनि? स्वामिनोचे देवर्षिगणिदमाश्रमणात् . पुनः पृष्टं सांप्रतं तस्य जीवः कुत्रास्ति ? स्वामिनोक्तं यस्तव पायें स्थितो हरिणेगमेषीदेवस्तव पदायनीकाधिपतिः स तज्जीवः, तत् श्रुत्वा इंडो विस्मितो हरिणेगमेषिणं प्रशशंस. पार्श्वस्थेन हरिणेगमेषिणापि सर्वो वृत्तांतः श्रुतस्ततः सपरिवद इंद्रो जगवंतं नत्वा स्वस्थानं ग. तः। अथ हरिणेगमेषी अनुक्रमेणायुर्दुलिकहानी षण्मासात्यंतरे प्रविष्टे आयुषि मनुष्यनवायुर्बध्वान् . ततः स्वस्य पुष्पमालाम्लानिकल्पवृक्षाकंपादिच्यवनलक्षणानि दृष्ट्वा स इंडं व्यजिझपत्. स्वामिन् ! यूयमस्माकं प्रणवः सर्वप्रकारैः पोषकाः स्थ, अत एव ममोपरि प्रसादं विधाय तथा विधेयं यथा परगवेऽपि धर्मप्राप्तिनवेत्. मम
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
...त्म- पुनर्योनियंत्रसंकटे पतितस्य अन्यथाप्यंधकारविलुप्तचैतन्यचक्षुषो जरायुमलक्लिन्नवपुषो | बाधः
अभिवर्णसूचोसमूहद्यमानशरीरादप्यधिकवेदनस्य सतःसर्व देवभवसंबंधिसुखमागामि
भवधर्मकरणीयं च विस्मृतं यास्यति. तस्मान्मत्स्थानोत्पन्नोऽपरो हरिणेगमेषी महोध॥१०शा
नार्य मोक्तव्यः, यथा प्रणां प्रजुत्वं परमवेऽपि सफलं स्यात्. इंडेणाप्यंगीकृतं. ततः पुनहरिणेगमेषिणा स्वविमानभित्तो वज्ररत्नेन लिखितं, योऽत्र विमाने हरिणेगमेषी नत्पद्येत तेनाहं परनवे प्रतिबोधनीयो नो चेत्तस्य इंचरणकमलसेवापराङ्मुख व. दोष इति. अथायुःदये स ततव्युत्वा अस्मिन् जंबुद्दीपे जतदत्रे सौराष्ट्र देशे वेलाकूलपत्तननामनगरं, तत्रारिदमनो राजा, तस्य सेवकः कामर्घिनामा दत्रियः काश्यपगोत्रीयस्तस्य नार्या कलावती, तस्याः कुदो पुत्रत्वेनोत्पन्नः, तदा सा स्वप्ने म हाईकं देवमपश्यत्, क्रमेण शुगलमे पुत्रजन्मावत्, ततो देवर्षिरिति तस्य नाम | कृतं, स च पंचधात्रीमातृभिः पाव्यमानो हादशवार्षिको जातः, पित्रा दे कन्ये परि
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | णायिते, तान्यां सह वैषयिकं सुखं बुभुजे. पुनश्चाधामजनसंसर्गानिरंतरं स्वसदृशै | | राजपुत्रैः दत्रियपुत्रैश्च सहाखेटकचर्या विदधाति, धर्मवार्तामपि न जानाति न शृ.
णोति च, एवं स कालं गमयति. अथ तस्मिन् विमाने नवोनो हरिणेगमेषी नत्पन्नः, ॥ १०३॥
स उत्पत्तिसमयकरणीयचैयपूजादिदेवकर्माणि कृत्वा सुधर्मायां सजायां इंऽसेवार्थ गतो विस्मित इंद्रस्तं दृष्ट्वावादीत त्वं नवीनः समुत्पन्नः ? स प्राह स्वामिन् डमिति, तत इंद्रः प्राह मौलो हरिणेगमेपी त्वया प्रतिबोध्यस्तेनाप्यंगीकृतं. अयैकदा तेन ह रिणेगमेषिणा स्वविमानमित्तिलिखितान्यदराणि दृष्टानि. तदैवं तेन पत्रं लिखितं.
स्वजित्तिलिखितं वाक्यं । मित्र त्वं सफलं कुरु ॥ हरिणेगमेषिको वक्ति । संसारं विषमं त्यज ॥ १ ॥ ततः स्वसेवकदेवं समाकार्यतत्पत्रं त्वया देवईये देयमित्युः क्त्वा तत्र प्राहिणोत्. स देवोऽपि यत्र देवर्षिः स्थितोऽत् तत्राकाशस्थ एव पत्रं मु. क्तवान् . ततो देवरिप्याकाशात्पतितं पत्रं दृष्ट्वाऽवाचयत् परमर्थ नबुबोध, ततः कि
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-..म- यति काले गते स देवः स्वप्नेऽमुमेव श्लोकमवादीत् तथापि स न प्रतिबुधः, एकदा प्रवाधः!
याखेटकं कत्तु अरण्यानीं गत्वा स वराहपृष्टेऽश्वं मुक्तवान् . तत्र चकाकी. सन यदा
दूरं गतस्तदा स देव श्छ महानयं तंप्रति दर्शितवान्. अग्रे केसरिसिंहः समुपतस्या, ॥१४॥
पृष्टतो महती गर्ता, पार्श्वयोमहावराहा घुघुरायमाणौ. अधस्ताक्षरित्री चकंपे, नपरि. टाद् दृषदः पतंति; एवं मरणांतजयजनकानि कारणानि दृष्ट्वा स जयविह्वलः सन् प्रतिदिशं विलोकयतिस्म. कोऽप्यत्र मम मरणवारको न संनवतीति चिंतायां स एव देवो रुद्रदृष्टयावादी अद्यापि मदुक्तश्लोकार्य नावबुध्यसे ? स प्राह अहं तु किमपि नावबुध्ये, तदा देवेन प्राग्जवसंबंधिसर्ववृत्तांतनिवेदनपूर्वकं नणितं, यदि त्वं व्रतग्रहणं कुर्यास्तार्ह श्तो मरणांतकष्टात् त्वां रदेयमिति. तत् श्रुवा तेनापि तदंगीकृतं, ततो देवेन स जत्पाट्य लोहिताचार्यसमीपे मुक्तस्तत्र दीदां जागवती जग्राह. ततो देव दिः पठन् गीतार्थो जातः, यावद् गुरुसमीपे पूर्वगतश्रुतमासीत् तत्सर्वं पठित्वा श्रीके.
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
॥१०॥
यात्म- | शिगणधरसंतानीयदेवगुप्तगणेः पार्श्व प्रथमपूर्वमर्थतोऽधीतवान. द्वितीयपूर्वसूत्रे पठ्य
माने विद्यागुरवः परासवो जाताः, ततस्तं गीतार्थ ज्ञात्वा गुरुनिः स्वपट्टे स्थापितः, एकेन गरुणा गणिरिति पदं दत्तं, द्वितीयेन दमाश्रमण शति. ततो देवर्षिगणिदमाश्रमण इति नाम जातं. अय तस्मिन् काले विद्यमानानां पंचशताचार्याणां मध्ये यु. गप्रधानपदधारकः कलिकालकेवली सर्व सिधांतवाचनादायको जिनशासनप्रनावको देवगिणिदमाश्रमणोऽन्यदा श्रीशत्रुजये वज्रस्वामिस्थापितं पित्तलमयमादिनायविं प्रणम्य कपर्दियदमाराधयामास, समागतः स कपर्दी, किं कार्यमिति तेन पृष्टे थाचार्याः प्रोचुर्जिनशासनकार्य, तथाहि-अधुना हादशवार्षिकदुष्कालापगमे श्रीस्कंदिलाचार्यैर्माथुरी सिघांतवाचना विहिता, तयापि समयानुगावेन मंदबुधित्वात्साधूनां सिघांता विस्मृत्य यांति यास्यति च, ततो जवत्साहाय्यात्ताडपत्रेषु सिधांतान लेखितुं मम मनोऽस्ति, यतो महती जिनशासनोन्नत्तिः स्यात्, मंदबुध्योऽपि पुस्तकमालंब्य
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सात्म-) सुखेन शास्त्राध्येतारो भवेयुरिति, तदा देवेनोक्तमहं सानिध्यं करिष्यामि, ततो न.
वता साधवः सर्वेऽप्येकत्र करणीयाः, मषीपत्रादिकं जूयस्तरमानेतव्यं, लेखकाश्च प्रगु. प्रबोधः
णीकार्याः, साधारणऽव्यं च मेलनीयमित्युक्ता देवगिणिदमाश्रमणा वलन्यां पुरि ॥१०६॥
समागताः, मेलिता देवेन सर्वापि पुस्तकलेखनसामग्री. ततो वृ?ौतार्थर्यथा ययांयोपांगानां आलापका उक्तास्तया तथा पूर्व खरटरूपेण लिखितास्ततः पुनः संयोजनां कृत्वा देवगिणिना मूलपत्रेषु खिताः, अत एवांगेषु नपांगानामालापकाः सादिणः, मध्ये मध्ये विसंवादोऽपि संख्याया अनियमोऽपि, मध्ये मध्ये माथुरीवाचनापि च दृश्यते. तथा पूर्वमार्यरदितेन सिद्धांतेषु प्रथगनुयोगः कृतः, पुनः स्कंदि लाचार्येण वाचना कृता, देवगिणिना च पुस्तकारूढः कृतः, तेन सुधर्मस्वामिवच नानि विसंस्थुलानीव दृश्यंते. तत्र छुःखमानुभाव एव प्रमाणं, परमत्र जिनागमे | सम्यग्दृग्जिः संशयो न कार्यः. तस्मिन्नवसरे देवसांनिध्यादर्षमध्ये जैनपुस्तककोटि
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
||१०||
व्यात्म | लिखिता. अथ किंचित्पूर्वगतश्रुतधारकाः श्रीवीरनिर्वाणादशीत्यधिक नवशतवर्षातिक्रमे सर्वसिद्धांतलेखकारका युगप्रधानपदं वित्राणाः श्रीदेवर्डिगणिमाश्रमणा बहुधा श्रीजिनशासनप्रभावनां कृत्वा प्रांते श्रीशत्रुंजयेऽनशनं विधाय स्वर्गं गताः ॥ इति श्री देवर्किंग पदमा श्रम वृत्तांतः ॥
प्रबोधः
Acharya Shri Kailassagarsuri Gyanmandir
एवंविधा याचार्याः श्री जिनप्रवचनप्रनावका बोध्याः । तथा धर्मकथा प्रशस्यास्ति यस्येति धर्म थी. यः दीराश्रवादिलब्धिसंपन्नः सन् सजलजलधरध्वानितानुकारिणा शब्देन याक्षेपणीविक्षेपण संवेदनी निर्वेद नीलकणां चतुर्विधां जनितजनमनःप्रमोदप्र धां धर्मकथां कथयति बहुल गव्यजनप्रतिबोधको नंदिषेणादिवर्म की बोध्यः, कथाचतुष्टयलक्षणं त्विदं-स्थाप्यते हेतुदृष्टांतैः । स्वमतं यत्र पंतैिः ॥ स्याद्वादध्वनिसंयुक्तं । सा कथापणी मता ॥ १ ॥ मिथ्यादृशां मतं यत्र । पूर्वापरविरोधकृत् ।। त न्निराक्रियते सद्भिः । सा च विपणी मता ॥ २ ॥ यस्याः श्रवणमात्रेण । जवेन्मो
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रशोधः
यात्म- | दाजिलाषिता । जव्यानां सा च विनिः । प्रोक्ता संवेदनी कया ॥३॥ यत्र सं
| सारजोगांग-स्थितिलदाणवर्णनं ॥ वैराग्यकारणं भव्यैः । सोक्ता निवेदनीकथा ।
॥ ४ ॥ इति, श्ह प्राक् सूचितनंदिषेणवृत्तांतस्त्वयं-एकस्मिन्नगरे एको धनवान् मु. ॥१०॥
खप्रियनामा ब्राह्मणो वसतिस्म, स मिथ्यात्वमोहितः सन् एकदा यझं कर्तुमारेने. तत्र राधान्नरदायां जीमनामानं स्वदासमादिष्टवान् . तेनापि स्वस्वामी ब्राह्मणो विज्ञप्तः, यदि विभोजनानंतरं अवशिष्टान्नं मह्यं दास्यथ तदाहमत रदको नविष्यामीत्युक्ते वि. प्रेणापि तद्वचः प्रतिपनं. गृहस्वामिना ब्राह्मणा घोजिताः, अवशिष्टानं सर्व दासाय दत्तं, तेन च सम्यग्दृष्टिना साधवः प्रतिलानिताः, अन्येऽपि दर्शनिनोऽनुकंपया दा नपात्रीकृताः, तेन महागोगकोपार्जितं. अय किय त्यपि काले सदासो मृत्वा देवोऽवू. त्. ततोऽपि च्युत्वा राजगृहे श्रेणिकनृपस्य पुत्रत्वेनोत्पन्नः, नंदिषेण इति तस्य ना मासीत् . तस्मिन्नेवावसरे विश्जीवोऽपि कांश्चिद्भवान् भ्रांत्वा कदलीवने हस्तिनीयूथे
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | एकस्या हस्तिन्याः कुदागर्नत्वेनोत्पन्नः, तस्मिन् यूथे तु यूथपतिर्गजोऽन्यगजपरागवं विप्रबोधः | शंक मानो हस्तिनीनां प्रसवसमये एव जातं जातं गजं निहंति. हस्तिनीं जातां रदति. त
दा यस्याः कुदा स ब्राह्मणजीव नत्पन्नोऽस्ति सा हस्तिनी स्वगर्भस्याऽकुशलं विदित्वा कप॥१०॥
टेनैव पादेन खंजीन्य शनैः शनैः हास्तिकपृष्टतश्चलति. यामचतुष्टयानंतरं यूथेन सह मि लति. एवं कदाचिद्व्यहानंतरं त्र्यहानंतरं वा मिलति. एवं च सा कुर्वती अन्यदा तापसाश्रमे गत्वा पुष्करेण तापसपादान स्पृशंती तापसाननाम. तापसैरपि तांगुर्विणीमीति झात्वा ते गनः कुशलीनवत्वित्याश्वासिता सा चैकदा तवाश्रमे सुतमसूत. तापसपुत्रैश्च तत्प्रतिपालना कृता, हस्तिन्यपि तत्रागत्य तं स्तन्यं पाययति, एवं च स गजपो तस्तापसपुत्रैः समं खेलति, तैश्च बालैः सहाश्रमपादपान नदीतः शुंडया जनमानीय | सिंचति. एवं वृदसेचनक्रियां कुर्वाणं गजपोतं विलोक्यास्य सेचनक इति नाम द. तं. एवं तत्र वर्षमानस्त्रिंशदार्षिकः कलमो जातः । अयं चैकदा वने व्रमन् तं यूथ
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आम- | पतिं ददर्श. तारुण्येनोत्कटबलस्तं वृष्गजं हत्वा स्वयं युथपतिव्व. अनेन च वि. | प्रकोषः
| मृष्टं यथा मे जननी तापसाश्रमे मां सुषुवे तथान्याप्यत्र मा सविष्टेति ध्यात्वा स्व
यूथमानीय तमाश्रमं वनंज. रुष्टास्तापसाः श्रेणिकनृपं तं गजरत्नं झापयामासुः । रा ॥११॥
| झापि कैश्चित्प्रयोगैः स बंधनं नीतः, पालाने निगमैश्च. तदा तापसैश्वालोक्य स वामिगस्तर्जितो यादृशं कर्म कृतं तादृशमेव त्वया फलं प्राप्तमिति वाक्यै रुष्टो गजो बंधनानि त्रोटयित्वा तापसान हंतुं दुडाव. नमास्तापमाः, व्याकुलो ख जललितः, त दा श्रेणिकपुत्रो नंदिषेणस्तं वशीक ततायातः, तदर्शनाच तत्कालं स्वस्थीय ई हापोहं कुर्वतस्तस्य गजस्यावधिज्ञानमुत्पन्न, ततो ज्ञातस्तेन सऽपि प्राग्नववृत्तांतः, नंदिषेणोऽपि पूर्वनवस्नेहेन तं गजं सदाक्यैः संतोष्य स्कंधाधिरोहणपूर्वकमालाने
थानीय बध्वान्. तदा तुष्टेन तातेन नंदिषेणः सत्कृतः परिणायितः पंचशतकन्यान्निः, | एकदा जगवान् श्रीमहावीरो राजगृहे समवसृतः, तद्वंदनार्थ पित्रा समं नंदिषेणोऽपि
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | गतः, तत्र नगवद्देशनां श्रुत्वा प्रतिबुद्धः स प्रव्रज्यानुझां श्रीभगवतो ययाचे. नगवाप्रबोधः
नपि अस्मामवृष्टिं विज्ञाय यथासुखं देवानुप्रियेत्यवादीत् , परं मा प्रतिबंधं का रि
ति द्वितीयं वाक्यं व्रतविघ्नमालोक्य नोवाच. !!१११॥
__ अय गृहे मातापितृप्रभृतिवचनप्रतिवचनानंतरं प्रव्रज्यामहोत्सवे क्रियमाणे श्रा काशे शासनदेव्यप्य त्यधात, जो नंदिषेणाद्यापि ते भोगकर्मोदयोऽस्ति ततः किय. कालं प्रतीदास्व ? प्रश्चात्प्रव्रज्यां गृह्णीयाः, श्युक्तेऽपि स्वमनसो दाय विचार्य स श्रीजगवदंतिके दीदा जग्राह, क्रमेण दशपूर्वाण्यधीतवान् . दुःकराणि तपांसि च तेपे, तेनायं लब्धिमान् वव. यथास्य जोगकर्मोदयतो मनश्चांचव्यात् पूर्वरतानि पूर्वकीमितानि च स्मृतिपथमायातानि. ततोऽत्यंतं प्रादुर्घतां कामव्यथां सोढुमशक्नुवन् सूत्रोक्तविधिना मनोनिग्रहार्थ देहकार्यार्थ च भूयसीरातापना विशेषतस्तपांसि च च कार. तथापि जोगेबा न निवर्तते. ततो व्रतत्नंगनयान्मरणार्थ गलपाशिकामग्रहीत.
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
नाम
प्रयोवः
॥११॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सच पाशो देव्या त्रोटितः, ततो विषं नदितं देवानुजावाद्विषेणाप्यमृतायितं ततो ज्वलनप्रवेश घ्याधः, तत्र वह्निरपि विध्यातः, एवं प्रयोगाः सर्वेऽपि विफलीबभूवुः थैकदा राजगृहे एवाष्टमपारणायै मुनिर्वेश्यागृहे शिक्षार्थं प्रविवेश, उक्तवांश्च हे गृनायिके चेत्तव श्रा तर्हि मां भिक्षां देहि ? ते धर्मलानोऽस्तु तया च दसंत्या उक्तं न हि धर्मलाने सिद्धिरत त्वर्थलाने सिद्धिरस्ति एवं तयोक्ते मुनिर्मानारूढ एवमेवास्तु यवोचत् तत इत्यं जल्पत एव तस्य तपोलब्ध्या वेश्यागृहं साईहाद शकोटिममितैः लौवर्णैः पूरितं यमुक्त महानिशीथसूत्रे षष्टाध्ययने-धम्मलाभं तद
| थलाभं विमग्गिन || तेणावि लडिजुत्ते । एवं नवजति गणियं ॥ ॥ १ ॥ इति, तथा ऋषिमंडलवृत्त्यादौ तु तीव्रतृणाकर्षणादृष्टिर्जातेत्युक्तं, तत्वं पुनस्त त्वविदंतीति ततः पणांगनापि विस्मयमापन्ना ऊगित्युस्थाय मुनेः पादयोर्नत्वा हा वजावैर्मुनिचित्तं विकीयां नयंतीत्यमत्रवीत. स्वामिंस्त्वया तु एभिः सौवर्णैरहं कीता.
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
||११३॥
प्रात्म- अतस्त्वदीयं धनं प्रसद्य त्वमेव सुंदव ? इत्यादिनिर्मोहप्रकृतिनिखि स्नेहवाग्निर्मुनि
मनः नितं, ततोऽयं तद्दशगो नृत्वा नोगकर्मोदयेन तत्रैव तस्थौ. परं मया प्रत्यहं दश पुरुषा धर्म नेतव्या इति नियमयामास, यदात्र नियमे एकोऽपि न्यूनस्तदा म यैव तत्स्थाने भवितव्यमिति पणितवान्. अतः परं वेश्यापाटकबारे मुनिः स्थित्वा तत्रागतान कामिजनान विविधयुक्तियुक्तान्निरादेपण्यादिधर्मकथानिधर्म ग्राहयति, कां स्कान् प्रतिबोध्य श्रीजिनेश्वरांतिके महाव्रतानि ग्राहयति. कांश्चित्पुनर्दादशवतधरान् कारयति. एवं प्रत्यहं धर्मकथानिर्भव्यजनान् प्रतिबोधयन स्वयं शुष्श्राधधर्म प्रपालयन् दादशवर्षाणि गमयित्वा निर्जीर्णजोगकर्मा सन् एकस्मिन् दिने नव जनान् प्र. तिबोधितवान् . दशमस्वेकः स्वर्णकारः समेतः, स च विविधयुक्त्यात तिबोध्यमानोऽपि धृष्टत्वान्न प्रतिषुधः, प्रत्युत छ जजल्प, ननु विषयपंकनिममं स्वमात्मानं बोययितु मशक्तस्त्वं परं किं बोधयिष्यसीति ? तावता गणिकया नोजनार्थ नंदिषेणः समाहूतः, |
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाम- | परं प्रतिझापूर्ति विना नोजनं नेबति. दिवा रसवत्यः शीतलीताः, ततो वेश्यया प्रबोधः
उपहासपूर्वकमुक्तं स्वामिनद्य नवतैव दशमस्थाने भवितव्यमिति प्रतिझापूर्ति कृत्वा
गत्य झुंदव? एवमुक्ते समाप्तचोगकर्मोदयो नंदिषेणमुनिः पुनर्वेषमादाय श्रीनगवदं ॥११॥
तिके पुनर्महाव्रतानि जग्राह, चारित्रं च निर्मलं प्रतिपाव्य प्रांते समाधिना मृत्वा दिवं ययो. ततश्युत्वा महाविदेहे सेत्स्यति. दं च श्रीवीरचरित्रानुसारेणोक्तं, महानिशी थसूत्रे तु केवलप्राप्तिरुक्तास्ति. यह तत्वं तु सर्वविदो विदंति. श्ययं धर्मकथीनामदि तीयः प्रवचनप्रगावकोऽवसेयः, इति नंदिषेणवृत्तांतः ॥ २॥
तथा वादिप्रतिवादिसन्यसजापतिरूपायां चतुरंगायां परिषदि प्रतिपदनिराकर णपुर्वकं स्वपदस्थापनार्थमवश्यं वदतीति वादी, निरुपमवादिलब्धिसंपन्नत्वेन वावदूक | वादिवृंदारकर्बुदैरपि अमंदीकृतवाग्विनर श्यर्थः । अयं च मलवादिवत्प्रत्यदादिसकलप्रमाणकुशलः प्रतिवादिजयाखाजदारेऽपि लब्धमाहात्म्यस्तृतीयः प्रनावको बोभ्यः.
For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ ११५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्द मल्लवादिवृत्तांतो ग्रंथांतरादवसेयः ॥ ३ ॥ तथा निमित्तं त्रैकाखिकला नाऽखानादिप्रतिपादकं शास्त्रं तद्देत्ति व्यधीते वा स नैमित्तिकः, यो दि जनमतप्रत्यनीकान् पराजयं नेतुं बहुस्वाम्यादिवत् सुनिश्चितं निमित्तं वदति स नैमित्तिको नाम चतुर्थः प्रभावको बोध्यः, वाहुस्वामिवृत्तांतस्तु प्रसिद्ध एवेति नेहोच्यते तथा विकृष्टमष्टमप्रभृतिकं दुस्तपं तपोऽस्यास्तीति तपस्त्री, यः परमोपशमरससंभृतः सन् प्रष्टमदशमपदापणमासदपणादि विविधतपश्चर्यया जिनमतोद्भासनं विदधाति स श्री वीरवर्णित काकंदिकधन्नाख्यसाध्वादिवत्तपस्वी नाम पंचमः प्रभावको ज्ञेयः ||२|| तथा विद्याः प्रज्ञप्त्यादयः शासन देव्यस्ताः साहायके यस्य स विद्यावान्, व्ययं च श्री वज्रस्वामिवत् षष्टः प्रजावको ज्ञातव्यः, वज्रस्वामिवृत्तांतस्तु प्रसिद्ध एव ॥ ६ ॥ तथा सिद्ध्यतिस्मेति सिद्यः, चूपी जनपादलेप तिलकगुटिकासकल नृताकर्षणवै क्रियत्वप्रभृति निर्विविधसिद्धिभिः संपन्न इत्यर्थः, व्ययं च संघादिकार्य साधनार्थं मिथ्यात्वविडावणार्थ जिनप्रवचनप्रजाव
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रसोधः
॥११६॥
चाम- | नार्थ च चूणीजनादिसिडीनां यथावसरं प्रयोक्ता आर्यसमितसूर्यादिवत्सप्तमः प्रभा
वको बोध्यः, तत्रार्यसमितसूरिकथानकं चेदं-बानीरदेशेऽचलपुरं नाम नगरमासीत्, तत्र बहवो जिनप्रवचनप्रभावनाकरणपरायणाः सुमहर्डिकाः श्राघाः परिवसंति. तस्या| चलपुरस्यासन्नप्रदेशे पुनः कन्नाबेन्नानद्योर्मध्ये एको ब्रह्मदीपोऽस्ति, तत्र बहवस्तापसाः परिखसंति. तेष्वेकः पादलेपक्रियायां विशारदस्तापसः पादपेन नित्यं जलमार्गेऽपि स्थलमार्गे श्व संचरन् लोके बहु विस्मयं समुत्पादयन् बेन्नानदीमुत्तीर्य पा रणार्थमचलपुरे आयाति, तदा तं दृष्ट्वा बहवो मुग्धजना दुस्सहमिथ्यात्वतापसंतप्ताः संतो महिषा व तदर्शनपंके निमनाः, ते च जिनमतमवगणयंतः श्राधान् एवं प्रो
चुः, अस्मकं शासने यया प्रत्यदं गुरुप्रनावो दृश्यते तथा युष्माकं नास्ति, अतो| ऽस्मर्मतुल्यः कोऽपि धर्मो न विद्यते इति. तदेतेषां मुग्धजननां मिथ्यात्वस्थि| रीकरणं मा भवतु इति विचिंत्य ते श्राधास्तन्मिथ्यात्विवचनं विविधयुक्तिनिः प्रति
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| हतं कृत्वा तं तापसं दृष्ट्यापि न विलोकयंतिस्म. अथान्यदा सकलसूरिंगणसमलं. प्रबोधः
कृताः श्रीवज्रस्वामिमातुला विविधसिघिसंपन्नाः श्रीपार्यसमितसूरयः समागताः, श्रावकाः सर्वेऽपि महतामंबरेण तत्र गत्वा श्रीगुरुपदकमलं प्रणमंतिस्म. अतिदीनवचनैः सर्वमपि तापसकृत्यं जिनतीर्थापनाजनाकारणवृत्तांतं गुरुन्यो निवेदयंतिस्म. ततो गुखः श्रोचुः जो श्राचा अयं कपटबुछिस्तापसो मूढजनान केनापि पादोपादिप्रकारेण विप्रतारयति, परं न हि कापि तपःशक्तिरस्यास्तीति. अथैतत् श्रुत्वा ते श्राधा विनयेन गुरुं नत्वा स्वगृहमागत्य परीदार्थ तं तापसमत्यादरेण जोजयितुं निमंत्रयामासुः, सोऽपि समुत्सुकीन्य बहुलोकपस्थित एकस्य श्रावकस्य गृहं प्राप्तस्तदा तमाग बंतं दृष्ट्वा अवसरशः स श्रावकोऽपि सहसान्युत्थाय तमुचितस्थाने नपवेश्य बहुवि. धवाह्यप्रतिपत्तिपूर्वकं तस्यानिबतोऽपि पादद्वयमुष्णनीरेण तया दालयतिस्म यया तत्र लेपगंधाऽपि नातिष्टत् . ततो विविधरसवत्या तं गोजयतिस्म. तत्र नोजनं कुर्व
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टाम- नपि असा भविष्यत्कदर्थनानयेन मनागपि भोजनस्वादं न विवेद. भोजनानंतरं च | याधः
जलस्तंनकौतुकदर्शनसमुत्सुकेन श्राधादिवहजनेन परिकरितः स तापसो नद्यास्तीरं
संप्राप्तः, अथ प्रदालितेऽपि पादहये लेपांशः किंचिदद्यापि विद्यते इति विचिंय स ॥११॥
नद्यां प्रविशनेव शीघं बुडबुमारावं कुर्वन् बुडितुं लमस्ततोऽनुकंपया श्राहिर्निष्कासितः, तदाहो अमुना मायिना चिरं वयं वंचिता श्यादि चिंतयंतो मिथ्याविनोऽपि जिनधर्मानुरक्ता जाताः, ततश्च जिनशासनप्रनवनां कर्त्तकामा विविधयोगसंयोगविदः श्रीधार्यसमितसूरयोऽपि तत्र संप्राप्ताः, नद्यंतराले चूर्णविशेष प्रदेप्य सर्वलोकसमदं कथयामासुश्च बेन्ने वयं तव परं पारं गतुमिडाम इति. ततोमदिति मिलितं तस्याः कु. लयं. तत्स्वरूपं दृष्ट्वा विस्मिताः सर्वेऽपि लोकाः, तदनंतरं अमंदानंदपूर्णचतुवर्णसं घपरिकरिता बाचार्याः परपारवृमि प्राप्ताः, तत्र सद्गृतधर्मोपदेशदानतः सर्वानपि ता. पसान प्रतिबोधितवंतस्ततो दूरीतनिखिल मिथ्यात्वमलास्ते सर्वेऽपि तापसाः श्रीगुरू
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
||११||
प्रवोधः
आत्म- | णां पार्श्वे प्रव्रज्यां जगृहु:, तेन्यश्च तापससाधुन्यो ब्रह्मद्दीपिकाशाखा श्रुतविश्रुता जाता. अथ श्रीप्रार्यसमित सूरय एवं प्रचंमपाखंडिमत खंडनेन नूयसीं जिनमतप्रभावनां विधाय परमजिनधर्मानुरतनव्यजनमनांसि प्रमोदमेडुराणि कृत्वान्यत्र विहृतवंतः, ते श्रावका यपि विविधधर्मक्रियानिर्जिनशासनोन्नतिं कुर्वाणाः सुखेन गृदधर्म प्रपाब्य क्रमेण गतेर्भाजनं जाताः, श्यार्यसमितसूवृित्तांतः अयं सिद्धो नाम सप्तमः प्र नावको शेयः ॥ ७ ॥ तया कवते नववचनरचनाविराजितश्रोतृजनमनःप्रमोदसमुत्पादक विविधापाविषितहृद्य गद्यपद्यप्रबंधैर्वर्णनं करोतीति कविः प्रयं हि सद्भूतधर्मवृद्व्य प्रवचनप्रज्ञावनार्थं च शोजनवचनरचना निर्नृपाद्युत्तम जनप्रतिबोधकः सिद्धदिवाकरादिवत् प्रष्टमः प्रभावको बोधव्यः, सिद्धसेनवृत्तांतस्त्वयं
Acharya Shri Kailassagarsuri Gyanmandir
उज्जयिन्यां नगयी विक्रमादित्यनामा राजा, तस्य पुरोधसः पुत्रो देवसिकाकु दिसमुद्रवः सर्वविद्याविशारदो मुकुंदनामा ब्राह्मणोऽन्यदा वादार्थ भृगुकनपुरंप्रति च
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पत्रः
साम-लितः, तत्रांतरामार्गे श्रीवृध्वादिसूरिगुरखो मिलिताः, तदात्र यो यस्मात्पराजयं प्राप्स्य
ति स तबिष्यो अविष्यतीति पणं विधाय तत्र पार्श्वस्थान गोपानेव सादिणः कृत्वा प्राचार्यः सह वादं क स्वयं संस्कृतवाण्या पूर्वपदमग्रहीत. तत् श्रुत्वा गोपैरुक्तं ए तदाण्यामस्माधिन किमप्यवबुध्यते, अतोऽयं तु न किंचिकानाति. ततोऽवसरझा गु. खो रजोहरण कटिपदेशे निबध्य चप्पटिकां दत्वा नृत्यं कुर्वाणा इत्थमवदन-नव चोरीय नवि मास्थिय । परदारागमण निवारिय॥ श्रोड थोडश दाय। सगि मटामट जाय॥ १ ॥ अन्यच्च-कालने कांवल अरुनी न गइ जरियन दी. वम थट्ट ।। ए बड पडियन नीले जाड । अवर किसुन सग्गि निलाडि ॥२॥ तत एतादृशीं वाणी निशम्य हृटैगपिरुक्तं जितमनेन, ततो वृघ्वादिगुखो राजसमा
यां गत्वा तत्रापि वारेन तं निर्जिय वशिष्यं कृतवतः, कुमुदचंड इति नाम च द. | त्तवंतः, सूरिपदप्राप्ता पुनः सिठसेनदिवाकर इति नाम ददुः, स चैकदा वादार्थमाग
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ १२१ ॥
यात्म | तस्य दृस्य श्रावणार्थ ' णमो अरिहंताण' मित्यादिपाठस्थाने 'नमोऽर्हत्सिद्याचार्योपाध्याय सर्वसाधुन्यः' इति चतुर्दशपूर्वाणामादिस्थितं संस्कृत वाक्यमुक्तवान् पुनः स एकदा गुरून् जगाद यः सर्वसिद्धांतः प्राकृतमयोऽस्ति तं सर्वं संस्कृतं करोमि . गुरुनिरुक्तं - बालस्त्रीमंदमूर्खाणां । नृणां चारिवकांक्षिणां ॥ अनुग्रहाय तत्वज्ञैः । सि | कांतः प्राकृतः कृतः ॥ १ ॥ यत एवं जल्पतस्तव महाप्रायश्चित्तं लममियुक्त्वा स गयादिः कृतः, ततः संवेनागत्य विज्ञप्तिः कृता, स्वामिन्नयं महाकवित्वादिगुणसंपन्नत्वात्मवचनस्य प्रभावकोऽस्ति, तो गबाहिर्न कार्यः, एवमत्याग्रहे क्रियमाणे गुरुजिरुक्तं, यदि द्रव्यतो मुनिवेषं त्यक्त्वा वेषांवरे तिष्टन् जावतो मुनिस्वरूपमत्यजन् विविधतपांसि कृत्वा प्रांतेऽष्टादश नृपान् प्रतिबोध्यायं जैनान् करिष्यति, नवीनं तीर्थं चैकं प्राङकरिष्यति तदा तंग मध्ये लास्यामो नान्यथेति ततो गुरुवचनमंगीकृत्य स यथो तरीत्या विचरन् उज्जयिनीं गतस्तत्रैकदा श्ववाहनार्थं गता श्रीविक्रमनृपेण रथ्यां
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राधः
बात्म-तर्गबंतं सिघसेनाचार्य विलोक्य पृष्टं के यूयमिति ? आचार्यैरुक्तं वयं सर्वज्ञपुत्राः ।
ततो राझा मनस्येव नमस्कारे कृते आचार्हस्तमू/कृत्य नचैःस्वरेण धर्मलाभो
दत्तस्तदा राझोक्तं कस्मै धर्मलानो दीयते? प्राचार्या आहुः येनास्मन्यं नमस्कारः ॥१२॥
कृतस्तस्मै धर्मलाभः, यतो हृष्टो राजा भवद्भिः स्वचरणैर्मदीयं सभास्थानं पवित्रीकर्त व्यमित्युक्त्वा स्वस्थानं जगाम. अथैकदा श्रीसिघसेनाचार्यः श्रीविक्रमनृपस्य नवीनं श्लोकचतुष्टयं कृत्वा राजदारे गतः प्रतिहारमुखेनेत्यवदत्-दिदृकुर्भिकरायातो । द्वारे तिष्टति वारितः ।। हस्तन्यस्तचतुःश्लोको। यद्दागबतु गवतु ॥१॥ राझोक्तं-दीयतां दश लदाणि । शासनानि चतुर्दश ।। हस्तन्यस्तचतुःश्लोको । यहागबतु गबतु ॥२॥ ततः स नृपसमीपं गतः, तत्र श्रीविक्रमः पूर्वदिशाभिमुखः सिंहासने नपविष्टोऽनृत्, तदा सरिः श्लोकमेकमपठत्-अाहते तव निःस्वाने । स्फुटिते वैरिहृद्घटे || गलिते तप्रियानेत्रे । राजश्चित्रमिदं महत् ॥ १॥ इति श्रुत्वा राजा ददिणानिमुखीयोप
For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | विष्टः, मनसि चिंतितवांश्च पूर्वस्या दिशो राज्यमस्मै दत्तमिति. ततः सूरिः सन्मुखीप्रबोधः
न्य द्वितीयं श्लोकमपठत्-अपूर्वेयं धनुर्विद्या । नवता शिदिता कुतः ॥ मार्गणौघः
समन्येति । गुणो याति दिगंतरं ॥ १॥ ततो नृपः पश्चिमानिमुखो जुत्वा नपविष्टः, ॥१३॥
तदा पुनः मूरिणाभिमुखीनुय तृतीयः श्लोकोऽपावि-सरस्वती स्थिता वक्त्रे । लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् । येन देशांतरं गता ॥ १ ॥ ततो नृप न. त्तरानिमुखो भूत्वा स्थितः, तदा पुनः सूरिणा सन्मुखी नूय चतुर्थः श्लोकोऽपाधिसर्वदा सर्वदोऽसीति । मिथ्या संस्तूयसे बुधैः ॥ नारयो लेभिरे पृष्टं । न वदः पर योषितः ॥ १ ॥ ततस्तुष्टो नृपः सद्यः सिंहासनाउबाय चतसृणामपि दिशां राज्यं सू. रये ददौ, तदा सूरिणा प्रोचे मम राज्येन किमपि कार्य न, नृपेणोचे तर्हि यूयं किं याचवे ? सूरिणोक्तं यदाहमागबगमि तदा ममोपदेशः श्रोतव्यः, राझोक्तमेवं प्रमा| णमस्तु, ततः सिघसेनाचार्यः स्वस्थानं गतः ॥
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥११॥
घाम- अथान्यदा सूरिर्महाकालप्रसादे गत्वा शिवपिंमिकोपरि पादा कृत्वा सुप्तः, तत्पू. भयोधः
जकादिवहुलोकैरुत्थापितोऽपि नोत्थितः, तदा लोकैर्गत्वा राजा विज्ञप्तः, स्वामिन् कश्चिभिक्षुरागय शिवपिंमिकोपरि पादा कृत्वा सुप्तोऽस्ति, नत्थापितोऽपि नोत्तिष्टति, राझोक्तं निहत्य दूरीक्रियता. ततो राज्ञ आदेशात्ते कशादिप्रहारैस्तं ताडयंतिस्म. ते प्र. हाराश्चांतःपुरे राझीनां शरीरे लगतिस्म. कोलाहतो जातः, राजापि सविस्मयः स. खेदश्च सन् किं जातमिति पृडतिस्म. केनाप्युक्तं स्वामिन् कश्चिद्भिर्महाकालपासादे ताड्यते, तत्प्रहारा अत्रांतःपुरे लगति, तदा राजा स्वयं महाकालपासादे गतः, याचा या दृष्ट उपलदितश्च. पृष्टं च किमेतत् ? महादेव शिरसि कथं पादा स्थापिता ? म हादेवस्तु महान् देवः स्तवनाहः आचार्यैरुक्तं महादेवस्तु अन्य एवास्ति, यो महा| देवोऽस्ति तस्य स्तुतिमहं करिष्याम्येव, श्रूयतां सावधानतयेत्युक्त्वा कल्याणमंदिरस्तोत्रं तेन कर्तुमारेने. एकादशे काव्ये क्रियमाणे नूकंपानंतरं धूमनिर्गमे लिंगस्य |
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१५॥
आत्म- | द्विधा नवनादादी तेजःपुंजः प्रसृतः, ततो धरणेंद्रसहिता श्रीपार्श्वनायमूर्तिः पार्व
व. तदाचार्यः स्तोत्रं पूर्णीकृत्य जगौ, अयं हि श्रीपार्श्वनायः पूर्वमत्रैवअवंतीसुकुमालसुतेन महाकालान्निधानतो लोके प्रसिहं स्वपितुर्नलिनीगुल्मविमानगमनका.
योत्सर्गस्थाने नव्यं प्रासादं कारयित्वा प्रतिष्ठापितः, ततः कियत्यपि काले गते मि| थ्यादृष्टिनिस्तमाबादितं कृत्वा रुद्रलिंगं स्थापितं, अधुना मत्स्तुत्या तत्स्फुटितं, श्रीपाविदेवश्च प्रकटीनृतः, एतच्चूवणादिव.मराजस्य चेतसि चमत्कारगर्नितः प्रमोदः समु.
त्पन्नः, इहैव च राझो जिनोक्ततत्वरुचिरूपोत्तमसम्यक्त्वरत्नप्राप्तिरजूत. ततो राजा श्री| पार्श्वनाथपासादमाश्रित्य पूजादिव्ययार्थ शतं ग्रामान ददौ, पुनराचार्यसमीपे सम्य.
क्त्वमंगीचकार. जैनश्रावकश्च जातः, ततः सिब्सेनाचार्यैस्तदनुवर्तिनोऽन्येऽपि अष्टा| दश राजानः प्रतिबोधिताः, ततस्तस्य गुणगणरंजितेन विक्रमराजेन सुखासनं दतं, तत्राधिरूढः प्रत्यहं स राजन्नवनं प्रयाति, ततो वृघ्वादिगुरुणा श्रुतं चिंतितं च सिर
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोवः
छात्म- | सेनाचार्यों यत्कार्यं कर्तुं गतोऽनृत् तत्कार्य तु सर्वमपि सिहं, परं स्वयं प्रमादपंके
ममोऽस्ति, ततोऽहं तत्र गत्वा तं प्रतिबोधयामीति विचिंत्योङायिन्यां जग्मे, तत्र के
नापि प्रकारेण सूरिस्तत्पाा गंतुमशक्नुवन् सुखासनवाहकरूपं विधाय तद्गृहद्वारे ॥१६॥
स्थितः, यदा स सुखासनमारुह्य राजनवनप्रति चलितस्तदा वृष्वादिसूरिरेकस्य यान वाहकस्य स्थाने लमः, वृछत्वान्मंदं मंदं चलतिस्म. तदा सिहसेनाचार्यः प्राह-~रिजाररावांतः । स्कंधः किं तव बाधति ॥ श्ह बाधतीति यात्मनेपदस्थाने परस्मैपदमित्यपशब्दो गर्वेण तेन न झातः, ततो गुरुन्निरुक्तं-न तथा बाधते स्कंधो । य था बाघति बाधते ॥ इति श्रुत्वा स चमत्कृतः कोऽयमिति ? ततो वृष्वादिगुरुं झात्वा सद्यः सुखसनादुत्तीर्य पादयोः पतितः, दम्यतां ममापराव इति पुनः पुनः प्रोवाच, ततो गुरुचिः पुनः प्रतिबोध्य संघसमदा मिथादुष्कृतदानपूर्वकं गबमध्ये गृहीतः, तत. | श्व सिम्सेनदिवाकराश्चिरकालं वीरतीर्थप्रजावनां कृत्वा प्रांते सन्नतिन्नाजो जाताः, ३
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-ति सिघसेनवृत्तांतः॥ श्रयं कवि माष्टमः प्रनावकोऽवसेयः ॥ ७ ॥ एते प्रवचन्या| दयो अष्टा प्रजावयंति स्वतः प्रकाशकवनावमेव प्रवचनं देशकालादियोग्यतया सा.
हाय्यकरणात्प्रकाशयंतीति प्रभावकाः कथिताः, एतेषां च क्रिया प्रजावना, सा च सम्य॥१७॥
क्तवं निर्मलीकरोतीति. प्रकारांतरेणापि अष्टा प्रभावका नक्ताः संति, तथाहि-अश्से। सद्वि १ धम्मकहि २ । वा ३ आयरिय ४ खबग ५ नेमित्ती ६॥ विज्जाय ७ रा.
यगण-संमया य जतित्थं पन्नावंति ॥ १॥ स्फुटार्थेयं गाया, न वरं अतिशेषा अवधिमनःपर्यायझानामोषध्यादयोऽतिशयास्ते ऋर्यिस्यासी अतिशेषर्षिः, दपकस्तपस्वी, राजसंमता नृपवल्लभाः, गणसंमता महाजनादिबहुमताः, इति प्रभावकाष्टकं व्या ख्यातं, अथ नूषणपंचकं व्याख्यायते
जिनेत्यादि-तवाद्यं जूषणं जिनशासने बहदर्शनविषये कौशलं निपुणत्वं, त| च सम्यक्त्वं जूषयतीत्यतः सम्यग्दृष्टिभिर्विशेषतस्तदुपार्जने यतितव्यं, यतोऽर्हदर्शने
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
हात्म- | कुशलः पुमान् व्यदेवकालावाद्यनुसारेण नानाप्रकारैरुपायैरझमपि परं सुखेनैव
प्रतिबोधयति, यथा कमलप्रतिबोधको गुणाकरः सूरिः, तत्कथा चेयं-एकस्मिन्नगरे
| एको धनमाना श्रेष्टी परमश्रावको धनवान बुद्धिमान सर्वजनमान्यो वसति. तस्य च ॥१शना
पुत्रः कमलनामा, स च कलावानपि धर्मे तत्वविचारे चारुचिमान, पिता यदा कंचि. तत्वविचारं शिदयति तदा जत्थाय व्रजति, ततः श्रेष्टी केनापि प्रकारेण तं बोधयितुमसमर्थः सन् चिंतयतिस्म, यदि कोऽप्याचार्योऽत्र समायाति तर्हि वरं यतस्तत्सेवनादस्य धर्मप्राप्तिः स्यादिति. अथैकदा कश्चिदाचार्यस्तनगरसमीपवने समवसृतस्तदा न गरलोकैः सह धनश्रेष्टी वंदनार्थ गतः, गुरुभिर्धर्मोपदेशो दत्तस्ततो देशनांते सर्वे लोकाः स्वस्थानं गतास्तदा धनश्रेष्टी आचार्यप्रत्येवं विझपयतिस्म, स्वामिन्मत्पुत्रः क मलनामा अत्यंतं धर्मविचारे अझोऽस्ति, स च गीतार्येर्भवद्भिः कथंचिबोधनीयः, प्र. तिपन्नं चाचार्यैस्तवः, ततः श्रेष्ट्यपि गृहमागय पुत्रमुक्तवान् . अहो अद्य गीतार्थी
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१
॥
आत्म-| गुरखो वने समायाताः संति, त्वया तत्र गत्वा तहचः श्रोतव्यमिति पित्रा प्रेरतिः कजो मलोऽपि तत्र गत्वा अधोदृष्टिरेव गुरुपुरतो न्यषीदत्. प्राचार्यश्च सप्तनययुक्तंद्रव्यगु
णपर्यायविचारगर्निता देशना दत्ता, ततो देशनांते याचार्यैः पृष्टं नो नद्र श्यत्यां वेलायां त्वया किमप्यवबुलं ? कमलेनोक्तं किंचित्त्ववबुद्धं, पुनराचार्यैः पृष्टं किं ज्ञातं? सोऽवादीत् एतन्निकटवार्तवदरीवृदामूने स्थितबिलान्मकोटका अष्टोत्तरशतं निर्गता अ। न्यत्र बिले च प्रविष्टाः, एतद् शातं. पुनराचार्योऽजाणीत् अरे! अस्मदुक्तं किमपि
झातं ? तेनोक्तं न हि. ततोऽयोग्योऽयमिति विचिंत्याचार्या मौनमाधाय तस्थुः, कमलश्वोडाय स्वगृहं गतः ॥ ततो द्वितीयदिने वंदनार्थमागतस्य तत्पितुरेतच्चेष्टितं नि: वेद्याचार्या अन्यत्र विजहुः । अथैकदा अन्ये याचार्यास्तत्रैव वने समवसृतास्तदागमनं श्रुत्वा श्रेष्टिना तत्रागत्य प्राक्तनवृत्तांतमुक्त्वा पुनः पुत्रबोधार्थ पूर्वोक्तरीत्यैव वि. | झप्तिः कृता, तैरप्युक्तं वरं, युष्म पुत्रोऽत्र प्रेषणीयः, नोस्त्वया गुरूणां पुरतोऽधोदृष्ट्या
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | न स्थातव्यं, गुरुसंमुखमेवावलोकनीयं, तेषु वदत्सूपयोगो देय इति शिक्षणीयश्च.
ततः श्रेष्टिनाचायर्वचनं प्रतिपद्य गृहमागत्य च पुत्रस्तयैव शिदितो मुक्तश्च तदंतिके.
सोऽपि तत्र गत्वा गुरूणां मुखमालोकयन्नुपविष्टः, गुरुभिरुक्तं भो कमल ! किंचित्त॥३०॥
त्वस्वरूपमपि जानामि ? स प्राह तत्वत्रयं जाने, मनोजीष्टमशनं पानं शयनं च, पुनराचार्विहस्योक्तं श्यं तु ग्राम्यवाक्, परं यद् ज्ञेयं यच्च हेयं यच्चोपादेयं तदपि किंचिज्जानासि ? कमलेनोक्तं तत्तु न जानामि. यूयमेव बन ? अहं श्रोष्यामि. अया चार्यास्तं प्रतिबोधयितुं घटीयंयावत् तत्वनिर्णयात्मिकां देशनां दत्वा निवृत्ताः, कम लंप्रति पप्रब किं तत्वं त्वयावबुधमिति ? कमल श्राहम जो गुखः! युष्मासु वदत्सु जवदीया कृकाटिका अष्टोत्तरशतवारान अपनपरि च परिस्फुरती मयोपलब्धा, अन्यत्तु जावदुक्तं नवंत एव जानंति, इति तउक्तं श्रुत्वा खिन्ना प्राचार्या अहोंघस्य दर्पपदशनं कारितमिति विखिद्य श्रेष्टिने नच्चेष्टितं निवेद्य चान्यत्र विजद्दः ।।
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रात्म
प्रबोधः
।। १३१ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पथैकदा व्यक्षेत्र कालनावाद्यनुसारेण परप्रतिबोधन कुशला अन्ये याचार्या - स्तत्रागताः, नागरिकास्तथैव तानपि वंदितुं गताः, देशनांते च धनश्रेष्टी गुरुंप्रत्युवाच स्वामिन मत्पुत्रो धर्मविचारेऽत्यंतमज्ञोऽस्ति, पूर्वमागतान्यामाचार्याभ्यां भृशं बोधितोऽपि न बुद्ध:, पूर्वमनेन मत्कोटकगणना कृता, पश्राच्च काटिकापरिस्फुरणगणना कृता. ततः केनाप्युपायेन वद्भियं प्रतिबोध्यो येनास्य मिथ्यात्वतमोध्वंसक सम्यक्त्व रत्नावाप्तिः स्यात्. जवतां च महान खानः संपद्येतेति, तदा याचार्या ऊचुः युष्मपुत्रस्य लौकिकव्यवहारे प्रज्ञा वर्त्तते न वा ? श्रेष्टयवोचत् यं हि धर्मविचारं विनान्यत्र निपुणोऽस्ति तदाचार्यैरुक्तं तर्हि त्र्यं सुबोधोऽस्ति; व्यवसरेऽव प्रेपणीयः, तदनंतरं श्रेष्टी तत उच्चाय स्वगृहं गत्वा पुत्रसमदामाचार्यगुणानकथयत्, हो याचार्यास्त्रिकालदर्शिनः सर्वेषां सुखदुःखप्रवृत्तिं वदंति, हे पुत्र त्वयापि पृष्टव्यास्ततः प्रति पन्नं कमलेन पितृवचनं. व्यासरे स तत्र गत्वा तांश्च नत्वोपाविशत् याचार्याचैत
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१३॥
Acharya Shri Kailassagarsuri Gyanmandir
वोवः
चाम | नावमाराधयितुकामा ऊचुः, जो कमल ! त्वत्करतले मणिबंधे मत्स्यमुखसंयुक्ता द्राघीयी धनरेखा दृश्यते, कमलेनोक्तं किमस्याः फलं ? सूरिभिरुक्तं 'मत्रेय सहसघणं' इयादि. पुनरपि त्वत्कररेखादर्शनेन वयं विद्मस्तव शुक्लपक्षे जन्म, तत्सामयि का एव ते ग्रहापविष्यति, ततश्चमत्कृतः कमलः सपद्युत्थाय स्वगृहाज्जन्मप विकामादाय गुरुं दर्शितवान् गुरुणापि ग्रहास्तथैवैनं दर्शिताः प्रमुकवत्सरे तव प रिणयनं जातं, प्रमुकवत्सरे तव चार्तिरत् इयादि चोक्तं तत इत्थं गुरुवचः श्रुत्वा कमलो गृहमागत्य पितरमवादीत हो पूज्यास्त्रिकालदर्शिन इति पथ स प्रत्यहं गुरुं वंदनार्थमायाति. पूज्या अपि तस्मिन्नेव नगरे चतुर्मासीं तस्थुः प्रत्यहं सुनापितैः कौतुककथाविश्व कमल चित्तमारावयामासुः कैातुककथांतरे धर्मविचारमपि प्रस्तावयं तिस्म. एवं च कियता कालेन कमलः सविशेषं धर्मज्ञो बतृव क्रमेण गुरूणां पार्श्वे वादश व्रतानि जग्राह गुरुप्रसादेन पितुः सकाशादप्यधिकतरो दृढधर्मा स समजनि,
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म | तत घ्याचार्या न्यव विजहुः, कमलश्च चिरकालं श्रादधर्म प्रपाब्य प्रांते सङ्गतिजा - प्रबोधः जातः, एवमन्यैरपि सम्यग्दृष्टिनिर्बहुव्यजनोपकारकारणं जिनेंऽशासने कुशलत्वं रक्षाणीयं, यतः स्वकीयं सम्यक्त्वरत्नं जगति निःसपत्नशोनामादध्यादिति यद्दर्शननिपुणत्वे कमलप्रतिबोधक सूरिदृष्टांतः ॥ तथा द्वितीयं नृषणं श्रीजिनशासनप्रभावना, ।। १३३ ।। । श्रुतादिवलेन बहुजनमध्ये जिनेंद्रशासनोद्दीपन विधान मित्यर्थः, सा चाष्टधा प्रजावकI न प्रागेवोक्ता, यत्पुनरिहोपादानं तदस्याः स्वपरोपकारकत्वेन तीर्थकर नामकर्मनिबंधनत्वेन च प्राधान्यख्यापनार्थ किं च सदतार्थप्रकाशकारकाणि रागद्देपापहारकाणि च यानि वचनानि तेषां पैानःपाएयेनोपादानमपि न दुष्टं संबोधवृद्धिहेतुत्वात् उक्तं च प्रशमरतिप्रकरणे श्रीमरुिमास्वातिवाचकैः - ये तीर्थकृत्प्रणीता । भावास्तदनंतरैश्व परिकथिताः । तेषां बहुशोऽप्यनु - कीर्त्तन नवति पुष्टिकरमेव ॥ १ ॥ पि । सद्वेषजमासेवतेऽर्त्तिनाशाय ॥ तद्रागार्त्तिहरं । बहुशऽऽप्यनुयोज्य मर्थपदं ॥
म
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१३॥
यात्म- | ॥२॥ यहिषघातार्थ । मंत्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद्रागविषघ्नं । पुनरुक्तमः ।
ष्टमर्थपदं ।। ३ ।। वृत्त्यर्थ कर्म यथा । तदेव लोकः पुनः पुनः कुरुते ॥ एवं विरागप्रबोवः
वार्ता-हेतुरपि पुनः पुनश्चिंत्यः ॥ ४ ॥ श्यतः पुनः प्रजावनोपादानमिहाष्टमेवेति ध्येयं ॥२॥ तथा तृतीयं जूषणं तीर्थसेवा, तीर्थ च विविधं द्रव्यतो गावतश्च, तत्र द्रव्यतः शजयादि, नावतस्तु ज्ञानदर्शनचात्रिधारका अनेकनव्यजनतारकाः सा ध्वादयस्तस्य विविधस्यापि तीर्थस्य सेवा पर्युपासना, श्यं च विधिना क्रियमाणा च. व्यात्मनां सम्यक्त्वं चूषयति, परंपरया सिक्षिपर्यवसानफला च संपद्यते. यजुक्तं श्रीन गवत्यंगे द्वितीयशतस्य पंचमोद्देशके-तहारुवाणं नंते समणं वा माहणं वा पज्जुवासमा एस्स किंफला पज्जुवासणा? गोयमा सवणफला, सेणं भंते सवणे किंफले? पाणफले,सेणं नंते णाणे किंफले? विणाणफले, एवं विणाणेणं पञ्चकाणफलो, पच्चकाणेणं संयमफले संयमेणं अणएहफले, अणमहेणं तवफले, तवेणं वोदाणफले, वोदाणेणं अ
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-किरियाफले ; सेणं नंते अकिरिया किंफला ? गोयमा सिपिज्जवसाणफला पन्न प्रबोधः
तेति' अस्थार्थः-हे नदंत ! तथारूपमुचितस्वनावं श्रमणं वा साधू, माहणं वा श्रा
वकं पर्युपासमानस्य सेवमानस्य जंतोः पर्युपासना तत्सेवा किंफला ? कीहक्फलप्र. ॥१३५॥
दायिन। प्रझतेति प्रश्नः, अयोत्तरं-गौतम ! श्रवणफलेति सिघांतश्रवणफला, तत्किं. "। फलं? नाणफलेति श्रुतझानफलं, श्रवणाठि श्रुतझानमवाप्यते. एवं प्रतिपदं प्रश्नः
कार्यः, विणाणफलेत्ति विशिष्टज्ञानफलं, श्रुतझानाछि हेयोपादेयविवेककारि विज्ञानमुत्पद्यते एव.
पञ्चकाणफलेत्ति विनिवृत्तिफलं, विशिष्टज्ञानो हि पापं प्रत्याख्याति. संयमफलेत्ति कृतप्रत्याख्यानस्य हि संयमो भवत्येव. अणएहयफलेत्ति अनावफलः संयमवान किल नवं कर्म नोपादत्ते. तवफलेत्ति धनाश्रवो हि लघुकर्मत्वात्तपस्यतीति. वो. | दाणफलेत्ति व्यवदानं कर्मनिर्जरणं, तपसा हि पुरातनं कर्म निर्जरयति. अकिरिया
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काम- | फलेत्ति योगनिरोधफलं, कर्मनिर्जरातो हि योगनिरोधं कुरुते. सिधिपावसाणाले. प्रयोषः।
त्ति सिलिदाणं पर्यवसानफलं सकलफलपर्यंतवर्त्ति फलं यस्याः सा तया. श्यं तीर्थसेवायाः सिधिफलत्वं विझाय सम्यक्तिवभिस्तत्र प्रवर्तितव्यं ॥३॥ चतुर्थ जूषवं
स्थैर्य, जिनधर्मप्रति चलितचित्तस्य परस्य स्थिरत्वापादानं, स्वस्य वा परतीर्थिकसमृ. ॥१३॥
छिदर्शने पि सुलसावज्जिनप्रवचनप्रति निःप्रकंपत्वं, सर्वप्रकारैर्दृढधर्मत्वमित्यर्थः, दृढ धर्मैव च पुमान् श्रीपरमेश्वरप्रणीतागमे प्रशस्यते. यदुक्तमागमे-चत्तारि पुरिसका या पन्नत्ता, तं जहा-पियधम्मे नाम एगे नो दधम्मे १ दढधम्मे नाम एगे नो पियधम्मे २ एगे पियधम्मेवि दढधम्मेवि ३ एगे नो पियधम्मे नो दधम्मे ४ इत्यादि. अत्र तृतीयनंगस्यैव सर्वोत्कृष्टत्वमुक्तमिति. प्राक्सूचितसुलसावृत्तांतस्त्वयं-अस्मिन जंबूदीपे जस्तक्षेत्रे मगधदेशे राजगृहं नाम नगरं, तत्र प्रसेनजिपतेश्चरणसेवातत्परः स्वोचितकलाकौशलवान नागनामा सारथिः परिवसतिस्म, तस्य पतिव्रत
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
।।१३७॥
प्रबोधः
यात्म | त्वादिप्रवरगुणालंकृता प्रधान जिनधर्मानुरागिणी सुखसा नाम प्रियासीत्. एकदा नागसारथिः कुत्रापि गृहे कंचिद्गृहस्थं प्रनृततरप्रमोदेन स्वकीयोत्संगे पुत्रान् लालयंत विलोक्य स्वयं पुत्राभावः खेन पीमितमानसः सन् करतले मुखं विन्यस्य चिंतयतिस्म अहो मंदभाग्योऽहं यन्ममैकोऽपि पुत्रो नास्ति, धन्योऽयं यदेतस्य बहवो हृद यानंदजनकाः पुत्राः संतीति तदैवं चिंतासमुद्रे ममं स्वपतिं विलोक्य सुलसा विनयान्विता मधुरवाण्या प्रोवाच स्वामिन् नवच्चित्ते का चिंता यद्य प्रादुर्भूना ? सोऽवादीत् प्रिये तु कापि चिंता नास्ति, परमेका पुवाजावचिंतास्ति, साचात्यंतं मे मनो व्यथयति ततः पुनः सुलसा प्राह स्वामिन चिंतां मा कार्षीः, पुत्रोत्पादनार्थ सुखे - नापरकन्यापाणिग्रहणं विधेहि ? तदा नागो जगाद हे प्राणप्रिये ! ममास्मिन जन्मनित्वमेव प्रियास, त्वव्यतिरिक्ताः स्त्रियो मनसाप्यहं न प्रार्थये, त्वत्कुदिसंनवमेव च पुत्ररत्नं वांमि. तस्मात् हे कांते त्वमेव कंचिद्देवमाराध्य पुत्रं याचस्त्र ? ततः सुखसा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राधा
बात्म- प्राह हे नाय वांउितार्थसिध्ये अल्पं देवसमूहं मनसा वचसा कायेन च जीवितांते.
| अपि नाराधयामि. परं सर्वेष्टसिधिकारणं श्रीमतामर्हतामाराधनं करिष्ये, पुनराचाम्ता दितपःप्रभृतीनि विशेषतो धर्मकृत्यानि विधास्ये.
अथैवं सदाक्यैः कांतं संतोष्य सा सती त्रिसंध्यं त्रिजगन्नाथं पूजयामास, अप॥१३०॥
राणि च धर्मकृत्यानि विशेषतश्चकार. एवं किययपि काले गते एकदा इंऽसभायां धर्मकर्मतत्परत्वे सुलसायाः प्रशंसा नृत्. तदैको देवस्त परीदां कर्तुं पृथिव्यां समाग त्य साधुव्रतर्षरिद्रोऽपि साधुमुद्रां विधाय सुलसागृहं प्राविशत्. ततः सुलसा मुनि स्व. गृहागतं विलोक्याईदर्चाप्रसक्तापि सहसोत्थाय नक्त्या तत्पादप्रणतिं विधाय स्वगृहागमनकारणं पप्रब. सोऽप्याचख्या ग्लानसाधो रोगछेदनाय लदपाकतैलं युज्यते, त दर्थमिहागतोऽस्म्यहं. तत् श्रुत्वातिसंतुष्टहृदया साऽपवरकांतः प्रविश्य लदपाकमहातैलकुंनं यावदुत्पाटितवती तावदिव्यप्रभावेण स कुंगो नमः, ततो मनागवि चित्ते दै.
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्म- | न्यमवित्राणा सा सती पुनर्दितीयं कुंभं यावदुत्पादयितुं लमा तावत् सोऽपि नमः,
| एवं दिव्यप्रनावात्त्रयो घटा चमास्ततोऽपि सा हृदये विषादं न दभ्रे, किंतु केवलमिळ प्रबोधः
जजल्प, अहो मंदनाग्याहं यन्ममेदं तैलं ग्लानस्य महात्मनः साधोरुपकाराय न ॥१३॥
जातमिति स देवस्तस्या अनंगुरं नावं दृष्ट्वा सविस्मयः सन् स्वदिव्यरूपं प्रादुर्विधायै नां जगाद, हे कठ्याणि ! इंद्रेण स्वसनायां तव श्राव्वं प्रशंसितं, ततस्तत्परीदार्थमहमत्रागतः, ह पुनस्तवेंकृतवर्णनादप्यधिकं धर्मस्थैर्य निरीक्ष्य तुष्टोऽस्मि. ततो मत्तः कमपीष्टार्थ प्रार्थयस्वेति. तदा सुलसापि मधुरवाण्या तं देवंप्रति बनाषे, हे देव यदि त्वं तुष्टोऽसि तदा पुत्ररूपं में वांतिं वरं देहि ? ततः स देवोऽपि तस्यै छात्रिं शद्गुटिका दत्वाब्रवीत् . त्वया एता गुटिकाः क्रमेण नदणीयास्तव महामनोझाः सु. ता नविष्यंतीति, तदनंतरं मदुचिते कार्ये जाते त्वया पुनरहं स्मरणीयः, इत्युक्त्वा देवो दिवं ययौ. अथ सुलसया चिंतितं एतासां गुटिकानां क्रमानदणेनेयंतो बाला
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाधः
बात्म- | नविष्यंति, तेषां च बहूनां मलमूत्राद्यशुचिं को मर्दयिष्यति ? तस्मादेताः सर्वा अपि
| गुटिका एकत्र संयोज्य नदयामि, येन द्वात्रिंशदाणोपेत एक एव पुत्रो भवेत् ,
इति विचिंत्य सा तथैव ता गुटिका प्रश्नात् , परं दैवयोगात्तस्याः कुदौ समकालं दा. MAm त्रिंशद्गाः प्रादुरासन् . ततो गर्भाणां महानारमसहिष्णुः सा कृशांगी कायोत्सर्ग कृ
त्वा तं सुरमस्मापात्. तदा स देवोऽपि स्मृतमात्रः सन सद्यस्तत्रागत्येदमब्रवीत्, कि मर्थ त्वयाहं स्मृतः ? तदा सापि सर्व निजवृत्तांतं जगाद. ततो देवः प्राह हे जडे ! त्वया न सम्यक् कृतं ; अथ यद्यपि ते अमोघशक्तिधारकाः पुत्रा भविष्यंति, परं ते द्वात्रिंशदपि समानायुष्कवशात्समकालमेव मरणं प्राप्यंति, या पुनस्तव शरीरे गर्न व्यथा विद्यते तामहमपहरामि, स्वं विषादं मा कृयाः, श्श्युक्त्वा तव्यथां हत्वा देवः स्वस्थानं गतः. अथ सुलसापि स्वस्थदेहा सती सुखेन गर्भान विवाणा पूर्णे काले द्वात्रिंशदाणोपेतान् हात्रिंशत्सुतान प्रासूत. नागोऽपि महतामंबरेण तेषां जन्मोत्सवं
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१४९॥
प्रवोधः
आत्म- । चक्रे. ते च क्रमेण वर्द्धमाना यौवनवयः संप्राप्ताः, तदा श्रेणिकस्य राज्ञो जीवितव्यमिव ते सर्वदा पार्श्ववर्त्तिनो ववुः । अन्यदा श्रेणिको राजा पूर्वप्रदत्तसंकेतां चेटकभूपतेः पुत्रीं सुज्येष्टां प्रछन्नतयानेतुं वैशाल्या यधः सुरंगां दापयित्वा रथारूढान् हात्रिंशतमपि नागरथिनः सुतान् सार्थे गृहीत्वा सुरंगामार्गेण वैशालीं प्राविशत. सुज्येष्टापि तत्र प्राग्दृष्टचिवानुमानतो मगधेश्वरमुपलश्यात्मनोऽतिप्रियां चेवणानाम्नी लघुगिनींप्रति सर्वमपि तद्वृत्तांतमुक्त्वा तद्वियोगमसहमाना पूर्व तामेव श्रेणिकस्य रथे समारोप्य स्वयं निजरत्नानरण करंडकं समानेतुं यावता तावत्सुखसात्मजा रा जानं प्रत्यूचुः, स्वामिन् पत्र शत्रुगृहेऽस्माकं चिरं स्थातुं न युक्तं, ततस्तत्प्रेरितो राजा aणामेव समादाय सद्यः पश्चाद्दलितः । प्रय सुज्येापि स्वरत्नाभरणकरंडकमादाय यावत्तत्रागता तावत् श्रेणिकं नैदिष्ट तदसावपूर्णमनोरथा जगिन्या वियोगदुःखेन पीमिता च सती उच्चैःखरेण हा चेल्ला हियते हियते इति पूच्चकार तत् श्रुत्वा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बराम- | क्रोधाकुलश्चेटको राजा स्वयमेव यावत्सन्नछो जवति, तावत्पार्श्वस्थो वैरंगिकनटो रा.
जानं निवार्य स्वयं कन्यायाः प्रत्यावृत्त्यर्थमचलत् . ततः स जटः सद्यस्तत्र गत्वा सुरं प्रबोधः
गाया निर्गबतः सुलसासुतान् सर्वानपि समकालमेकवाणेनैवावधीत्. ततः परं सुरं. ३१४शा
गायाः संकीर्णत्वेन स यावद् द्वात्रिंशद्रयानाकर्षयत तावत् श्रेणिको बहुमार्गमुलंध्य गतः, ततश्च वैरंगिको नटः पूर्णापूर्णमनोरथः सन् ततः प्रत्यावृत्त्य चेटक पाय तं वृतांतं निवेद्य स्वगृहं गतः । अथ श्रेणिकपः शीघं राजगृहमागल्यातिप्रीया चेक्षणां गांधर्व विवाहेन परिणीतवान् . ततो नागसुलसे राझो मुखा सर्व पुत्रमरणवृत्तांतं श्रु. त्वा तहु.खपीडिते प्रत्यर्थ विलेपतुः, तदा शोकसमुझे मनयोस्तयोर्बोधनाय श्रेणिको
जयकुमारयुक्तस्तत्रागत्येत्यमब्रवीत् . नो युवां विवेकिनौ स्थः, भवद्भयामीहक् शोचो न कार्यः, यतोऽस्मिन् संसारे ये केऽप्यमी जावा दृश्यंते ते सर्वेऽपि विनश्वराः संति, मृत्योः सर्वसाधारणत्वात्. तस्मात् शोकं विमुच्य सर्मसाधनं धैर्यमालंबनीयं, अथैवं |
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- वैराग्यसारानिर्वाग्निरेतौ प्रबोध्य राजा बनयकुमारमंत्रियुक्तः स्वगृहं ययौ. ततस्तो प्रबोधः
दंपती अपि तं सर्व पूर्वकृतदुष्कर्मणां विपाकं मत्वा विगतशोको नृत्वा विशेषतो ध. मकर्मणि प्रयत्नवंती बन्वतुः.
अथान्यदा चंपापुर्या श्रीवीरस्वामी समवसृतः, पर्षदो मिलिताः, जगवता देश॥१४३॥
ना प्रारब्धा. तदा श्रीवी प्रनोरुत्तमश्रावको दंडबत्रकाषायांबरधारको अंबमनामा परिवाट तत्रागत्य जगत्लनु नत्वा नचितस्थाने उपविश्य धर्मदेशनां शुश्राव. ततो देशनांते अंबमो नत्या प्रतुं नत्वेत्यवोचत् . स्वामिन्नधुना मम राजगृहंप्रति गमनेबा व. तते. तावत्स्वामिनोक्तं जो देवानुप्रिय ! तत्र गतेन त्वया नागरथिनः प्रियां सुलसा नाम्नी श्राविकांप्रति अस्माकमादेशान्मधुरवाण्या धर्मशुधिः पृष्टव्या इति. ततः सोऽपि नगवद्दाक्यं तथेति प्रतिपद्याकाशमार्गेण गबन राजगृहं प्राप्य पूर्व सुलसाया गृहद्वारे दणं स्थित्वेस्थमचिंतयत् , अहो ! यां प्रति त्रिजगत्स्वामिना धर्मशुधिप्रश्नः कारितः सा
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१४४
प्रबोधः ।
i
2
धाम सुलसा कीदृशी दृढधर्मिणी नविष्यति ? प्रहमस्याः परीक्षणं कुर्वे. एतद्विचिंत्य स वैकियलब्ध्या सद्यो रूपांतरं विधाय तद्गृहं प्रविश्य सुलसात एव निकामयाचिष्ट. सा तु सत्पात्रं विनान्यस्मै प्रशनादिकं न प्रयछामीति स्वयं प्राक्कृतां प्रतिज्ञामविस्मरंनी तस्मै याचमानाय स्वहस्तेन जिदां न ददौ ततोऽसौ तद्गृहान्निःसृत्य पुरा हिः पू र्वस्यां दिशि चतुर्मुखं चतुर्भुजं ब्रह्मसूत्रादमालान्यां विराजितं हंसवाहनं साविलोसमन्वितं पद्मासनासीनं रक्तवर्ण एवंविधं सादाद्रह्मरूपं विधाय चतुर्मुखैश्रतुणी वेदानां वनं कुर्वन् तस्थौ तदा होग्य पुरा हिः पूर्वदिग्नागे सादाद्रा समागतोऽस्तीतिलोकमुखाप्रवृत्तिं श्रुत्वा के चिन्नागरिकास्त्यर्थं केचित्पुनः कौतुकविलोकनार्थ, एवं बहवो जनास्तव संप्राप्ताः परं सम्यक्त्वेऽतिनिश्चलचित्ता सुखसा तु स्ववतरणाती श्रुतामप्यश्रुतामिव कृत्वा तत्र नागमत्। ततस्तामागतां मला वडो - दक्षिणस्यां दिशि गरुमासनं पीनावरं शंखचक्रगदाशार्ङ्गधनुर्धरं लक्ष्मीगोपि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म | कादिभिर्विविधगोगलीलां कुर्वाणं विष्णुरूपं विधाय पुराहहिस्तस्यैौ तदापि मिथ्याहसंसर्गाद्विन्यती सुलसा तत्र न जगाम. प्रवोवः
।।१४९५।।
अथासौ तृतीयेऽह्नि पश्चिमायां दिशि व्याघ्रचर्मासनासीनं वृषवाहनं त्रिनयनं चंद्रशेखरं प्रवहत्सुरसरिनु षितजटाधरं गजचर्मावरं स्मोधूलि देहं एककर स्थितशूपरकरधृतकपालं हृदि रुंडमालं पार्वतीमंडितार्थीगं साक्षान्महेशरूपं विधाय स कलजगज्जनोपादिका मदीयैव शक्तिरस्ति, मव्यतिरिक्तो न कोऽप्यन्यो जगदीश्वरोऽस्तीत्यादि पौरजनानां पुरो ब्रुवन पुरादहिस्तस्थौ तदा जनमुखादेतदीश्वरागमनवार्ता श्रुत्वापि शुश्रधर्मानुरक्तया सुलसया तु तद्दर्शनं मनसापि न प्रार्थितं ततोऽसौ चतुर्थे दिने उत्तरस्यां दिशि प्रत्यद्भुतं सतोरणं चतुर्मुखं समवसरणं कृत्वा
महाप्रातिहार्यविराजितं सादाज्जिनरूपं निर्माय तस्थौ तत्रापि सुखसां विना ब वो लोकस्तदनार्थ गता, तेभ्यश्चासौ धर्मादेशं श्रावयामास यथास्मिन्नवसरे एनां
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१४६॥
प्रबोधः
काम | सुलसामनागतां मत्वा वडस्तस्याः दोगार्थं तद्गृहे एकं पुरुषं प्रेषीत. सोऽपि तत्र गत्वा तामुवाच हे सुलसे तवातिवचनः श्रीमानर्हन् वने समवसृतोऽस्ति तं नमनार्थ त्वं कथं न गहसि ? तदा सा प्राह हे महाभाग ! यस्मिन् तले अधुना श्रीमन्महावीरस्वामिनं विहायापरस्तीर्थकृन्नास्त्येव, वीरस्वामिनस्त्वन्यत्र देशे विहारश्रवणात् सांप्रतं कुतोऽत्रागमनतंगव इति यथैव श्रुत्वा स पुनः प्राह हे मुग्धेऽयं पंचविंशो जिनोऽधुना समुत्पन्नोऽस्ति यतः स्वयं तत्र गत्वा त्वं किं न बंदसे ? सा प्राह हे द्र ! हत्रे पंचविंशो जनः कदापि न संभवेत् तस्मात् कोऽप्ययं मायावान् पु· रुपः कपटाटोपैर्मुग्धान् जनान् वचयति तदा स पुनराचख्यौ हे न यत्त्वयोक्तं तत्सत्यं, परं यद्येवं कृतेऽपि शासनोन्नतिर्जायेत तर्हि पत्र को दोषः ? सावोचत् एतादृभ्वार्त्ताकथनेन त्वं तु मुग्धो दृश्यसे परं ज्ञानदृष्ट्या चिंतय ? सव्यवहारेण का शासनोन्नतिः ? किंतु प्रत्युत लोकोपहासादपव्राजनैव जायते इति, ततश्च स पुमा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१४॥
आत्म- | नुाय पश्चामत्वा अंबडस्याग्रे सर्व तद्वृत्तांतमवादीत्. तदा अंबडोऽपि अनुत्तरं सु. | लसाया धर्मे स्थैर्य झात्वा अहो यहीरस्वामिना सनासमदं स्वयमेषा धर्मशुक्षिप्रश्नेन संनाविता तयुक्तमेव, यत चं मया चालिताप्येषा न मनसापि चलिता. इति वि. चिंत्य तं प्रपंचं संहृय स्वमूलरूपेण स सुलसाया गृहं प्राविशत् . ततस्तमागतं दृष्ट्वा सुलसापि साधर्मिकन्नत्यर्थ सद्यः खमुत्याय तत्संमुखं गत्वा हे त्रिजगारिस्योपासक ते स्वागतं विद्यते ? इति प्रश्नपूर्वकं तत्पादप्रदालनं कारयित्वा तंप्रति स्वगृहचैसं वंदापयामास, अंबमोऽपि यादृतः सन् विधिना चैत्यवंदनं विधाय तामूचे हे महासति ! अस्मिन् नरते त्वमेवैका पुण्यवत्यसि, यतस्त्वांप्रति श्रीवीरस्वामिना स्वयं मन्मुखेन धर्मशुधिप्रश्नः कास्तिोऽस्ति. एतत् श्रुत्वातिशयानंदसंपन्ना सा उगवडीरचरण दिगनिमुखीय शिरस्यंजलिं कृत्वा श्रीवीरप्रभुमेव हृदि निधाय प्रशस्तवाण्या वीरमस्तवीत. ततेोबडो विशेषतस्तदाशयपरिझानार्य पुनस्तामवोचत् मयातायातमात्रेण लो.
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१४८॥
भवावः
नाम | कमुखादस्मिन पुरे ब्रह्माद्यागमनवार्त्ता श्रुता, तत्र तेषां दर्शनार्थ त्वं किं गता न वा ? तदा सा प्राह हे धर्मज्ञ ! ये श्रीजिनधर्मानुरक्तास्ते पुरुषाः सकलरागहे पारिव जेतृनिखिलमव्यजनोपकर्तृसर्व सर्वातिशयसमन्वितस्व ते जो विनिर्जितसहस्रकिरण श्री मन्महावीरस्वामिनं देवाधिदेवं विहाय अन्यान् रागद्वेषमाहानिरताना एव निरं तरं स्त्रीसेवानिरतान् शत्रुधनादित्रियातत्परान् यात्मधर्मानभिज्ञान् खद्योतोपमान् ब्रह्मादीन् देवान् दृष्टुं कथमुत्सहेरन् ? यया येन पुरुषेण परमाहादजनकंपीयूषपानं कृतं तस्य दारोदकपानेला कथं जायते ? पुर्येन बहुविधमणिरत्नादिव्यवसाय विहित स पुमान् काचशकलादिव्यापारं कर्त्तुं कयमिति ? अतस्त्वं जिनोक्तावान् जानन् सन् श्रीवीरजिनोपदिष्टसर्भरतां मां कथमेवं पृवसीति प्रथमोऽपि इत्थं धर्मेऽतिस्थिरं सुलसाया वाक्यं निशम्य तामसर्थ श्लाघयित्वा स्वकृतह्मादिरूपनिर्माणप्रपंचं तदग्रे निवेद्य मिथ्याः कृतं दत्वा तामयर्थ श्लाघयित्वा यथारुचिरन्यत्रागमत् तस्यां
"
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१४
॥
यात्म- | बडस्य श्रीवीरस्वामिपार्श्व ग्रहीतदादशवृताः सप्त शतानि शिष्या आसन. ते चैकदा |
कांपिढ्यपुरात्पुरिमतालपुरं यांतस्तृषा व्याकुलीनता मार्गे गंगामहानदी प्राप्तास्तत्रान्यं कमपि जलप्रदायकजनमपश्यतः स्वयं च परिगृहीतादत्तादानविरमणबताः संतोऽन्यो. ऽन्ये न्य इत्थं प्रोचुः. जो देवानुप्रिया अस्माकं सप्तशतीमध्यादेकः कश्चित्स्वानां विधाय चेज्जलपानं कारयति तर्हि अवशिष्टानां सर्वेषामपि व्रतरदाणं स्यादिति. परं स्वस्ववतभंगनिया न केनापि तहवः प्रतिपनं. ततस्तन्नादेयं जनमनादाय सर्वे:पि तत्रैवानशनं गृहीत्वा हृदि श्रीमहावीरं ध्यायंतः, अंवमाख्यं स्वगुरुं च नमंतः समाधिना कालं कृत्वा पंचमं स्वर्ग प्राप्ताः ॥ अंवस्तु स्थूलहिंसां परित्यजन् नद्यादिषु के लिमकुर्वन् नाट्यविकथाद्यनर्थदंडमसमाचरन् अलांबुदारुमृत्पात्रवर्जितपात्राणि अपरि गृह्णन् गंगामृत्तिकामुक्तान्यविशेपनमकुर्वन् कंदमूलफलान्यर्बुजन् आवाकर्मादिदोष टमाहारमसेवन् अंगुलीयकमात्रालंकरणं धारयन् गैरिकादिधातुरक्तवस्त्राणि परिदधत
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-पुनर्वहन्निर्मलं केनापि गृहस्थेन दत्तं वस्त्रेण च सम्यग रीत्या गालितं बढिकपमितं प्रघोषः
जलं पातुं, दादि शोधुं वा गृह्णन्. ताहगेवाढकप्रमितं जलं स्नानार्थ गृह्णन् श्रीमजि
नप्रणीतशुध्धर्म एव चैकमतिं बिभ्रत् स्वकीयं सकलमपि जन्म सफलीकृय प्रांते या. १५०॥
सन्नसमतिः सन् मासिकी संलेखनां कृत्वा ब्रह्मलोकं प्राप्तस्तत्र दिव्यानि देवसुखान्यनुनय क्रमेण मानवनवं प्राप्य संयमाराधनपूर्वकं सिद्धिं यास्यति. सुलसा श्राविका च हृदयांगोजे एक परमेश्वरमेव विवाणा सर्वोत्तमस्थैर्य षणेन स्वसम्यक्त्वं जूषयित्वा तीर्थकरनामकर्मोपार्जितवती अत्रैव भरतदेत्रेागमिचतुर्विंशतिकायां चतुस्त्रिंशदतिश यसमन्वितो निर्ममो नाम पंचदशस्तीर्थकृद्धावी. एवमन्येऽपि नव्यात्मनो दिव्यमामीयसम्यावरत्नं विषयितुं धर्मस्थैर्यप्रयत्नं कुर्वतु, येन त्रिजगत्शेखरपदप्राप्तिनवेत ॥ इति सम्यक्त्वस्थैर्ये सुलसाख्यानकं ॥ तथा पंचमं भूषणं जक्तिः, प्रवचन विनयवैया. त्यादिविधानमित्यर्थः, श्यं च सन्नावेन विधीयमाना सम्यक्त्वं सुतरां विद्रूपयति, .
For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
बात्म- | मेण प्रवरतरदेवनरसंपदो महानंदसंपदश्च दायिका संपद्यते. अत्र बाहुसुबाह्वादिदृष्टां
तो यथा-बाहुसाधुना समुझसद्भावेन श्रीमद्गुर्वादिपंचशतसाधूनां बाहारानयनादि
भक्तिं कुर्वता बहुतरं गोगकर्मोपार्जितं, सुबाहुसाधुना च तेषां विश्रामणादिनक्तिं कु पार्वता निःसपत्नं बाहुबलमुपार्जितं. ततो हावयेतनत्या रूसम्यक्त्वं षयित्वा प्रांते
समाधिपरिणामैः प्राप्तानि देवसुखानि जुक्त्वा चारित्रं समाराध्य मुक्तिनाजो ववतुः, विस्तरतस्त्वेतत्प्रबंधो ग्रंथांतरादवसेयः । इत्यं प्रवचननक्तेमहाफलानि मत्वा नव्यर्नि त्यं तत्र प्रवार्त्ततव्यं इति जावः ।। ५॥ एतानि पंच सम्यक्त्वस्य जूषणानि नदीपका गुणाः कीर्तिताः, एतैर्गुणैः सम्यक्त्वमलंक्रियते. अय लदाणपंचकं व्याख्यायते
नपसमेत्यादि, तत्रोपशमो महापराधकारिष्यपि सर्वया कोपपरियागः, सच कस्यचित्प्राणिनः कषायपरिणतेः कटुकालावलोकनानवति, कस्यचित्पुनः स्वभावा. | देवेत्ति. अयं चात्मगतसम्यक्त्वस्योपलदकत्वादिवेकिभिर्यत्नतो धार्यः । किंच क्रोधो.
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाल- दयानष्टमपि कार्यमुपशमादेव पुनः प्रावति, नान्यथा, नक्तं च-कोहेण वि हार.. वियं । उपऊतं केवलं नाणं ॥ दमसारेण य रिसिणा । नवसमजुत्तेण पुणो स.
5 ॥ १ ॥ स्पष्टार्थय, अस्या जावार्थस्तु दमसारर्षिकयानकादवसेयस्तचेदं-अस्मिन् ११५शा
जंबूदीपे । रतक्षेत्रे कृतांगलानामनगरी आसीत् , तत्र सिंहरयो राजा, तस्य सुनंदा नामपट्टराझो, तत्कुदिसं..वो दमसारपुत्रः, स च बालत्वे एव हासप्ततिकलानिपुणः पित्रोदयानंदजनकोऽतीवेष्टः संजातः, यौवने च पित्रा विशिष्टराजकन्यापाणिग्रहणं कारयित्वा युवराजपदे स्थापितः, सुखेन कालं गमयतित्म. एकदा तन्नगरासनादेशे भगवान श्रीमहावीरस्वामी समवसृतः, देवैः समवसरणं विहितं, पर्षदो मिलितास्तदा सिंहस्यराजापि सपुत्रः सपरिजनो महा वंदनार्थ समागतः, छत्रचामरादिराजचिह्नानि दूरे विमुच्य परमेश्वरं त्रिःप्रददिगीकृत्य परमभक्या वंदित्वोचितस्थाने जपविष्टः, स्वा. मिना तस्यां नरसुरपर्षदि धर्मोपदेशो दत्तः, पर्पत्प्रतिगता, ततो दमसारकुमारो जग
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | वंतं नमस्कृत्य विनयेनेत्यवादीत्. स्वामिन भवदुक्तः सर्वविरतिरूपो धर्मो मे रुचितो. प्रबोधः
| ऽहं देवानुप्रियाणां समीपे प्रव्रज्यां गृहीष्यामि न वरं मातापितारावापृचे; तदा
स्वामी प्राह यथा सुखं देवानुप्रिय मा प्रतिबंध का रिति. ततः कुमारो गृहमागत्य पि||१५३॥
त्रोः पुर श्युवाच, नो मातापितरी अद्य मया स्वामिनो वंदितास्तत्प्रणीतो धर्मो मे रुचितः, अथ नवदनुज्ञातोऽहं संमयं गृहीतुमिनामि. तदा मातापितरावूचतुः पुत्र । त्वमद्यापि बालोऽसि अनुक्तमोगकर्मासि संयममार्गस्त्वतिदुष्करस्तीक्ष्णखधारोपरिचं.
ऋमणसदृशो विद्यते, स चातिसुकुमालशरीरेण जवता सांप्रतं पालयितुमशक्यस्तामा. । त् सांसारिकसुखानि मुक्त्वा परिणतवयस्को नृत्वा पश्वाचारित्रग्रहणं कुर्या इति. एतत् श्रुत्वा पुनर्दमसारः प्राह जो मातापितरौ युवान्यां संयमस्य दुष्करता दर्शिता तत्र न संदेहः, परं सा दुष्करता कातरनराणामस्ति, धीराणां तु किमपि कार्य शुष्करं नै व. यदुक्तं-ता तुंगो मेरुगिरि । मयरहरो ताव हो दुत्तारो॥ ता विसमा कज्जगई।
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाम- | जाव न धीरा पवङति ॥ १॥ तथाऽतृप्ततयाऽनंतशो चुक्तपूर्वेषु निःसारेषु सांसारिकसु.
खेष्वपि मे हा नास्ति. तस्मान्नवंतोविलंबेन मह्यमाझा प्रयनतां, यतोऽहं संयमग्रहप्रयोः
| पं कुर्या, श्येवं दमसारस्य संयमे निश्चयं विज्ञाय मातापितरौ तदीयं निष्क्रमणमम होत्सवं चक्रतुः, तदा दमसारकुमारः प्रवर्षमानपरिणामः श्रीवीरपार्श्वे व्रतं जग्राह, मा.
तापितरौ च सपरिकरी स्वस्थानं गता. ततो दमसारर्षिः षष्टाष्टमदशमादिविविधतपांसि कृत्वैकदा वीरपार्श्वे एवमस्ग्रिहं गृह्णातिस्म. स्वामिन्नहं यावी वं मासदापणतप उपसंपद्य विहरिष्यामीति. स्वामिनोक्तं यथा सुखं देवानुप्रियेति, ततः स मुनिर्वहुनिर्मासदपणतपःकर्मभिः शरीरं शोपयित्वा नाड्यस्थिमात्रावशेषः संजातः, तस्मिन् समये नगवान वर्डमानस्वामी चंपायां नगर्या समवसृतः, दमसारोऽपि तत्रागतः, अन्यदा मासदपणपारणादिने प्रथमपारुष्यां खाध्यायं विधाय द्वितीयपारुष्यां ध्यानं ध्यायतस्तस्य मनसि एतादृग् विचारः समुत्पन्नः, अद्याहं स्वामिनं पृजामि किमहं गव्योऽनव्यो
For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- | वा ? चरमोऽचरमो वा ? मम केवलज्ञानं भविष्यति न वेति. अथैवं विचार्य म मु.
| निर्यत्र श्रीवीरस्वामिनः स्थिता बासन् तत्रागत्य भगवंतं निःप्रदक्षिणीकृत्य वंदित्वा पर्युपासतेस्म. तदा श्रमणो नगवान श्रीमहावीरो दमसारंप्रत्येवमवादीत्. जो दमसार! अद्य ध्यानं ध्यायतस्तव हृदयकमलेऽयमध्यवसायः समुत्पन्नः, अहं स्वामिनं पृ.
हामि किमहं भव्योऽजव्यो वेत्यादि. सत्योऽयमर्थः? मुनिः प्राह एवमेवेति.ततः स्वा । मी प्राह नो दमसार! त्वं जव्योऽसि नोऽनव्यः, पुनस्वं चरमशरीरोऽसि नोऽचरमः, । तव केवलज्ञानं तु प्रहरमध्ये समागतमस्ति, परं कषायोदयेन तदिलंबो भविष्यति. दमसारः प्राह स्वामिन् कषायं परिहस्ष्यिामि. ततस्तृतीयपौरुष्यां स मुनिर्भगवदाज्ञां गृहीत्वा मासदपणपारणके भिदार्थ युगमात्रदृष्टया श्यापथ्यं विलोकयन् यत्र चंपा| नगरी तत्र संप्राप्तः, तदानीं शीर्षे सूर्यस्तपति पादयोरधस्तात् ग्रीष्मातपेनातप्ता वाबुका । मिवत्प्रज्ज्वलति, तत्पीम्या व्याकुलीतो मुनिनगरद्वारे स्थित्वा चिंतयतिस्म सांप्रतं
For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रः
॥ १५६ ॥ ।
म धर्मातपौ दुस्सहै। यदि कोऽप्यव नगरीवास्तव्यजनो मिलति ताई तंप्रति निकटमा पृछामि तस्मिन् समये कोऽपि मिध्यादृष्टिः किंचित्कार्यं विधातुं गहन तत्रायातः, तो ऽपि सन्मुखमिलितं महामंगल उत्तमति साधुं विलोक्यापशकुनं मे जातमिति चिं यन पुरद्वारे स्थितः, तदा तं मिथ्याविनंप्रति साधुना पृष्टं जो यस्मिन् पुरे केन मार्गेणासन्नगृहाणि प्राप्यंते ? तेन चिंतितमेष नगरस्वरूपं न जानाति, ततोऽह मेनं महादुः खे पातयामि येन ममैतद्दुः शकुनस्य फलं न वेदिति एतचिय गपतिस्म जो साधोऽमुना मार्गेण व्रज येन गृहस्थानां गृहाणि सद्यः प्राप्नुया इति. ततः सरखखावः स साधुस्तद्दर्शिते एव मार्गे चलितः परं समागतीविषमोऽपसदृशो यत्र पदमात्रमपि चलितुं न शक्नोति सर्वगृहाणां पश्चागा एव दृष्टिपथे यांति कोऽपि जनः संमुखोऽपि न मिलति तदैतन्मार्गस्वरूपं विलोक्य कोपानलेन प्रज्ज्वलितः स साधुचिंतयतिस्म व्यहो एतन्नगरलोका दुष्टाः, यतोऽमुना पापिष्टेन
For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५७ ॥
यात्म | निःप्रयोजनमेवाहं एतादृशे दुःखे पातितः, एतादृशा हि दुष्टाः प्राणिनः शिक्षायोप्रबोधः ग्याः, यदुक्तं — मृदुत्वं मृदुषु श्लाध्यं । काठिन्यं कठिनेषु च ॥ भृंगः कृणोति काष्टा - नि । कुसुमानि दुनोति न ॥ १ ॥ ततोऽहमप्येतान् दुष्टलोकान् कष्टे पातयिष्यामीति. एवं विमृश्य कोपाकुलः स साधुः कापि बायाविनि प्रदेशे स्थित्वोवानश्रुतं गणयितुमारब्धवान् तस्य श्रुतस्य मध्ये उद्देगजनकानि सूत्राणि संति, यत्प्रनावाद् ग्रामो वा नगरं वा जनपदं वा सुवसमपि जइसं गवेत् यथ स साधुः कोपेन यथा यथा श्रुतं यस्मि तथा तथा नगरेऽकस्मात्परचक्रादिवार्त्ताप्रादुर्भावात् सर्वेऽपि नगरखोका भीताः शोकाकुलाः संतः सर्व स्वधनधान्यादि त्यक्त्वा केवलं निजजीवितमेव गृहीत्वा प्रतिदिशं नष्टाः, राजापि राज्यं त्यक्त्वा नष्टः, नगरंच शून्यं कृतं. तस्मिन्नवसरे पतनवस्त्रस्खलनपलायनादिजनितक्रिया विविधटुःखैर्दुःखितान्नगरलोकान् विलोक्य कोपान्निवृत्तः साधुश्चिंतय तिस्म, हो किमेतन्मया कृतं ? निःकारण मेवैते सर्वेऽपि लोका दुःखिनः
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પ્રયોવઃ
बाम | कृताः परं सर्वज्ञवचनं कथमन्यथा जवेत् ? तस्मात्स्वामिना पाप्रागुक्तं तदेव जातं, म या मुधैव कोपं कृत्वा धुनोत्पद्यमानं केवलज्ञानं हारितमिति तत एवं पश्चात्तापान् कु र्वन् प्रतिकरुणारसम्मः स साधुः सर्वलोकानां स्थिरीकरणाय समुहानश्रुतं परावर्त्तयि॥ १९८ ॥ तुमारब्धवान् तन्मध्ये बहून्याहादजनकानि सूत्राणि संति, यत्प्रजावादुद्दसमपि ग्रामादिकं सद्यः सुवसं स्यात्. व्यथ यथा यथा स तत्सूतं परावर्त्तितवान् तथा तथा प्रमुदिताः सasu लोका नगरमध्ये समागताः, राजापि सहर्षः स्वस्थानं प्राप्तः, जयवार्त्ता सर्वापि टा, स्वस्थीतश्च सर्वलोकः, ततः तपः शोषितशरीरः परमोपशमरसनिमग्नो दमसामुनिस्तत्राहारगृहीत्वैव पश्चाद्दलितः, प्राप्तश्च सविनयं स्वामिसमीपं तदा स्वामिना प्रोक्तं जो दमसार! यद्य चंपायां नगर्यो निदार्थ गवतस्तव मिथ्यादृष्टिवचनात्क्रोधः समुत्पन्न इत्यादि यावदुपशांत कोपस्त्वमिह संप्राप्तः, व्ययमर्थः समर्थः ? स प्राह तथैवेति पुनः स्वामिनोक्तं भो दमसार योऽस्माकं श्रमणो वा श्रमणी वा कषायमुद्दहति
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥१५५॥
प्रबोधः
आत्म- स दीर्घसंसारं करोति, यस्तूपशमं दधाति तस्य संसारोऽल्पो नवति एतद्दचो निशम्य मुनिः प्राह नगवन् ! मह्यमुपशम सारं प्रायश्चित्तं देहि ? तदा स्वामिना तपः प्रतिपत्तिरूपं प्रायश्चित्तं दत्तं ततो दमसारमुनिः स्वामिसमीपेऽनिग्रहं गृहीतवान् यदा मे केवलज्ञानं न - विष्यति तदाहमादारं ग्रहीष्यामीति एवमनिग्रहं गृहीत्वा दमसारमुनिः संयमेन तपसा चात्मानं जावयन् विचरतिस्म. ततस्तस्य साधोः प्रमादजनितं दोषं निंदतो गमाणस्य च नाध्यवसायेन सप्तमे दिवसे केवलज्ञानं समुत्पन्नं देवैर्महिमा कृतः, तदनंतर दमसारर्षि बहून् जनान् प्रतिबोध्य द्वादश वर्षाणि यावत केवलपर्यायं पालयि त्वा प्रांते संलेखनां कृत्वा सिद्धिं गतः, इति उपशमोपरि दमसारदृष्टांतः, एवमन्यैरपि सम्यक्तित्वनिर्निखिलान्यंतरताप निवारके स्वपरोपकारकार के परमोपशमरसे निमनीयं, यथा परमानंदसुखश्रेणयः समुल्लसेयुः ॥ इति उपशमाख्यं प्रथमलक्षणं ॥ १ ॥ तथा प्रवरतरदेवनरसुखानां परिहारेण केवलं मुक्तिसुखा जिलाषः संवेगः, सम्य
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोवः
बाम | ग्दृष्टिर्हि नरेंद्रसुरेंद्राणां दिव्यान्यपि विषयसुखानि नित्यत्वाद् दुःखानुबंधित्वाच्च दुःख तया मन्यमानो नित्यानंदस्वरूपं मोदसुखमेव सुखत्वेन मन्यते वति चेति. इ. दं द्वितीयं लक्षणं ॥ ५ ॥ तथा नारकतिर्यगादिसांसारिकदुःखेन्यो निर्विता निर्वेदः, सम्यग्दर्शनी ढि जन्मादिदुःखगहने संसारकारागारे गुरुतरकर्मदंमपा शिकैस्तथा तथा कदर्थ्यमानः प्रतिकर्तुमदमो ममत्वरहितश्च सन् दुःखेन जवविरक्तो जवति इदं तृती यं लक्षणं ॥ ३ ॥
॥१६० ॥
एतौ च संवेगनिर्वेदी मुक्तिपदमापकत्वात्सुदृष्टिजनैर्दृद महावित् सर्वदाश्रयणीयौ. दृढप्रदा वृित्तांतस्त्वयं-माकं दिन गर्यो सुजद्रः श्रेष्टी वसति तस्य दत्तनामा पुत्रः, स च शैशवे बालैः सह रममाणो दृढप्रहारेण तान्मारयति तदा लोकैर्दृढप्रहारीति तस्य नाम दत्तं प्रय प्रत्यहमेवं कुर्वतं तं दृष्ट्वा लोकाः श्रेष्टिने उपालनं ददुः ततः श्रेष्टि ना बहुधा वारितोऽपि स क्रूरत्वादालान् मारयत्येव तदा लोकै राज्ञे तत्स्वरूपं कथितं
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- | ततो राजादेशात श्रेष्टिना स्वगृहात् स निष्कासितः । अयातिङ्करस्वभावः स बालः
| कापि निवासमलजमानश्चौरपल्ल्यां गतः, तत्र कुसंसर्गाचौरो जातः, एकदा एकस्य दरिद्रब्राह्मणस्य गृहे स चौर्यार्थ प्रविष्टः, तदा शृंगान्यामानंती चौर्यातरायं कुर्वती सौरभयो तत्सन्मुखं धाविता. सा च तेन निर्दयन सद्यः खगेन हता. ततो जागृतो ब्राह्मणःक रेण यष्टिमुत्पाट्य संमुखं गतः, सोऽपि तथैव मारितः,तदनुपूत्कारंकुर्वाणासगर्गा ब्राह्मण्य । पि तेन मारिता, पश्चाद् मा बुठन् तद्नस्तेन दृष्टस्तदा कुतोऽपि शुभोदयात्तस्य मनसि | वैराग्यं समुत्पन्न, ततः स चौरो निर्वेदगुणयुक्तः सन् चिंतयतिम याः किमिदं पापं मया पापिष्टेन कृतं? धिग्मां नरजन्मनि एतादृश्योरपापकारिणं, श्यादि विचिंय पंच मुष्टिमयं लोचं कृत्वा स चारित्रं जग्राह. ततो यावदेतापापं मे स्मृतिमाया त्यति तावन्मयान्नं पानं च न ग्राह्यमित्यजिग्रहं ग्रहीत्वा तत्रैव पुरे पूर्वश्तोल्यां स कायोत्सर्गेण तस्थौ. तन्नगरलोकैर्लेष्टुयष्टिप्रहारैराह्न्यमानोऽपि दमामेवाकरोत, मनागपि चेतसि
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घोषः
म-| न चुदोज.साईमासानंतरं च न कोऽपि तत्पापं स्मारयतिस्म. ततो द्वितीयप्रतोल्यां म | कायोत्सर्गेण तस्थौ. तत्रापि तथैव जातं. एवं यावचतुर्थप्रतोत्या. तदैवं दुःखमयसंसारविरक्तः परमसंवेगरससंसक्तश्च सन् षभिर्मासैः सर्वमपि तत्पापं समूलमुन्मूल्य केव लझानं प्राप्य तत्दाणं सिधि जगाम. इति संवेगनिर्वेदयोरुपरि दृढमहारिकया ॥ ए तां कथां निशम्यान्यैरपि यात्महितार्थिभिर्यत्नेन तो धार्यो. ॥ इति द्वितीयतृतीयलदणं ॥२॥३॥ _____ तया दुःखितेषु प्राणिषु अपदापातेन दुःखनिराकरणेबाऽनुकंपा, पदपातेन तु केवलं दुष्टस्तावानां व्याघादीनामपि स्वपुत्रादौ करुणास्त्येव, परं वस्तुतः सा करुणा न भवतीत्यत उच्यते अपदपातेनेति. सा चानुकंपा द्विधा द्रव्यतो नावतश्च. तत्र द्रव्यतोऽनुकंपा कमपि दुखिनं दृष्ट्वा सत्यां शक्तौ तस्य दुःखप्रतिकारविधानेन भवति. सावतस्तु यार्डहृदयत्वेनेति. श्यं च द्विधाप्यनुकंपा इंऽदत्तमाश्रिय सुधर्म पवत् मम्यः |
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
।। १६३ ।। ।
व्यात्म | विनिर्निरंतरं समाश्रयणीया. इह सुधर्मभूपतेः कथानकं चेदं - पांचाल देशे वरशक्तिनाम नगरं, तत्र करुणार्द्रतः करणः परमधार्मिको जैनमतानुसारी सुधर्मा नाम राजा राज्यं शास्ति तस्य नास्तिकमतानुयायी जयदेवनामा यंत्र्यस्ति. एकदा ग्रामांतरा - दागतेन केनचिरेण स्थानममपे उपविष्टस्य राज्ञोऽग्रे विज्ञप्तिः कृता स्वामिन् मदालनामा श्रीमाल पतिः सांप्रतं ग्रामघातसार्थपातादिप्रकारैरत्यंतं लोकान् पीमयति. स च महादुष्टो जवंतमंतरेण केनापि साधयितुमशक्योऽस्ति तत् श्रुत्वा राज्ञा मंत्रिस न्मुखं दृष्टं तदा मंत्रिणोक्तं स्वामिन्नसौ वराकस्तावऊर्जति यावद्भवता नाकम्यते यदुक्तंतावद्गर्जति मातंगा । वने मदरालसाः ॥ शिरोऽवलमलांगुलो । यावन्नायाति केसरी ॥ १ ॥ इत्यादि मंत्रिवचः श्रुत्वा राज्ञा चिंतिनं यो निजमंडलस्य कंटको नवनि सोऽवश्यं निराकरणीयः, अन्यथा राज्ञो नीतिनंगप्रसंगः स्यात्. नीतिशास्त्रे च दुष्टनिग्रहः शिष्टपालनं च राज्ञो धर्मेत्यादिश्रवणात् तस्मादतः परमत्रार्थे विलंब न कार्यः,
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोधः
साम- | एवं विचिंत्य राजा सद्यः स्वसैन्यं संमेल्य निजशत्रोर्महाबलस्योपरि प्रस्थितः क्रमेण को तद्देशे गत्वा, संग्रामे च तं जित्वा तत्सर्वस्खं गृहीत्वा महातानंदेन निजनगरसमीपं
संप्राप्तः, ततः प्रवेशसमये महाजनेन महोत्सवे क्रियमाणे बहुसैन्यपस्थितो नृपतिर्या ॥ १६॥
वन्मुखप्रतोलीपार्श्वे समागतस्तावत् सा प्रतोली पतिता, ततोऽपशकुनमिति ज्ञात्वा व्याघुट्य नगरवाह्येऽवस्थितो नूपः, ततो मंत्रिणा तत्कालं तत्स्थाने एव नवीना प्र. तोली कारिता. ___अथ द्वितीयदिने राज्ञः पुरप्रवेशसमये सापि तथैव पतिता. एवं तृतीयदि वसे पि जातं, ततो बहिःस्थित एव तुपतिमत्रिणंप्रति पृष्टवान् . जो जयदेव एषा प्र. तोली कथं पुनः पुनः पतति? अथ केनोपायेन स्थिरा जविष्यति? तदा मंत्रिणा के रितिकंचिन्निमित्तझं पुरुषमापूज्य राज्ञे उक्तं, हे महाराज मया पृष्टेनैकेन नैमित्तिकेनैवमुक्तं अस्याः प्रतोटया अधिष्टायिका काचिद्देवता कुपितास्ति, सा प्रतिदिनं प्रतोली
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योवः
१६१
घाम- | पातयति. यदि राझा मातृपितृन्यां वा वहस्तेनैकं मुनुष्यं हत्वा तद्रक्तेन प्रतोली सि
च्यते तदा सा स्थिरा भविष्यति, नान्यैः पूजावलिनैवेद्यादिभिः, एतद्वचनं श्रुत्वा राजा प्राह यदीहग्जीवववेनेयं प्रतोली स्थिरा मवेत तर्हि अनया प्रतोल्या अनेन नग रेण च मम किमपि प्रयोजनं नास्ति. यदुक्तं-त्रियते किं सुवर्णेन । शोगनेनापि तेन च ।। कर्णन्त्रुटति येनांग--शो हेतुर्निरंतरं ।। १ ॥ तस्माद्यत्राहं तत्र नगरमि. ति. ततो मंत्रिया ईदृशं राझो निश्चयं विझाय सर्वानपि महाजनानाकार्योक्तं जो लोकाः श्रूयतां मनुष्यवधं विनषा प्रतोली स्थिरा न भवति, मनुष्यवधादिकं तु नृपादेशं विना कर्तुमशक्यं, तत्मानवतां विचारे यत्समायाति त कुर्वतु. ततो महाजनेन नृपाग्रे श्रागत्य गणितं, स्वामिन् वयं सर्वमप्येतत्कार्य करिष्यामो अवस्तूिष्णीं कृवा स्थातव्यं. राझोक्तं प्रजाभिर्यत् पापयुवं नियते तस्य षष्टो जागो मामपि समेति त. स्मादेतत्पापकार्ये सर्वथा मेन्निलाषो नास्ति. ततः पुनरपि महाजनेना याग्रहेणोकं
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१६६॥
म. | स्वामिन् पापागोऽस्माकं पुण्यागो गवतामित्यस्मदचोऽवधार्य सांप्रतं नवद्भिर्न जपनी
यं. तदा राजा तु मौनमाधाय स्थितः, ततो महाजनेन प्रतिगृहं द्रव्यस्योद्ग्राहणिका कृत्वा तेन द्रव्येण कांचनमयः पुरुषो निर्मापितः, पश्चात्तं पुरुषं शकटे संस्थाप्य को टिद्रव्यपत्रिकां च तदग्रे मुक्त्वा नगरमध्ये नद्घोषितं यदि मातापितरौ स्वहस्तेन पुत्र स्य गलमोटनं क वा देवतायै बलिं प्रयोता, तार्ह ताभ्यामयं कांचनमयः पुरुपः को. टिद्रव्यं च दीयते. इति.
अथ तत्रैव नगरे महादरिडो वरदत्तनामा ब्राह्मणोऽस्ति, तन्नार्या रुसोमा, सा निष्करुणा, तयोः सप्त पुत्राः संति. तेन वरदत्तेन तामुद्घोषणां श्रुवा स्वार्या पृष्टा, हे प्रिये लघुपुत्रमिंद्रदत्तं दवा इदं द्रव्यं गृह्यते तर्हि वरं, यतो द्रव्यप्राप्तौ सर्वे गुणा
विष्यति. उक्तं च-यस्यास्ति वित्तं स नरः कुलीनः । म पंडितः स श्रुतवान गु | झः ॥ स एव वक्ता स च दर्शनीयः । सर्वे गुणाः कांचनमाश्रयंति ॥ १ ॥ पुन
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
याम- जडे धनमाहात्म्यं पश्य ? पूज्यते यदपूज्योऽपि । यदगम्योऽपि गम्यते ॥ वंद्यते यद
| वंद्योऽपि । तत्पन्नावो धनस्य च ॥५॥ तया हे प्रिये! एतघने गृहमागते सतिबह
निर्ब्राह्मणोजनादिधर्मकृत्यैरेतत्पापं सद्यः परिहरिष्यावहे, ततोऽत्रार्थे कापि चिंता न ॥१६॥
कार्यति. तदा तयापि धनझुब्धया निष्करु णतया तद्दचस्तथेति प्रतिपन्नं. ततो वरदत्ते. न पटहं धृत्वा प्रोक्तं मह्यमिदं द्रव्यादि दीयतां.अहं गवन्नयः पुत्रं दास्यामि. तदा म हाजनेन जणितं यदि त्वं नार्यासहितः पुत्रस्य गलमोटनं कृत्वा देवतायै बलिं दद्यास्तहीदं सर्व तुभ्यं दीयते नान्यथा. वरदत्तेन त सर्व प्रतिपनं. तदा पार्श्वस्थेनेंद्रदत्तेन तां पितुः प्रवृत्तिं श्रुत्वा मनसि चिंतितं अहो स्वार्थ एव संसारे प्रियोऽस्ति. परमार्य तः कोप कस्य वसनो नास्ति. यदुक्तं- वृदं दीणफलं त्यजति विहगा' श्या दि. पुनरचिंति यो दरिद्रो भवति तस्य प्रायः करुणा न भवत्येव. नक्तं च-बुनु | दितः किं न करोति पापं । दीणा नरा निष्करुणा वंति ॥ आख्याहि गद्रे प्रिय
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
सम- | दर्शनस्य । न गंगदत्तः पुनरेति कूपं ॥ १॥ इत्यादि. नतो वरदत्तेन द्रव्यं गृहीत्वेत्यं
विचिंतयन्नेव स पुत्रो महाजनायार्पितः, महाजनेन च सहस्त्रचंदनपुष्पतांबूलनिव ककुंडलके यूरकटकमुक्ताफलहारप्रभृतिविषणैर्नृपयित्वा राजसमीपमानीतः, तदा राझा पि सालंकारं मातापितृसमन्वितं बहृधिनगरलोकैर्वेष्टितं विकमितवदनमिंद्रदत्तं दृष्ट्वा च. मत्कृतेन नणितं. रे माणवक! मांगतं विषादावसरे वं प्रमुदितजनव हकसितवदनः कथं दृश्यसे ? मरणार किं न विभेपि? तेन भशितं हे देव. यावश्यं नागवति ना वनेतव्यं. अागते तु निःश कैः सोढव्यं. यदुक्तं___तावदेव हि तव्यं । यावन्यमनागतं । आगतं तु चयं दृष्ट्वा । प्रहर्तव्यमशं किनैः ॥ १ ॥ पुनरपीदत्तेनोक्तं को राजन् ! एकं नी निवाक्यं ब्रवीमि, नवद्भिः सर्वलोकैश्च सावधानतया श्रोतव्यं. लोके हि पितृसंतापितः शिशुर्मातृशरणं गबति. मा त्रोदेजितः पितृशरणं च गबति. उन्नाभ्यामुद्देजितो राज्ञे शरणं गबति. राझापि सं
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | तापितो महाजनशरणं गबति. परं स्वामिन् यत्र मातापितरौ पुत्रस्य गलमोटनादि कु। रुतः, राजा प्रेरको भवति, महाजनो ऽव्यं दत्वा हननाथै गृह्णाति, तत्र परमेश्वरं वि.
ना कस्य शरणं प्रतिपद्यते ? कस्याग्रे च स्वदुःखं निवेद्यते ? नक्तं च-माता यदि ॥१६॥
विषं दद्यात् । पिता विक्रीणते सुतं ॥ राजा हरति सर्वस्वं । शरणं कस्य जायते ॥ ॥ १॥ तस्मानो राजन् परमेश्वरमेव शरणीकृत्य धीरत्वेन मरणदुःखं सोढव्यं. एवं तद्वचः श्रुत्वाऽतिकरुणारसममेन राझोक्तं भो लोकाः किमर्थ जवद्भिरेष बालहननादिप्रयासो विधीयते? पापहेतुनानेन नगरेण अनया प्रतोव्या च मम प्रयोजनं ना. स्त्येव, यतोऽस्मिन् संसारे ये केपि प्राणिनः संति ते सर्वेऽपि जीवितार्थिनो विद्यते, परं मरणं कोऽपि न वांगतिः, तस्मादात्महितवांबता पुरुषेण कस्यापि हिंसा न कर्त्तव्या, सर्वेष्वपि जीवेषु अनुकंपा रदणीयेति.
अथवं सधैर्यमनुकंपातत्परं राजानं सत्ववंतं च माणवकं दृष्ट्वा तुष्टया प्रतोल्याधिः
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लाम- | टायकदेवतया इयोरुपरि पुष्पवृष्टिः कृता, तत्दणमेव च सा प्रतोली निर्मिता. ततः प्रोतः
प्रमुदितः सर्वोऽपि लोकः सत्यमनसा राझो गुणान वर्णयन दयामयं श्रीधर्म चानुमो
दयन् खस्वस्थाने संप्राप्तः, राजापि महोत्सवेन तयैव प्रतोल्या पुरं प्रविश्य निजमंदि. ॥ १०॥
रं समाजगाम. इंद्रदत्तोऽपि सहर्ष स्वगृहं गतः, सर्वेऽपि जनाः सुखिनो जाताः, तदा बहुमिर्चव्यात्मभिर्दयामयः श्रीजिनधर्मः प्रतिपन्नः, श्यनुकंपायां सुधर्म पदृष्टांतः, एवमन्यैरप्यात्मधर्मोपलदिका सर्वसुखश्रेणिप्रतिपादिका निखिलजगजंतुष्वनुकंपा रद णीया, श्यनुकंपाख्यं चतुर्थ लक्षणं ॥ ४ ॥ तया पंचममास्तिक्यलणं,अस्तीतिमति रस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यं तत्वांतरश्रवणेऽपि जिनोक्तत वविषये निराकांदाप्रतिपत्तिः, जिनवचने प्रत्यय श्यर्थः, प्रास्तिक्येन हि जीवधर्मत्वेन अप्रत्य दमपि सम्यक्तं लदते तदान यास्तिक इत्युच्यते ।। यदागमः-मनश्नमेव सच्चं । नि| स्संकं जं जिणेहिं पन्नत्तं ।। सुहपरिणामो सम्मं । कंखासुविसुतियारदिन॥१॥गा।
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) वार्थस्तु पद्मशेखरकथागम्यः,सा चैवंबोधः अस्मिन् जंबूढीपे भरतक्षेत्रे पृथिवीपुरं नाम नगरं, तत्र पद्मशेखरनामराजा राज्यं
शास्ति, एकदा तन्नगरासन्नचैत्ये बहुसाधुपरिवृताः, श्रीविनयंधरसूरयः समवसृताः, राजा ॥ ११॥ बहुलोकसमन्वितस्तदंदनार्थ गतो, गुरुन्निः सकल गव्योपकाराय धर्मोपदेशो दत्तस्तदा प
द्मशेखरलूपः श्रीगुरूपां समीपात्सम्यग्जीवादितत्वपरमार्थमववुध्य वज्रलेपवत्स्वहृदये धा. | स्यतिस्म. अन्यैरपि च बहनिर्मव्यैः सम्यक्त्वरत्नं प्राप्तं, ततः सर्वोऽपि नृपादिलोकः सविनयं गुरुं नत्वा स्वस्थान प्राप्तः, गुरखोऽपि ततो विह यान्यन गताः, अथ पद्मशेखर नृपतिः श्रीजिनोक्ततत्वेषु परमास्तिक्यं बिभ्राणः सुखेन कालं गमयति. तथा यः कोऽपिमंद. बुद्धिः शठो जीवादितत्वादि न मन्यते तं पुरुषं वरसारथिवृषभमिव दमयि वा सन्मार्ग मानयति. पुनर्भूपः सनायां बहुभिः प्रकारैः सकलजनानां पुरोन्नक्तिरागेण गुरूणां गुणान वर्णयति, तथादि-श्रूयतां नो लोका अस्मिन लोके ममत्वरहिता जीवदया
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म- प्ररूपका दुष्टवादिगणस्य जेतारोगतकषाया निरुपमोपशमर जारपूरितहृदयारागद्वेषविः । प्रबोधः
मुक्तावविरक्ता नाशितमदनविकाराः सिघिरमण्यां विहितपरिचाराः परित्यक्तसन्नद्र
| व्या :सुगृहीतचारित्रवररत्नाः सर्वेष्वपि सत्वेषु करुणाकरणोद्यता दुर्धरप्रमादसिंधुरविधान ॥ १७॥
सिंहोपमा एवंविधाः श्रीगुरवः संति, ये प्राणिनो हि मनुष्यत्वादिसकलधर्मसामग्रीमवा प्यैताहरगुणयुक्तान गुरून् सेवंते ते धन्याः, ये पुनस्तेषां वचनामृतं पिति ते धन्यतरा श्यादि. तथेग्वचनरसेन स नृपतिर्ब हुन शव्यलोकान् प्रदालितपापकर्ममला न विधाय जिनधर्म स्थापयति. परंतवैको विजयो नाम श्रेष्टिसुतस्तस्मिन् नृपवचने म तीतिमकुर्वाणोनालिस्म भो नरनाय यत्त्वं मुनोन वर्णयसि तासर्वमपि पलालतुव्यं विद्यते, यतस्ते पवनाचलध्वजपटवचंचलं चित्तं निजनिजविषयप्रसक्तानीडियाणिच क यं रोधुं शक्नुवंति? देवादीनामपि तद्रोधने अशक्त वादिति. एतत्श्रुत्वा राज्ञा चिंति तमयं दुष्टबुर्वािचाल बमसमंजसं जल्पन अन्यान्मुग्धजनान् सुमार्गात्पातयिष्यति..
For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोषः।
आत्म- | अतोऽसौ केनाप्युपायेन प्रतिबोध्य इति विचिंत्य स्वस्य परमसेवकं यदनामानं पुरुष | प्रत्येकांते आदिष्टं गो यद! त्वया विजयेन सार्ध मैत्री कृत्वा तंप्रति स्वकीयमतिवि
श्वासमुत्पाद्य कथमपि तस्य रत्नकरंडके ममेदं महामूल्यं रत्नाभरणं प्रक्षेपणीयमिति. ।। १७३॥
तदा यक्षेणापि राझो वचनं तथेति प्रतिपद्य विजयेन साध महामैत्री विहिता. तंप्रति सुतरां विश्वासश्चोत्पादितः. तत एकदावसरं विज्ञाय तदागरणं विजयस्य र नकरंमके दिप्वा राजानंप्रति सर्वोऽपि वृत्तांतो निवेदितः, तदनंतरं च राझा पुरमध्ये श्यं वारत्रयमुद्घोषणा कारिता. श्रूयतां जो लोका अवैकं महामृ व्यं राझोरत्नाचरणं न ल. न्यते, तत्केनापि चेद् गृहीतं भवेत्तार्ह शीघं समर्पणीयं, नोचेत्पश्चादपि झाते सति | तद्ग्राहकोपरि महादंडः प्रपतिष्यतीति. एवमुदुघोषणां कारयित्वा सर्वपौरजनानांगृह
शोधनार्थ स्वसेवकाः समादिष्टाः, ततो गृहशोधनं कुर्वद्भिस्तैर्विजयस्य गृहे रत्नकरंग | कमध्यस्थितं राझो रत्नाचरणं विलोक्य पृष्टं नो किमेतदिति? स पाहाहं न जानामि
For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
दाम- | पुनस्तैरुक्तं गोः स्वयमेवैतषणं चोरयित्वा न जानामीति कथं गणसि? तदा विजयो
जयात् किमपि वक्तुमशक्नुवन् मौनमाधाय स्थितः, ततस्तैरपि स बंधनैर्गाढं बध्वा नृ
| पसमीपमानीतः, नृपेण च चवनिरस्य वयो न कर्तव्य इति प्रबन्नमादिश्य सनासमदं ॥१४॥
चौरोऽयमतो हंतव्य श्युक्त्वा वधकेन्यः समर्पितः, तदा तत्स्वजनसंबंधिप्रभृतयः सर्वेऽपिजनाः पश्यंति, परं प्रयदमेव चौरं झात्वा कोऽपि तं न मोचयति, ततो जीवित व्यनिराशो दीनवचनैः स यदंपति गणतिम. जो मित्र त्वं कयमपि राजानं प्रसन्नी कृत्य केनचिरचमेनापि दंमेन मह्यं जीवितव्यं दापय? तदा यदोऽपि तदवोऽवधार्य रा. जानं विझपयतिम, स्वामिन् यथायोग्यं दं कृत्वा एनं मम मित्रं मुंच? सकलकत्या लाश्रयं जीवितव्यं च देहि? ततश्च राजा कुपित श्व क्रूरदृष्टिं कृत्वा प्राह यद्ययं मद् गृहात्तै तेन पूरितं पात्रं गृहीत्वा विंदुमात्रमपि चूमावपातयन् सकलेऽपि नारे भ्रां वा | तत्पात्रं मत्पुरो मुंचति तय॑नं जीवंत रदामि, नान्यथेति. अयं च नृपादेशो यदोण
For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म | विजया प्रोक्तः, विजयेनापि मरणजयाद्भीतेन स्वजीवितव्यस्य कृते सर्वमपि तत्प्रतिपन्नं. ततः पद्मशेखर नृपतिः सर्वानपि स्वपौरजनाना कार्यैवमादिदेश, जो खोका पद्य पुप्रबोधः रमध्ये स्थाने स्थाने वीणावेणुमृदंगादिविविधवादित्राणि वादयत् ? ततोऽतिमनोहारि रूपधारिणं सर्वैद्रियसर्वस्वापहारिणं पणांगनागणं प्रतिगृहं नर्तयतेति लोकैरपि जूपवाक्यात्तथैव कृतं.
।। १७५ ।। ।
ar विजयः शब्दरूपादिविषयाणामतिरसिकोऽपि मरणभयातेिंद्रियविकारो निरु मानसश्च सन्ततैलपूर्ण पात्रं सकलेऽपि पुरे भ्रामयित्वा पश्चात् नृपसनायामागत्य तत्पातं यत्नेन नृपपुरतो मुक्त्वा नृपंप्रति प्रणामं कृतवान् ततो जूपः किंचिद्दिहस्य विजयं प्रति वा जो विजय! एतेषु गीतनृत्यादिषु अत्यंतं प्रवर्तमानेषु सत्सु तमि तरलानि मनइंडियाणि त्वया कथं रुहानि ? स नत्वा प्राह स्वामिन् मरणजयात्. यदुक्तं - 'मरसमं विजयंति ' ततो राजा प्राह जो विजय ! विषयतृषितेन त्वया
For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाम- | यद्येकनवेन मरणनयेनेचं प्रमादो हतस्तनंतनवव्रमणजीखो झाततत्वा मुनीश्वरा
| अनंतानर्थजनकं प्रमादं कथं सेवंति ? एतद् पवचनं श्रुत्वाऽपगतमोहोदयः स विज፡
योऽपि विझातजिनधर्मपरमार्थः सन् श्रावकधर्म प्रतिपन्नवान् . ततो राजामसाधर्मिक ॥ ११६॥
त्वेन तस्य बहुमानं कृत्वा महतामंबरेण तं गृहं नीतवान् . तदानंदितः सर्वोऽपि लोकः प्रतिपदं राझो गुणान् गीतवान् . एवं पद्मशेखरो राजा बहून् जव्यान जिनधर्मे स्थाप यित्वा प्रतिदिनं सर्ममहिमानं विस्तार्य चिरं राज्यं प्रपाव्याधिपरमास्तिक्यः सुरराजन्नवनं संप्राप्तः, श्यास्तिक्ये पद्मशेखरदृष्टांतः । एतचरित्रं णव्यात्मणिःसम्यक् वह दये परिनाम्यास्तिक्ये विशेषतो यत्नः कर्तव्यो यथा सुखेन निःश्रेयसाधिगमः संप वते. श्यास्तिक्यनाम पंचमं लदाणं ॥५॥
एतानि उपशमादीनि पंच सम्यक्त्वस्य लदाणानि. एतैः परस्थं परोदमपि सम्यत्वं सम्यगुपलक्ष्यते इति भावः । अय पविघा यतना व्याख्यायते. परतीर्थकादिवं
For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1:39॥
खात्म- | दनेत्यादि, परतीर्थिकाः परिव्राजकनिकुन्नौतिकादयः परदर्शनिनः, आदिशब्दात् रुद्रप्रबोधः
विषणुसुगतादयः परतीर्यिकदेवाः; तयाईप्रतिमालदाणाः स्वदेवा अपि दिगंबरादिभिः कुतीर्थि कैः स्वीकृताः, नौतिकादिगिर्वा परिगृहिता महाकालादयस्तेषां सर्वेषां वंदनं स्तवनं ॥ १ ॥ नमस्करणं च शिरसाभिवादनं । २ । एतद् द्वयमपि सम्पक्विजिन कर्तव्यं. तत्करणे हि तप्क्तानां मिथ्यावादेः स्थिरीकरणं स्यात् . प्रवचनमारोछारवृत्ती तुवंदनं शिरसान्निवादनं. नमस्करणं प्रणामपूर्वकं प्रशस्तधनिनिर्गुणोत्कीनिमि युक्तं. अन्यत्र पुनरेवं दृश्यते-वंदणयं करजोडण सिरनामणपूयणं न श्ह नेयं ।। वायाश्न मुक्कारो नमसणं मणपमानयत्ति ॥१॥ तया परतीथि कैः पूर्वमसंनाषितेन सता सम्यग्दृष्टिना तैः सहालपनमीषद्भाषणं । ३ । संलंपनं च पुनः पुनः संजाषणं । तद्
द्वयमपि वर्जनीयं, तसंाषणे हि तैः सह परिचयः स्यात् , ततश्च तेषां विनष्टाचारश्रव| णादिशि मिथ्या वोदयोऽपि केषांचिकायते. इति. तैः प्रयमं संषितेन तु अमंत्रम
For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घाम- | लोकापवादः,यात किंचित्स्वस्पं वाच्यमपीति !{ तथा ते न्यः परतीर्थिकेभ्योऽशनपायोतः
नखादिमस्वादिमवस्त्रपात्रादिकं सुदृष्टिना न दातव्यं, तद्दाने हियात्मनोऽन्येषां च पश्यतां
जनानां तेषु बहुमानसनावान्मिथ्यात्वप्राप्तिः स्यात् . श्हहि परतीर्यिकानामशनादि॥ १७॥
दानमनुकंपां विहाय प्रतिषिर्क, अनुकंपागोचरापन्नं तु तेन्योऽपि दानं दातव्यं. यत | उक्तं-सवेहिपि जियोहिं । दुऊयजियरागदोसमोहेहिं ।। सत्ताणुकंपणछा । दाणं न
कहंपि पडिसिति ॥ ५॥ ____ तया तेषामेव परतीर्थिकदेवानां तत्परिगृहित जिनविंधानां च पूजादिनिमित्तं गं. धपुष्पादिकं सम्यग्दर्शिजिन प्रेषणीयं. आदिशब्दादिनयवैयावृत्त्ययात्रादिकं च तेषां न कर्तव्यमिति एतत्करणे हि लोकानां मिथ्यात्वं स्थिरीकृतं स्यात. । ६ । एतान्निः पर तीथिकादिवंदनवर्जनप्रभृतिभिः षयितनाभिर्यतमानो भव्या मानोजनृपपुरोहितवन| पाल व सम्यक्त्वं नातिकामति. शह धनपालवृत्तांतस्त्विवं-अवंतीनगर्या सर्वधरो)
For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छाम- नाम राझः पुरोहितो वसतिस्म. तस्य धनपालशोजानाख्यौ हौ पुत्रौ तौ च पामित्या प्रयोगः
दिगुणयुक्तत्वेन राझो बहुमाननीयावतां, अयैकदा तन्नगर्या सिब्सेनाचार्यसंतानी.
याः श्रीसुस्थिताचार्याः, पुस्तकांतरे श्रीनद्योतनसूरिशिष्याः श्रीवर्धमानसूरयोबहुनव्य ॥ १४॥
जनप्रबोधार्थ समागताः, तदा सर्वधरस्यापि तत्र गमनागमनतो गुरुन्निः सह प्रीतिर्जाता, एकदा तेन गुरवः पृष्टाः, स्वामिन् गृहांगणमौ कोटिद्रव्यं निहितमासीत् तदबहथा गवेपितमपि न प्राप्तं. अथ कथं तत्प्राप्तिः स्यात? तदा गुरुभिः किंचिदिहस्य प्रोक्तं यदि लभ्यते तदा किमु? ततः सर्वधरेणोक्तं स्वामिन्नधैं विज्य दीयते. तदा गुरुभिः स्तद्गृहं गत्वा केनचित्प्रयोगेण तत्कालं सर्व मपि द्रव्यं प्रादुष्कृत्य दर्शितं, ततः सर्वध रेण तस्य पुंजदयं विधाय गुरखो विज्ञप्ताः स्वामिन्नध ऽव्यं गृह्यतां? गुरुभिरुक्तं ऽव्येणास्माकं किमपि प्रयोजनं नास्ति, दृशं तु सदपि ऽव्यमस्माभिः परित्यक्तं, विप्रेणोक्तं तर्हि कथमध याचितं? गुरुनिरूचे गृहसारस्याध दीयतां? तेनोक्तं मद्गृहेऽपरं किं
For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम- | सारमस्ति? गुरुभिरूचे भवतः सारन्तं पुत्रदयं विद्यते, तन्मध्यादेकः पुत्रो दीयतां? ए
| तत् श्रुत्वा विप्रो विषादपरः सन् मौनमाधाय स्थितः, गुरवस्त्वन्यत्र विजहुः. श्रय ख वोधः
विप्रो गुरूपकारं स्मरन्नपि तान् प्रत्युपकर्तुमशक्नुवन् शब्यपीडित व कालंगमयन् वि.।। १७०॥
यता कालेन रोगपीमितः संजातः, तदा पुत्रान्यामंत्यावस्थोचितां धर्मत्रियांग्धिाय पि. तरं मानसदुःखेन दुःखितं विज्ञाय पृष्टं, भो तात वञ्चित्ते यद्भवेत्तनिवेदय? तदापि त्रा सर्वमपि वृत्तांतं निवेद्य प्रोक्तं नो पुत्रौ वनोईयोर्मध्ये एकश्वास्त्रिं गृहीत्वामा मनृणं कुरुतं? एतद्वचः श्रुत्वा धनपातस्तु जीनः अन् अधोमुखो व्य स्थितः, तदा शो. जिनेनोचे गोताताहंदीदां गृहिष्यामि त्वमनृणीनव? चेमि च परमानंदं धारय? एन.
सुनवचो निशम्य सर्वधरवित्री देवलोकं गतः, ततो मृतनियां कृत्वा शोजनेन श्रीवर्ध मानमूरिशिष्यश्रीजिनेश्वरसूरिगुरूणां पार्थे दीदा गृहीता. अयधनपालो रुष्टः सन्त दिना देव जैनधर्मदेषी व व. अवंत्यां साधूनामागमनमपि निषिध्वान्. ततस्तत्र यश्री
For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | संवेन गुरूणां पार्श्वे लेख संप्रेष्येदं निवेदितं स्वामिन् यदि शोगनाय दीदांनादास्यप्रयोगः
स्तर्हि गवः शून्यस्तु नागविष्यत् गबस्य रत्नाकरोपमत्वात् . शोगनदीदणे हि तवा
ता धनपालपुरोहितो मिथ्यामतितया रुष्टः सन् जूयसी धर्महानि करोति.अथैतवृत्तां॥४०॥
तं विझायाचार्याः शोजनं गीतार्थ ज्ञात्वा शुजदिने वाचनाचार्य विधाय मुनियुगलेन सहोपऽवशांत्यर्थ नायिनीप्रति प्रेषयामासुः, शोजनाचार्योऽपि गुझिया ततो विह. त्य क्रमेण उज्जायन्यां समेतः, तत्र पुरप्रतोली पिहितां दृष्ट्वा रात्रौ बहिरेव स्थितः, प्रातः प्रतित्र मणं विधाय याव-पुरमध्ये प्रविष्टस्तावघ्नपालः संमुखं मीलितः, तेन च धर्मदेषिणा शोजनमनुपलदयेत्यमुपहासवचः प्रोक्तं- गर्दनदंत नदंत नमस्ते ' एवं श्रुत्वा शोगनेन वातरमुपलक्ष्यापि तदुक्तियोग्यमेव प्रतिवचः प्रोक्तं-कपिवृषणास्य व यस्य सुखं ते, इति श्रुत्वा पुनर्धनपालेनोक्तं- कुत्र नवेद्भवदीयनिवासः ' शोगनेनोक्तं-' यत्र नवेनवदीयनिवासः '
For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रोतः
॥
॥
टाम- अथ धनपालो भ्रातुर्वच उपलक्ष्य लज्जितः सन कार्यार्थ बहिर्जगाम. शो
जनस्तु पुरमध्ये प्रतिचैत्यं जिनवंदनं विधाय यावच्चैत्येन्यो बहिरागतस्तावत्संघोऽपि सं. मोव्य गुरोः पदकमलं प्रणम्याग्रे उपविष्टः, तदा शोजनोऽपि शोगनवाण्या धर्म शनां दत्वा सर्वसंघसंयुक्तो वातुर्गुहं गतः, व्राता चसन्मुखमागत्य परमविनयेन प्रणम्य रम्या चित्रशालिका निवासाय तस्मै दत्ता. मातृकलत्रादिभिश्व भोजनसामग्री क्रिय माणा शोजनेन वारिता. प्राधाकर्मिकाहारः साधूनामग्राह्य इतिगुर्वाझामरणात्. न तः शोभनाझ्या साधुनिराहारानयनार्थ श्रघाबुगृहेषु गम्यमाने धनपालोऽपि तत्सा थें चचाल. तमिन्नवसरे कस्मिंश्चित् श्रघाबुगृहे एकया कयाचिनिःस्वश्राविकया साधूनां पुरो दधि मुक्तं, तदा साधुतिः सा पृष्टा इदं दधि शुष्मस्ति? तयोक्तं दिनत्रयस्यास्ति. मुनिभिरुक्तं तर्हि अयोग्यमिदं, जिनागमे निषित्वात्. ॥ एतत् | श्रुत्वा धनपालेन ते पृष्टा दं दधि अयोग्यं कथं ? तैरुक्तं निजभ्राता पृतनीयस्तदा /
For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगः
आत्म- | धनपालो दधिनां समादाय शोलनाचार्यसमीपं गत्वेतिपप्रब, दं दधिकथमशुद्धं?
लोकैस्तु दधि अमृततुल्यं गीयते, यद्यस्मिन् दनि जीवान दर्शयेस्तर्हि अहमपि श्रावक
एव चवामि; अन्यथा त्वं मुग्धजनानां वंचक एव. एतद्भातुर्वचः श्रुत्वा शोजन नवा॥१० ॥
च अहं तव जीवान दर्शयामि परं त्वया स्ववचः पालनीयं. ततो धनपालेन तदंगीकृत ते शोजनाचार्या अलक्तकं समानाय्य दधिनांडमुखे मुद्रां दापयित्वा पार्श्व चैकं निळ कारयित्वा दाणं यावद्भांममातपे मोनितवान् . ततो दधिनांमस्य बिद्रेण निःसृत्याल. क्तके स्थिताः शुना जंतवः, तान स्वयं दृष्ट्वा धनपालाय दार्शताः, धनपालोपि तांश्वलतो जंतून दृष्ट्वा मनसि विस्मितः सन् धन्यो जगति जैनधर्म इति पुनः पुनरबवीत . तस्मिन्नेवावसरेऽस्य चेतसि तत्वरुचिरूपं सम्यक्त्वं प्रादुर्भूतं. ततोऽसौ गुरूणां पा.
धै सम्यक्त्वमूलानि दादशव्रतानि प्रपन्नवान . तदासौ देवमहतं गुरुं सुसाई धर्म च | जिनेंद्रनाषितमेव प्रमाणयन हृदि केवलं पंचपरमेष्टिध्यानं कुर्वन् परमश्रावको बन्व;
For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
राम | न्यं धर्मे चेतस्यपि न दधार.
प्रवोचः
॥ १८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यशोभनाचार्य श्वं प्रातरं प्रतिबोध्य गुरुसमीपं गतः, धनपालस्तु षनिर्यतनाति मानः सुखेन सम्यक्त्वादिधर्ममाराधयन् कालं गमयतिस्म. तस्मिन्नवसरे केनचिदुष्टविशेष जोजनृपयोक्तं हे महाराज ! धनपालो जवत्पुरोहितो जिनं विनान्यं कमपि देवन नमति, नृपेणचे एवं तर्हि तत्परीक्षां करिष्ये, पथैकदा गोजराजो महाकालदेवगृहे गत्वा सपरिकरो रुद्रं नमश्चकारः परं धनपालो न रुद्रं नमतिस्म किंतु स्वकरमुद्रिari स्थितं जिनमे नमस्कृतवान् ततो जोजस्तत्स्वरूपं विज्ञाय स्वस्थानमागत्य धूपपुष्पादिपूजासामग्रीमानाय्य धनपालं प्रतीयादिदेश. घो धनपाल ! देवपूजां क्रूवाशीमा ? ततो धनपालो नृपाज्ञया सद्य उत्थाय पूजासामग्रीं च गृहीत्वा प्रथमं वान्या मंदिरं प्रविष्टः ततश्चकितः सन् बहिर्निःसृत्य रुद्र मंदिरं गतस्तवापीतस्ततो विलोक्य सद्यो निःसृत्य विष्णुमंदिरं प्रविष्टः, तत्र च स्वोत्तरीयवस्त्रं परिखडूपेण नि
For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-) धाय बहिर्निर्गत्य च श्रीरुपनदेवजिनालये गत्वा प्रशांतचित्तः सन् पूजां विधाय राज
दारं समेतः।
राज्ञा तत्पृष्टत एव हेरका मुक्तायासन् , तन्मुखालागेव सर्वोऽपि वृत्तांतस्तेन झातः, त।। १०५॥
| तो धनपालः पृष्टस्त्वया देवपूजा कृता? तेनोक्तं महाराज सम्यक्तया कृता. पेनोक्तं
जवान्याः पूजामकृत्वैव चकितः सन् कथं तद्गृहाद्वहिर्निर्गतः? तेनोचे रुधिरलिप्तायु. धहस्तां ललाटतटे कृतभृकुटि महिषमर्दनक्रियां कुर्वती गवानी दृष्ट्वा नीतःसन्नई स. यो बहिर्निर्गतः, सांप्रत युधसमयोऽस्ति न तु पूजासमय इति विनाव्य तत्पूजापि न कृता. पुनर्तृपेनोक्तं रुपूजा कथं न कृता? तेनोचे-अकंठस्य कंठे कथं पुष्पमाला । विना नासिकायाः कथं गंधधूपः ॥ अकर्णस्य कर्णे कथं गीतनादा । अपादस्य पादे कथं मे प्रणामः ॥ १ ॥ पुनपतिरुवाच विष्णोः पूजामकृत्वा तत्संमुखं व. | स्त्रं निधाय कथं त्वं करिति बहिर्निर्गतः? नपाल नवाच-स्वस्त्रियमुत्संगे निधाय
For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ाम
प्रबोधः
।। १८६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स स्थितोऽनृत, तदा मया चिंतितं, सांप्रतमेते अंतःपुरे स्थिताः संति, तो नायं पूजासमयः, यः कश्चित्सामान्योऽपि पुमान् यदा स्वस्त्रियाः समीपे तिष्ठति तदा सत्पुरु• षस्तत्समीपे न प्रयाति, एते तु त्रिखंडस्वामिनोऽतोऽधुना एषां पार्श्वे मद्गमनमयुक्तं, इति विचार्य दूरत एव पश्चादलित्वा चतुःपथे गहतामपि जनानां दृष्टिपातावरणाय तत्संमुखं मया वस्त्रं निहितं, पुनर्नृपेणोक्तं मदाज्ञां विनैव त्वया ऋष देवपूजा कथं कृता? तेनोचे राजन् ! भवता देवपूजा करणाज्ञा दत्ता उत्, देववं तु मया उषनस्वामि न्येव दृष्टमतस्तस्यैव पूजा कृता. तस्य देवत्वस्वरूपवर्णनं चेदं - प्रशमरस निममं दृष्टियुग्मं प्रसन्नं ! वदनकमलमंकः कामिनी संगशून्यः ॥ करयुगमपि यत्ते शस्त्रसंबंधवंध्यं । तदसि जगति देवो वीतरागस्त्वमेव ॥ १ ॥ पुनर्धनपालेनोक्तं हे राजन् ! यो रागद्देषयुक्तः सोऽदेवस्तत्र देवत्वा जावात संसारतारकत्वमपि नास्ति, देवस्तु संसारसारको नवेत्, तादृशः श्रीजिनराज एवैकोऽस्तिलोके, तो मुक्त्यर्थ सुधीजिः स एव से
For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
11203 11
आत्म-व्यः, श्वं विविधयुक्तियुक्तं धनपालवचो निशम्य भोजनृपतिः कुदेवे संदिग्धचित्तः सन् तत्प्रशंसां चकार. अन्यदा राज्ञा मिथ्यात्वविप्रगणप्रेरितेन यज्ञः कारयितुमारब्धः, तत्र यज्ञकर्तृनिर्होमार्थं वह्नौ प्रक्षिप्यमाणमजं पूत्कुर्वतं दृष्ट्वा राज्ञा धनपालः पृष्टः, हो प्रयमजः किं वक्ति ? तेनोक्तं राजन् श्रूयतां यदयं वक्ति-नाहं स्वर्गफलोपभोगर सिको नान्यर्थितस्त्वं मया । संतुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्गे यांति यदि त्वया विनिता यज्ञे ध्रुवं प्राणिनो । यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बांधवैः || १ || इति श्रुत्वा राजांतः कुपितः सन् तूष्णीनूय स्थितः । ययैकदा राज्ञा एकं महत्सरोवरं कारितमासीत्, तद्दर्षाकाले निर्मलजलैर्नृतं श्रुत्वा पंडित पंच शत्यादिपरिकरेण सह तद्दर्शनार्थं जग्मे तत्र पंडितैः स्वस्वबुद्ध्यनुसारेण नवीन काव्यैः सरोवर्णनं कृतं, धनपालस्तु तूष्णीनूय स्थितः, ततो राज्ञा धनपालायोक्तं त्वमपि सरोवर्णनं कुरु ? तदा स उवाच काव्यं - एषा तडागमिषतो बत दानशाला । मत्स्या
For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाम- | दयो रसवती प्रगुणा सदैव ।। पात्राणि यत्र बकसारसचक्रवाकाः। पुण्यं कियनवति |
तत्र वयं न विद्मः ॥ १॥ प्रबोधः
____एतघ्नपालवचः श्रुत्वा राजातीव चुकोप, चित्ते चैवं चिंतयतिस्म, अहोऽयं महा॥१ ॥
| दुष्टो मम कीर्तिकारणमस्य दृष्टयोरपि न सुखायते. किं चेदृग्वचनैरुपलदितोऽयं मम गुरुरूपो द्वेषी विद्यते; अन्यथा यदपरैवि प्रैवर्णितं तस्यायं स्वकीयो निंदां कथं कुर्यात् ? अथाहमेवास्य किंचि प्रतीकारं करिष्ये. तवान्यैः प्रतीकारलं. केवलमस्य चकुषी एव दूरीकुर्वे. एवं मनसि वित्रिय राजा तूष्णी दूतः सन ता नत्थाय यावकाराचतुष्पथे समायातस्तावदेका वृता कन्यकावतंक्तिकरा संमुखमागता, तां दृष्ट्वा राजोपाच, जो विदऊनाः श्रूयतां-कर कंपाव सिर धुणे । बुढ्ढी कहा कहेश्' इति श्रुत्वा कश्चित्पमित उवाच-हकारतां यमनडां । ननंकार करे ॥ १॥ तदावसरझो ध नपालो विद्वान् जगाद, जो राजन् ! शं वृक्षा यत्किंचिदक्ति तत् श्रूयतां? यया
For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आम- किं नंदिः किं मुरारिः किमु रतिरमणः किं नलः किं कुबेरः । किं वा विद्याधरोऽसौ प्रबोधः
किमय सुरपतिः किं विधुः किं विधाता ॥ नायं नायं न चायं न खा न हि न वा
नापि नासौ न चैषः । क्रीमां कर्तुं प्रवृत्तो यदिह महितले नृपतिर्भोजदेवः ॥१॥ ॥१०॥
अत्र पूर्वार्धे वृक्षां प्रति कन्यायाः प्रश्नः, उत्तरार्धे चोत्तरं. ततो नूप एतत्काव्यं श्रुत्वा हृष्टचित्तः सन श्दमब्रवीत्, नो धनपाल अहं तुष्टो मार्गय स्वयथोचितं वांवितं वरं? त दा धनपालः सरोवर्णनसमयोनवं राझो दुरनिप्रायं स्वबुधिबलेन ज्ञात्वेत्थं प्रोवाच राजन वांतिं यदि ददासि तर्हि प्रसद्य नेत्रदयं मह्यं देहि? इदं वचः श्रुत्वा राजातिविस्मितः सन् चिंतयतिस्म या वार्ता कस्यापि पुरो मया न प्रकाशिता सानेन कथं झाता ? किमस्य हृदि शानं वर्तते ? इत्यादि विमृश्य बहुधा दानसन्मानादिनिपेण धनपालः पूजितः, पृष्टश्च कथं ज्ञातस्त्वया मदन्निप्राय इति. तदा धनपालो जगाद श्रीजिनधर्मसेवनोद्तबुधिवलादिति. एवं श्रुत्वा राजा जिनधर्मप्रशंसां चकार. धन
For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१०॥
यात्म- | पालोऽपि विख्यातं जैनधर्म पालयामास. ततो धनपालेन-जब पुरे जिणनवणं ।। प्रबोधः
समयविछ साहु सावया जब ॥ तब सया वसियवं । पवरजलं इंधणं जब ॥१॥ इत्यादि श्राधधर्मविधिप्रकरणऋषनपंचाशिकादयो ग्रंथा विदिताः, बह्वी जिनशासनोन्नतिश्च कृता, एवं यावजीवं षभियतनानिः सम्यक्त्वादिधर्ममाराध्य प्रांते संयमं प्रपाव्य धनपालो देवत्वं प्राप्तः ॥ इति धनपालवृत्तांतः ॥ एतेन व्याख्याता पाविधापि यतना. अथ धमाकारा व्याख्यायंते-राजानियोग इत्यादि, ततानियोजनमनिबतोऽपि व्यापारणमनियोगः, एतावता सम्यक्त्ववतो यत् कार्य प्रतिषि तन्नृपाग्रहकारणवशादिनां विना द्रव्यतः समाचरनपि नव्यजनः कोशावेश्यादिखि सम्यक्त्वादिधर्म न नाशयति. कोशावृत्तांतस्त्वयं-पाटलीपुरनगरे पुरा श्रीस्थूलनद्रमुनिपार्श्वे गृहीतसम्य. त्वमूलदादशव्रता कोशनामवेश्या स्तिस्म. सा चैकदा रथिकोपरि तुष्टेन नूपेन तस्मै | दत्ता. ततः सा कोशा तमंतःकरणेऽनिबंत्यपि नृपादेशवशादंगीचकार. परं तस्य रथि
For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आ.प्र.) नोऽये सर्वदा स्थूलनद्रमुनि वर्णयामास. तथाहि-संसारेऽस्मिन् समाकीर्णे । बहुः ।
निः शिष्टजंतुन्निः ॥ स्थूलनद्रसमः कोऽपि । नान्यः पुरुषसत्तमः॥ १॥ इति. एतत्
श्रुत्वा सारथिस्तस्या रंजनार्थ गृहोद्याने गत्वा तया सह गवादे नपविश्य स्ववि॥११॥
झानं दर्शयामास. तदिवं-पूर्व स्ववाणेनाम्रर्धाषिकां विव्याध, ततोऽन्यबाणेन तंबाणं, तमपीतखाणेनेत्येवं स्वहस्तपर्यंत बाणश्रेणी कृत्वा यामधुंबिकां करेणाकृष्य तस्यै दत्वा तत्संमुखं ददर्श. ततः सा कोशाप्यधुना मे विज्ञानं पश्येत्युक्त्वा स्थालमध्ये एकं सर्षपराशिं कृत्वा तत्र पुष्पाबादितां सूची विन्यस्य तपरि देवीव चारुगत्या नृत्यं च. कार, परं न सूचीमुखेन पादयोर्विघा, न च सर्षपराशिरपि मनाम् विकीर्णः, तत २ बं तस्याश्चातुर्य विलोक्य स प्राह हे सुनगेऽहममुना तव विझानेन तुष्टोऽस्मि, वद वं? किं तुन्यं ददामि ? सा जगाद नो मया किं दुष्करं विहितं ? यत्त्वं रंजितोऽसि. अन्यासेन हि यस्मादधिकमपि कृत्यं किमपि दुष्करं नास्ति.
For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | अन्यच्च-न दुक्करं यंत्रयटुंबितोडणं । न दुक्करं सिकियनच्चिया ॥ तं दुकरं जं चमहाणुनावो । जं सो मुणी पम्मममि वु ॥ १ ॥ सुकरं नर्तनं मन्ये । सुकरं बुंबि कर्तनं ॥ स्थूलन हि यच्चक्रे । शिक्षितं तत्तु दुष्करं ॥ २ ॥ पुनरपि सा प्रोचे श॥ १९२॥ कमालमंत्रिपुत्रः श्रीस्थलद्रो द्वादश वर्षाणि मया सार्धं पुरा जोगान् भुंक्वा पाद्गृहीतचारित्रोऽत्रैव चित्रशालायां शुरूशीलगाक्स्थितः, तदानीं यदेकैकविकारकारणमन्यस्य लोहमयशरीरस्यापि पुंसो व्रतनाशकारकं स्यात्, तानि सर्वाण्यपि परसजोजन १ चित्रशालानिवास २ यौवनवयो ३ जलदागमकाल ४ प्रभृतिविकार कारणानि तं महामुनिं गिरिं सिंहस्फाला श्व दोषयितुमदमाणि ववुः, तथा तस्मिन्मुनीश्वरे मदीया दावावादिविकारा व्यपि पानीये प्रहारा श्व निरर्थकतांनेजुः यदुक्तं - वेश्या रागवती सदा तदनुगा पती रसैर्भोजनं । शुद्रं धाम मनोहरं नववपुर्नव्यो वयःसंगमः ॥ कालोऽयं जलदागमस्तदपि यः कामं जिगायादरात् । तं वंदे युवतीप्रबोधकुशलं
For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ १०३ ॥
याम | श्री स्थूलन मुनिं ॥ १ ॥ तथा पुनर्निजत्रतमदतं रक्षितु निबन्मानवो यत्र स्त्रीसमीपे एकमपि दणं स्थातुं न समर्थस्तत्र श्रीस्थूलनद्रो भगवान प्रदतत्रतः सन् सुखेन चतुर्मासीं तस्थौ यतः किं बहु वर्ण्यते ? श्रीस्थूलभद्रसमोऽतिदुष्कर कार्यकर्त्ता दितौ कोऽपि नरो नास्तीति पथैवं स्थूलभद्रमुनेर्वर्णनं निशम्य प्रतिबुद्धो रथिकः कोशां पुनः पुनर्नवा स्तुत्वा च त्ययाहं संसाराब्धौ निमज्जन् रक्षितः, इत्यादि वदन् सद्यो गुरुपार्श्व गत्वा तं जग्राह कोशादि निजसम्यक्त्वरत्नयुक्ता सती चिरं श्राद्धधर्म प्रपाब्य सद्गतिनाव इति राजानियोगे कोशादृष्टांतः ॥ तथा गणः स्वजनादिसमुदायस्तस्या नियोगो गणानियोगः, एतावता सम्यक्तित्वनो यत्कर्तुमयोग्यं तत्स्वगणस्याग्रहवशाद् द्रव्यतः कुर्वन्नपि सुदृष्टिविष्णुकुमारादिखि सम्यक्त्वादिधर्म नातिक्रामति यथा विष्णुकुमारेण गन्नस्यादेशाद्वै क्रियरूपरचनादिप्रकारेणात्यंत जिनमत द्वेषी नमुचिर्नामा पुरोहितः स्वकीयचरणप्रहारेण दत्वा सप्तमनरका तिथिर्विहितः, स्वयं च मुनिना तत्पा
For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१४॥
यात्म- | पमालोच्य स्वकीयं सम्यक्त्वादिधर्म सम्यगाराध्य च परमसुखिना संजातमिति. ए- । प्रयोगः
| वमग्रेऽपि नावनापूर्वकमुदाहरणान्युपयुज्य वाच्यानि. तथा बलं नाम बलवतः पुरुषस्य हठप्रयोगस्तेनानियोगो बलाभियोगः ३
तथा सुरस्य कुलदेवतादेरनियोगः सुरानियोगः ४ तथा कांतारमरण्यं तत्र वृ. त्तिर्वर्तनं निर्वाहः कांतारवृत्तिः, यद्दा कांतारमपि पीडाहेतुत्वादिह पीडात्वेन विवदितं, ततः कांतारेण पीडया वृत्तिः प्राणवर्तनरूपा कांतारवृत्तिः कष्टेन निर्वाह इति यायत् ५ तथा गुरखो मातृपितृप्रभृतयः, यउक्तं-माता पिता कलाचार्या । एतेषांझातयस्तथा ॥ वृधा धर्मोपदेष्टारो । गुरुवर्गः सतां मतः॥१॥ एतेषां निग्रहो निर्वधो गुरुनिग्रहः ६ एते प: जिनशासने आकारा अपवादारिंडिका इति यावत् . श्दमत्र तात्पर्यप्रतिपन्नसम्यक्त्वस्य जंतोर्यत्परतीर्थिकवंदनादिकं प्रतिषितडाजानियोगादिनिरेतैः प. | निः कारणैनक्तिवियुक्तो द्रव्यतः समाचरनपि सम्यग्दृष्टिः सम्यक्त्वं नातिचरतीति. किं |
For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- चैते हि अल्पसत्वान जंतूनाश्रित्यापवादाः प्रोक्ताः संति, न तु महासत्वान् . यमुक्तंहो। न चलंति महासत्ता । सुनिज्जमाणान सुधधम्मान ॥ श्यरेसिं चलणनावे । पश्
ननंगो न एएहिं ॥१॥ व्याख्या-महासत्वाः पुमांसो राजादिनिः शुधधर्मात्सुन्नि॥१५॥
द्यमानाश्चलत्वं प्राप्यमाणा अपि संतो न चलंति, परमितरेषामल्पसत्वानां कदाचिच्चलनगावे सति एतैराकारैः प्रतिज्ञाभंगो न भवति. एतदर्थमेते आकारा पागमे सं. गृहीता इति गाथादारार्थः ॥ अथ पम् भावना व्याख्यायंते-दमित्यादि, इदं स. म्यक्त्वं पंचाणुव्रत त्रिगुणव्रत चतुःशिदाव्रतरूपस्य पंचमहाव्रतरूपस्य चारित्रधर्मस्य मू. लमिव मूलं कारणमित्यर्थः, कीर्तितं कथितं तीर्थकरादिनिरिति सर्वत्र संबंधः. यथा हि मूलरहितो वृदः प्रचंडवातकंपितः सन् दाणादेव निपतति, एवं धर्मतरुरपि सुदृढसम्यक्त्वमूलविहीनः कुतीर्थिकमतमारुतांदोलितः सन् स्थिरत्वं नासादयेदिति तस्य मू. लसादृश्यमुक्तं १ तथेदं सम्यक्त्वं धर्मस्य दारमिव दारं प्रवेशमुखमित्यर्थः, यथा हि
For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | अकृतहार नगरं समंतात्प्राकारवलयवेष्टितमपियनगारमेव भवति जनप्रवेशनिर्गमाना | प्रबोवः
वात्. एवं धर्ममहानगरमपि सम्यक्त्वदारशून्यं सत् अशक्यप्रवेशं स्यादिति तस्य डा.
तुव्यत्वमुक्तं. तथा प्रतिष्टितः प्रासादोऽस्मिन्निति प्रतिष्टानं, सम्यक्त्वं किल धर्मस्य प्र॥१५॥
तिष्टानमिव प्रतिष्टानं, यथा हि पयःपर्यतः पृथ्वीतलगतगर्तापूरकपीचरहितः प्रासादः सुदृढो न भवति, तथा धर्मदेवगृहमपि सम्यक्त्वरूपप्रतिष्टानवर्जितं निश्चलं न भ. वेदिति तस्य प्रतिष्टानसाम्यमुदितं ३ तथा सम्यक्त्वं धमस्याधार वाधार आश्रय इति यावत.यथा नृतलमंतरेण निरालंबमिदं जगन्न तिष्टति, एवं धर्मजगदपि सम्यक्त्वलदापाधारं विना नावतिष्टति. इति तस्याधारसादृश्यंगदितं । तथा सम्यक्त्वं धर्मस्य ना. जनमिव जाजनं पात्रमित्यर्थः । यथा हि कुंमादिगाजनविशेषवर्जितं दीरादिवस्तुवृंदं विनश्यति, एवं धर्मवस्तुनिवहोऽपि सम्यक्त्वजाजनमंतरेण विनाशमासादयेदिति तस्य जाजनसाम्यं प्रोक्तं. ५ तथा सम्यक्त्वं धर्मस्य निधिखि निधिः, ययाहि प्रधाननिः।
For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोवः
॥ १०७ ॥
याम | धिं विना महाईमणिमौक्तिककनकादिद्रव्यं न प्राप्यते, तथा सम्यक्त्वमदानिधानस्याप्राप्तौ सत्यां निरुपमसुखश्रेणिसंपादकं चारित्रधर्मवित्तमपि न लन्यते इति तस्य निधिसादृश्यमुदितं ६. इत्येताभिः पतिर्भावना निर्वाव्यमानमिदं सम्यक्त्वं सद्यः प्रवरतरमोदसुखसाधकं भवतीति. पथ षट् स्थानानि व्याख्यायंते-यस्ति जीवेत्यादि, प्रस्ति विद्यते जीवः प्रतिप्राणि स्वसंवेदन प्रमाणसिद्धचैतन्यस्यान्यथानुपपत्तेः, तथादि — चै तन्यमिदं न जूतानां धर्मः, तकर्मत्वे सति तस्य चैतन्यस्य सर्वत्र सर्वदा चोपलब्धिप्रसंगात् पृथिव्याः काठिन्यवत् न च चैतन्यं सर्वतेषु सर्वदा चोपलन्यते, लोटादौ मृतावस्थायां चानुपलं नात् नापि चैतन्यमिदं जूतानां कार्य, प्रत्यंतविलक्षणत्वादेव कार्यकरणावस्यानुपपत्तेः । तथादि - प्रत्यत एव काठिन्यादिस्वनावानि जूतानि प्रतीयते चैतन्यं च तद्दिलक्षणं, ततः कथमनयोः कार्यकारणभाव इति ? तस्मान्न धर्मो न च भृतकार्य चैतन्यं व्यस्ति चेदं प्रतिपाणिस्वसंवेदन प्रमाण सिद्वं.
For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोवः
राम | लोकापवादच्यात किंचित्स्वल्पं वाच्यमपीति | ४ | तथा तेन्यः परतीर्थिकेभ्योऽशनपानखादिम खादिमवस्त्र पात्रादिकं सुदृष्टिना न दातव्यं, तद्दाने हियात्मनोऽन्येषां च पश्यतां जनानां तेषु बहुमानसावान्मिथ्यात्वप्राप्तिः स्यात् इह हि परतीर्थिकानामशनादिदानमनुकंपां विहाय प्रतिषिद्धं, अनुकंपागोचरापन्नं तु ते ज्योऽपि दानं दातव्यं यत उक्तं - सवेर्दिपि जिणेहिं । दुयजियरागदो समोहेहिं | सत्ताणुकंपा । दाएं न • कहंपि पडिसिद्धंति ॥ ५ ॥
॥ १७८ ॥ ॥
तथा तेषामेव परतीर्थिकदेवानां तत्परिग्रहित जिन विद्यानां च पूजादिनिमित्तं गं पुष्पादिकं सम्यग्दर्शिचिर्न प्रेषणीयं व्यादिशब्दाद्दिनयवैयावृत्त्ययात्रादिकं च तेषां न कर्त्तव्यमिति एतत्करणे हि लोकानां मिथ्यात्वं स्थिरीकृतं स्यात् । ६ । एतानिः पर तीर्थका दिवंदन वर्जनप्रभृतिधिः षट्र्यितनाविर्यतमानो भव्या मा जोजनृपपुरोहितवनपाल श्व सम्यक्त्वं नातिक्रामति इह धनपालवृत्तांत स्वयं-यवंतीनगर्यो सर्ववरो
For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राम- स्ति, कुतः? सर्वदा एतत्सद्भावस्यानावप्रसंगात्, तस्मादस्य सुखदुःखानुनवस्य कारणं प्रबोधः
स्वकृतं कर्मैव नत्वन्यदिति सिको जीवः कर्मणां कर्ता इति; अनेन कापिलमतकल्प.
ना निरस्ताः नन्वयं जीव, सर्वदा सुखाभिलाष्येवास्ति, न तु कदाप्यात्मनोदुःखमजि॥१॥णा
लषति. ततो यद्यसौ स्वयमेव कर्मणां कर्ता तर्हि कथं दुःखफलदानि कर्माणि करोतीति? नच्यते, यथा हि रोगी रोगनिवृत्तिमिबन्नपि रोगागिन्तवादपथ्यक्रियासमु. द्भवं नाविकष्टं जानन्नपि चापथ्यक्रियामासेवते, तहदेषोऽपि जीवो मिथ्यात्वानिन्तस्वात्कथंचिकानन्नपि दुःखफलदानि कर्माणि करोतीति न कश्चिद्दोषः ३. तया सजीवः कृतं स्वयं निष्पादितं शुभाशुभं कर्म वेदयति, स्वयमेवोपटुक्ते अनुजव १ लोकागम ३ प्रमाणतस्तथैवोपपद्यमानत्वात् . तथाहि-यदि स्वकृतकर्मफलगोक्तृत्वं जीवस्य नांगीक्रियते तर्हि सुखदुःखानुजवकारणस्य सातासातवेदनीयकर्मणनपनोगोऽपिनस्यात् , तथा च सति जीवस्य सिधाकाशयोरिव सुखदुःखानुनवोऽपि न स्यात्, अस्ति चा
For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
11 200 1!
,
यात्म | यं सुखदुःखानुगवः प्रतिप्राणिस्वसंवेदनप्रमाणसिद्धः, तस्मादनुभवप्रमाणतो जीवस्य स्वकृतकर्मफलभोक्तृत्वं निष्पन्नं. तथा लोकेऽप्येष जीवः प्रायो नोक्ता सिद्ध:, यतः सुखिनं कंचित्पुरुषं दृष्ट्वा लोके वक्तारो जवंति, पुण्यवानेष यदित्थं सुखमनुजवतीति, तथागमेषु जैनेषु इतरेषु च जीवो भोक्ता सिद्धः - 'सवं च परसतया । भुंजइ कम्ममणुना वनुं जश्यं' तथा ' नाज़ुक्तं दीयते कर्म । कल्पकोटिशतैरपि इत्यादिवचनात् इत्थंच सिद्ध एष जीवः स्वकृतकर्मणां भोक्तेति यनेन हि नोक्तृजीववादिनां दुर्मतं निराकृतं ४ तथा पुनरस्य जीवस्यास्ति विद्यते निर्वाणं मोदः प्रयमर्थः - विद्यमानस्यैव जीवस्य रागद्वेषमदमोहजन्मजरामरणरोगादिदुःखदायरूपोऽवस्थाविशेषो मोद प्रत्युच्यते; सोऽस्य जीवस्यास्ति, न पुनरेतस्य सर्वथा नाश इति एतेन प्रदीप निर्वाण - यमनावरूपं निर्वाणमस्तीत्यायसङ्कतं प्ररूपयंतः सौगतविशेषा पास्ताः ते हि प्रदीपस्येवास्य जीवस्य सर्वथा ध्वंस एव निर्वाणमाहुः तथा च तदचः - दीपो यथा नि
•
For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-) कृतिमन्युपेतो । नैवावनिं गबति नांतरिदं ॥ दिशं न कांचिदिदिशं न कांचित् ।
स्नेहदयात्केवलमेति शांति ॥ १ ॥ जीवस्तथा निर्वृतिमभ्युपेतो । नैवावनिं गबति
नांतरिद ॥ दिशं न कांचिदिदिशं न कांचित् । क्लेशदयात्केवलमेति शांति ॥ २॥ ॥१०१॥
इति. एतच्चायुक्तं दीदाग्रहणादिप्रयासवैयर्थ्यात्, प्रदीपदृष्टांतस्याप्यसिघ्त्वात् . तथाहि -न प्रदीपवतेः सर्वया विनाशः, किंतु तथाविधपुद्गलपरिणामवैचित्र्यां ते एवं वह्निपु. गदा नास्वरं रूपं परित्यज्य तामसं रूपांतरं प्राप्नुवंति, तथा विध्याते प्रदोपेऽनंतरमे. | व कियत्कालं तामसपुद्गलरूपो विकारः समुपलन्यते, चिरकालं चासौ यनोपलन्यते, ततः सूक्ष्मतरपरिणामसद्भावादंजनरजोवत्, अंजनस्य हि पवनेनापहियमाणस्य यत्कृठणं रज उड्डीयते तदपि परिणामसौदम्यानोपलन्यते, न पुनरसत्त्वादिति. ततो यथा| नंतरोक्तस्वरूपपरिणामांतरं प्राप्तः प्रदीपो निर्वाण श्युच्यते, तथाजीवोऽपि कर्मविरहि. तः केवलामूर्तजीवस्वरूपलदाणं परिणामांतरं प्राप्तो निर्वाण इत्युच्यते, तस्माद् फुःखा
For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | दिदयरूपा सत एव जीवस्यावस्था निर्वाणमिति स्थितं ५. तथा अस्ति पुनर्मोदस्योप्रबोधः
पायः सम्यक्साधनं, सम्यग्दर्शनशानचारित्राणां मुक्तिसाधकतया घटमानत्वात्. तथाहि
-मिथ्यात्वाझानप्राणिहिंसादिऽष्टहेतुसमुदायो यदि सकलमपि कर्मजालं समुत्पादयि॥१०॥
तुं समर्थोस्ति, ततस्तहिरोधितया सम्यग्दर्शनाद्यन्यासः सकलकर्मनिर्मूलनाय समर्थः स्यादेव. न चैवं मिथ्यादृष्टिना विहितोऽप्युपायो मुक्तिसाधको भविष्यतीति वाच्यं;त. स्य मिथ्यात्विकृतोपायस्य हिंसादिदोषकबुषितत्वेन संसारकारणत्वादिति. अनेनापि मोदोपायाजावप्रतिपादकदुर्णयन्तिरस्कृतः ६. एतानि जीवास्तित्वादीनि षट् सम्यक्त्व. स्य स्थानानि प्रोक्तानि. सम्यक्त्वमेषु सत्स्वेव भवतीति जावः. अत्र च प्रतिस्थानक मात्मादिसिधये बहु वक्तव्यमस्ति तत्तु नोच्यते ग्रंथगहनताप्रसंगादिति नक्तं सप्तषष्टिनेदैः सम्यक्त्वं ॥१॥
किंचेह ये नव्यांगिनो वस्तुमात्रसिधौ परस्परसापेदं कालादिपंचकं कारणतया |
For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोवः
आत्म-] प्रमाणयंति तेषामेवैतादृक्सद्गृतसम्यक्त्वरत्नस्वामित्वं नवति, नान्येषामेकांतवादिनां.
यक्तं-कालो १ सहाय २ नियाई ३ । पुवकयं । पुरिस ५ कारणे पंच ॥ समवा
ए सम्मत्तं । एगंते होश मिबत्तंति ॥ १॥ चं स्वरूपं परमात्मरूप-निरूपकं चि. ॥१०३॥
| त्रगुणं पवित्रं ॥ सम्यक्त्वरत्नं परिगृह्य नव्या । जंतु दिव्यं सुखमदयं च ॥शा प्र. वचनसारोछारा-द्यनुसारेणैष वर्णितो मयका ॥ सम्यक्त्वस्य विचारो । निजपरचेतःप्रसत्तिकृते ॥३॥
॥इति श्रीजिनशक्तिसूरीऽचरणांगोजमधुकृन्निभैः श्रीजिनलाभसूरिनिः संगृहीते श्रात्मप्रबोधग्रंथे सम्यक्त्वनिर्णयो नाम प्रथमः प्रकाशः समाप्तः ॥ श्रीरस्तु ॥
॥ अथ द्वितीयो देशविरतिप्रकाश पारन्यते. ॥ तत्र तावदुक्तस्वरूपसम्यक्त्वमूलकोत्तमात्मबोधप्रादुर्भावे सति केषांचिदासन्ननव्या
For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | नांयश्चारित्रमोहनीयकर्मदयोपशमतोदेशविरयादिलानःसंपद्यते स प्रदर्यते-सदात्म
| बोधेन विशुधिनाजो । भव्या हि केचित्स्फुरितात्मवीर्याः ।। जति सार्वोदितशुध्ध.
मैं । देशेन सर्वेण च केचिदार्याः ॥ १॥ अस्यार्थः–सता सद् तेनात्मबोधेन वि. ॥१० ॥
| शुधिभाजो निर्मली बताः केचिगव्याः स्फुरितमुलसितमात्मवीर्य येषां ते तयाविधाः संतः पूर्वोदितं सर्वप्रणीतं शुद्धं धर्म विरतिलदाणं देशेन जंति, केचित्पुनरार्याः सत्पुरुषाः सर्वेण जति. एतावता केचिद्देशविरतिं लनंते, केचित्सर्व विरतिमित्याशयः । तत्र तावद्देशविरतिप्राप्त्यादिस्वरूपमाविष्क्रीयते-ह द्वितीयेषु कषायकेषु। दीणोपशांतेषु विशा तिरश्वा ॥ सम्यक्त्वयुक्तेन शरीरिणैषा । लन्येत देशादिरतिर्विशुझा ॥ १॥ व्याख्या-देशेन प्राणातिपातादिपापस्थानेन्यो निवृत्तिर्देशविरतिरित्यु. च्यते, सा एषा विशुधा देशविरतिईितीयेषुअप्रत्याख्यानकोधमानमायालोजलदाणेषु चतुःषु कषायेषु दीणोपशांतेषु सासु हास्मिन् संसारे सम्यक्त्वयुक्तेन विशा मनुष्येण
For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२०॥
यात्म-) तिरश्वा तिर्यग्योनिकेन शरीरिणा प्राणिना लभ्यते, नान्यथेत्यर्थः; देवनारकयोस्तु
। एतत्प्राप्त्यसंगवादग्रहणमिति. किं च सम्यक्त्वप्राप्तिसमयभाविनी या कर्मस्थितिस्तन्मध्यात्प्रव्योपमपृयक्त्वलदाणस्थितिदये देशविरतिः प्राप्यते,यमुक्तं प्रवचनसारोबारगतैकोनपंचाशदधिकदिशततमे द्वारे-सम्मत्तमि य लछे । पलियपुहुत्तेण सावन हो. ३॥ चरणोवसमखयाणं । सायरसंखतरा हुँति ।। १ ।। व्याख्या-यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पव्योपमपृथक्त्वलदणे स्थितिखंडे दपिते श्रावको देशविरतो नवेत्. ततश्चरणोपशमदयाणामंतरासंख्यातानि सागरोपमाणि नवंति. श्यमव जावना-देशविरतिप्राप्त्यनंतरं संख्यातेषु सागरोपमेषु दापितेषु चारित्रमवाप्नोति, ततोऽपि संख्यातेषु सागरोपमेषु दपितेषु नपशमश्रेणं प्रतिपद्यते. ततोऽपि संख्याते. षु सागरोपमेषु दपितेषु दपकरेणिनवति, ततस्तद्भवे मोदः, इत्यादि देशविरतेखस्थानकालस्तु जघन्यतोतर्मुहर्त नत्कर्षतो देशोना पूर्वकोटिरित्यवगंतव्यः. एवंरूपा |
For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ १०६ ॥
प्रबोधः
आत्म- । देशविरतिर्येषां विद्यते ते देशविरताः श्रावका उच्यंते, यतो द्विविधाः श्रावका वि रता प्रविरताश्च तत्र विरताः प्रतिपन्नदेशविस्तय यानंदादयः, त्र्यविरता - गीकृतदायिक सम्यक्त्वाः सत्यकिश्रेणिककृष्णादयः, इति इह प्रकाशे च प्रति पन्नदेशविस्तीनां श्रावकाणां स्वरूपमभिधेयं, तन्निरूपणाय तावत् श्रावकत्वस्य योग्यतानिये एकविंशतिगुणास्तेऽनिधीते - धम्मरयणस्स जुग्गो । यरखुद्दो रूवं पगइसोमो || लोगपियो कुरो । जीरु यसको सद किन्नो ॥ १ ॥ लाबुदयालु | मनोसोमदिहि गुणरागी || सक्कढ सपरकजुतो । सदीददंसी विसेस||२|| बुढाग विणी । कयन्नु पहियत्रकारीय ॥ तह चेव लकलको । इवसगुणो वसो || ३ || व्याख्या - परतीर्थिकप्रणीतानां सर्वेषामपि धर्माणां मध्ये प्रधानत्वेन यो रत्नमिव वर्त्तते स धर्मरत्नं, जिनप्रणीतो धर्मो देशविरत्यादिरूपः शुभाचारस्तस्य योग्य उचितः, इहकस्वरूप एव श्रावको नवति, तद्यथा - प्र.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः |
॥१०॥
यात्म- | कुद्रेत्यादि, तत्र यद्यपि कुद्रस्तुबः, क्षुद्रः क्रूरः, कुद्रो दरिडः, कुद्रो लघुरित्यनेकार्थवा
| चकः कुद्रशब्दोऽस्ति तथापीह तुहार्थो गृह्यते. तस्यैव प्रस्तुतोपयोगित्वात्, ततः क्षुद्रस्तुबोऽगंभीर इत्यर्थः, तदिपरीतोऽकुतः, स च सूदामतित्वात्सुखेनैव धर्ममवबुध्यते १. रूपवान् संपूर्णगोपांगतया मनोहराकारः, स च तथाविधरूपसंपन्नः सदाचारप्रवृत्त्यानविकलोकानां धर्मे गौरखमुत्पादयन् प्रभावको भवति. ननु नंदिषेणहरिकेशिवलप्रभृती नां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रीयते? इति चेत्सत्यं, श्ह रूपं द्वविधं सामान्यमतिशायि च. तत्र सामान्यं संपूर्णागत्वादि,तच नंदिषेणादीनामप्यासीदेवेति न विरोधः, प्रायिकं चैतबेषगुणसद्भावे कुरूपत्वस्याप्यदुष्टत्वात् एवमग्रेऽपि. अतिशायि रूपं तु यद्यपि तीर्थकरादीनामेव संभवति, तथापि येन रूपेण कचिद्देशे काले वयसि वा वर्तमानः पुमान रूपवानयमिति जनानां प्रीतिमुपजनयति. तदेवेहाधिकृतं मंतव्यं. ५. प्रकृतिसौम्यः प्रकृत्या स्वभावेन सौम्योऽनीषणाकृति
For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | विश्वसनीयरूप इत्यर्थः, एवं विधश्च प्रायेण न पापव्यापारे प्रवर्त्तते, सुखाश्रयणीयश्च ज
वति. ३. लोकप्रियः, लोकस्य सर्वजनस्य इहपरलोकविरुष्वर्जनेन दानशीलादिगु. प्रबोधः
णैश्च प्रियो वल्लभः. सोऽपि सर्वेषां धर्मे बहमानं जनयति. ४. अकरोऽक्विष्टाध्यवसा॥१० ॥
यः, क्रूरो हि परछिद्रान्वेषणलंपटत्वेन कबुषितमनाः सन् धर्मानुष्टानं कुर्वनपि न फलजाग्भवतीत्यतोऽक्रूरत्वं युक्तं. ५. जीरः, ऐहिकामुष्मिकापायेन्यत्रसनशीलः, स हि सत्यपि कारणे निःशंकमधर्मे न प्रवर्तते. ६. ___ अशठो निजसव्यापारनिष्टः, शठो हि वंचनप्रपंचचतुरतया सर्वस्यापि जनस्या विश्वसनीयो भवति, श्यतोऽशतवं युक्तं . सदाक्षिण्यः, स्वकार्यपरिहारेण परकार्य करणैकरसिकांतःकरणः, स हि सर्वस्यापि जनस्यानुवर्तनीयो जवति . - लज्जायुयत्ति' प्राकृतशैव्या लज्जावान् स खलु अकृत्यसेवनवार्तयापि वीडति. स्वयमंगीकृतं | सदनुष्टानं च परित्यक्तुं न शक्नोति ए. दयाबुर्दयावान दुखितजंतुरदाणाजिलाषुक ।
For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१०
॥
आत्म-) इत्यर्थः, धर्मस्य हि दया मूलमिति प्रतीतमेव १०. मध्यस्थो रागद्वेषविमुक्तबुद्धिः, स | हि सर्वत्र रागद्वेषविवर्जिततया विश्वस्याप्यादेयवचनो भवति ११, सौम्यदृष्टिः, कस्या
पि नोदेगकारी, स हि दर्शनमात्रेणापि प्राणिनां प्रीति पल्लवयति १२, गुणरागी गु| णेषु गांजीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवंशीलः, स हि गुणपदपातकारित्वात्सगुणान् बहुमन्यते निर्गुणांश्चोपेदाते. १३. सत्कथसपदयुक्तः, सत्कयाः सदाचारधारित्वात् शोजनप्रवृत्तिकथका ये सपदाः सहायास्तैर्युक्तः सहितो, धर्माऽनिषेधकपरिवार श्ययः, एवं विधश्च न केनचित्परतीर्थिकादिना नन्मार्गे नेतुं शक्यते. अन्ये तु सत्कयः सुपदयुक्तश्चेति पृयक ग्रहणयं मन्यते. मध्यस्थः सौम्यदृष्टिश्चेति हान्यामप्येकमेवेति. १५.तथा सुदीर्घदर्शी सुपर्यालोचितपरिणामपेशलकार्यकारी, नतु औत्सुक्यगाक, सकि ल परिणामिक्या बुद्ध्या सुंदरपरिणाममेवैदिकमपि कार्यमारनते. १५. विशेषज्ञः सा. रेतरवस्तुविचागवित , अविशेषज्ञस्तु दोषानपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्य
For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| तीत्यतो विशेषज्ञत्वमेव शोननं. १६. वृशानुगः वृधान परिणतमतीननुगबति गुणाप्रबोधः
जनबुध्या सेवते इति तथोक्तः, वृछजनानामनुवर्तमानो हि पुमान् न कदाचिदपि विपदं प्राप्नोति. १७. विनीतो गुरुजनगौरवकृत् , विनयवति हि सद्यो झानादिसंपदः
प्रादुर्भवंति. १७. श्ह विनीताविनीतगत्रयदृष्टांतो बोध्यः, कृतज्ञः स्वल्पमप्युपकारमै ॥११०
हिकं पारत्रिकं वाऽपरेण कृतं जानाति, न निद्भुते इति तथोक्तः, कृतघ्नो हि सर्वता. प्यमंदानंदमासादयतीत्यतः कृतज्ञत्वं युक्तं. १७.
परहितार्यकारी परेषामन्येषां हितान हितकारकानन प्रयोजनानि कर्तुं शीलं यस्य स तथा, ननु प्रागुक्तेन सदादिण्येन सहास्य को नेद इति चेदुच्यते, सदा दिण्योऽन्यर्थित एव करोति, अयं पुनः स्वत एव परहिताय प्रवर्त्तते, श्यनयोर्नेदः,
यो हि प्रकृत्यैव परहितकरणे निरतो नवति स निरीहचित्ततयान्यानपि सम स्था| पयतीति २०. तथा लब्धलदः लब्धमिव लब्धं लदं शिदणीयानुष्टानं येन स त
For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥११॥
यात्म-] थोक्तः, दृशो हि पूर्वभवान्यस्तमिव सर्वमपि वंदनप्रत्युपेदणादिधर्मकृत्यं मटित्ये
वाधिगबति. १५. तदेवमेकविंशतिगुणसंपन्नः श्रावको भवतीत्युक्ताःश्रावकगुणाः, अथोक्तगुणवत्स्वपि जव्येषु ये देशविरतियोग्या भवंति ते निर्दिश्यते.-जे न खमंती परीसह-जयसयणसिणेहविसयलोनेहिं । सबविरई धरि । ते जुग्गा देसविरए ॥१॥ व्याख्या-ये प्रत्याख्यानावरणकषायोदयवर्तिनो जीवाः परीषहजय १ वजनस्नेह विषयलोनैः ३ कारणैः सर्वविरतिं धर्तुं न दमते ते देशविरते?ग्या जवंति; श्दमन तात्पर्य–समसामग्री प्राप्य विवेकिना पूर्व सर्वविरतिरेवादर णीया, यः पुनर्बुनुदातृषासहननिदाघ्रमणमलधारणादिपरीषहेभ्यो नीरुतया, तथेशमत्यंतं प्रीतिपात्रं मातृपितृपुत्रादिपरिजनं त्यक्त्वा कथमेकाकी नूयते? इति स्वजनस्नेहेन, तथा प्राक्तनपुण्ययोगतः प्राप्ता अमीडियार्थाः कथ्यमनुक्त्वा मुच्यते ? ति विषयलो. भेन वासर्वविरतिं वरीतुं नोत्सहते स प्राणी सर्वभ्रष्टो मानवं सर्वनाशे जायमाक्तने
For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ ११२ ॥
यात्म | लाजोऽपि श्रेयानेवेति विचिंत्य देशविरतिं प्रतिपद्यते उक्तलक्षणप्रतिबंधक-कारणाभावे तु सर्वविरतिमेव प्रतिपद्यते इत्यर्थः । यदावश्यक चूर्णिः - विसय सुह पिवासाए । यहवा बंधवजापुराण ॥ यचयंतो बावीसं । परिस हे दुस्सहे सहिनं ॥ १ ॥ जश् न करे विसुद्धं । सम्मं यदुक्करं तवच्चरणं ॥ तो कुज्जा गिहिधम्मं । वनो होम ॥ २ ॥ इति ययं हि देशविरतिप्रतिपन्नश्रावको जघन्यादिनेदात् त्रि. विधः तथाहि - जघन्यो १ मध्यम २ उत्कृष्टश्च ३, तत्र यः प्रयोजनमंतरेण स्थूलहिंसादिकं न करोति मद्यमांसाद्यमध्यवस्तूनि परित्यजति, नमस्कारमहामंत्रं धारयति, नमस्कारसहितं च प्रत्याख्यानं करोति स जघन्यः श्रावको बोध्यः तथा यो धर्मयोग्यगुव्याप्तो नवति. पमावश्यकानि च सर्वदा समाचरति, द्वादश व्रतानि च धारयति स सदाचारवान् गृहस्थो मध्यमः श्रावको बोध्यः । तथा यः सचित्ताहारं वर्जयति, एकासनं च करोति, ब्रह्मचर्य पालयति स उत्कृष्टः श्रावको बोध्यः । उक्तं च-या.
For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | बट्टथूलहिंसा | मज्जमंसा चाश्न || जहन्नो सावन वृत्तो । जो नमुक्कारधार ॥ १ ॥ धम्मजुग्गगुणान्नो | बक्कम्मो वारसव || गियो य सयायारो | सावन होइ मनिमो ॥ २ ॥ नक्कोसेणं तु सढो न । सच्चित्ताहाखानं ॥ एगाम एगनो५ य । बंजयारी तहेव य ||३|| इति ॥ य द्वादशवतलक्षणदेश विरतिस्वरूपं निरूपयितुं तावत्तन्नामान्यविधीयंते
॥११३॥
६
पाणिवह ? मुसावाया २ । प्रदत्त ३ मेहुण ४ परिग्गहे व ५ || भोग 9 दंसम | देसे १० तह पोसह ११ विभागो १५ ।। १ ।। व्याख्याप्राणिवधमृषावादादत्तादानमैथुनपरिग्रहेन्यः स्थूलेभ्यो विरमणानि पंचाणुत्रतानि तथा दिपरिमाण १ जोगोपजोगमान २ अनर्थदंडविरमणानि ३ त्रीणि गुणव्रतानि त था सामायिक १ देशावकाशिक २ पौषध ३ प्रतिथिसंविनागा ४ ख्यानि चत्वारि शिवतानि सर्वमीलने हि जातानि द्वादश व्रतानीति गाथार्थः । इयमत्र नावना
For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | -सम्यक्त्वलाजानंतरं गृहस्थः प्राणातिपाताधारंभनिवृत्तेः सद्गतिप्रापकत्वादीन गुणान जा.
नन् सन् हादश व्रतानि गृह्णीयात् . तेषु प्राणिवधविरमणव्रतं सर्वसारत्वात् श्रीजिनेंः प्रथप्रबोधः
मं निर्दिष्टं, प्राणिनां वधादिरमणं प्राणिवधविरमणं, प्राणातिपातविरमणमहिंसेति यावत् . ॥१४॥
तत्र जीवद्रव्यस्यामूर्त्तत्वेन हिंसाऽनर्हत्वात् सर्व तानां दशानां प्राणानां विनाशनं हिं. सोच्यते. नक्तं च-पंचेद्रियाणि त्रिविधं बलं च। नन्नवासनिःश्वासमथान्यदायुः ।। प्राणा दशैते जगवनिरुक्ता-स्तेषां वियोगीकरणं तु हिंसा ॥ १ ॥ तदिपरिता त्व. हिंसा, तपं यदुव्रतं तदहिंसावतमुच्यते. अस्य च सर्वव्रतानां धुरि पाठगे युक्त एव, जैनधर्मस्य जीवदयामूलत्वात्. यदाहुः-कं चियश्व वयं । निद्दि जिणवरेहि सवेहिं ॥ पाणावायविरमणं । अवसेसा तस्स रका ॥ १ ॥ श्यं हि संपूर्णविंशतिविशोषकमिताऽहिंसा साधोवति, श्रावकस्य तु सपादविशोपमात्रैवावगंतव्या. तथाहि-थूला सुहमा जीवा । संकप्पारंचन अ ते विहा ।। सवराह निरखराहा।।
For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१५॥
श्रात्म- | साविका चेव निरविका ॥ १ ॥
अयमर्थः-प्राणिवधो देधा स्थूलसूक्ष्मजीवभेदात्, तत्र स्थूला दीज्यिादयः, सूक्ष्माश्चात्र बादरैकेडियाः, न तु सूक्ष्मनामकर्मोदयवर्तिन एकेंख्यिाः , तेषां शस्त्रादिप्र. योगेण वधाभावात्. तत्र गृहस्थानां हि स्थूलप्राणिववानिवृत्तिः स्यात्,न तु सूक्ष्मवधात्, पृथ्वीजलादिवधेनैव तेषां पचनपाचनाद्यशेषकर्मप्रवृत्तेः । एवं च स्थावरजीवहिंसाया अनियमेन विंशतिमध्यादशविशोपकापगमे स्थिता दशविशोपका अहिंसा, ततो नियमितो यः स्थूलप्राणातिवधः स विधा; संकल्पजश्चारंभजश्च, तत्राद्यो मारयाम्येन मितिमनःसंकल्पाज्जायते, द्वितीयस्तु कृषिगृहाघारंनेषु प्रवर्त्तमानाजायते. तत्रासो संकल्पजात्स्थूलपाणिवधान्निवर्तते, न पुनरारंजात्, तध्यतिरेकेण तस्य शरीरकुटुं. बाद्यनिर्वाहात् . एवं चारंगजहिंसाया अनियमेन दशमध्यात्पंचविशोपकापगमे स्थिता पंचविशोपका अहिंसा. ततो नियमितो यः संकल्पजवधः सोऽपि देवा, सापराधनिर.
For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | पराधनेदात् . तत्रासौ सापराधस्य चौरजारादेः संकल्प्यापि वधं न वर्जयति. निरापरा
धस्य तु संकटप्य वधं न करोति, एवं च सापराधहिंसाया अनियमेन पंचानां मध्या
दर्धतृतीयविशोपकापगमे स्थिता अतृतीयविशोपका हिंसा. ततो नियमितो यो नि ॥ रपराधवधः सोऽपि विविधः, सापेदनिरपेदानेदात . तत्रापेदा आशंका, तत्सहितः
सापेदः शंकास्थानमित्यर्थः, तहिपरीतस्तु निरपेदः, तत्र श्राधः सापेदस्य हिंसां न वर्जयति, नरपेदस्य हिंसां न करोत्येव. श्दमत्र तापर्य-कोऽपि राज्याघधिकारी पुमान् प्रतिपन्नदादशवतोऽपि स्वमर्मझत्वात शंकास्थानस्य कस्यचि पुंसो निरपराधस्यापि वधं न निषेधयति. राजा वा कश्चिद्रिपुपुत्रस्यानपराधिनोऽपि वधं न वर्जयतीति. एवं च सापेदहिंसाया अवजनेना:तृतीयमध्यात्सपादविशोपकापगमे सति श्रावकापां शेषा सपादविशोपकमात्रा दया भवतीति तत्वं. नक्तंच-साहू वीसं सड्ढे । तस संकप्पावराहसाविके । अध्छन साग । विसोअन पाणअश्वाएत्ति. ॥१॥ न
For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
प्रबोधः
॥१७॥
नु नियमितस्थानेन्योऽन्यत्र श्रावको यथेचं जीववधं विधत्तामितिचेदुच्यते. नक्तेन्यस्त्रसादिन्यो व्यतिरिक्ते स्थावरादौ तस्य यतना नवति, न तु निर्दयत्वं. अयं जावःमया हि संकल्पतो निरपराधनसवध एव प्रत्याख्यातो नान्यत्किंचिदिति विचिंय श्रा. छः पृथ्व्यादीनां तथारंभतस्त्रसादीनां निःशंकतयोपमई न विदधाति, किं तु यदि निर्वहति तदा स्थावरादीनपि न हति. अनिर्वाहे तु धन्याः खल्बमी सर्वारंनमुक्ताः साधवो मम तु महारंगमनस्य क किल मोद इति सदयहृदयत्वेन सशंक एव तत्र प्रवर्तते. नक्तं च-वज्ज तिवारंनं । कुण अकामो अनिव्वहंतो य ॥ थुण निरारंजजणं । दयाबुन सवजीवेसुत्ति ॥ १॥ न चाऽनियमिते वस्तुनि केयं यत. नेति वाच्यं ? यतनां विना प्राणातिपातविरमणस्य फलानावात्; यतो व्रतं पुण्यार्थमाद्रियते न केवलं स्वोच्चरितनिर्वाहाय, पुण्यं च मनःपरिणामाद्भवति, स च यदि स्थावरादिष्वपि निर्दयस्तदा सर्वत्रापि तादृश एव, जीवसामान्यात्. ततोऽनियमितेष्व
For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- पि स्थावरादिषु यतनां कुर्यादिति. नक्तं च जं जं घरवावारं । कुण गिही तब त.
ब आरंभो ॥ थाम्नेविहु जयणं । तरतमजोएण चिंते॥१॥ तरतमजोएणत्ति
| अल्पारंगसाध्ये कार्य न महारंनं प्रयुक्त. बहुसावद्यं वा कार्यमुत्सृज्याल्पसावद्यमेव त. ॥१०॥
कुरुते, शति तरतमयोगः।
अथान्वयव्यतिरेकान्यामहिंसायाः शुनोत्तरकालता दर्शाते.-योऽपरजीवान र. दति । रदति परमार्यतः स यात्मनं ॥ यो हंतन्यान जीवान । स हंति नर श्रामनात्मानं ॥ ॥ अथान्वयव्यतिरेकान्यामहिंसायाः फलं दर्शाते-सुखसोजाग्यवलायु-रिमकांत्यादिफलमहिंसायाः ॥ बहुरुकशोकवियोगा। अबलत्वजीत्यादि हिंसायाः ॥ १० ॥ नपलदणमेतत् , तेन विनवस्वर्गादिकमपि यद्यद्रमणीयं तत्तत्सर्वमहिं. सायाः फलं, यत्तु नरकनिपाताद्यनिष्टं तत्सर्व हिंसायाः फलं ज्ञेयं अथैनव्रतमेव दृ. टांतेन वर्ण्यते-जे य संसारजं दुखं । मोतुमिबंति जंतुणो ॥अणुकंपापरा निचं ।
For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | सुलसुन्वह हवंति ते ॥ ११ ॥ स्पष्टार्थ-श्ह सुलसकथा चैवंप्रबोधः
राजगृहनगर्या कालिकसूकरिकनामा सौनिको वसति. स च स्वझातीयगृहपंच
शतीमध्ये महत्तरः, तस्य सुलसनामैकः पुत्रः, स चाजयकुमारमंत्रिसंसर्गेण दयापरः श्रा॥ वको जातः, तत्पिता कालिकसूकरिकस्तु नित्यं पंचशतमहिषान्मारयतिस्म. स च श्रे
णिकेन निवार्यमाणोऽपियनव्यत्वात्तधान्न न्यवर्तत्त. ततः केवलपापनिभृतपिंडः समुत्पन्नदुर्वेश्यो मृत्वा स सप्तमं करकं गतः, तदा स्वशातीयः संजय सुलसाय प्रोक्तं अथ त्वं पितुः पदं गृहाण ? कुटुंबपोषणं च कुरु? सुलसः प्राह कथं करोमि ? तैरुक्तं कुलक्रमागतं प्रत्यहं पंचशतमहिषमारणक्रियां समाचर? सुलसेनोक्तमीहग्जीववधेनार्जितं धनं यूयं सर्वेऽपि लुक्थ, तऊन्यं पापं तु मयेकेनैव नोक्तव्यं स्यात्, तदा ते पाहुः पापं विजज्य लास्यामः, ततस्तेषां प्रतिबोधाय सुलसेन कुठारप्रहारेण स्वचरणमेव मनाक्छित्वा, क्रंदनं कुर्वता प्रोक्तं मम महती वेदना जायते, तां सद्यो विनज्य
For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१०॥
श्रात्म- | गृह्णीय ? तैरुक्तं वेदनाविनजनेऽस्मत्सामर्थ्य नास्ति. सुलसः प्राह यदि एतत सामर्थ्य
मपि युष्मासु नास्ति तर्हि नरकहेतुमनेकमहिषवधजन्यं पापं कथं विराज्य लास्यथ ? तदा ते सर्वेऽपि मौनमाधाय स्थिताः, ततः सुलसः सर्वमपि स्वकुटुंबं प्राणिवधानिवार्य सध्यवहारेण तत्पालनं कुर्वन यावङीवं शुरू श्वाधर्ममाराध्य स्वर्गार जातः। ३ ति प्रथमव्रताराधने सुलसदृष्टांतः. एवमन्यैरपि सध्ममूलं सर्वार्थसिध्यनुकूलं एतबतं प्रयत्नतः सेवनीयं, अत्र जावनागाधा-धन्ना ते णमणिज्जा । जेहिं मणवयणकायसुखीए ॥ सबजियाणं हिंसा । चत्ता एवं विचिंतिका ॥ १॥ इति नावितं प्रथमं व्रतं १.
अथ दितियं स्थूलमृषावादविरमणवतं जाव्यते-स्थूलो यो मृषावादोऽसत्यजस्पनं तस्मादिरमणं निवृत्तिस्तद्रूपं यद्वतं तत्स्थूलमृषावादविरमणव्रतमुच्यते, कन्या लोकादिनिवृत्तिरूपमित्यर्थः, तथाहि-कन्नागोयलियं । नासवहारं च कूडसकीज्जं
For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥
१॥
यात्म- ॥ थूलमलीयं पंचह । चश्ए सुहमपि जह सत्ति ॥ १२ ॥ व्याख्या-श्रावकः स्थू. ।
लं परिस्थूलवस्तुविषयमतिदुष्टाध्यवसायसंभवमलीकं मृषावादं पंचधा त्यजति. तथाहि -कन्यालीकं १ गवालीकं २ नुवोलीकं ३ न्यासापहारः ४ कूटसादिकं च ५, तत्रनि >षामपि कन्यां विषकन्येयमित्यादिवदतः कन्यालीकं १. तथा बहुदीरामपि गामस्पदीरां वदतो,अल्पदीरां वाबहुदीरां वदतो गवालीकं १. परसत्कामपि जुवमात्मादीसकां वदतो भुवोलीकं ३. एतानि च सर्वद्विपदचतुष्पदाऽपदविषयालीकानामुपलदाणानि बोध्यानि. ननु यद्येवं तर्हि सर्वसंग्रहार्थ दिपदादिग्रहणमेव कस्मान्न कृतमितिचेदु. च्यते, कन्याद्यलीकानां लोकेऽतिगर्हितत्वाहिशेषेण वर्जनार्थ तदुपादानमिति न दोषः । तथा न्यासस्य स्थापनिकाया अपहरणमपलपनं न्यासापहारः, अस्य चाऽदत्ता दानरूपत्वेऽपि अपलापवचनप्राधान्यान्मृषावादे पाठः ४ तथा लंचादिलोनेन मत्सरा. दीद्यमितत्वेन वा प्रमाणीकृतमप्यर्थमन्यथा स्थापयतः कूटसादयं, अस्य च परकीय
For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ ११२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पापदृढीकरणविशेषात्पूर्वेन्यो भेदः ९ एवं स्थूलाली कनिषेधमुक्त्वा गृहिणां सूक्ष्मालीकयतनामाद - सुदमंपत्ति सूक्ष्ममपि पल्पवस्तुविषयमपि यलीकं यथाशक्ति त्यजति सति निर्वाहे सूक्ष्ममप्यलीकं न ब्रूयात्, व्यनिर्वाहे पुनस्तरतमयोगेन यतनां कुर्यादिति गाथार्थः ।
सत्यव्रतस्य प्रजावो दर्श्यते - जे सच्चववहारा । तेसिं दुधावि नेव पहवंति ॥ नाश्कंमंति प्राणं | ताणं दिवाई सघाई || १३ || व्याख्या - ये सत्यव्यवहाराः सत्यवादिनस्तेषां दुष्टाः क्रूरकर्माणोऽपि जूपादयो नैव कष्टं कर्त्तुं प्रभवंति यथा श्रीकालकाचार्याणां दत्तपुरोहितः, तत्कथानकं तु तृतीये प्रकाशे वक्ष्यते, तथा जलम मिटिं कोशो । विषं माषाश्च तंरुलाः || फलं धर्मसुतस्पर्शो | दिव्यानां दशकं मतं ॥ १ ॥ इत्येवंरूपाणि सर्वाणि दिव्यानि तेषामाज्ञां नातिक्रमं ति नोनघते, याज्ञाचाहे चल! मास्म मां निमज्जय ? हे वह्ने मास्म मां ज्वालय इत्येवंरूपा बोध्या. य
For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥२३॥
आत्म-) थ सत्यप्रतिपदस्याऽसत्यस्य भृशं निंद्यता दर्शाते-चयणम्मि जस्स वयणं । निश्चम
सचं वहे वच्चरसो ॥ सुछीए जलपहाणं । कुणमाणं तं हसंति बुहा ॥ १४ ॥ व्या ख्या–यस्य वदने मुखेऽसत्यं वचनमेव सर्वजगदनिष्टत्वादपावित्र्यहेतुत्वाच व!रसो विष्टारसो नित्यं वहति तं पुरुषं शुष्ट्यै शुधिनिमित्तं जलस्नानं कुर्वतं बुधा विवेकिनो ढसंति, अहोऽस्य मूर्खत्वं यदसौ असत्यवचनानिरंतरं मलिनात्मापि सन् त्वग्मात्रमल. दालनसमर्थन जलमात्रेण पावित्र्यमिछन् स्नानाद्यर्थमुपकाम्यतीति. यदपरेऽप्याहुःचित्तं रागादिभिः क्लिष्ट--मलीकवचनैर्मुख ॥ जीवघातदिनिः कायो । गंगा तस्य पराङ्मुखी ॥ १ ॥ सत्यं शौचं तपः शौचं । शौचमिडियनिग्रहः ॥ सर्व जूतदया शौ. चं । जलशौचं च पंचमं ॥शा इति. किंन- मूयत्तणंपि मन्ने । सारं सारं नवयणसतीन ॥ निम्ममणं चित्र वरं । जलंतअंगारसिंगारा ।। १५ ।। व्याख्या-अहमेवं म. न्ये सारंजमसत्यनाषणं मर्मोद्घाटनादिना सपापं यदचनं तविषया शक्तिस्तस्याः स.
For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | काशान्मूकत्वं वाग्वैकल्यमपि सारं. अत्र दृष्टांतमाह-ज्वल द्भिर्धगधगायमानैरंगारैर्यः
शरीरशृंगारस्तम्मानिर्मडनं मंडनाभाव एव वरं. अयमर्थः-यथा शरीरशोनार्थमपि कृ. प्रबोधः
तोंगारशृंगारः प्रत्युतदाहाधनथेहेतुस्तथा स्वनैपुण्यप्रकाशनायापि प्रारब्धं सारंजं वच
नं प्रत्युत नरकनिपातादिदु खकारणं भवतीति तत्सकाशान्मूकत्वमपि प्रशस्यते. अथा॥१४॥
स्य व्रतस्य पालितस्या पालितस्य च फलं दर्श्यते-सच्चेण जिन जाय। अप्पडिहयमहुरगुहिवरवयणो ॥ अलिएणं मुहरोगी। होणसरो मम्मणो मून ॥१६॥ व्याख्या-सत्यवचनेन जीव श्ह लोके यशोविश्वासादिपात्रं जायते, परलोके पुनरप्रतिहतमधुरगंजीववचनो जवति, अप्रतिहतं कचिदप्यस्खलितं वज्रवत् , मधुरं परिपक्केक्षुरसवत् गीरं सजलजलधरगर्जितवत् , वरं व्यक्तादरत्वात् कमनीयं वचनं यस्य सः. तथा अलीकेन पुनरिह लोकेऽविश्वासमुष्कीर्त्यादिभाजनं स्यात्, भवांतरे तु मुखरोगी हीनस्वरो मन्मनो मूकश्च भवति.
For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
आत्म
प्रबोधः
॥ १२५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्य वदतो वा स्खलति स मन्मन उच्यते. व्यस्य व्रतस्य वाग्विषयत्वात्तत्फलमपि वाग्विषयमेवोक्तं. अन्यथा विराधेनानेन स्वर्गादिकं, विराधेन तु नरकादिकफलं बोध्यं यथास्मिन् व्रते व्यतिरेकेण दृष्टांत उच्यते - दप्पेण लियवयणस्स । जं फलं तं न सक्किमो वोत्तुं । दकिणालीएणवि । गर्ज वसू सत्तमं नरयं ॥ १ ॥ व्याख्या - दर्पेण स्वमतस्थापना ग्रहेण यदखीकं जिनमत विरुभाषणं तस्य फलमनंतानंतसंसार परिभ्रमणरूपं वयं छद्मस्थाः परिमितायुषश्च वक्तुं न शक्नुमः । यतो दादिएवं गुरुनार्थानुरोधस्तेन हेतुना प्रोक्तमलीकं दाक्षिण्यालीकं, तेनापि वसुराजा ससमं नरकं गतः, एतावता यदि दाक्षिण्येनाप्युक्तेनाली के नेदृशी दुर्गतिः स्यात्तदा दर्पेणोक्तस्य तस्य फलं तु कथं वक्तुं शक्यमिति जावः, श्ह वसुकथा चैवं
डादकदेशे शुक्तिमत्यां नगर्यामनिचंद्रो नाम राजाढत, तस्य वसुनामा पुत्रः, तत्रैव च पुर्यो जिनधर्मवासितमानसः दीरकदंबनामैक उपाध्यायोऽवसत् तस्यांतिकेऽ
For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥११६॥
यात्म-| शमचारो बाल्यादपि सत्यवतरक्तः स वसुकुमारो विद्याभ्यासं चकार. तदा पर्वतको
नामोपाध्यायपुत्रः नारदो नामा विद्यार्थी च, एतौ हावपि वसुकुमारेण साई शास्त्रा. न्यासं चक्रतुः ! अन्यदा तेषु त्रिष्वपि श्रमादंगणनमौ सप्तेषु सत्सु नपाध्यायो व्यो ग्नि चारणर्षिमुखादिवं वाचमशृणोत् , ये चैते त्रयश्वगत्रा अंगणमी सुप्ताः संति तेषुमध्ये एक नचैर्गतिं यास्यति, दौ तु नरकं यास्यतः, ततः स दथ्यौ इदं हि ऋषिवाक्यं सर्वथा मृषा न भवति, परमेतेषु नरकगामिनी कथं झायेते? यदि वा यो दयाबुन स्यात् स नरकं याति, तस्मात्प्रथममहमेषां दयाबुत्वं विलोकयामीति ध्यात्वासौ त्रीन पिष्टमयान कुर्कुटांश्चक्रे, ततः शिष्येन्य एकैकं कुर्कुटं दत्वा नो यत्र कोऽपि न प. श्यति तत्रैवैते हंतव्या इत्यादिदेश. तदा वसुपर्वतको पृथक्पृथक एकांतवने गत्वा निर्दयतया खं खं कुर्कुठं जघ्नतुः, नारदस्त्वेकांते गत्वा कुर्कुटुं पुरोविमुच्येत्यचिंतयत्.गु| रुणा वयमीदृशं दारुणं कर्म किमु कारिताः? यतो निरपराधान जंतूनेवं कः सचेतनो ।
For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | हंति? यदा यत्र कोऽपि न पश्यति तत्रासौ हंतव्य इति जल्पतो गुरोरनिप्रायो ज्ञातः प्रबोधः
असौ न हंतव्य इति. यतोऽसौ पश्यति, अहं पश्यामि, शानिनः पश्यंति, परं यत्र न
कोऽपि पश्यति तत्स्थानं किमपि नास्ति. ततोऽहमेवं मन्ये कृपाबुरस्माकं गुरुः शिष्या॥ ७॥
न परीदितुमेवमादिशदिति विचिंत्य तेन कुर्कुटो न हतः, ततोऽसौ व्यावृत्य गुरुसमीपं गत्वा कुर्कुटा विघातस्य हेतुं विझपयतिस्म. गुरुणा चासावूर्ध्वगतिरिति निश्चित्य तुष्टेन सता तस्य प्रशंसा कृता. तावता च वसुपर्वतावागत्य हतः कुर्कुट इत्युक्तवतौ गुरुणा अरे युवां पठितमूझे विगित्यादिदुर्वाक्यस्तर्जिती, स्वयं च विषणेन सता मनसि चिंतितं मयि गुरौ प्राप्तेऽपि सति एतौ यदि अधोगतीनविष्यतस्तर्हि किं मे महा त्म्यं ? यहा दीणायुष्के पुरुषे राजवैद्योऽपि किं करोति? पुनश्वोचैःस्थलोपरि जलधरस्य वृष्टिरिखानयोर्विषये ममतावानध्यापनप्रयासोऽपि वृथा जातः, अथ नरकार्तिकार
हारनैर्मम सृतमिति विचिंत्य वैराग्यात्स नपाध्यायश्चारित्रं स्वीचकार. तत्पदं चप
For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| र्वतः पालयामास. नारदस्त्वधीतशास्त्रो यथारुचि अन्यत्रागात्, अनिचंऽभूपोऽपि का- | प्रबोधः
ले दीदां जग्राह, ततो वसुः पितृववसुमतीजारं बनार. ॥
अथासौ सकलेऽपि नृतले सत्यवादीति प्रसिा प्राप. तदनुरोधेनैव क्वचिदपि
मृषा न भवति. शश्च कोऽपि पिल्लो विंध्याटव्यां मृांप्रति बाणं मुमोच, परं तद्वा॥श्श न॥
पः स्खलितः सन् अंतरापतत्, तदा स चिल्लो बाणस्खलनकारणमन्वेषयन् अग्रेयाकाशवबस्फटिकशिलां करस्पर्शाद् झावा चिंतितवान , मयास्याः परतश्चरन् मृगो दृष्टस्तेन च मे बाणः स्खलितः, श्यं हि वडा शिला वसु नूपतेर्योग्यास्ति, इति विचिंत्यासौ प्रबन्नमागत्य वसोस्तां शिलामझापयत् . वसुरपि तस्मै धनं दत्वा तां ग्रहयामास. ततो जूपः शिल्पिनां पायें तस्या वेदिकां घायित्वा तानेकांते व्यापाद्य तद्दे दे. कोपरि निजं सिंहासनं न्यधात्, तदा लोकः सर्वोऽप्येवमवदत् अहो राज्ञः सिंहासनं सत्यप्रजावायोम्नि स्थितं, अमुं राजानं सत्येन देवा अपि सेवंते इति. एकदा नारदः ।
For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- प्रीत्या पर्वतकस्य गृहं संप्राप्तः, तदा स विप्रो निजसजायां ऋग्वेदं व्याख्यातिस्म. तत्रा.
जैर्यष्टव्यमिति सूत्रे पर्वतेन मेषार्थ प्रोक्ते सति नारदः आः शांतं पापमित्युक्त्वा स्वक.
# पिधाय चोक्तवान हे भ्रातीतेनेव त्वया किमिदमुच्यते ? आवयोर्गुरुस्तु तदा अ.
| जशब्देन निवार्षिकवीहीन व्याख्यातवानिति. ॥११॥
अथ पर्वतो गुरूक्तं तमर्थ स्मरन्नपि अमीषामंतेवासिनां मयि अविश्वासो मानूदिति गर्वतो नारदंप्रति बनाषे, हे नारद त्वमेव ब्रांतोऽसि तन्मां ब्रांतं जल्पसि, यतो मेषार्थनाषिणो गुरोनिघंटुः सादयस्ति. नारदः प्राह द्विधा शब्दाः, मुख्यार्थवाचिनो गौणार्थवाचिनश्च, तत्र न जायते इत्यजा इत्येवं गौणार्थमजशब्दमत्र गुरुरुक्तवा. न्, न तु मुख्यार्थ, यदि पुनर्धामतां निघंटूक्तयैव शब्दार्थः प्रमाणं स्यात्तर्हि गुरुः कि मर्थ क्रियते? तस्मात् हे पर्वतक! धर्मोपदेशकं गुरुं एतां धार्मिकी श्रुतिं च बुंपन त्वं | लोकध्यं झुपसि, ततः पवतः सक्रोधं प्राह जोः किमनेन वृथा शुष्कवादेन? आव
For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१३
॥
यात्म- | योः पदव्यलीकत्वे जिह्वादः पणोऽस्तु. अत्र प्रमाणं त्वावयोः सहाध्यायी वसुन
| पो भवतु. एतत् श्रुत्वा नारदः सत्यवादित्वाददोजः मन नमित्युक्त्वा केनापि कार्ये प्रबोधः
| पुरमध्ये ययो. तदा पुत्रस्नेहविह्वला जननी रहसि पर्वतकं प्रोचे हे वत्स त्वयाऽसावा.मनाशकपणो विहितो यतो मयापि त्वपितुः सकाशादजा व्रीहय इत्येवार्थः श्रुतोऽस्ति नान्यः. तस्मादधुनापि नारदमाकार्य तदसत्यं वचः दमयस्व ? मदो हिरोगाणामजीर्ण व सर्वापदां मूलमस्तीति परिहर. अथ सोऽवदत् हे मातः किमत्र म. यं? यतो जातस्य प्राणिन एकस्मिन दिनेऽवश्यं मृत्युवति, अतो यदुक्तं तक्तमेव अथ यद्भाव्यं तन्नविष्यति. ततो माता पुत्रस्यापन्निवारणाय वसुसमीपे जगाम, वसुर पितां प्रणम्य प्रीत्या स्वागतप्रश्नपूर्वकं प्रोवाच हे मातरिहागमनेनाद्य त्वया मयिमहान् प्रसादो विहितः, अथागमनकारणं वद ? किं ते ददामि ? तदा सावि चिरं जी. वेत्याद्याशीर्वचनपूर्वकं तं प्रोचे, हे राजन यथा पुत्रं जीवंतं पश्यामि तया कुरु? व..
For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) सुरूचे व सुतो मम सतीर्थत्वाबंधुः, गुरुपुत्रत्वाद्गुरुश्च वर्त्तते, तमद्य को इष्टि? इति मो. श्रुत्वा एकं स्ववदनं विना त्वज्ञातरं कोऽपि न हेष्टि, इति ब्रुवाणा सा सर्वमपि सूनो.
दिं निवेद्य, प्रातस्त्वया द्वयोर्मध्ये मत्पुत्रवाक्यं सत्यं कार्यमिति प्रार्थयामास. वसुः ॥३१॥
पाहाहं कापि मिथ्यावचनं न ब्रवीमि, ततोऽधुना कूटसादये गुरुवचनविपर्यये च तत्कथं वदेयं? सा प्रोवच हे वत्स! संप्रत्यमुना विचारेण सृतं, जीवरदायाः पुण्यं तेऽस्तु, मृषोक्तेः पापं मेऽस्तु. इति गाढाग्रहादसुपस्तद्वचनं मेने. अय प्रातःसमये वसु नृपे सनायां गते सति तौ नारदपर्वती विवदमानौ तत्र गत्वोच्चैःस्वरेण स्वपदं निवेदित वंती तदा मध्यस्थशालिनः सत्यलोका वमुं विझापयामासुः हे वसो सेयं वसुमती त्वयाद्य सत्यार्थीकृता, यत्राबालभावतस्त्वं कदापि सत्यव्रतं नामुंचः, तया सत्यस्यैव प्र. भावात देवैरपि सेवकीनतेरिख ते सिंहासनं व्योम्नि धार्यते. तस्मात् हे सत्यपायोधे अधुना सत्योक्त्यानयोर्वादं शमय? अयोत्पन्नदुर्मतिवसुस्तेषां वचोऽश्रुत्वैव तां स्वप्र
For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
घ्यात्म
प्रबोधः
॥१३२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धिं वावगणय्य गुरुणा त्वजा मेषा व्याख्याता इति साध्यं ददौ ततोऽयं मलिनात्मा प्रतिनिर्मलां मां स्वाधः चिपेत्यमर्षादिव तस्य स्फटिकमयी वेदिका सद्यः पुस्फोट. तथा कुपिता राज्यदेवता वसुं सिंहासनादधः पातयतिस्म तदा नारदोऽपि हे सर्वधर्मपरिष्ट त्वं दृष्टुमुचितो नेति तं निंदन सद्यस्ततो निरगात् पर्वतस्तु रे मूढ या गूढमंत्रेण किं कृतमिति जनैर्निद्यमानः सर्वया मानष्टो नृत्वा नन्नगरं तत्याज. वसुश्च राज्यदेव्या चपेटाप्रहारेण हतो दुतिकृत साहाय्या सप्तमं नरकं ययौ ततस्तस्यापराधिनः पट्टे यो यः पुत्र उपविष्टः स स क्रमेणाष्टो यावद्देवतया हतः यदुक्तंयो यः सूनुरुपावित | पट्टे तस्यापराधिनः ॥ स स देवतया जघ्ने । यावदष्टावक्र
मात् ॥ १ ॥
इति तीव्र सुनृपकथानकं || छं मृषावाद विपाकं निशम्य सर्वेऽपि व्या एतत्परिहारे तत्परा भवंतु, येन सर्वेष्टसिद्धिः संपद्यते यत्र नावना-थोवं पिप
For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- लियवयणं । जे न हु नासंति जीवियतेवि ॥ सच्चे चेव रयाणं । तेसिं नमोसवसा.
| हूणं ॥ १ ॥ इति गावितं द्वितीयं व्रतं ॥ अथ तृतीय स्थूलादत्तादानविरमणवतं जा
व्यते.-स्थूलं यददत्तादानमदत्तवस्तुग्रहणं तस्मादिरमणं विरतिस्तपं यद्वतं तत्स्थू॥३३॥
लादत्तादानविरमणव्रतमुच्यते सचित्तादिस्थूलवस्तुवर्जनरूपमित्यर्थः, तथाहि-तश्यवयंमि चश्का । सचित्तचित्तथूलचोरिङ ॥ तिणमाश्तणुतेणिय-मेसो पुण मो. तुमसमडो ॥१॥ व्याख्या-गृहस्थस्तृतीये व्रतेऽदत्तादानविरतिरूपे सचित्तं विपदचतुष्पदादिकं, अचित्तं सुवर्णरूप्यादि, उपलदाणत्वान्मिश्रं चालंकृतस्त्रीप्रभृतिकं वस्तु, सविषयं स्थूलं चौर्य त्यजेत् . स्थूलत्वं चास्य स्थूलबुझेरपि निंद्यत्वाच्चौर्यव्यपदेशहेतु. त्वाबोध्यं, तर्हि सूक्ष्मस्य का वार्ता ? इत्याह-तृणं नदादिकं, यादिशब्दानदीजलवनकुसुमकरीपंधनादिकं तविषयं तनुकं सूदमं स्तैन्यं चौर्यमेष गृहस्थो मोक्तुमसमर्थः, तबिना मार्गादौ चतुष्पदादीनां निर्वाहामावात्. सूक्ष्मत्वं त्वस्य सूक्ष्मवस्तुविषयत्वात् सू.
For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| मदृष्टिन्निस्त्याज्यत्वाझा बोध्यं. अथैतच्चौर्य यावशिः प्रकारैस्लाज्यं भवति तथा दर्यप्रबोधः
ते.-नासीकयं निहिगयं । पडियं विसारिवं विश्र नठं । परमळ हिरंतो । निय
श्रबं को विणासे ॥ १५ ॥ व्याख्या-न्यासीकृतं स्थापनिकया मुक्तं १ निधिगतं ॥३४॥
निधानस्थं २ पतितं स्वजावानष्टं ३ विस्मारित कचिव्यग्रचित्ततया स्थितं धनस्वामिनो मरणात्केनापि न गृहीतं ५ नष्टं गतं ६एतावनिः प्रकारैः परार्थ नाम परऽव्यं हर न निजं स्वकीयं सकलसंपत्संपादनदमं पुण्यलदाणमर्थ कः सचेतनो विनाशयति? अपि तु न कश्चिदित्यर्थः । किं च परार्थग्रहणे सति न केवलं तृतीयवतन्नंगः, किं त्वाद्यव्रतनंगोऽपीत्युच्यते-जंप ममत्ति जंप । तं तं जीवस्स बाहिरा पाणा ॥तिपमित्तंपि अदिन्नं । दयाबुन तो न गिएहेश ॥१॥
व्याख्या-यावत्सचित्ताचित्तमिश्रवस्तु बाह्याः प्राणा नवंति, विविधा हि प्राणाः, थान्यंतरा बाह्याश्च, तत्राभ्यंतरा श्वासादायः, बाह्यास्तु ममत्वकारणं कनकदायः, तन्ना-
For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-] शस्य प्राणनाशस्येव दुःखहेतुत्वात्, यत एवं ततो दयाबुः प्रत्याख्यातप्राणिवधः संस्तृ. प्रबोधः
णमात्रमप्यदत्तं परकीयं वस्तु न गृह्णाति. श्हेदं हाई-पूर्व यद्गृहिणोऽदत्ततृणादि
ग्रहणमनुज्ञातं तन्मार्गादौ निःस्वामिकतृणाद्यपेदं, ह तु तनिषेधः स स्वामिकापेदो ॥३५॥
दृष्टव्यः, दृश्यंते हि परसंचिततृणादिकग्रहणमप्यदत्तं गृहंतश्चौरखधबंधनादिकं लन्य मानाः, ततः परपरिगृहीतं तृणादिकमप्यदत्तं गृहिणा न गृहीतव्यमिति गाथार्थः । अथ ये विचारहीनचेतसश्चौर्येण श्रियमिति तानाश्रियोच्यते-कुलकित्तिकलंककरं । चोरिङ मा करेह कश्यावि ॥ इह वसणं पचखं । संदेहो अबलानस्स ॥ ॥ २१ ॥ स्पष्टा, नवरं व्यसनं कारागारनिवासवधबंधकरकर्त्तनादिदुःखं, किंच-काऊण चोरवित्तिं । जे अबुहा पहीलसंति संपत्तिं ॥ विसनकणेण जीविय- मिबंता ते विणस्संति ॥ ॥ एषापि सुगमार्था, अथोक्तलदाणव्यतिरिक्तानां श्लाघ्यत्वं द. | यते-ते धन्ना सप्पुरिसा । जेसिं पुण मणो पासिऊण परन्छ । एसा पराईच्चिय
For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- । । एवं संकप्पणं कुण ॥ २३ ॥ व्याख्या-येषां मनः परकीयां ऋतिं संपत्तिं दृष्ट्वा प्रबोधः
एषा गृह्यमाणा सती वधबंधादिकारणत्वात्परावृतिः परानव एवेत्येवं संकल्पनं चिंतनं
करोति ते सत्पुरुषा धन्याः सुकृतिनो बोध्याः, ते हि परान्तेखि परभृतेरपि दूरीना॥३६॥
वमेव जंतीत्यर्थः ६. ____ अथ चौर्यस्य फलं दर्श्यते—वहबंधरोहमच्चू । चोरिज्जन हवंति ह लोए । नस्यनिवासधणकय-दारिदारंच परलोए ॥ २४॥ स्पष्टा न वरं वधो लकुटादिना प्र. हारः, बंधो रज्ज्वादिना बंधनं, रोधः कारागृहादौ, मृत्युः शिरश्छेदादिना. अथादत्ता. दानत्यागस्य दृष्टांतगर्मितं फलमुच्यते-जश्व जणपसंसा । परनवे सुगश्माश् हो. २ फलं ॥ मुक्के श्रदत्तदाने । तं जायं नागदत्तस्स ॥शा गाथार्थः सुगमः, जावार्थस्तु कथानकगम्यः, तच्चेदं
वाणारस्यां नगर्या जितशत्रुनाम राजासीत् . तत्र चैको धनदत्तनामा श्रेष्टी वस- /
For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- तिस्म, तस्य धनश्री म चार्या, तयोश्च नागदत्तनामा पुत्रः, स च बाल्यावस्थायामेव
सद्गुरुसंयोगाऊिनधर्मश्रामवाप्य संसारादिरक्तःसन् अदत्तादानविरमणवतं जग्राह, अ.
न्यान्यपि व्रतानि नियमांश्च प्रपन्नवान . एकदा तन्नगरष्टिकन्यया नागवसुनाम्न्या जि. ॥२३॥
नपूजार्थ जिनालये व्रत मार्गे तं नागदत्तं दृष्ट्वा तपसौचाग्यादिमोहितया सत्या ममास्मिन जवेऽयमेव शर्त्तास्तु इति मनसि निश्चयं विधाय स्वजनकंप्रति चिंतितार्थो निवेदितः, ततो जनकोऽपि तन्निश्चयं विज्ञाय नागदत्तपितुहं गत्वा तदने स्वकन्यानिग्रहं निवेदयामास. तदा सांसारिकयोगमनिबतापि नागदत्तेन सह तस्या विवाहः संयोजितः । तत एकदा तन्नगरकोट्टपालस्तां कन्यां दृष्ट्वा तपमोहितः सन् श्रेष्टिपाचे स्वपुरुषान संप्रेष्य तां मार्गितवान् . तदा श्रेष्टिना जणितं, एषा कन्या तु मया नागदत्ताय दत्तास्ति, ततो नान्यस्मै पुनर्दातुं शक्यते. 'सकृत्कन्याः प्रदीयंते ' | ति नीतिवचनात्. ।।
For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- ततः कोट्टपालः स्वपुरुषमुखात्तां प्रवृत्तिं श्रुत्वा कुपितः सन् अहर्निशं नागदत्त
स्य उलान्वेषणं चकार. अथैकदा चंचलतरमश्वमारुय राजवाटिकां गतो
राझः कर्णात् कुंमलमपतत्, तच्च नगरे बहुधा गवेषितमपि न वापि लब्धं. ॥३०॥
तस्मिन्नवसरे जिनगृहं गबता नागदत्तेन मार्गे तत्कुंडलं दृष्ट्वापि स्वयमदत्तादानस्य प्रत्याख्यातत्वात्तदगृहीत्वा जिननृहं गत्वा जिनपूजां विधाय श्रीजिनाग्रे कायोत्सर्गेण तस्थे. तस्मिन्नेवावसरे कुतश्चिदैवयोगात्त पृष्टितः समागबता कोट्टपालेन तत्कुंडलं दृष्ट्वा ऊरिति ततो गृहीत्वा दुष्टबुट्या नागदत्तशिरसि कलंकप्रदानार्थ सद्यो जिनालये आगत्य कायोत्सर्गस्थस्यैव तस्य कर्णे कुंमलं निक्षिप्य तं च गाढबंधनैर्वध्वा नृपसमी. पे निन्ये. नृपेण तस्य कर्णे स्वकुंमलदर्शनाचौरोऽयमिति निश्चित्य कुपितेन सता कोट्टपालंप्रति तद्दधादेशो दत्तः, ततः कोट्टपालोऽपि स्ववांछिनार्थ सफली नृतं मन्यमानो हृष्टः सन् नागदत्तंप्रति चौरमिव विमंवयन नागवसोः श्रेष्टिपुत्र्या गवादाधो या
For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) वनिर्गतस्तदा नागवसुकन्या शुष्श्रघालोः स्वगतस्तदवस्थां विलोक्य स्वमनस्यतीवदुः मो. खमुहंती श्रीजिनमतापभ्राजनानिवारणार्थ स्वार्तृसंकटस्फेटनार्थ च सद्यः स्वगृह
जिनालये आगत्य शासनसुरीमनुस्मृत्य यदेदमकार्य विलयं यास्यति तदाहं कायो॥३॥
त्सर्ग पारयिष्ये इति मनसि निश्चयं विधाय धर्मध्यानं कुर्वती श्रीजिनप्रतिमा का. योत्सर्गेण तस्थौ.
अथ स कोट्टपालस्तं नागदत्तं स्मशाने नीत्वा यावत् शूलिकामारोपयतिस्म तावत् सा भमा, एवं वारत्रयं जातं, तदनंतरं पुनः श्रीजिनधर्ममाहात्म्यतः शासनसुरीकृ. तसाहाय्यात् शूलिकास्थाने सिंहासनं जातं. ये पुनस्तदानी खापहाराः कृतास्ते सर्वे. ऽपि मालाचरणतां प्राप्ताः, ततो विस्मितैर्लो कैः सर्वोऽप्ययं व्यतिकरो नृपाग्रे निवेदितो, नृपोऽपि तत्प्रवृत्तिश्रवणादतिविस्मितः मन् सद्यस्तत्रागत्य नागदत्तं स्वर्णसिंहासनोपवि|ष्टं विविधमाव्यालंकारविषितं च समोदय स्वकृतापराधं पुनः पुनः दामयित्वा ना. |
For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | गदत्तं हस्तिस्कंधे समारोप्य महोत्सवेन पुरमध्ये प्रवेशयामास. तदवसरे तादृग्धर्मप्र
जावदर्शनाबोकाः सर्वेऽपि श्रीजिनधर्मप्रसंसां चक्रुः, तदा नागवसुकन्यापि नागदत्तं
तथाविधाडंबरेण स्वगवादाधो निर्गत विझाय सद्यः कायोत्सर्ग पारयामास. ततोन॥ ४ ॥
पेण तं कोट्टपालमसदृषणदायकं मत्वा रुष्टेन सता तत्सर्वस्वं गृहीत्वा सेवकेन्यो ह. ननाझा दत्ता. तथा जीवदयापरेण नागदत्तेन स जीवन्मोचितः, ततो नागदत्तो ना. गवसुकन्यायाः स्वस्मिंस्तथाविधं तात्विकमनुरागं विज्ञाय मातृपितृकृतमहोत्सवेन शुनलमे तां परिणीतवान . तताश्चरकालं तया सह सांसारिकसुखान्यनुजय प्रांते सद्गुरु समीपे दीदां गृहीत्वा सम्यक संयममारभ्य समाधिना कालं कृत्वा देवपदं प्राप्तः, ३ति तृतीयव्रते नागदत्तकथानकं.
एवमन्यैरपि जव्यजीवैः परमात्मसंपदमिबनिरदत्तादान यागो विधेयः, अत्र जाव. ना–णमवि चित्तेश्वं । अदिन्नदाणा निचविरयाणं ॥ समतिणमणिमुत्ताणं ।।
For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- णमो सया सवसाहणं ॥ १ ॥ इति नावितं तृतीयं व्रतं. अथ चतुर्थ स्थूलमैथुनविः | प्रबोधः
| रमणवतं जाव्यते.-स्थूलं यन्मैथुनं सुरतं तहिरमणरूपं यद्वतं तत्स्थूलमैथुनविरमण
व्रतमुच्यते, परस्त्र्यादिवर्जनरूपमित्यर्थः, तच्चैवं-उरालीय वेनविय । परदारावासेवा वणं पमुत्तूणं ॥ गेही वए चनने । सदारतुठिं पवकिज्जा ॥ २६ ॥ व्याख्या
यौदारिका क्रियाश्च ये परेषामात्मव्यतिरिक्तानां नरतिर्यकत्रिदशानां दाराः परिणी
संगृहीतनेदानि कलत्राणि नार्यस्तिरभ्यो देव्यश्व, तासामासेवनमुपजोगं प्रमुच्य गे. | ही गृहस्थश्चतुर्थ व्रते वदारसंतुष्टिं प्रपद्येत. यया परदारान्तया वेश्यामपि वर्जयन स्व. दौरेरेव तुष्येदिति जावः, ननु श्रावकाणां वैरादिदोषजनकत्वात्परदारसंसर्गस्तु न यु. क्तः, परं या नदीनीरवत्सर्वसाधारणाः साधारण स्त्रियस्तदुपयोगे को दोष इति चेन्मैवं, | तापमोगस्यापि सर्वदुराचारशिदाया मूलत्वेनेह लोके परलोके च महादुःखहेतुत्वा| परित्याग एव युक्तः, किं च जंपति महुरवयणं । वयणं दंसंति चंदमिव सोमं ।। त
For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | हवि न वीससिथई । नेहविमुक्काण वेसाणं ॥ १ ॥ व्याख्या-यद्यप्येताः श्लदणी.
कृतशर्करामिलितदुग्धमघुरवचनं जपंति, तथा चंडमिव सौम्यं प्रसन्नं वदनं दर्शयंति तथापि स्नेहविमुक्तानां स्नेहरहितानां वेश्यानां न विश्वसितव्यं विश्वासो नैव कार्य
इत्यर्थः, यतः-मा जाणह जहमान या वेसाहिथं असममाणुलावं ॥ सेवालबह॥१४ ॥
पचर-सरिसं पडिणेण जाणहिसि ॥ १ ॥ अय दृष्टांतगर्न वेश्यानामनासेव्यत्वं द. ीते-तह अम्मापिनमरणं । सोऊणं एह रायपुत्ताणं ।। मणसावि न माणि. का । दुरदणिवेसा वेसान ॥श्न| व्याख्या-योर्वक्ष्यमाणयो राजपुत्रयोस्तथा तेन प्रकारेण मातापितृमरणं श्रुत्वा. नपलदाणादात्मनोस्तु तयोनिद्यत्वदुःखावाप्त्यादिकं श्रुत्वा विवेकदुरभिनिवेशाद्दुष्टाध्यवसाया वेश्या मनसापि न मानयेत्, किमुत वचनकायान्यामित्यर्थः, तथा च श्रूयते श्रीशांतिचरित्रे
श्ह रत्नपुरं नाम नगरं, तत्र श्रीषोमजिनेशजीवत्वादत्यनुतनाग्यसोजाग्यः |
For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'प्रबोधः
॥ २४३ ॥
यात्म- युक्तः श्रीषेणो नाम राजा, तस्यानिनंदिता शिखिनंदिता चेति देवल्लभेतां, त. स्य च राज्ञो हौ कुमारौ तौ चोपाध्यायेन पाठितावपि चित्तस्य दुर्निवारत्वात् नंगवीरस्य च दुर्जयत्वात् गुरुशिक्षां निरस्य निजां प्रसिद्धिं चावगणय्य त्रपानरं च परित्यज्य तन्नगरनिवासिन्यां स्वरूप निर्जितसुरांगनायां गणिकायामनुरक्तौ वनूवतुः, तदा रदसि पित्रा शिक्षितौ हे वत्सौ किमेतद्यौवने युवान्यामनुष्ठीयते ? न ह्यतः परं महनंगस्य किमपि कारणमस्ति, यन्मुग्धहृदयाः कुलवधूरवधूय परमार्थतो निःस्नेहासु वेश्यास्वनुरागो बते. एवं पित्रा शिक्षितावपि तौ यदावगतिकशाघातौ तुरगा विव समुन्मूखिताला नौ द्विरदाविव यथेष्टमेव वजमाणैौ एकडव्या जिला षित्वान्मियः कृतको गृहीतखगादिप्रहरणौ निर्लजतया वैरिणाविव कलहायेते स्म तदाऽसा ध्यव्याधिग्रस्ताविव प्रबल पिशाचवलिताविव तावशक्यप्रतिकाराववबुध्य तदुःखाद्दारसमन्वितेन भूपालेन कालकूटन पात्कालः कृतः, तावपि लोके निंद्यमानौ पर
For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | स्परं युट्यमानौ महादुःखनाजी बनवतुः, तदेवं वेश्याव्यसनं पुरंतमवबुध्य सुबुधिभिः | प्रबोधः।
| न समाचरणीयं. ___ ततश्च परस्त्रीषु साधारणस्त्रीषु च कामसंसर्ग परित्यज्य सुश्रावकेण खदारसंतुष्टेन जाव्यं, अन्यथा कामांधत्वं च श्रावकाणामनुचितमेव. कामं कामंवेणं । न सावएण कयावि होयवं ॥ देहधणधम्माणं । खयकारिणी हि अगिछी ॥ २५ ॥ व्याख्या-श्रावकेण कदापि काममत्यर्थ कामेन मैथुनाभिलाषेणांध श्व, आबादितविवेकदृक्त्वाकामांधः, एवं विधेन न चाव्यं, कामांधत्वे दोषमाह-देहेत्यादि हि य स्मात्कारणात् कामेऽतिगृहिरतिलोबुपता देहधनधर्माणां दयकारिणी विद्यते इति.॥ एवं कामांधत्वे दोषान् विज्ञाय न हि स्वदारेष्वपि अत्यंतं गृघिहिला कार्या, तदे. वमुक्तं पुरुषानाश्रित्य शीलस्वरूपं, प्रय नारीः प्रतीत्य तदुच्यते. जह नारीन नरा. णं । तह ताण नरावि पास ज्यान ॥ तम्हा नारीनवि हु। परपुरिसपसंगमुझंति ॥३०॥
For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- व्याख्या-श्ह संयमारामे चरतां मृगाणामिव नराणां नार्यः सद्गतिविघ्नहेतुत्वाद्यथा प्रबोधः
पाशताः संति तथा तासां नारीणामपि नराः पाशता नवंति कामस्योनयाशाव
लंबित्वात्, यस्मादेवं तस्माद्यथा शीलानिलाषिणः पुरुषाः परस्त्रीसंगं वर्जयंति तथा ॥१४॥
नार्योऽपि परैः स्वनर्तृव्यतिरिक्तैः पुरुषैः सह प्रसंगं रहोऽवस्थानवकवीदाणमन्मनोल्लापादिकामोद्दीपकपरिचयं परिहरंति, एतेन ब्रह्मव्रतमाज्यिमाणया स्त्रिया वनर्तृवर्जस्य सामान्यतः पुरुषस्य वर्जनं कार्यमिति निवेदितं
अथ सुशीलानां दुःशीलानां चांतरं गायादयेनोच्यते-ते सुरगिरिणोवि गु. रु । जेसिं सीलेण निम्मला बुछी ।। गयसीलगुणा पुण मण।मणुए तणुएतिणानवि ॥ ३१ ॥ वग्धाश्या भयछा । दुठावि जिया न सीलवंताणं ॥ नियगयंपि निरकिय । सासंका हुँति गयसीला ॥३२॥ व्याख्यासते मनुष्याः सुरगिरेमरोरपि गुरखो येषां बुधिः शीलेन निर्मला नवति, मेरोलदयोजनमानत्वात् , तेषां तु यशः शरी
For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | रस्य त्रिवनव्यापकत्वात् ; तथा गतशीलगुणान् मनुजान तृणादपि तनुकान् लघून प्रबोधः
जानीहि ? तृणं हि लघुत्वादायुना हियमाणमपि कचिनिगरिपाषाणादौ स्खलितमिव तिष्टते, परं कुशीलस्तु बहुसंचितदुःकृतप्रेरितस्त्रैलोक्यमपि ब्रमन् न लगते कचिदव
स्थितिमित्यस्य तृणादपि लघुत्वं. तथा व्याघ आदिर्येषां सामिपिशाचादीनां ते व्या॥१४६
घादयो दुष्टा अपि जीवाः शीलवतां न जयार्या चयहेतवो न नवंतीत्यर्थः, तथा ग. तशीलाः पुरुषास्तु निजगयामपि निरीक्ष्य मास्मदुःकर्मगवेषक एषः कोऽपि पुरुषो
दिति स्वमपि कल्पनयैव साशंकाः सनया जवंति. उक्तं च सर्वत्र शुचयो धीराः । स्वकर्मबलगर्विताः ॥ कुकर्मनिरतात्मानः । पापाः सर्वत्र शंकिताः॥१॥ अथ यदुक्तं शीलावतां तु न जयं प्रनवति तदेव विशेषत उच्यते.-जलणोवि जलं ज. लहीवि । गोपयं विसहरावि रज्जुन ॥ सीलजु पाणं मत्ता । करिणो हरिणोवमा | हुँति ॥ ३३ ॥ स्पष्टेयं, एवं शीलस्य सकलापायविध्वंसत्वमुपदाथानाष्टलाननिबंधन
For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥२४॥
आत्म- त्वमुच्यते-विबर जसं बढ । बलं य विलसति विविहरिधिन ॥ सेवंति सुरा
सिनंति-मंतविडाण य सीलेणं ॥ ३४ ॥ सुबोधा, अय शीलस्य सर्वालंकारसारता दर्यते-कि मंडणेहिं कऊं । जश् सीलेण अलंकिन देहो ॥ किं ममणेहिं कर्ज | जश् सीले हुज्ज संदेहो ॥ ३५ ॥ उत्तानार्या, शीलालंकरणे सति अन्यालंकाराणां चर्वितचर्वणन्यायेनानर्थकत्वात्, शीलं विना तु तेषां नारमात्रफलत्वादिति भावः । ननु नवतु दृढहृदयत्वात्पुरुषाणां सौशीव्यं, स्त्रियस्तु तुबहृदयाश्चपलखनावाः पुरुषपराधीनाश्च तासु कथं नु शीलत्वं संनवेदिति चेन्मैवं. न हि सर्वा अपि स्त्रिय एकखचावा एव नवंति. तास्वपि बहूनां सुशीलत्वादिसुधर्मानुष्टानशालित्वस्य शास्त्रे श्र. वणात् . तथाहि___ नारी-वि अणेगा । सीलगुणेणं जयम्मि विकाया ॥ जासिं चरित्तसवणे । मु. णिणोऽपि मणे चमकंति ॥ ३६ ।। व्याख्या-नार्योऽप्यनेकाः सुनदासीताप्रौपद्यादयः
For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ २४८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शीलगुणेन जगति विख्याताः प्रसिद्धिपात्रं जाताः, यासां चरित्रस्याद्भुताचारस्य श्र वणे सति व्यास्तामन्यः सामान्यलोकः, मुनयोऽपि मनसि चमत्त्रियंते, चमत्कारचिह्वं च प्रणामादिकमपि कुर्वेति यदाहुः - खकानं बंनिसुंदरि । राईमईचंदलापमुरकानुं ॥ कालत्तएवि जानुं । तावि नमामि नावेत्ति ॥ १ ॥ इह यद्यपि धर्मः पुरुपनवः ग्रंथाश्च पुरुषकर्त्तृकाः, पुरुषाणां स्त्रियश्च पाशता इति व्यवहारनयमवलंबमानैः प्रायः परमर्षिभिरपि प्रमदा निंदिता एव यदाहुः - सोयसरी दुरिषद | क
कुडी महिला किलेसकरी || वरविरोयणपरणी । दुकखणी सुरकपडिविका ॥ १ ॥ इति, तथापि निश्चयनये विचार्यमाणे पुरुषत्वं स्त्रीत्वं च न स्तुतिनिंदयोहेतुर्भवति. सौशील्यदौःशी व्ययोरेव तन्निबंधनत्वात् तथाहि - त्रिं वा पुरिसं वा । निसंकं नमसु सीलगुणपुढं । त्रिं वा पुरिसं वा । चयसु बहु सीलपन || ३७ ॥ स्पष्टा, पथ दौःशीब्यस्य फलं दर्शयते - पांउत्तं पंडत्तं । दोहग्गमख्वया य व्यवलत्तं
For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | ॥ दुसीलायालयाए । णमो कुसुमं फलं नर ॥ ३० ॥ पांमुत्वं कुष्टं पांमुरोगो वा, मोर पंमत्वं क्लीवत्वं, शेषं सुगमं. अथ सौशीव्यस्य फलं दर्शाते-आरुग्गं सोहगं । सं
घयणं रूवमानं बलमनलं ॥ अनंपि किं अदिङ । सीलवयकप्परुकस्स ॥३णास्प॥४॥
टार्था, अय चतुर्थ व्रतं दृष्टांतेन वर्ण्यते-चालणिजलेण चंपा। जीए नग्धाडियं कवाडतीयं ॥ कस्स न हरे चित्तं । तीए चरिथं सुगदाए ॥ ४० ॥ व्याख्या-यथा सुनद्रया चालिन्या कृत्वा कूपाज्जलमाकृष्य तेन जलेन चंपानगाः कपाटत्रयमु. द्घाटितं तस्याश्चरितं कस्य पुरुषस्य चित्तं न हरति ? अपि तु सर्वस्येत्यर्थ, एतत्सर्व शीलस्यैव माहात्म्यं बोध्यं. इह सुनावृत्तांतस्त्विवं
वसंतपुरे जिनदासनामा श्रावको वसतिस्म. तस्यात्यंतशीलवल्सना जिनमती ना. न्यबलात् . तयोः सुन्नद्राख्या सुता, सा च वाव्यादेव शुष्सम्यक्त्वधारिका महाश्राविकानवत् . तपमोहितैर्बहुनिर्मिथ्यात्विवणिकपुत्रैः प्रार्थितापि काकेन्यः पायसमिव
For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- मिथ्यात्विवात्तेन्यो जिनदासेन न दत्ता, अन्यदा बौधधर्मविशारदो बुध्दासो नामा प्रबोधः
वणिक्पुत्रो वाणिज्यार्थ चंपातस्तत्रागात् . तेन कदापि व्यापारार्थ श्रेष्टिगृहमागतेन तां सुनद्रां दृष्ट्वा पाणिग्रहार्थ याचिता, परं तज्जनकस्तस्मै मिथ्यादृष्टित्वान्न ददो. तदा
स कन्यार्थी दंनतो जैनमुनिसेवनया श्रावकाचारं शिदिवा कपटश्रावको वन्व. श्र॥२५॥
छां विनापि नित्यं देवपूजनसाधुसेवनावश्यकादिधर्मकृयानि कुर्वाणः स तिष्टतिस्म. ततस्तस्य जिनदासेन सह मैत्री जाता, तदा श्रेष्टिनामित्रत्वात्साधर्मिकत्वाच तस्मै सुभद्रा परिणायिता. ततः स बुध्दासस्तया सह वेषियिकं सुखं गुंजानः सुखेन कालं गमयन् तत्र प्रततरं द्रव्यमुपाय॑ स्वदेशगमनार्थमेकदा विनयेन श्वसुरमाबत्. त. दा श्रेष्टिनोक्तं हे वत्स त्वया साधूक्तं परं ते मातापितरौ वैधर्मिको वर्तेते,यानच्यते तो महिषो वडवामिवेमां कथं सहिष्येते ? जामात्रोक्तं एतामहं पृथग्गृहे स्थापयि. ष्यामि; एतदिषया भवद्भिः कापि चिंता न कार्या, मह्यं गमनाझा दीयतां? श्वशुरेणो.
For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | क्तं तव पंथानः कुशलिनः संतु. प्रबोधः
ततः स श्वशुरादेशात्सुनष्या साई यानारूढो मार्गे चलन क्रमेण चंपां प्राप्य
तां पृथगावासे स्थापयित्वा स्वयं निजगृहंगत्वा मातापितृन्यां मिलित , तत्र सर्वमपि ॥५१॥
पूर्ववृत्तांतमुक्त्वा स्वकार्यपरः सन स्वगृहेऽस्थात् . अब सा सुनद्रा तत्रस्था सती निश्छद्मवृत्त्याईतं धर्म सिषेवे. परं तस्याः श्वश्रूननांदा च तस्याशिव ददृशतुः, एवं का. ले याति सति एकदा नक्तपानाद्यर्थ साधवस्तद्गृहमागता आसन् , तदाश्वश्रूननांजाद्या बुधदासं प्रोचुः नोस्त्वधुजैनमुनिभिः सार्धे रमते. स प्राह अहो एवं न वक्त. व्यं यत एषा महासती सुकुलीना जैनधर्मरक्तास्ति, नैषा कुशीला, यूयं धर्ममात्सर्येणे| वं ब्रूथ, परं युष्माकमेवं वक्तुं न घटते. शति तवचः श्रुत्वाऽतिमात्सये बिबाणास्ता वि| शेषतोऽस्याश्विान्वेषणं कुर्वतिस्म. अयैकदा तद्गृहे निदार्थ साधुरागमत्, तस्य | नेत्रे पवनांदोलितं तृणं पपात, परं जिनकल्पिकत्वात् शरीरसंस्कारविमुखः स सा
For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | धुस्तत्तृणं नापनयतिस्म. ततो निदां प्रयबंती सुनद्रा तस्य चकृषि व्यथामाशंक्य जि. प्रबोधः
ह्वाग्रेण लाघवात्तत्तृणमाचकर्ष. तदा तस्याः कंकुमतिलकं मुनिगाले लमं. ततो गृहा.
हहिर्निगवंतं तं मुनिं सतिलकजालं दृष्ट्वा बुध्दासजननी पुत्रप्रति दर्शयामास; न. ॥२५॥
क्तवती च हे वत्स वध्वाः शीलं पश्य ? ततो बुझदासोऽपि तदनिझानबलात् तध्वनं प्रतिपद्य तदिनादेव तस्या विरक्तो जातः । ___ अथ सा सतीपतिं निःस्नेहं झात्वा मनसि दध्यौ ग्रहो मन्निमित्तकः श्रीजिनशासने आकस्मिकोऽयमपवादः समुपस्थितः, अय जीवितत्यागेनापि एतन्मालिन्यं चे. दपाकरोमि तर्हि वरमिति ध्यात्वा एवमभिग्रहमकरोत्. यावदिदं मालिन्यं नो दूरीनविष्यति तावत्कायोत्सर्ग न पारयिष्यामीति. ततो जिनपूजां विधाय शासनसुरीं च मनसि निधाय संध्यायां गृहस्यैकांतदेशे सा कायोत्सर्गेण तस्थौ. तदा सम्यग्ध्यानाकृष्टा शासनसुरी पाउय प्रीत्या तां वभाषे. हे वत्से त्वत्समाहृताहं समेतास्मि शीवं
For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- ब्रूहि ? किं ते समीहितं कुर्वे ? एतत् श्रुत्वा सुचद्रापि कायोत्सर्ग पारयित्वा मुदितमः । प्रबोधः
| नाः सती तां नत्वा प्राह हे देवि शासनस्यायं कलंकोऽपनीयतां. देवी प्राह हे व
त्से ! त्वं खेदं मा नबह ? तव कलंकापनोदार्थ जिनशासनप्रजावनार्थ च प्रातः सर्व ॥५३॥
शुभं करिष्ये. त्वं निश्चिंता सती शयनं कुरु? इत्युक्त्वा देवी तिरोऽनृत्. सुगापि निद्रां कृत्वा प्रातर्जागृता, देवगुरुश्रमणपूजनादिनित्यक्रियां च चकार. अय प्रातदोर पालैराकृष्यमाणा अपि पुरप्रतोलीदारकपाटाः कथमपि नोद्घटतेस्म. तदा निखिलेडपि दिपदचतुष्पदादिपूर्लोके कुत्तृषादिना व्याकुलीतेसति नृपोऽपि भृशं व्याकुलतां नेजे. ततो नृपतिस्तदैवतं कर्म मत्वा स्वयं शुचींव्य धूपक्षेपपूर्वकं प्रांजलिः सन् ज गाद, श्रूयतां नो देवदानवाः यः कोऽपि ममोपरि कुपितो भवेत् स पुष्पधुपादिवालि लात्वा प्रसन्नो जवतु.॥
इति राझोक्ते सति व्योम्नीबं वचः प्रादुर्बभूव-जलमुध्धृत्य चालिन्या । कूप
For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | तस्तंतुबच्या ॥ काचिन्महासती पुर्याः । कपाटांशुबुकैस्त्रिनिः॥॥पाडोटयति चेविन प्रबोधः
-मुद्घटतेऽखिला अपि ॥ कपाटा द्वारदेशस्था । नो चेन्नैव कदाचन ॥शा एतां वाचं
निशम्य ब्राह्मणीदत्रियावैश्याशूद्रीप्रमुखा बढ्यो नगरनार्यः कूपोपकंठे समागत्य चा ॥२५॥
लिन्या वारि गृह्णानाः सूत्रतंतुत्रुटनाचालिन्याः पतनाच तालमप्राप्य विमनस्कतां प्राताः सत्यः स्वस्वस्थानं जग्मुः । तस्मिन् समये विनीतात्मा सुगद्रा श्वश्रूमधुरस्वरेण जगौ, हे मातस्त्वदाझ्याहं चालिन्या जलमाकर्ण्य तेन पूर्वीरोद्घाटनं कर्तुमिबामि, श्वश्रूराख्यत् हे जैनमुनिसेवके तव सतीत्वं तु पुरा मया झातमेव, सांप्रतं सर्वलोका. नां झापनेन किं प्रयोजनं ? एताः सर्वा अपि नार्यः पूारोद्घाटने न दमा जातास्त. हि त्वं कथं दमा जविष्यसि ? सुन्द्रोवाच मातस्त्वया युक्तमुक्तं. तथाप्यहं पंचाचारेण स्वपरीक्षणं करिष्ये, एतदर्थे त्वया न निषेध्या. एवमुक्त्वा सा महासती ननांदादिनिईस्यमाना अपि स्नानं कृत्वा देवपूजनगुरुनमनपूर्वकं कूपोपकंठे गत्वा नमस्कारमंत्र
For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ २५५ ॥ !
आत्म- |मुच्चार्य शासनसुरीं च संस्मृत्य सूर्यानिमुखी नयैवं प्रोवाच यदहं जैनी तथा शीला - लंकारधारिणी वं तदा चालिन्या कूपाज्जलं निस्सरतु ? प्रत्युक्त्वा सूत्रतंतु निर्वां चालिनीं कूपे मुक्त्वा तत्क्षणं जलमाचकर्ष.
प्रबोधः
Acharya Shri Kailassagarsuri Gyanmandir
तदैतच्चीलमाहात्म्यं दृष्ट्वा सपरिवारो राजा प्रांजलिः सन् पुरोयैवमवादीत् हे पतिव्रते पुरीद्वारा युद्घाटय ? सर्वलोकसंकटं च निवारय ? साप्येवं राज्ञोक्ता सती पौर लोकपरिवृता विकसन्मुख नेत्रा बंदिकृतजयशब्दा प्रथमं दक्षिणस्यां दिशि पूर्वारं प्राप्य परमेष्टिनमस्कारमुच्चरंती त्रिपिबुकै दरमाबोटयामास तदा जांगुली मंत्रजापाद्विषार्त्तस्य नेत्रे व पूरक पाटः सद्य उद्घटतिस्म. व्योग्नि च डुंडुनयो नेदुः पुरीजनाश्च तां तुष्टुवुः देवैश्च जिनधर्ममाश्रित्य जयजयारावश्चक्रे तत श्वं पश्चिमोत्तरप्रतोब्योरपि द्वारयं समुद्घाटयित्वा तया प्रोक्तं मया किलैतानि त्रिणि द्वारा युद्घाटितानि. Er यापरांगना सतीत्वस्य गर्व वहेत् सैतत्तुर्य द्वारं समुद्घाटयतु परं तत् क्यापि
For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | नोद्घाटितं, तच्च दारमद्यापि मुद्रितमस्तीति श्रूयते. श्वशूननांद्रायादुर्जनास्तदानीं श्या
ममुखा जाताः, तथा स्वस्त्रियः शीलं दृष्ट्वा भर्तुर्मुखं शरच्चंद्रमिव दीप्यमानं जातं. ततः पौरलोकः स्तूयमानगुणा सा सुद्धा सती तन्नगरस्वामिना सहस्रालंकारादिदानपूर्वकं
महोत्सवेन स्वसदनं प्रापिता. तदा च तया महासत्या प्रतिबोधितः सर्वोऽपि नृपादिलो. ॥५६॥
को जैनधर्म स्वीकृत्य तां सती च स्तुत्वा स्वस्थानमगमत्. पश्चात्तापपरेण तत्कुटुंबेना. पि तदंतिके जैनधर्मोगीकृतः, बुध्दासनामा तत्पतिश्च तद्दिनादारभ्य सत्यश्रावको जू. त्वा सत्प्रीत्या तया सह सुखेन कालं गमयामास. एवमुजावपि चिरं गृहस्थधर्म प्रपा व्यांते संयममाराध्य सद्गतिजाजनं व यूवतुः ।। इति चतुर्यव्रते सुन्नद्राकथानकं ॥ एवं शीलमाहात्म्यं श्रुत्वान्यैरपि जव्यात्मभिः स्वनशीलपालने सादरैर्भाव्यं. अत्र भावनाचिंतेश्वं च नमो । तेसिं तिविहेण जेहिं अबभं । चत्तं अहम्ममूलं । मूलं च न. वगभवसाणं ॥ १ ॥ इति नावितं चतुर्थ व्रतं ।
For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
आत्म
प्रबोधः
11249 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पथ पंचमं स्थूलपरिग्रहविरमणवतं भाव्यते. स्थूलो यः परिग्रहस्तस्माद्विरम रूपं यद्व्रतं तत स्थूलपरिग्रहविरमणव्रतमुच्यते, क्षेत्रादिनवविधपरिग्रहपरिमाणरूपमित्यर्थः, तथादि - गेहि गमितं । परिहरिय परिग्गहे नवविहंमि || पंचमवए पमाणं । करेऊ शङ्खाणुमाणेणं ॥ ४१ ॥ व्याख्या - पंचमे परिग्रहविरताख्ये व्रते गेही गृहस्थोऽनंतां लिप्सां परिहृत्य नवविधे परिग्रहे प्रमाणं कुर्यात्, इदमेतावन्मम मुत्कलमीति. परिग्रहस्य नवविधत्वं तु क्षेत्र १ वास्तु २ हिरण्य ३ सुवर्ण ४ धन ९ धान्य ६ पद 9 चतुष्पद कुप्य ए भेदाद्भवति तत्र क्षेत्रं धान्योत्पत्तिनू मिस्तत्त्रिवि धं, सेतुकेतूायजेदात् तत्र सेतुक्षेत्रं यदरघट्टा दिजलेन सिच्यते १ केतु क्षेत्रमाकाशोदक निष्पाद्यशस्यं २ उजय क्षेत्रं तूजयजल निष्पाद्यशस्यमिति ३ वास्तु गृहहट्टादियामनगरादि च तव गृहं त्रिविधं खातोत्रिततनेदात्, तत्र खातं भूमिगृहादि १ नचिंत प्रासादादि १ तदुभयं नू मिगृहोपरिप्रासाद इति ३ दिरण्यं रजतं, सुवर्ण प्रसि
For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| छ,धनं गणिमादिनेदाच्चतुर्विधं. तत्र गणिमं पूगिजातिफलादि,धरिमं कुंकुमगुमादि, मेयं प्रबोधः
घृतलवणादि.परीयंरत्नवस्त्रादिध, धान्यं व्रीह्यादि सप्तदशविधं, यदाहुः-व्रीहिर्यवो मसूरो
गोधूमो मुद्माषतिलचणकाः। प्रणवः प्रियंगुकोद्रव-मकुष्टकाः शालिराढक्यः।।१।। कि॥१५॥
च कलायकुलग। शण सप्तदशापिधान्यानि॥ ग्रंथांतरे चतुर्विंशतिविधमपि प्रोक्तमस्ति. कलत्रदासीशुकसारिकादीनि. चतुष्पदानि दिपदानि गोमहिष्यश्वोष्ट्रादीनि. कू. प्यं शयनासनस्यशकटहलमृद्भांडस्थालकचालकादिगृहोपस्कर इति. ननु कथं प्रमाणं कुर्यादित्याशंक्याह- श्वानुमानेन स्वकल्पनानुरोधेन. अयं जावः-यदीबानिवृत्तिः स्यात्तदा नियमरदणे यावान परिग्रहः सत्तायामस्ति ततोऽप्यूनः कार्यः, शेषं धर्मस्थाने नियुजीत . यदा सत्तानुमानेन नियमं गृह्णीयादानंदादिवत् . यदि पुनर्नास्तीगनिरोधस्तदा सत्तातोऽप्यधिक हिगुणं चतुर्गुणं वा मुत्कलीकृत्य शेषं नियमयेत्. अत्र क| श्चिदाह ननु असतः परिग्रहस्य निषेधेन योऽयं व्रतांगीकारः स मरुमरीचिकारवारिनिःस्ना
For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- नमिव कस्य न हास्यास्पदं स्यादित्यत्रोच्यते-नैवं नाग्ययोगेन कालांतरे श्वानुरूप प्रबोधः
| क्षेत्रादिसंपत्तावपि अधिकस्यारंजस्याजवनात्, असंपत्तौ वा श्वानंत्यनिरोधाचास्त्येव
व्रतस्वीकार; सफलः, यदुक्तं-परिमिअमुवसेवंतो । अपरिमियमणंतया परिहरंतो॥ ॥yn पाव परंमि लोए । अपरिमियमणंत य सुखं ।। १ ॥ ननु किमनेन परिग्रहपरिमा
णेन? बावधिवस्तुलाने सति स्वयमेवेडा शमिष्यति! चोजने कृते बुलुदावत्, इति चेन्न, परिपूर्णसमृधिलाने सत्यपि चाया अतृप्तित्वात्. यदुक्तं-जह जह लहे.
ऋडिं। तह तह लोहोवि वढए बहुन । लहिऊण दारुनारं । किं अगि कह वि विना ॥१॥ अथ परिग्रहस्य सकलक्लेशमूलता दर्शाते- ..
सेवंति पहं लंघंति । सायरं सायरं जमंति नुवं ॥ विवरं विसंति निवसति । पिनवणे परिग्गहे निरया ॥ ४२ ॥ व्याख्या-परिग्रहे द्रव्यादिसंचये निरता एकाग्रचि|त्ताः प्राणिनः प्रतुं धनस्वामिनं सेवंति, सागरं लंघति, सादरं यथास्यात्तथा व्र
For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१६०॥
यात्म- | मंति, तथा सिघ्रसाद्यर्थ विवरं गिरिकंदरं प्रविशंति, पुनर्मतादिसिध्ये पितृवने स्मशा
ने निवसंति; यत एवं दुःखहेतुः परिग्रहस्ततः संतोष एव श्रेयान् , संतोषवता हि निप्रबोधः
|र्धनेनापि इंडाधिकं सुखमनुयते. तथाहि-संतोसगुणेण अकिं-चणोवि इंदा| हियं सुहं लहर ॥ इंदस्स वि रिहिं । पाविऊण नणोचिय अतुठ्ठो ॥ ४३ ॥ सुगमार्था, अयोक्तलदाणपरिग्रहप्रमाणस्वरूपस्य संतोषस्य दृष्टांतगर्न विवेकमूलकत्वं द.
यते.—विवेकः सद्गुणश्रेणि-हेतुर्निगदितो जिनैः।। संतोषादिगुणः कोऽपि । प्रा. प्यते न हि तं विना ॥ ४४ ॥ पालवे विवेकस्य । गुणाः सर्वेऽपि शोजनाः ॥ स्वयमेवाश्रयंते हि । जव्यात्मानं यया धनं ॥ ४५ ॥ श्लोकार्थः सुगमः, जावार्थस्तु धनवृत्तांतादवसेयः, स चैवं
___ एकस्मिन्नगरे श्रीपति म धनाधनवान् श्रेष्टी वसतिस्म, तस्य धननामा पुत्रो| तु, स च पुत्रो महेन्यगृहे परिणायितः, एकदा सर्वमूरिगुणालंकृताः श्रीसोमाचास्ति
For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रात्म
प्रबोधः
॥ १६१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्र समेताः, बहवो नव्यलोकास्तद्वंदनार्थ गताः श्रीपतिश्रेष्ट्यपि तत्र गतः, सूरिर्देशना दत्ता, तत्र च परिग्रहप्रमाणव्रत स्वरूपं विशेषतो वर्णितं, तद्देशनांते समुत्पन्नविवे न श्रीपतिश्रेष्टिना सूरीणां पार्श्वे तद्व्रतं गृहीतं. पन्यैरपि श्रावकैर्विविधा नियमाः स्वीकृताः, ततस्ते सर्वेऽपि गुरुं नत्वा स्वस्वगृहं प्राप्ताः, तदनंतरं श्रीपतिश्रेष्टिना स्वनियमितद्रव्यादतिरक्तं द्रव्यं सर्मस्थानेषु व्यापारयताऽई चैत्य निर्मापणस्य महाफलं विझायैकं महनिचैत्यं कारितं, तत्र च शुभमुहूर्ते सत्परिकरोपशोजिना श्री जिनेंद्रपति - मा स्थापिता, ततः स प्रत्यहं श्री जिनपूजां कुर्वन् सत्पात्रे न्योक्त्या दानं प्रयञ्जन् क्रमेणायुष पूर्णे सति शुभध्यानेन कालं कृत्वा सद्गतिं जगाम तदा स्वजनैः संजय तदंगजो धनामा तत्स्थाने स्थापितः परं स लोगग्रस्तत्वादतिकृपणो निर्विवेकश्च सन् एवं चिंतयतिस्म. हो मत्पिता ग्रथिलीनतेन चैयनिर्मापणादिना व्यर्थ एवायं क्रयव्ययो विहितः
For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥२६२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा मूलद्रव्यव्ययकारणानि निवार्य पुनर्नव्यद्रव्योत्पादन प्रयतो नवेयमिति वि. चिंत्य स निवासगृहव्यतिरिक्तानि सर्वाण्यपि गृहाङ्गादिस्थानानि विक्रीणीतेस्म. दास. दासप्रभृत्युपजीविकवर्गमपि सर्व विसृजतिस्म चैत्यपूजाप्रभावना दिसकर्मकृत्यान्यपि वर्जयतिस्स. स्वयं चैकं जीर्णे वस्त्रं परिधाय स्कंधे कोस्थलकं गृहीत्वा एकाकी सन् तैलगुडादिकयविक्रयार्थ प्रतिग्रामं मतिस्म. भोजनसमये च तेलमिश्रितजी कुलग दिनीरसाहारं करोतिस्म. यथैवं कुर्वतं तं विलोक्य सुकुलीना सुशीला तार्या बहुधा हित शिक्षां ददौ परं स लोपादिग्रस्तत्वान्मनागपि न मेने ततः कियता कालेन ते एवाचार्याः पुनस्तत्र समेताः, गव्यजीवाश्च वंदनार्थ गताः, तदा गुरुनिर्देशना दत्ता, श्रावके यश्च श्रीपतिश्रेष्टिनः प्रवृत्तिः पृष्टा, श्रावकैरुक्तं स्वामिन् स श्रेष्टी कालधर्म प्रा. सः, सांप्रतं तु तस्य पुत्रो धननामा विद्यते, स च लोचानृतत्वादत्यंत निर्विवेकःवेन परित्यक्त जिनपूजादिसकलसुधर्मकृत्यः सन् पशुवि कालं गमयति. पथ यावदेषा प्र
.
For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म-] वृत्तिरुक्ता तावदेवैकं कोस्थलकं स्कंधे गृहीत्वा नक्तस्वरूप एव किंचिद् ग्रामंप्रति सः |
त्वरं व्रजन स दृष्टिगोचरो जातः, तदा श्राद्यैरुक्तं स्वामिन् एष श्रीपतिपुत्रो याति;
गुरुचिन्तं ताहगवस्थं दृष्ट्वोपकारार्थ स्वपावस्थमेकं श्रावकं मुक्त्वा स समाहृतः, परं स ॥१३॥
| तत्रस्थ एव प्राह अहं तु ऽव्यार्थी अस्मि, मम गुरुणा सह किमपि कार्य नास्ति. ए. तत् श्रुत्वा लानं विझाय गुरुभिः स्वयं तत्र गत्वा प्रोक्तं हे आर्य! त्वं श्रीपतिश्रेष्टिनः पु. त्रोऽसि, तवेवं धर्मकर्म विमुखत्वं न घटते. अब यदि अपरं त्वत्तः किमपि धर्मकार्य न स्यात्तयापि स्वपितृकारितचैत्यस्थितश्रीजिनविस्य वदनकमलं दृष्ट्वा पश्चानोजनं कार्यमिति नियमं स्वीकुरु? तदा स प्राह अहं स्वकार्याष्टो जवामि. तस्मादधुना मां मुंचत? अतःपरं जवक्तो नियमः प्रमाणं ममेत्युक्त्वा म स्वकार्ये लमः, प्राचार्या | विहत्यान्यत्र गताः, अथ स धनश्रेष्टी किंचिच्चुभोदयात्प्रत्यहं प्रभुवदनकमलं दृष्ट्वा जोजनं करोतिस्म. तदा तन्नार्यया चिंतितं तयाविधनिर्विवेकस्यास्य हृदये यदयं जा.
For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| वः समुत्पन्नस्ततो झायतेऽस्य कोऽपि शुजोदयो जावी.
अथैकदा ग्रामांतरान्मध्याह्ने समागतो धनस्वरावशाद्देवदर्शनं विस्मृय भोजना
धमुपविष्टः, तावता च तत्स्मृतिर्जाता. तदा स सद्यः समुत्याय देवगृहे गत्वा यावद् ॥१६॥
देवदर्शनं चकार तावत्तच्चैत्ये गे मार्गस्व मार्गस्वेनि ध्वनिः प्रादुर्व व. तदा ध्वनिक र्तृजनादर्शना दमयमापन्नो धनः प्राह कोऽयं जल्पति? देवेनोक्तं अहमेतच्चैत्याधिटाता श्रीमदहदुपासको देवोऽस्मि, वतो नियमे दृढवं विलोक्य तुष्टोऽस्मि, तस्मात्वं मार्गय वांनि वर? धनेनोक्तं भार्यामाग्य वरं मार्गयिष्ये. एवमुक्त्वा सद्यो गृह मागत्य पर्याप्रति सर्व तवृत्तांत जगाद. कार्ययाचिंतितं अस्मद्गृहे द्रव्यस्य तु किमपि न्यूनत्वं नास्ति, परमस्य हृदये विवेकस्यात्यंतन्यूनता दृश्यते, स चेत् समायाति तर्हि सर्वमपि कार्य सिध्यति. इति विचिंय स्वपतये उक्तं स्वामिन् जवता शीघं गत्वा देवपार्श्वे विवेको मार्गशीयः, सोऽपि ववचनात्तत्र गत्वा कोस्थलकं प्रसार्य प्रो ।
For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-वाच, नो देव यदि तुष्टोऽसि तर्हि मह्यं विवेकं देहि? देवेनापि तस्य उष्कर्मदयोपश- |
मं ज्ञात्वा प्रोक्तं गोः सर्वजडवोन्मूलकं विवेकरनं तुन्यं दत्तं, अय स्वगृहं गब? ततो धनः सम्यग्विवेकं समादाय स्वगृहमागत्य भोजनार्थमुपविष्टः, तदा स्त्रिया तैल
मिश्रितकुलबाद्यन्नं पुरो मुक्तं, तद् दृष्ट्वा विवेकं विव्रता धनेनोक्तं अस्मद् गृहे . ॥१६॥
शं दुष्टनोजनं कथं ? स्त्रियोक्तं स्वामिन् याहगन्नं नवतानीय दीयते तादृगेव मया पच्यते. ततो यावता गृहसन्मुखं विलोकयति, तावता स्थाने स्थाने पतितं समंतादिविधजंतुजालैर्नृतं दरिगृहमिव तद् दृष्टं, तत छ जोजनगृहादिस्वरूपं विलोक्य स चिंतयतिस्म, अहो! पिग्मामझानिनं यदेवंविधाचरणेन मया स्वकुलं लऊितं,
धर्मकृत्यमपि न कृतं, श्यंतो दिवसा वृथैव नीताः, अधुनापि सध्यवहारे चेच्यतो | नवेयं तहरमिति विचिंत्यप्राक्तनं गृहहट्टादिकं पुनःसमादायोपजीवकवर्गचसर्वमप्याकार्य प्राग्वव्यवस्थापितवान्. स्वपितृकारितचैत्यस्य तथान्येषामपि जिनचैत्यानां विशेष
For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| तः पूजाप्रगावनात्सवं चकार, अपरमपि दानादिकं प्रवरमानपरिणामैः प्रवर्तयामास.
गुरुसंयोगे च परिग्रहपरिमाणं विधायातिरिक्तं द्रव्यं धर्मस्थानेषु व्यापारितवान् .ऋमेणा प्रबोधः
न्येष्वपि व्रतनियमेषु स नद्यतो वव.ततः सर्वमहाजनप्रभृतिलोकर्मान्यमानः प्रवर॥१६६॥
तरयशोलदमी बिभ्राणः स धनश्रेष्टी चिरं श्राब्धर्म प्रपाव्य सद्गतिनामस्व. ॥ इति पंचमे व्रते धनश्रेष्टिकथानकं ॥ एवमन्यैरपि जव्यपाणिनिर्विवेकं हृदि निधाय परि. ग्रहप्रमाणविधाने समुद्यतैर्नवितव्यं, लोजादेश्च त्यागो विधेयः, येनोनयलोकेऽजीष्टसमृधिसिधिः संपद्यते.
अत्र जावनागाया-जह जह अणाणवसा । धणधन्न परिग्गहं बहु कुणसि ।। तह तह लहु निमज्जसि । नवे नवे जारियतरिव ॥ १ ॥ जह जहरप्पो लोनो।
जह जह अप्पो परिग्गहारंभो ॥ तह तह सुहं पवढ् । धम्मस्स य हो संसिछि। | ॥२॥ तम्हा परिग्गरं न—निकण मूलमिह सबपावाणं ॥ धन्ना चरणपवन्ना ।।
For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- । मणेण एवं विचिंतिज्जा ॥ ३ ॥ इति भावितं पंचमं व्रतं ॥ एतानि पंच महाव्रताप्रबोधः
पेदया लघुत्वादणुव्रतानुच्यते, अतः परं त्रीणि गुणवतानि वाच्यानि. तानि च अ
| णुव्रतानां गुणायोपकाराय वर्त्तते इति गुणवतान्युच्यते. भवति हि अणुव्रतानां गु. ॥१६॥
पव्रतेन्य नपकारो दिक्प्रमाणादिना हिंसादिनिषेधात् . अय तेषुगुणवतेषु यत्प्रयमं दिक्प्रमाणवतं तद्भाव्यते-ऊर्ध्वाधस्तिर्यग्दिनु गमनमाश्रित्य यत्प्रमाणं क्रियते, सर्वास्वपि दिछ सर्वेणापि जन्मना मया प्रत्येक मेतावती मिराक्रमणीया नाधिकेति तदिक्प्रमाणव्रतमुच्यते. न च वाच्यं दिक्प्रमाणे कृते को गुण इति. एतत्करणे हि लोचनिग्रहरूपस्य महागुणस्य संजवात् . तथाहि-भुवणकमणसम । लोजसमुद्देवि सप्पमाणंसि॥कुण दिसापरिमाणं । सुसावन सेनबंधव ॥ ४६॥ व्याख्या। जुवनाक्रमणसमर्थ विजुवनप्लावनदमे लोगसमुझे विसर्पति सति सुश्रावको दिक्प्र| माणं तत्पूरप्रतिघातसमर्थ सेतुबंधमिव करोति. नियमितक्षेत्रात्परतो महालनेऽपि
For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | गमनाचावात्. अनेन व्रतेन लोन्ननिग्रहो नवतीत्यर्थः । प्रबोधः
अथात्र व्रते व्यतिरेकेण दृष्टांतो दर्शाते-रुणावल्लीवीयं । जश् कुवंतो दि.
सासु परिमाणं ।। राया असोगचंदो ! स नरए नेव निवतो ॥ ४ ॥ गाथार्थः ॥१६ ॥
स्पष्टः, न वरं तप्तायोगोलककल्पस्य गृहिणोऽपरिमितममले ब्रमणनिषेधेनास्य व. तस्य करुणावल्लीबजता जावनीया. इह गाथासूचितोऽशोकचंद्रवृत्तांतस्त्वेवं-चंपायां नगयो श्रीश्रणिकनृपपुत्रो अशोकचंद्रो नामा राजानृत्. यस्य च दुःसमसूचितत्वेन मात्रा जन्मसमये बहिस्त्याजितस्यैकांगलिका कर्कुट्या कूणितासीत्, तेनासौ नाम्ना कूणिकोपि न्यगद्यत. अन्यदा तत्र श्रीवीरस्वामीसमवसृतः, तदाशोकचंद्रो जंगमकाल्पतरोखि श्रीत्रलोक्यनाथस्यागमनं निशम्य महोत्सवेन वंदनार्थ जगाम. स्वामिना देशना दत्ता, ततो देशनांते स प्रलं पान स्वामिन ये चक्रिणोऽपरित्यक्तगोगाः संतो म्रियंते ते कां गतिं गति? स्वामी ऊचे तेषां प्रायः सप्तमनरकपृथ्वीगतिरस्ति. नृपो
For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-ऽवादीत्तर्हि मयापि तत्रैव गंतव्यं. स्वामिनोक्तं न हि त्वं चक्रवर्त्य सि, अतः सा गति
स्तव कुतोऽस्तु? त्वं तु षष्टनरकपृथिव्यां यास्यसि. तदा स आत्मानं चक्रिणं मन्वा
नो जगाद स्वामिन् अहं न चक्रीति कथं श्रधीयते ? यतो मदीयापि सेनानेकैई॥१६ ॥
स्त्यश्वरयानां लदैनटानां कोटिनिश्च सकलंजगदुघर्तु संहर्तु वा समर्था विद्यते.तथा बहवः संवाधडोणखेटकवटपत्तनपुराफरादयो मम करदायिनो वर्त्तते, तथा मम निरंतरं व्यापारेऽपि अदीयमाणा यांसो निधयः संति, तथातिप्रचंमो मदीयः प्रतापः स. र्वमपि शत्रुवर्गमाक्रन्य स्थितोऽस्ति. अथ मम किं न्यूनमस्ति ? येनाहं चक्रवर्ती न भवेयं.
इति श्रुत्वा यथावस्थितवादी श्रीजिनः प्रत्यजाषिष्ट. हे राजन किमनया समृष्ट्या स्यात् ? चक्रादिचतुर्दशरत्नसमूह विना चक्रित्वं कदापि न नवेत् . ततः स एतत्प्रवचः श्रूत्वा स्वस्थानं गत्वा लोहादिमयानि सप्तकेंद्रियरत्नानि चकार. स्वस्य पद्मावती प्रि
For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
112901!
प्रबोधः
यात्म | यांच स्त्रीरत्नं कल्पयामास तथात्मनः पट्टहस्त्यादीन्येवावशिष्टरत्नानि विदधे थैवमेतानि रत्नत्वे संस्थाप्य स राजा प्राच्यादिकमात् सर्वदेशानाज्ञाकारिणः कृत्वा व हुसैन्यपरिवृतो वैतान्यले तमिस्रां गुहां संप्राप्तः, तत्र च दंडरत्नेनगु हाहारकपाटयै तामितवान् परं तौ नोद्घटितौ ततः पुनर्दडप्रहारे कृते सति तद्द्वारपालकः कृतमालदेवः क्रोधेन तमवादीत् रे पार्थकत्वं कोऽसि ? इतो याहि ? खाट्कारैः कर्णौ किं कदर्थयसि ? सोऽयुवाच जरतक्षेत्रेऽहमशोकचंद्रो नाम नवीनचक्रवर्ती जानरोस्मि, तः शीघ्रं वारमुद्घाटय ? देवेनोक्तं गोत्र क्षेत्रे द्वादश चक्रिणो जवंति ते त्वजवन् तस्मान्न त्वं चक्री किंतु कोऽपि चाकिकोऽसि नृपेनोक्तं मत्पुण्यैरहं वयोदशमः चक्रीतोऽस्मि त्वं किं न जानासि ? तस्माद् द्वारमुद्घाटय ? विलंबविधानेन मां मा खेदय ? तत एवं जूताविष्टमिवानिष्टापिणं तमशोकचंद्रमतिक्रुद्धो देवः प्रज्ज्वलदनलज्वालय ज्वालयित्वा सद्यः षष्टनरका तिथिं चक्रे ॥ इत्यशोकचंद्रकथा ॥ ए
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥७
॥
आत्म- | ष अशोकचंद्र श्वान्योऽपि यः कश्चित्पुमान दिगमनप्रमाणं न करोति स श्चमैह- | प्रबोधः
| लोकिकमपायं प्राप्य परत्र नरकार्तिपात्रतां याति. तस्माद्भव्यांगिजिरेतदुव्रतस्वीकारेऽ.
लसैन जाव्यं. अन नावना-चिंतेषत्वं च नमो । साहणं जे सया निरारंना ॥ विहरंति विप्पमुक्का । गामागरमंमियं वसुहं ॥ १॥ इति चाक्तिं प्रयमं गुणवतं ॥६॥ अथ गुणवतेषु हितीयं नोगोपजोगमानव्रतं जाव्यते. तत्र यः सकृद्ज्य ते स नोगो ऽन्नकुसुमादिः, यस्तु पुनः पुनर्भुज्यते स नपगोगः स्त्रीवस्त्राचरणादिः, तयोर्मानेन नियमप्रमाणेन निष्पन्नं व्रतं भोगोपचोगमानव्रतमुच्यते. तच्च गोजनतः कर्मतश्च ना. वति. तथाहि
नोषणकम्मेहिं उहा । बीयं चोगोवनोगमाणवयं ॥ नोअन सावज्जं । न सग्गेणं परिहर ॥ ॥ तह अतरतो वकार । बहुसावळाई एस नुज्जाई ॥वावी | सं अन्नाशवि । जहारिहं नायजिणधम्मो ॥ ४५ ॥ व्याख्या-हितीयं नोगोपनोग
For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ २५२ ॥
खत्म | मानवतं नोजनकर्मन्यां द्विधा जवति तत्र जोजनतः श्रावक उत्सर्गेण मुख्यवृत्त्या सावद्यं सचित्त नेषणीयं च गोज्यं परिहरति तदशक्तस्तु सच्चित्तमेव परिहरतीति नुक्तमपि दृष्टव्यं तहत रंतोत्ति तथाप्यशक्नुवन्नेष श्रावको ज्ञात जिनधर्मः सन् वसावधानि जूरिपापानि द्वाविंशतिनोज्यानि प्रशनादीनि परिहरति तन्नामानि यथा- पंचुंबरि महविगई । हिम १० विस १९ करगे १२ सघमट्टीय १३ ।। राइनोप्रण गं चिय १४ | बहुवी १५ यांत १६ संधानं ११ || १ || घोलवडय १८ वागण १। मुयिनामाणी फुलफलियाणि २० || तु फलं २ १ चलित्ररसं २२ । वज्न उज्जाएं बावीसं ॥ २ ॥
तव पंचोदुंबरी उदुंबर १ वट २ व ३ पिप्पल ४ काकोदुंबरी) ५ फलरूपा, सा च मशकाकारसूक्ष्म बहुजीवभृतत्वाऽर्जनीया तथा मद्य १ मांस २ मधु ३ नवनीतादयो ४ विकृत्यपेया महाविकारहेतुत्वान्महाविकृतयश्च नखस्ताश्च वर्ज्याः, क्रूराध्य
For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | वसायहेतुत्वात् सद्य एव तत्र तहणांनेकजीवसंमूर्जनाच, यदुक्तं-मऊ महुमि मंसे ।। प्रबोधः
नवणीयंमि चनबए चेव ॥ नप्पङति असंखा । तवणा तब जंतुणो॥१॥ ति.
तथा हिमविषकरकमृत्तिकारात्रिभोजनानि प्रतीतानि, तत्र हिमकरकमृत्तिकानां ब॥७३॥
हुजीवमयत्वात विषस्य स्वोपघातत्वान्मरणसमये महामोहोत्पादकत्गच्च, रात्रिगोजनस्य च बहुविधजीवसंपातसं नवेन ऐहिकपारजविकबहुदोषदुष्टत्वादर्जनीयत्वं बोध्यं. तथा यत्र जस्त्रायां मुग्धा श्व बीजान्यव्यवहितानि तिष्टंति तत्फलं बहुवीज पंपोटकादि. त. स्य प्रतिबीजं जीवोपमईसंभवात् . तथानंतकायका म्लेबकंदादयो छात्रिंशत् तेषामनं तजीवमयत्वात् . तथा संधानं प्रतीतं तस्य च बहुजीवसंसक्तिहेतुत्वात् . तथा घोलवटकानि श्रामगोरसमिश्रद्विदलोपलदणं, तेषु च केवलिगम्यसूक्ष्मत्रसजीवसंसक्तिसंगवात् . यमुक्तं-जर मुग्गमासपमुहं । विदलं कचंमि गोरसे पम ॥ ता तसजीवु. प्पर्ति । नणंति दहीए तिदिण नवीरं ॥ १ ॥ ति. तथा व्रताकानि प्रतीतानि, एषां
For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- | बहुचीजत्वेऽपि पृथग्गृहणमिति च लोकविरुष्ताझापनार्थ, तेषां च बहुजीवमयत्वान्नि
द्राबाहुब्यमदनोद्दीपनादिदोषहेतुत्वाच वर्जनीयत्वं. ॥ तथा स्वयं परेण वा येषां नाम
न झायते तानि अझातनामानि पुष्पाणि फलानि च, तेषां प्राणोपघातादिजनकत्वा॥१४॥
त्. तथा येन जग्धेन तृप्तिरल्पा प्रारं नस्तु महांस्तत्तुबफलं गंगेटककोमलफलकादि तस्य चानयंदंडत्वात् . अथ चलितरसं कथितधान्यं, ___ तस्य चानंतकायत्वादर्जनी यवं बोध्यं न चैतावत्येवानदयाणि, किंतपलदाणत्वद्यथाई यथायोग्यमन्यान्यपि दिनदयातीतदधिपुष्पितौदनादि संसक्तपुत्रपुष्पादीनि बहसावद्यानि वस्तूनि वर्जनीयानि. किंचाल्पसावधेऽपि नदनादौ श्दमेतावन्मया भोक्तव्यमिति प्रमाणनियतत्वं विधेयं. तयात्यंतचेतोगृध्युन्मादापवादादिजनकं वस्त्रविषणवाहनादिकं च वर्जनीयं. शेषेऽपि प्रमाणं कार्य तस्य विरतिपरिणतत्वादिति. अत्र केचिदशानिनो वदंति संसारे हि शरीरमेव सारं तच्च यथातथा वा पोष्यते, कि
For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- मनया नदयानदयकल्पनयेति. तत्रोच्यते-बहुधा पोषितस्यापि शरीरस्यासारत्वात्त
दर्थ विवेकिनाऽनदयनाणं न विधेयमेव. यदक्तं अपोसिश्रपि विडय। अंते
एवं कुमित्तमिव देहं ॥ सावज्जलुऊपावं । को तस्स कए समायर ॥ १ ॥ अथ ॥१७ ॥
दृष्टांतगर्नमस्य व्रतस्य फलं लेातो दर्शाते-मंसाईणं नियमं । धीमं पाणचयेवि पालंतो ॥ पाव परंमि लोए । सुरजोए वंकचूलोव ॥ १०॥ अदरार्थःप्रतीतो, व्याख्यार्थस्तु कथानकगम्यस्तद्यथा
अत्रैव जारते वर्षे विमलो नाम राजा नृत् तस्य सुमंगला नाम्नी प्रिया, तयोश्वापत्ययं जातं, तत्रैकः पुष्पचूलनामा पुत्रः, द्वितीया च पुष्पचूला नानी कन्यका. योवने च पित्रैका राजकन्या पुत्राय परिणायिता, पुत्री तु कस्मैचिद्राजपुत्राय दत्ता, परं दुष्कर्मोदयाहाट्ये एव पत्युमरणात्सा वैधव्यं प्राप्ता. सा ब्रातृस्नेहात्पितृगृते एवास्थात्. श्रथ पुष्पचूलस्तु चौर्यादिव्यसनासक्तत्वेन पौरजनानत्यंतं पीमयन् लोके वंकचू
For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| लाख्यां प्राप्तः, तद्भगिन्यपि तत्समानबुझित्वेन वंकचूलेति प्रसिद्यान्नवत् . ततो राझा
लोकतस्तस्योपालंन बहुतरमाकर्ण्य क्विष्टेन सता स पुराबहिः कृतः, तदा पत्नीलगिन्यावपि तत्स्नेहात्सार्थे निर्गते. ततो वंकचूलः पत्नीनगिनीन्यां सह निर्णयः सन कानि
चिदरण्यानि मन धनुर्धनि दृष्टः, तत्र चाकृत्यैव तं राजपुत्रं झात्वा सादरं प्रणम्य ॥१६॥
प्रश्नपूर्वकं तवृत्तांत समाकर्ण्य बहुमानतः स्वपल्ली समानीय मूलपल्लीपते तत्वात तत्स्थाने तं ते स्थापितवंतः, ततो वंकचलो गिढ़ः सार्ध महीतलं बूंटन तत्र सुखेन तस्थौ. अयैकदा वर्षापा वसमये कियद्भिर्मुनिभिः परिवृताः श्रीचंद्रयशाः सूरयः सार्थपरिभ्रष्टास्तत्र समेताः, तदा नव्योत्पन्नांकुरसंमत्सिचित्तजलसंघट्टाच जीरव प्राचार्या विहारयोग्यतां ज्ञात्वा तां पली प्रविष्टाः, वंकचूलोऽपि मुनीन् दृष्ट्वा
कुलीनत्वात् प्रणमतिस्म. तदा गुखो धर्मलाजाशिषं दत्वा तंप्रति वसतिं ययाचिरे. | तेनाप्युक्तं स्वामिन तुल्यं वसतिं दास्यामि परं मम सीमायां कदापि धर्मो न वाच्यः, /
For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-) यतो येषां हिंसासत्यचौर्यादीनां त्यागेन धर्मः संपद्यते तैरेवास्माकमाजीविका विद्यते प्रबोधः ।
इति. एवं तेनोक्ते सति गुरुन्निस्तदचोंगीकृत्य तद्दर्शितनिरखद्यस्थानके स्वाध्यायध्याना
| दि धर्मकृत्यं कुर्वनिश्चतुर्मासान् यावत्तस्थे. तत्र च तेनाहारादिनिमंत्रणायां कृतायांगुरुनि॥१७॥
रुक्तं नवदीयगृहनिदास्माकं न कल्पते, वयं तपश्चर्य येवेह स्थिताः सुखेन कालंगमयिष्यामः, गवतो हि नपाश्रयदांनेनैव महापुण्यसंबंधो जातः, नक्तं च-जो देश नवस्सं मुणि-वराण तवनियमजोगजुत्ताणं ॥ तेणं दिन्ना वस्यन्न-पाणसयणास
विगप्पा ॥ १ ॥ पावर सुरनरऋछ । सुकुचुप्पत्तीयनोगसामग्गी ॥ निबर नवमगारी सिक्षादाणेण साहूणं ॥२॥
ततो वर्षाकालेऽतिक्रांते गुरुचिस्तं वंकचूलमापृज्य विहारे क्रियमाणे सोऽपि तेषां स. त्यप्रतिझातादिगुणैर्हृष्टः सन् जक्त्या तान गुरुनन्वगात . तत्र कियत्यपि मार्गे गते सति स चिरस्थितमुनि वियोगविह्वलः सन् गुरून् नत्वा व्यजिझपत् स्वामिनितः परं परे।
For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
11290 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षां सीमा विद्यते, यतोऽहं वलिष्ये, पुनर्मम जवद्दर्शनं सद्यो जवतात. एवं तेनोक्ते सति गुखो मधुरादरैस्तं प्रोचुः हे सौम्य जवत्साहाय्यायमियत्कालं सुखं स्थिताः, - थ यदि तुभ्यं रोचते तर्हि प्रत्युपकर्तुं किंचिद् ब्रूमः तेनोक्तं यादृग्मया सुखेन पालयितुं शक्यते तादृशेनैव वचसा मयि प्रसादो विधीयतां तदा गुरुजिरुक्तं यस्या भिधानं केनापि न ज्ञायते तत्फलं त्वया न गणीयं १ तथा कर्हिचित्परं प्रहर्तुमि
सप्तष्टौ पदानि सर्त्तव्यं २ तथा राज्ञः पट्टदेवी मातृवगणनीया ३ य वायसामिषं कदापि न जक्षणीयं ४ एते चत्वारोऽप्यनिग्रहास्त्वयैकचित्तेन पालनीयाः, एतत्पालने तवोत्तरोत्तरं महालागी जावी. ततः सोऽपि गुरुवचसा नम्रीतः सन् महाप्रसाद युक्त्वा या मोपकारिणस्तान् चतुरोऽपि नियमान् गृहीत्वा स्वस्थानमायातः, खोऽपि विहारं कृत्वान्यत्र गताः । यथैकदा ग्रीष्म त स पल्लीपतिर्निसेनापरिवृतः सन् कंचिद्ग्रामं दंतुमचलत् परं कुतोऽपि तद्वृत्तांतमवगम्य स ग्रामः पूर्वमेव पला
For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ २७९ ॥
यात्म |य्यगतः, तदा वकचूलः सपरिचदो व्यर्थी नूतपरिश्रमः कुधा तृषातिश्च सन मध्याततो व्यावृत्त्याटव्यां कस्यापि तरोरधस्तान्निषणः, तत्र च कुधा पीमितैः कियद्वितितो भ्रमद्भिः कापि निकुंजे सुरिनिगंधसद्दर्णपरिपक्कफलैर्नम्रीतं किंपाकतरुं वीय सद्यीत्फलानि समादाय वकचूलाग्रे ढौकितानि तेन च स्वनियमं स्मृत्वा तन्नाम पृष्टं. तैरुक्तं स्वामिन्नेषां नाम तु केनापि न ज्ञायते, परं स्वात्वमधिकं विद्यतेsataणीयानि तेनोक्तमज्ञातं फलमहं नाश्नामि, ममायं नियमोऽस्ति, ततः पुनस्तैः साग्रदं प्रोचे स्वामिन् सौस्थ्थे नियमाग्रहः क्रियते, सांप्रतं प्राणसंदेहे कोऽयं नियमाग्रहः ? तस्मादेतानि नदय ?
इति तचः श्रुत्वा कुपीतोऽपि सन् स संधैर्य प्राह जो इदं वचो न वक्तव्यं, यदि प्राणा यांति तर्हि धुनैव यांतु परं स्ववाचा गुरुसमदं स्वीकृतो नियमः स्थिरीभवतु ? ततस्ते सर्वेऽपि जिल्लास्तानि फलानि खैरं नक्षयित्वा तृप्ताः संतस्तरुच्छायासु
For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
प्रबोधः
यात्म | स्वपतिस्म. परमेकः सेवको वकचुलस्यानुरोधेन तानि न मुक्तवान् व्यथ स्वयं शयि त्वोवितः पल्लीशः स्वपार्श्वे सुप्तं भृत्यमुहाप्येति प्रोचे, जो सर्वान् शीघ्रं जागरय ? यथा स्वस्थानं गवामः, तेनापि शब्देन करस्पर्शेन च सर्वेप्युत्थापिताः परं कथमपि नोत्तिष्टंतिस्म. तदा तान् सर्वानपि गतप्राणान् मत्वा पल्लीशाय तत्स्वरूपं निवेदितं. सोऽपि श्रुत्वा विस्मितः सन् स्वनियमं सफलीभूतममंस्त ततोऽहो गुरुवाण्या माहा
॥ २८० ॥
! यत्स्वल्पयापि तयाधुनाहं जीवन् रक्षितो मया निर्माग्येन प्राक्सर्वेष्टसिद्धिविधायकः कल्पतरुरिवाकस्माडुपस्थितः श्रीगुरुमां वाक्प्रसरो वृथैव वर्जितः इत्यादि चित्ते विद्यावयन् स पल्लीशो हर्षविषादान्यां सह रायै स्वपल्लीं संप्राप्तः, तत्र च स्वगृहचरितं इष्टं प्रचनवृत्त्या गृहमध्ये प्रविश्य दीपक प्रकाशात्पुरुषवेषया स्वनगिन्या सह सुतां स्वार्थी दृष्ट्वा चिंतयामास, एषा मे स्त्री दुराचारिणी, व्ययं च कोऽपि दुराचारः पुमानविद्यते.
For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म
प्रबोधः
॥शा
एतौ दृष्टौ पाशु मारयामीति विचिंत्यैकप्रहारेण तो हंतुं यावखामुत्पाटितवान् तावदस्य द्वितीयो नियम स्मृतिमागतः, तदा पदसप्तकमपसरतस्तस्य क्रोधाकुलस्य खको हारदेशे स्खलितः, खाखाटकारेण च सद्यो जागृता वंकचूला हे वातश्चिरं जी. वेत्यजत्पत् . ततो जगिनी विझाया तिलज्जितः स ख संवृण्वन् तां पुंवेषरचनाकार रणं पप्रब. साप्यूचे हे जातरद्य सायंकाले त्वां दृष्टुं नटवेषधरास्तव शत्रूणां चराः समाजग्मुः, तदा मया चिंतितं जाता तु सपरिबदः कापि गतोऽस्ति, यद्यतेऽपादं झा. स्यंति तयमनाया पल्ली शत्रुजिः पराजविष्यति. तस्मात्कोऽप्युपायः कार्यः, इति वि. चिंत्याहं कैतवात्त्वद्वेषधारीणि नृत्वा सजायामुपविश्य तान् नृत्यं कारत्विा दाणाद्ययाईदानतो विसालस्यादपरित्यक्त'वेषेव व्रातृजायया समं सुप्ता. एतवृत्तांतं श्रुत्वा वंकचूलो गुरुप्रसादादात्मानं नगिन्यादिहत्यापापादलिप्तं विनावयन् विशेषतो गुरुवाएयाः प्रशंसां चकार. अयैकदा स चौर्यार्थमुज्जयिनी पुरी ययौ, तत्र चार्धनिशायां ।
For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
प्रात्म- | कस्यापि धनिनो व्यवहारीणो गृहे प्रविष्टः, परं कपर्दिव्ययत्रांत्या पुत्रेण सह विवद
मानं गृहपतिं विलोक्य धिगेतादृशां धनमिति विचिंतयन ततो निर्गतः, ततः स्तोकं
स्तोकं जनाद्याचयित्वा संशाप्तसंपत्तिलवानां दिजानां धनेनाप्यसमिति विचिंय तद्॥शशा
गृहाण्यपि मुक्तवान् .
तदनंतरं या अनलिप्सया रमणीयं स्वशरीरमनपेक्ष्य कुष्टिनमपि सेवंते तासां वेश्यानां धनेनापि मे न कार्यमिति विचारयन् तद्गृहाण्यपि विमुच्य नृपगृहसमीपमागत्य चिंतयतिस्म-चौर्यमाचर्यते चेत्त-बुट्यते खड्नु नूपतिः ।। फलिते ध. नमदीण-मन्यथापिचिरं यशः ॥ १॥ इति विचिंय वनामोधामादाय तत्पुबलमः सन राज्ञः सौधारमारुह्यावासलुवने प्रविष्टः, तत्र चालुतरूपधारिणी राज्ञः पट्टदेवी दृग्गोचरमायाता, तया च कथितं कस्त्वं ? किमर्थमत्रायातोऽसीति प्रोक्तः सन् स प्रोचे, | अहं तस्करोऽस्मि, बहुतरं मणिरत्नादिद्रव्यं वांउनिहागतोऽस्मि. ततस्तपलुब्धयाराश्या ।
For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ २८३ ॥
यात्म | मृडवाण्या प्रोक्तं हे सौम्य द्रव्यस्य का वार्त्ता ? एतत्सर्वं तवैवास्ति पथ किं कंपसे ? सुस्थ जव ? तव कुलदेवता तुष्टा, यदहं रादः पट्टदेवी तव वश्या जातास्मि मयासौम्यगण राजापि रोषितोऽस्ति, तादृश्या मया सह त्वमात्मानं सफलय ? म तुष्टायां प्राणिनामर्थकामौ सुनौ स्तः, मयि रुष्टायां तु सद्यो वधबंधावेव स्यातां. एवं कामग्रहग्रस्तया तया लोभितः दोचितश्चापि वकचूलः स्वकृतं तृतीयं नियमं स्मरन् तां नत्वा जगाद हे मातस्त्वं मम पूज्यासि, मयि वन्ये तस्करे राजवल्लनायास्तव का स्पृदा ? सा प्रोचे परे वाचालवाल मयि कामुक्यां मातृसंबंधं योजयन् त्वं किं न ल कसे ? ाथ चेन्मद्दाक्यं न मन्यसे तर्हि द्य त्वदुपरि यमो रुष्टः श्वं तथा विविववचोयुक्त्या नापितोऽपि स यावन्न चुदोन तावतत्क्रोधाकुला सा नखैर्निज देहं विदार्योच्चैः
चः पूच्चकार.
त्र्यं च सर्वोऽपि वृत्तांतो गृदद्दारं संप्राप्तेन राज्ञा कपाटविवरे कर्णे संस्थाप्य स्व
For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ २८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यं शुश्रुवे. तावत्कलकारावे जाते सति जाग्रतो द्वारपालकाः शस्त्राणि गृहीत्वा धा विताः, तदा राज्ञा मंदस्वरेण तेन्यः प्रोक्तं जो निरपराधोऽयं तस्करः, सांप्रतं इष ध्वा यत्नेन रक्षणीयः प्रातःकाले च सजायां ममाग्रे यानी तव्यः तैरपि तथेति प्रतिप्रन्नं ततो रज्ञा संतप्तचेतसा तादृशं स्वमहिषीवृत्तांतं चिंतयता कथंचित् सा रात्रिरतिता. पथ प्रातः समये यारदकैः स लयबंधनैर्वध्वा नृपाये यानीतः नृपेण च साक्षेपं पृष्टः सन् स स्पष्टतया सर्वमपि यथावस्थितं वृत्तांतं राज्ञ्या मधुरखाण्याहं जल्पित इत्येतत्पर्यत मुक्त्वा मौनमज्जत.
ततो तिज्ञातपरमार्यो राजा तुष्टमानसः सन् एनं सत्कृय जूरिमुदा चालिंग्य प्रो. वाच हे सत्यरूप ! तव साहसेनाहं तुष्टोऽस्मि, तत एषाग्रमहिषी मया तुभ्यं प्रासादिना, त्वमेनां गृहाण? स प्रोचे राजन् या ते पट्टराइ सा मे ध्रुवं माना तस्मादेतदचः पुनर्न वाच्यं ततो राज्ञा शूलारोपणापदेशेन बहुधा कोऽजितोऽप्यसौ यदा नियमा
For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1120411
प्रबोधः
यात्म | न चलितस्तदास्य धीरत्वेनातिसंतुष्टो राजा एनं पुत्रपदे स्थापितवान् तां स्त्रियं च दंतु मिन्नपि यस्य वचसा जीवंतीममुंचत ततो वंकचूलः स्वस्य जगिनीं पत्नीं च तत्रानाय्य तान्यां सहितः सुखेनास्थात, तथा धर्मे संजातप्रत्ययः सन् विशेषतस्तत्रैव चित्तवृत्तिं वबंध. तान नियमदाट्टेन गुरून् च नित्यं सस्मार. एकदास्य जाग्योदायात्त एवाचार्यास्तत्र समेताः, यं च महतामंचरेण गुरुवंदनार्थं गतः, तत्र शुद्धं धर्मस्वरूपं श्रुत्वा तत्वरुचिरूपं सम्यक्त्वं स प्रपन्नवान् तदा चोज्जयिनी पार्श्ववर्त्तिशालिग्राम निवासी जिनदासाख्यः श्रावकस्तस्य परम मित्रमजूत. एकदा राज्ञा कामरूपदेशाधीशं सुदुर्जयं मत्वा तज्जयार्थं वंकचूलः समादिष्टः, तदा सोऽपि नृपादेशात्तत्र गत्वा युद्धं कृत्वा कामरू पेशं विजित्य स्वयं च वैरिकृतास्त्रप्रहारैर्जर्जरः सन् नऊयिनीं पुरीं समाजगाम तवच रातपीया पीमितेन बहून वैद्यानाकार्य तैरस्य चिकित्सा कारिता. परं कथमपिपद्वारा न संहिताः, तदा राज्ञा सरोषं पृष्टैर्वै द्यैर्नृपाग्रे काकमांसमौषधं प्रोक्तं तत् श्रुत्वा
.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
आत्म
प्रबोधः
॥ २८६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजा वकचूलं गाढमलिंग्य साश्रुलोचनः सन् एवं प्रोवाच, हे वत्स त्वदापदं बेत्तुं ये ये प्रतीकाराः कृतास्ते सर्वेऽपि ममानाग्याया जाताः, व्यथैकं वायसामिषं भेषजं विद्यते तद्गृहारा? येन ते शरीरे सौस्थ्यं स्यात् स प्रोचे हे नाथ हं सर्वथा मांसनक्षणान्निवृत्तोऽस्मि.
ततो मे वायसामिषान्न कार्य, राझोक्तं वत्स जीवतो जंतोर्नियमा बहुशो नवेयुः, परं मृतौ सति सर्वे यति तस्मादिदं गाय ? तदा स नृपोक्तं वचो । निशम्य प्रोचे हे नाय मम जीविते स्वल्पापि तृष्णा नास्ति, एकदावश्यं मृत्युर्गावी, तस्माजीवितं याति चेदधुनैव यातु परमेतदकृत्यमहं न कुर्वे, ततो राजा वंकचूलस्य मित्र शालिग्रामवर्त्तिनं निदासश्रावमाहातुं निजं नरं प्रैषीत, सोऽपि मित्रस्नेहात्सवस्त श्वलितो मार्गे च रोदनोद्यतं दिव्यं स्त्रीइयं विलोक्य के युवां किं वा रुदय इति पच. तान्यामुक्तमावां सौधर्मकल्पवासिन्यौ देव्यौ, तुपवनाहिहरविले सत्यौ कला
For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-) ख्यं दत्रियं गारं प्रार्ययावहे, सोऽद्य त्वदचसा चेन्नियमं भंदयति तर्हि आशुदुर्गतिं
गंता तेन संप्रति रुदिवः, ततो जिनदासेनोक्तं मा रोदिष्टं यद्भवत्योरिष्टं तदेव करिष्यामि,
श्युक्त्वा ते अाश्वास्य स श्राफ नऊ यिनी समाजगाम. तत्र च तेन नृपादेशान्मित्रमं॥श
दिरमागत्य कुशलप्रश्नपूर्वकमौषधादिप्रवृत्तिं कुर्वता तस्य नियमेऽतिस्थिरत्वं विझाय शरीरं च जर्जरीवृतं विलोक्य राजादिसर्वलोकसमदं प्रोक्तं अस्य धर्म एवौषधं युक्तं, अतोऽपरा काप्यौषधादिप्रवृत्तिर्न कार्या. वंकचूलेनापि प्रोक्तं हे मित्र! यदि वं माय स्नेहं दधासि तर्हि बालस्यं विहाय मे प्रांतकालस्य संबलं देहि ? ततस्तेनापि सम्यगरीत्याराधना कारिता, तदा वंकचूलश्चतुर्विवाहारप्रत्याख्यानं कृत्वा चतुःशरणानि स्वीकृत त्य पंचपरमेष्टिनमस्कार स्मरन् सर्वजीवेषु निर्वैरतां दधत् प्राकृतं दुःकृतं निंदन सुक | तं चानुमोदयन् समाधिना कालं कृत्वा द्वादशमे देवलो देवत्वं संप्राप्ताः, ततो जि| नदासस्तस्यौदेहिकं कृत्वा गृहे व्रजन मार्गे ते हेअपि देव्यौ पूर्ववहुदत्या वीक्ष्य पृष्ट
For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
11 2001!
प्रबोधः
यात्म | वान् हे पद्यापि युवाभ्यां किमर्थमत्रैवं विलप्यते. सोऽखंडितव्रतः सन् श्तो मृत्वा नवत्योर्वगः किं न जानः ? तदा ते देव्यौ निःश्वस्योचतुः हे स्वच्छाशय किं पृच्छसि ? स सुहृ परिणामविशुद्ध्यास्मान् व्यतीत्य द्वादशं स्वर्गे जगाम. एतत् श्रुत्वा परमा नंद संप्राप्तो जिनदामः सुहृदं ध्यायन श्रीजिनधर्मे चानुमोदयन् स्वगृहं ययौ . इति नियमपालने व कचुलवृत्तांतः ॥ श्वं स्वल्पस्याप्यजध्यक्षण नियमस्य महाफल विज्ञाय गव्यात्मधि विशेषतस्तस्य पालने तत्परेवितव्यं तदेवमुक्तं पोजनतो नोगोपगोगत्रत. थर्मतस्तदुच्यते - कम्मान जर कम्मं । विणा न तीरे निव्वता ॥ पनरकम्मादा । चश्यपि खरकम्मं ॥ ५० ॥ व्याख्या - कर्मतः कर्माश्रिय श्रावणोत्सर्गतो न किंचित्सावद्यं कर्म कर्त्तव्यं, निरारंजेणैव जाव्यमित्यर्थः, यदि पुनः कर्म विना न निर्वहति तदापि पंचदश कर्मादानानि त्यजति तान्यमूनि - अंगार १ वन २ शकट ३ पटक ४ स्फोटककर्माणि ९ दंत ६ ला रस केस वि.
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥शना
यात्म-) प १० वाणिज्यानि, यत्रंपीमा ११ निर्लाबनं १५ दवदानं १३ सरोहृदादिशोषः १४ प्रबोधः
असतीपोषश्चेति १५ । ____ तत्राजीविकार्थमंगारकरणब्राष्ट्रगर्जनकुंनकारखोहकारसुवर्णकारत्वेष्टिकापाकादिव
यारंजकरणमंगारकर्म १ वृदादेः पत्रपुष्पादेर्वा बेदनविक्रयाद्यारंभेण जीवनं वनकर्म १ शकटानां तदंगानां वा घटनेन शाकटित्वेन वा जीवनं शकटकर्म ३ स्वाकटवृषनादिना परगारवहनात्परेषां वा मूल्येन स्वशकटाद्यर्पणाजीवनं नाटककर्म ४ कुद्दालहः लादिनि मिविदारणात्पाषाणादिघटनादा जीवनं स्फोटककर्म ५, तथा यवादिधान्यानांसक्थ्वादिकरणेन विक्रयोऽपि स्फोटककमैव. यदुक्तं-जवचण्यागोहुम-मुग्गमासकरमिप्पनश्यधन्नाणं ॥ सत्तुयदालिकणिका । तंमुलकरणार फोडयणं ।। १॥ अहवा फोमिकम्मं । सीरेणं बेमिफोडणे जंतू ॥नड्डत्तणयं च तहा तिहायसिलकुट्टयंतचेति ॥२॥ प्रथमत एव म्लेगदिन्यो मूख्यदानेन गजदंतानानाय्य विक्रयणं, थाकरे
For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-। वा गत्वा स्वयमानीय विक्रयणं दंतवाणिज्यं.दं च शंखचर्मचामरादीनामप्युपलदणं. प्रबोधः
अनाकरे तु दंतादेहणे विक्रयणे न दोषः । लादावाणिज्यं प्रसिद्धं, नपलदणं
चेदं नीलीमनशीलादीना सुलितधान्यादेर्वा ७. घृततैलसुरामधुवसादिविक्रयो रस ॥श्ए०॥
वाणिज्यं, शृंगिकाकालकूटादिविक्रयो विषवाणिज्यं,
दं हि जीवघातकशस्त्रहरितालादीनामप्युपलदाणं ए. दासीगवाश्वमहिषोष्ट्रादिविक्रयः केशवाणिज्यं १०. तिलेवादीनां यंत्रैः पीडनं यंत्रपीडनं ११. गोतुरगादीनां षंडत्वापादननासावेधनकर्णकंबलादिवेदनं नि उनकर्म १५. तृणादिवृष्ट्य क्षेत्रादिशोधनाय वा वह्वालनं दवदानं १३. गोधूमादेर्वापनार्थ वा सरोहादिशोषः प्र. तीतः१४. असत्यो छःशीला दास्यादयस्तासां पोषणमसतीपोषः, दं च शुकसारिकाश्वानमार्जारमयूराद्यधर्मप्राणिपोषणस्योपलदणं १५. एतानि निबिडकर्मबंधहेतुत्वात्समयनाषया कर्मादानानीत्युच्यते. न केवलमेतान्येव त्यजति, अन्यदपि खरं कृराध्यः ।
For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | वसायसाध्यं कर्म कोट्टपालगुप्तिपालत्वादिकं त्यजति.अल्पसावधेनैव कर्मणा निर्वहती. प्रबोधः
त्यर्थः । किंच-श्यपि हु सावज्ज । पढमं कम्मं न तं समारंन ॥ जं दखूण प.
| यदृश् । श्रारंने अविर लोन ॥ ११ ॥ ११॥
व्याख्या-श्रावक श्तरदनिषिदमपि तत्सावा गृहारंगग्रामांतरगमनशकटखेटनादिकं कर्म अन्ये न्यः प्रथमं न समारजते, तत्किमित्याह-यत्कर्म क्रियमाणं दृ. ट्वा अविरतोऽयतनापरो लोक पारंने तत्कर्मकरणे प्रवर्त्तते, एतावता यदा जुन्यकार्यकर्त्तारो बहवः समुदिता जति तदाय विधिदृष्टव्यः, प्रथमप्रारंजकत्वेन स कलकृतारंचहेतुरस्य मादिति. इत्युक्तं कर्मतो गोगोपनोगव्रतं. ननु प्राक् नोगोपनोगशब्द वाच्या अन्यस्त्र्यादयः प्रोक्तास्तेषामेव च प्रमाणमत्र व्रते विधेयं, ततः कर्मत इदं व्रतं न स्यात् कर्मशब्दस्य क्रियावाचित्वात् , क्रियायाश्च जोगोपजोगत्वाऽसंनवादिति चे. त्सत्यं, परं कर्मणो वाणिज्यादेौगोपनोगकारणत्वात् , कारणे च कार्योपचारात्कर्मा
For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ २०२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यत्र गोगोपभोगत्वेनोक्तमित्यलं चर्चया. यत्र भावना - सवेसिं साहूणं । नमामि जेहिं हियंति नाऊणं ॥ तिविहेण कामगोगा । चत्ता एवं विचिंतिका ॥ १ ॥ इति जावितं द्वितीयं गुणवतं ॥ ७ ॥
पथ तृतीयमनर्थदंडविरमणवतं माव्यते - तत्र स्वजनशरीरधर्माणामर्थायारंनः क्रियते सोऽर्थदंडः, शेषस्त्वनर्थदंमस्तस्माद्दिरमणं निवृत्तिस्तडूपं यद्व्रतं तदनर्थदंमविरमणव्रतमुच्यते, यपध्यानादिचतुर्विधानर्थदंम्परित्यागरूपमित्यर्थः तथाहि - दं. मिज्जर जे जीन । वयि नियदेहस्यणधम्महं । सो प्रारंनो केवल - पावफलो
दंडत्ति || १३ || व्यवशाय पावजवएसा । हिंसदा एपमाचरिएहिं ॥ जं चन्दा सो मुच्च । गुणवयं तं गवे तयं ॥ ५४ ॥ तथादि - प्राद्या उक्तार्था, द्वितीयाया व्याख्या -यथापकृष्टं हीनमथ ध्यानमा रौद्रं च व्यनयोः स्वरूपं चेदं – राज्योपभोगशयनासनवाहनेषु । स्त्रीगंधमाल्यमणिरत्नवि दूषणेषु ॥ इहानिलापम तिमात्रमुपै
For Private and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | ति मोहा—ट्यानं तदातमिति संप्रवदंति तद्झाः ॥ १ ॥ संवेदनैर्दहनभंजनमारण
श्च । बंधप्रहारदमनैर्विनितनैश्च ॥ यो याति रागमुपयाति च नानुकंपां । ध्यानं तु रौद्रमिति संप्रवदंति तद्झाः ॥२॥ संसारे हि प्रायो धार्मिकाणामपि अंतरापध्यानं जा.
यते एव, परं ते झानबलान्मार्ग गबदपि स्वचित्तं संयम्य पुनः सन्मार्गमानयंति. ॥श्॥३॥
ये तु नरंतर्येण तत्र प्रवर्त्तते तेषामनर्थदंड इति. १. तथा पापहेतुत्वात्पापं कृष्यादिकम तस्य दाक्षिण्यस्थानं विना य नपदेशः स पापोदेपशः, हिंसनशीलं हिंस्रं विषाग्निहलशस्त्रादि तस्य दानं दादिण्यस्थानं विना असंयताय समर्पणं हिंस्रदान ३. प्रमादो मद्यादिः, तेन तस्य वाचरितमाचरणं प्रमादाचरितं तच्च सप्तव्यसनजललितरुशा खादिसमाश्रितदोलाखेलनकुर्कुटादिजीवयोधनकुशास्त्रान्यास विकयाकरणादिरूपं ज्ञेयं. यदा प्रमादचरितमालस्यव्याप्तत्वं, तच्चाऽशोधितेंधनधान्यजलादिव्यापारणेन चुल्हकागुपरि चंद्रोदयाऽप्रदानेन अनाबादितप्रदीपचुव्हकघृतदध्यादिनाजनधारणादिना च
For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यात्म | स्वपरजीवोपघातकत्वादिवह्वनर्थकारणमवसेयं. ४.
प्रबोधः
॥२०४॥
Acharya Shri Kailassagarsuri Gyanmandir
तएव श्रीपरमगुरु निः श्रागृहे सप्त गलनानि नव चंद्रोदयाश्च प्रोक्ताः संति. तथाहि सुझे सावये गेहे । दवइ गलालाइ सत्त सविसेसं || जलमिट १ खार २ प्रा
३ | कंघी तिनं ६ सायं ७ ॥ ५५ ॥ स्पष्टा नवरं चूर्ण पिष्टं तस्य गलनकं चालन्यादि. उपलक्षणा दुग्धादेरपि गलनकमवश्यं धार्य. चंद्रोदयास्तु जलस्थानो १ दूखल २ र ३ चूल्हकें ४ धनमि ९ दधिमथनस्थान ६ जोजन मि शयनस्थान देवाश्रयाला मुपरिमागे नवीन श्लक्ष्णवस्त्रनिष्पन्ना नवसंख्याका श्रा वकेणावश्यं धार्याः, अन्ययानर्थदंड ः स्यादिति. एर्लिदाणैश्चतुर्धा चतुः प्रकारः सोऽनमो यन्मुच्यते यज्यते तत्तृतीयं गुणवतं नवेदिति गायार्थः ॥ यथास्थान. र्थदंमस्य विशेषेण त्याज्यत्वं दर्श्यते- प्रायो गृहिजिर्वर्ण्यः । शक्त्यनुसारेण चार्थदंडोऽपि ॥ कथमधिगतपरमार्था । व्यनदमं प्रयुंजते ॥ ९५ ॥ स्पष्टः, इह न हि सर्वे -
For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः |
आत्म-) पामप्यनर्थदंडनेदानां दृष्टांता वक्तुं शक्यते, ततश्रुटहकोपरि चंडोदयाऽप्रदानलदा
णस्य प्रमादाचरितस्यान्वयव्यतिरेकान्यां दृष्टांत नच्यते-चंदोदयदाणा । जाया
मिगसुंदरी सयासुहिया ॥ तज्जालनानं कुछी । तन्नाहो परभवे जान ॥५६॥व्या॥२०॥
ख्या-चुल्होपरि चंडोदयस्य दानान्मृगसुंदरी नाम श्रेष्टिकन्या सदा सुखिनी जाता.
तेषां चद्रोदयानां ज्वालनाच्च तस्या मृगसुंदर्या गर्ता नायः परनवे कु. ष्टी जातः, उपलदणादन्येऽपि केचित्तत्संबंधिजनाचुल्हकोपरि चंद्रोदयाऽप्रदानादिनाऽकस्मान्मृत्युरूपं कष्टं प्राप्ताः, इति गाथार्थः, नावार्थस्तु कथानकगम्यस्तञ्चैवं
श्रीपुरे नगरे श्रीषेणो राजा, तस्य देवराजनामा पुत्रः स च यौवने प्राक्तनदुकर्मोदयवशात् कुष्टी जातस्ततः स सप्तवर्षाणि यावदविविधप्रतीकारविधानेपिनीरोगत्वमप्राप्तः सन् वैद्यैस्त्यक्तस्तदा तद्ःखदुःखितो राजा यो मत्पुत्रं नीरोगं करोति, तस्मै धर्मराज्यं ददामीति पुरे पटहमवादयत्. तत्र चैको यशोदत्तनामा महे.
For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | न्यः श्रेष्टी वसतिस्म, तस्य शीलादिसर्वगुणालंकृता लक्ष्मीवती नाम कन्यका आसी ।
त्, तया पटहं निर्वार्य प्रोक्तमहं राजपुत्रं नीरुज करिष्यामीति, ततो राज्ञात्यादरे
पाहता सा पित्रादिसहिता सद्यो नृपमंदिरं गत्वा शीलपनावात्स्वहस्तस्पर्शेन तस्य ॥५६॥
राजकुमारस्य कुष्टं स्फोटयामास. तदा हृष्टो राजा स्वप्रतिझापालनाय तां कन्यां मह. तोत्सवेन निजपुत्राय परिणायितवान् , स्वयं च पुत्रं राज्ये न्यस्य गुरुसमीप दादां गृहीतवान् . ततस्तो जायापती सुखेन राज्यं पालयामासतुः, अथकदा तल झानिन प्राचार्याः समेताः, राजा राझी च सपरिकरौ तद्वंदनार्थ गतौ, गुरुजिर्देशना दत्ता, ततो देशानांते तान्यां रोगोत्पत्तिकारणे पृष्टे सति गुरवः प्रोचुः, जो राजन् प्राग्नवो पार्जितदुष्कर्मोदयतस्ते शरीरे महारोगः समुत्पन्नस्तत्स्वरूपं चेदं
वसंतपुरे मिथ्यात्वमोहितमतिदेवदत्तनामा व्यवहार्यवसत् , तस्य धनदेव १ धनदत्त २ धनमित्र ३ धनेश्वर ४ नामानश्चत्वारः पुत्रा आसन्. तेषु धनेश्वरोऽन्यदा व्यः ।
For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- ) वसायार्थ मृगपुरं ययौ. तत्र च पुरे एको जिनधर्मपालनपरो जिनदत्तनामा श्रेष्टी वप्रबोधः
सतिस्म, तस्य मृगसुंदरी नाम कन्यका. सा च बाल्ये एव गुरुसमीपे निग्रहं जग्राह,
जिनं पूजयित्वा १ साधुन्यो दानं च दत्वा १ अहं नोदये, रात्रौ च न लुंजे इति. ॥श्य
अथान्यदात्यद्भुतरूपशालिनी तां मृगसुंदरी विलोक्य स धनेश्वरो वणिक्पुत्रस्तस्यां दृढानुरागो जातः, परं मिथ्यादृष्टित्वात्तस्मै श्रेष्टिना कन्या नददे. ततः स कपटश्रावकीन्य तां कन्यां परिणीय क्रमेण स्वपुरं जगाम. तत्र च धर्मग्रंया स मिथ्यामांतस्तस्य जिनपूजादिधर्मकृत्यं निषिध्वान . तदा स्वनियमे स्थिरचित्तायास्तस्या नपवासत्रयं जातं चतुर्थे च दिने गृहदारमुपागते न्यो गुरुत्यस्तया स्वनियमरदाणोपायः पृष्टः,गुरुनिर्गुणागुणं विचार्य प्रोक्तं हे ग! त्वं चुटहकोपरि चंद्रोदयं बनीयाः, तेन पंचसाधुपति. लागनात्पंचतीर्थनमस्करणाच यादृशं फलं जायते तादृशं ते नविष्यति. ततस्तया गुझिया तथैव कृतं. तदा श्वशुरादिभिः किमपिकामणमनया कृतमिति विचिंत्य धनेश्व
For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
1120 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न
राय स विचारः प्रोक्तः, तेन च क्रोधात्स चंद्रोदयो ज्वालितः, तथा द्वितीयो बधः सोऽपि तथैव ज्वालितः, एवं सप्त दग्धाः, तत्स्वरूपं दृष्ट्वा खिन्नेन श्वशुरेणोक्तं हे नये ! किमर्थोयं प्रयासः ? तयोक्तं जीवदयार्थं तदा पुनः श्वशुरेण सरोषमूचे तव चेज्जीवदया पालनीया वेत्तर्हि पितृगृहेगन्छ ? तयोक्तं कुलपुत्र्यहं कुलटे वैकाकिनी तु व्रजामि, सकुटुंबे या पितृगृहे मोच्या, ततः सकुटुंबः श्वशुरस्तामादाय मृगपुरं प्र तिचलितो. मार्गे चैकस्मिन् ग्रामे श्वशुरपदकैः प्राघूर्णकाम्यर्थे रात्रौ गोजनं निष्पा दितं, ततो जोजनार्थं सर्वेऽपि सज्जीदताः परं मृगसुंदरी स्वनियमं स्मरंती नोजनोद्यता न जाता, तदा श्वसुरादयोऽपि शुमतिप्रादुर्भावात्तदनुरोधेन न मुक्ताः, ततो यस्य गृहेऽन्नं निष्पन्नं तस्यैव कुटुंबेन तद्द्भुक्तं मृतंच.
प्रातस्तान् संबंधिनो मृतान् वीक्ष्य श्वशुरादयो यावदितस्ततो विलोकं ते तावदन्नस्थाल्यां सर्पश्रृंखला दृष्टा तदा सर्वैरचिंति रात्रौ हि यन्नपात्रे धूमाकुलः सर्पः प
For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥२०॥
यात्म | पात तेनैते मृता इति पश्चात् सर्वैर्वधूः दामिता. तयोक्तं नो व्यार्या व्यत एवादं चु ब्दकोपरि चंद्रोदयं बद्धवती, रात्रौ च न जुंजे, ततस्तद्दचसा ते सर्वेऽपि प्रतिबुद्धाः, जीवि तप्रदानात सादात्कुलदेवीमिव तां मन्वानाः पश्चादागताः, तदुपदेशात् सुश्रावकाच संजाताः, ततो मृगसुंदर धनेश्वरश्च चिरं सम्यग्धर्ममाराध्य प्रांते समाधिना कालं कृत्वा स्वर्गसुखान्यनुनूय युवां जातो. त्वया च प्राग्भवे सप्त चंद्रोदया दग्धास्तद्दुष्कर्म निंदादिना बहु दापितं परमंशमात्रं स्थितं, तेनेह सप्तवार्षिको व्याधिस्तवात्, ततो राजा राज्ञी चेचं गुरुमुखात् प्राग्भववृत्तांतश्रवणेन जातिस्मरणमवाप्य संसाराविरक्तीदूतौ पुत्रं राज्ये न्यस्य प्रव्रज्यां गृहीत्वा प्रांते स्वर्गजाजौ जातौ इत्यनर्थदंडविरमणे मृगसुंदरी कथानकं ॥ एवमन्यैरपि सुदृष्टिनिशुल्ह कोपरि चंद्रोदयाप्रदानाद्यनर्थदं माहिर म एणीयं. पत्र जावना - चिंतेच्यवं च नमो । सहगाईं च जेहिं पावाई ॥ साहूहिं वज्जि - याई | निरठगायं च सव्वाईं ॥ १ ॥ अन्यच्च - तुल्लेवि उपरनरले । मूढप्रमूढाणमंत
For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | रं पिन्छ । एगाण नरयदुवं । अन्नेसिं सासयं सुख्खं ॥२॥ इति गावितं तृतीयं | प्रबोधः गुणवतं ॥ ७॥
अय चतुर्णा शिदावतानामवसरः-तत्र शिदा पुनः पुनः प्रवृत्तिस्तत्प्र॥३०॥
धानानि व्रतानि शिदावतानि, शिष्यकेण यथा पुनः पुनर्विद्यान्यस्यते तया श्रावके. णमानि व्रतानि पुनः पुनरन्यसनीयानीत्यर्थः । अयेतेषु यत्प्रथमं सामायिकवतं त. जाव्यते-तत्र समस्य रागद्वेषरहितस्य आयो लाजः समायः स प्रयोजनमस्य कि. यानुष्टानस्येति सामायिकं, तपं यद्वतं तत्सामायिकवतमुच्यते. तच्चैवं-सामा
अमिह पढमं । सावज्जे जब वऊिन जोगे ।समणाणं हो समो। देसेणं देसवि. रवि ॥ १ ॥ व्याख्या-श्ह सामायिकं नाम प्रथमं शिदावतं जवति, यस्मिन् सा
मायिके कृते सति देशविरतोऽपि सावद्यान्मनोवाकायव्यापारान्वर्जयित्वा सर्व विरता| नां सदृशो भवति. कयमित्याह-देशेन देशोपमया यथा चंद्रमुखी ललना, समुद्र
For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- श्व तमाग इति. स्तरथा वस्त्येव साघुश्राध्योर्महान् नेदः, तथाहि-साघुरुत्कर्षतो मोड द्वादशांगीमप्यधीते, श्राधस्तु पटजीवनिकायाध्ययनमेव. पुनः साधुरुत्कर्षतः सर्वार्थ
| सिझविमानेऽप्युत्पद्यते, श्रावस्तु द्वादशे कल्पे एव. तथा साधोप॑तस्य सुगतिः सि॥३०॥ हिंगतिर्वा स्यात्, श्राधस्य तु सुरगतिरेख.
पुनः साधोश्चत्वारः संज्वलनकषाया एव कषायवर्जितो वासौ स्यात्, श्राधस्य | तु अष्टी प्रत्याख्यानावरणाः चत्वारः संज्वलनाश्च स्युः, पुनः साधोः पंचानां व्रतानां | समुदितानामेव प्रतिपत्तिः, श्राधस्य तु व्यस्तानां समस्तानां वा श्यानुसारेण स्या। त, तथा साधोरेकवारमपि प्रतिपन्नं सामायिकं यावजीवमवतिष्टते, श्रास्तु पुनः पुनस्तत्प्रतिपद्यते. पुनः साधोरेकवतनंगे सर्ववतनंगः स्यात् अन्योऽन्यं सपदित्वात् , श्राधस्य तु न तथेत्यादि. अय कुत्रेदं सामायिकं क्रियते इत्याशंक्योच्यते-मुनेः समीपे जिनमंदिरे वा । गृहेऽथवा यत्र निराकुलः स्यात् ॥ सामायिकं तत्र करोति
For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म-| गेही । सुगुप्तियुक्तः समितश्च सम्यक् ॥ १ ॥ व्याख्या-गेही गृहस्थः प्रथमं मुनि
समीपे सामायिकं करोति, तदनावे जिनमंदिरे, तयोर्दयोरप्यगावे तु गृहे तत्करोति.
अथवा किं बहुना ? यत्र कचिक्षेत्रे शून्यगृहे मार्गादौ वा स्वयं निराकुलः स्वस्थचि॥३०॥
त्तः स्यात्तत्र स्थाने सुगुप्तियुक्तः सम्यक समितश्च सन् सामायिकं करोति. अत्र हि जिनमंदिरे सामायिककर्त्तारो योग्याः सम्यक् समाधिमंतो गवंतीति पूर्व तद्ग्रहणं,त. वापि मुनिपार्श्व धर्मवा श्रवणादिना विशेषलागः स्यादिति जिनमंदिरात्प्रयमं मुनिसमीपे ग्रहणमिति जावः. किंच यो हि गृहादी सामायिकं कुर्यात्सोंगीकृतसामायिक एव समितिगुप्तियुक्तो गुरुसमीपमागय तत्सादिकं सामायिकवतमुच्चरति. अयमल्पकिश्रावकस्य विधिः, महर्षिकस्तु राजादिरकृतसामायिक एवं साधुपार्श्वमागय ततः सामायिक स्वीकरोति. अन्यथा तु कृतसामायिकस्य तस्यानुगनिहस्त्यश्वयोधादिनिरधिकरणं स्यादित्यलं प्रपंचेन, विस्तरार्थिना तु आवश्यकचूर्विलोकनीया. अय
For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३०३॥
यात्म- सामायिकस्थितस्य कृत्यं दयते-सामायिकस्थः प्रवरागमार्थ । पृढन्महात्माचरितं स्म प्रबोधः
रेच्च ।। आलस्यनिडाविकथादिदोषान् । विवर्जयेत् शुष्मना दयाबुः॥रणा स्पष्टं, न वरं बालस्यादिदोषास्त्वमी-बालस्य १ निद्रा २ पालिका ३ अस्थिरासन ४ दृष्टिपरिवृत्ति ५ कार्यातरप्रवृत्ति ६ भित्त्याद्युपष्टंन । अत्यंगोपांगगोपन ७ देहमलोत्तारण ए अंगुब्यादिमोटन १० विश्रामणा ११ कंन्यनानि १५ दादश कायदोषाः. तथा कुवचन १ अविमृश्यजस्पन ५ प्रतिघातवचन ३ यथादजल्पन । संस्तववचन ५ कलह ६ विकथा ७ नपहासवचन उ त्वरितवचन ए गमनागमनकथ्यनानि १० दशैते वच. नदोषाः। . तथा अविवेक १ यशःकीर्त्यजिलाप २ लोनार्थिता ३ अहंकार । जय ५ निदानार्थिता ६ संशय 9 रोष अविनय ए अक्तयश्च १० दशैते मनोदोषाः । एते | सर्वेऽपि द्वात्रिंशदोषाः सामायिके वाः, किंच-गृही त्रसस्थावरजंतुराशिषु । सदै
For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रात्म- व तप्तायसगोलकोपमः ॥ सामायिकाव स्थित एष निश्चितं । मुहर्त्तमात्रं जवतीह तप्रबोधः
सखः ॥६॥ व्याख्या-हास्मिन् संसारे गृही त्रसेषु स्थावरेषु च जीवसमूहेषु स.
दैव संतापकत्वात्तप्तलोहगोलकतुल्यो वर्त्तते. सामायिकेऽवस्थितः पुनरेष गृहस्थो मु. ॥३०४॥
हर्समात्रं घटिकादयं यावत् निश्चितं तेषां जीवानां सखा मित्रं भवति, आरंणवर्जितत्वात्. इह सावद्ययोगप्रत्याख्यानरूपस्य सामायिकस्य मुहर्तमानता सिद्धांतेऽनुक्तापि झातव्या. प्रत्याख्यानकालस्य जघन्यतोऽपि मुहूर्त्तमात्रत्वान्नमस्कारमहितप्रत्याख्यानवदिति. अय दृष्टांतो दर्शाते-सदैव सामायिकशुष्वृत्ति-नेिपमानेपि समानभावः ॥ मुनीश्वरः श्रीदमदंतसंझो । बनूख सतसमृधियोगी ॥ ६१ ॥व्याख्या-स दैव निरंतरं सामायिके शुछा वृत्तिर्वर्तनं यस्य स तथोक्तः, अत एव मानेऽपमानेऽ. पितुल्यमनोव्यापारः.
एवंविधः श्रीदमदंतनामा मुनीश्वरः सतायाः सम्यक्त्वस्वरूपायाः समृोंगी
For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-जोक्ता अजोल
प्रबोधः
गोक्ता बवेति पदार्थः, सामायिकस्थो हि जव्यात्मा एतत्स्वरूप एव भवति. यदुक्तं -निंदपसंसासु समो । समो अमाणवमाणकारीसु ॥ समसयणपरयणमणो । सा.
माश्यसंगमो जीवो ॥ १॥ इह प्राक्सूचितदमदंतवृत्तांतस्त्वयं॥३०॥
हस्तिशीर्षनगरे दमदंतो राजा प्रवलबलसमृध्युिक्तः सुखेन राज्यं पालयतिस्म. तस्मिन्नवसरे हस्तिनापुरे पांमवाः कौरवाश्च राज्यं पालयामासुः, तेषां च दमदंतेन साई सीमानिमित्तको महान विवादः समजनि. तत एकदा दमदंते जरासंधनृपस्य सेवार्थ गते सति पांडवैः कौरवैश्च तद्देशो नमः, तदा तत्प्रवृत्तिं श्रुत्वाठोदमदंतनृपःस. द्योबहुबलं समादाय हस्तिनापुरोपरि समागतः,तत्र चोगयेषामन्योन्यं महाळं संजातं, परं दैववशात्पांडवाः कौरवाश्च जमाः. दमदंतस्तु संप्राप्तजयो विजयढक्कां वादयन् स्व स्थानमायातः । ततः कियत्यपि काले गते सति स दमदंत एकदा संध्यायां पंचवर्ण | वादलस्वरूपं विलोक्य संप्राप्तवराग्यः संसारस्वरूपमपि तादृशमेवासारं विनावयन प्रत्ये.
For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
स्यात्म
प्रबोधः
॥ ३०६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कबुतया प्रव्रजितः, ततः प्रतिग्रामं विहरन् एकदा दस्तिनापुरे प्रतोट्या बहिर्देशे स कायोत्सर्गेण तस्थौ तदा राजवाटिकां गवह्निः पांडवै मार्गे तं मुनिं विलोक्य कोऽयं मुनिरिति सेवकेन्यः पृष्टं, तैरुक्तं दमदंतराजर्षिरयं ततः पांडवैः सद्योऽश्वेभ्य उत्तीर्य स द प्रदक्षिणालयं वा मुनिं प्रणम्य तस्य द्विविधमपि बलं प्रशस्याग्रे चलितं तदनंतरं कौरवाः समेताः, तेषु च वृद्धेन दुर्योधनेन तथैव प्रश्नपूर्वकं तं दमदंतं विज्ञायाहोऽयं त्वस्माकं रिपुरस्ति यस्य तु मुखमपि न दृश्यमित्यादिदुर्वाक्यैस्तं तिरस्कृय स क्रोधं साधुसंमुखं बीजपुरफलं प्रदिप्याग्रे चलितं. ततस्तदनुगद्भिः सर्वैरपि सैनिकैर्यथा राजा तथा प्रतिन्यायात् काष्टधूलीपाषाणादेर्निक्षेपान्मुनेः समंतादुच्चैस्तरं चत्वRana far. inवा यथेचं वने की मां विधाय पश्चाहलमाना मार्गे मुनिस्थावरं विलोक्य लोकेन्यः प्रश्नपूर्वकं तत्सर्वं कौरवकृतं दुश्चरितमवगम्य सद्यस्तत्रागत्य पाषाणादिदूरीकरणपूर्वकं तं दमदंतराजर्षि विधिनाविंद्य नमस्कृत्य च स्व
For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-] स्थानं गताः, तदानीमित्थं पांडवैर्मानितः कौरवैश्वापमानितोऽपि स मुनीश्वरः स्वमन
सोजयत्र समजावं बभार मनागपि रागद्वेषौ न कृतवान् . ततः स मुनिर्बहुकालं चारि
त्रमाराध्य प्रांते नत्तमगतिजाम्बव. ॥ ति दमंदतराजर्षिकथानकं ॥ एवमन्यैरपि 1304m निजगुणाभिलाषुकैः सामायिके स्थिरमनःपरिणामैव्यं. अत्र भावना-धन्ना ते
जियलोए । जावजी करंति जे समणा ॥ सामाश्यं विसुळं । निच्चं एवं विचिंतिज्जा ॥ १॥ कश्याणु अहं दिकं । जावज्जी जहनि समणो। निस्संगो विहरिस्सं । एवं च मणेण चिंतिका ॥शा इति जावितं प्रथमं शिदाव्रतं ॥अय द्वितीय देशावकाशिकवतं जाव्यते-मुत्कालानां नियमानां देशे संदिप्तविनागेऽवकाशोऽव. स्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकवतं नाव्यते. प्राणातिपातविरमणं विना सर्वेषां व्रतानां यत्प्रत्यहं संदेपो विधीयते तद्रूपं यद्वतं तद्देशावकाशिकवतमुच्यते. | अयमर्थः-व्रतप्रतिपत्तिसमये गृहीतस्याजीवितावधिकस्य दिखतस्य दिशावकाशि
For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | कत्वं बोध्यमिति. तथाहि
पुत्वं गहियस्स दिसा-वयस्स सव्ववयादिणं ॥ जो संखेवो देसा–वगासिप्रबोधः
अं तं वयं विश्वं ॥ १ ॥ नक्तार्या, अत्राहकाः दिवृत्तसंक्षेपकरणं शेषव्रतसंक्षेपकर॥३०॥
णस्याप्युपलदणं दृष्टव्यं, तेषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात् , प्रतिव्रतं च दिवसपदाद्यवधिना संक्षेपकरणस्य जिन्नवते हादशवतानीति शंख्याविरोधः स्यादिति. एतेन देशावकाशिकं दिखतस्यैव विषय इति शंका निरस्ता. यच्च — दिसिवयगहियस्स दिसापरिमाणस्स पदिणं परिमाणकरणं देसावगासियति ' मूलसूत्रं तदुपलदाणत्वेन व्याख्येयं; सूचामात्रकारित्वात सूत्रस्येति. तया च चूर्णिः-एवं सववएसु । जे पमाणा ठविधा ते पुणो पुणो ॥ दिवस नसारेश। देवसीयान रत्तिन सारे ॥१॥ इति. अयात्र व्रते दृष्टांतो दर्शाते-आसन्ननरकावास-श्चममतिश्चमकौशीकः सर्पः ॥ देशावकाशिकेना-टमकल्पं सत्वरं नीतः ॥ १ ॥ आर्यार्थः सुबोधः गावार्थस्तु !
For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म | कथानकादग्वसेयस्तच्चेदं—
प्रबोधः
॥३०९५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कश्चित्दपको मुनिर्मासोपवासपारणादिने शिष्यसहित आहारार्थं गतो मार्गे त चरणतले मंकीविराधना जाता. तदा शिष्येणोक्तं स्वामिन जवतेऽयं मंरुकी मर्द्दिता तो मिथ्यादुष्कृतं वद ? ततस्तद्दचसा संजातकषायः स दपको लोकैर्मर्द्दिता रा मंकीर्दर्शयन् जगाद परे दुष्टात्मन एता मृताः किं मया हताः ? ततः शिष्यस्तं क्रु हूं विज्ञाय तदानीं मौनमगजत्. संध्यायामालोचनादणे तं मुनिं स मं मुकीम स्मारयत्. तदा विशेषतः समुत्पन्नरोषः स कृपको रजोहरणमुत्पाट्य शिष्यवयायाधावत्. अंतरा च स्तंज्ज्ञेन जमशिराः सन् व्यकस्मान्मृत्वा ज्योतिष्केषु देवो जातः, ततयुत्वा कनकलाख्ये वने चंडकौशिकनामा तापसो बनूव तत्रापि प्राक्तन संस्काराद्वहुल कषायः स एकदाश्रमे फलादि गृह्णतो राजकुमारान हंतुं करे परशुं गृहीत्वा धावन्तरापादस्खलनात्कस्मिंश्चिगर्त्ते पपात ततो मृत्वा स तत्रैवाश्रमे दृष्टिविष जुजंगम यास
For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | त्. तत्र च वने प्राग्नवाल्यासतोऽत्यंतं मूर्षितः सन् मनुष्यादिसंचारं सर्वथा सन्यवारय
त्. एकदा बद्मस्थावस्थायां श्रीमहावीरस्वामी विहरन गोपैरितोऽपि लानं विझाय प्रबोधः
तद्विलसमीपे प्रतिमया तस्थौ. ततः स सर्पः सत्वरं बिलान्निर्गय जगवंतं प्रेक्ष्य जा
तोत्कटकषायः सन् दशतिस्म. नदा वज्रस्तंजस्येवाचलस्य वीर गवतः शरीरान्निर्गतं - ॥३१०॥
गवतां गोदीरधवलं रुधिरं वीदय विस्मयं प्राप्तः सन् प्रनुस्वरूपं मनसि चिंतयन् संजातजातिम.रणः स्खपूर्वजवान ददर्श. ततो निर्विषी उतः स नागो भक्त्या प्रतुं प्रददिणीकृत्य प्रणम्य च प्रसमदं सर्वमपि स्वकृतहिंसाद्यकृत्यमालोच्यानशनं जग्राह. तदा मदृष्ट्या प्राणिनो मानिनवेयुरिति विचार्य गृहीतदेशावकाशिकवतः सन् विलमध्ये स मुखं प्रदिप्य तस्थौ. तदानीमेतत्प्रवृत्तिं श्रुत्वा गोप्यस्तं नवनीतेनानचुः, तकंधाचोपागतेन कीटिकागणेन शरीरे विलग्य सबिडीकृतोऽपि स चंडकौशिकः सर्पः काये| न मनसा च निश्चलः सन् अनशनं सम्यक प्रपाव्य सहस्रारकटपे महर्डिको देवो ।
For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-ऽनृत्॥इति दशमवते चंडकौशिककथानकं ॥एवमन्यैरपि संसारनीरुनिजिरेतव्र
तपालने सादरैर्नवितव्यं. अत्र भावना-सवे अ सवसंगेहिं । वकिए साहूणो नमंसि.
का ॥ सवेहिं जेहिं सवं । सावज्जं सबहा चत्तं ॥ १ ॥ इति जावितं द्वितीयं शि. ॥३११॥
दाव्रतं ॥ १० ॥
अथ तृतीयं पौषधव्रतं जाव्यते-पोषधं धर्मस्य पुष्टिं धत्ते इति पोषधः पर्वदि. नानुष्टेयो व्यापारस्तपं यव्रतं तत्पौषधव्रतमुच्यते. तच्चैवं-याहारदेहसकार-गे वावारविरहिं ।। पवदिणाणुघाणं । तश्यं पोसहवयं चनहा ।। ६४ ॥ व्याख्यापाहार १ देहसत्कार १ गृहव्यापारनिवृत्ति ३ ब्रह्मचर्य नेदाचतुर्था यत्पर्वदिनानुष्टा नं तत्तृतीयं पौषधव्रतं भवति. तत्र निवृत्तिशब्दस्य प्रत्येकं योगादाहारनिवृत्तिरशनादिपरित्यागः १ देहसत्कारनिवृत्तिः स्नानोदर्तनविलेपनादिपरित्यागः १ गृहव्यापार| निवृत्तिर्गृहकार्यनिषेधः ३ ब्रह्मचर्य स्त्रीसेवाप्रतिषेधः । इति. अत्र पुनराहारनिवृत्ति
For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ ३१२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपः पौषधो द्विधा देशतः सर्वतश्च तत्र देशतस्त्रिविधाहारप्रत्याख्यायकस्य, सर्वतस्तु चतुर्विधाहारप्रत्याख्यायकस्य स्यात्. शेषभेदाषस्तु सर्वत एव यमुक्तं करेमि नंते पो सहं व्याहारपोसहं देसन सङ्घ वा, सरीरसकारपोसदं सघन बंभचेरपोसहं सघन, धावारपोसहं सवर्ज, चविहे पोसहे सावज्जं जोगं पच्चरका म, जात्रदिवस हो रत्तिं वा पज्जुवासामि दुविहं तिविहेमियादि. व्यन्यत्र पुनरितरया प्रोक्तमस्ति न था हि-यं चतुर्विधोऽपि द्विधा देशतः सर्वतश्च तत्राहारपोषयो देशतो विक्रेत्या दिव्यागः, सकृद्भिर्वा योजनं सर्वनस्तु चतुर्वेिबाहारयागः १ देहसत्कार गृहव्यापारपौ - धौ तु देशतः कस्यचिद्देहसत्कारविशेषस्य गेहव्यापारस्य चाकरणं. सर्वतस्तु सर्वस्य तस्याऽकरणं, २ ३. । ब्रह्मपोषवस्तु देशतो मैथुनप्रमाण करणं, सर्वतस्तु सर्वया ब्रह्मचर्य पालनं ४ |
वेयं सामाचारी - जो देसपोसहं करे सो समाइयं करे वा न वा. जो सव
For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३१३॥
आत्म-) पोसहं करे सो नियमा सामाश्यं करेश, जश् न करे तो वंचिज्जर, तं कदं? प्रबोधः
चेश्वरे साहुमूले घरे वा पोसहसालाए वा नम्मुक्कमणिसुवप्लो पढंतो पुबगं वा वा. यंतो सुणंतो धमत्राणं कियाइत्ति. इह तत्वं पुनस्तत्वज्ञा विदुः । अथ यदुक्तं प्राक् पोषधः पर्वदिनानुष्टेयो व्यापार ति. तत्र पर्वाणि दयते-चतुर्दश्यष्टमीदर्श-पौ. र्णमासीषु पर्वसु ॥ पापव्यापारनिर्मुक्तः । कुरुते पौषधं कृती ॥ ६५ ॥ स्पष्टं, नवरं द. र्शोऽमावास्या.
किंचेह नामतश्चतस्रः पर्वतिथयः, वस्तुतस्तु षट्, मासमध्ये इयोश्चतुर्दश्योईयो. रष्टम्योश्च सद्भावादिति. ननु श्रावकः पर्वतियिष्वेव पोषधं तपः कुर्यान्नान्येदिति चेदबाहुः केचित् , श्रावकेण हि पोषधतपः सर्वास्वपि तिथिषु कर्त्तव्यः, परं यद्यसौ तथा कर्तुं न शक्नोति तदा पर्वतिथिषु नियमाकरोतीत्यतः पर्वग्रहणं बोध्यमिति. श्रावश्य| कवृत्त्यादौ तु स्पष्टमेव पोषधकर्तव्यतायाः प्रतिदिवसं निषेधः प्रोक्तोऽस्ति, इह तत्वंतु
For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म | सर्वविद्देद्यंथ सर्वाहारपरित्यागादुष्करस्याप्यस्य महापुण्यफलत्वादवश्यं कर्त्तव्य त्वमुच्यते - नृपनिग्रहरोगादिषु । न ह्यशनाद्यं न धर्ममपि लनसे ॥ तत्किं प्रमायप्रबोधः विं । धर्मेोषधे ।। ६६ ।। व्याख्या - गोव्य नृपनिग्रदो राजकृतो रोधः. रोगो मांद्यं. प्रदिशब्दा हर एक दुर्भिदादयः, एतेषु स्थानेषु नृपवैद्याद्याधीन वात्वमशनादिकं न लगसे, विरतिपरिणामावाच्च धर्ममपि न लगसे. तत्तस्मादि
।। ३१४ ।। ।
पराधीनत्वे स्वस्य भ्रष्टतां विलोक्य ध्रुवधऽवश्यं धर्मकारणे पोषधे किं प्रमाद्यसि ? नात्र प्रमादो युक्त इत्यर्थः, प्रयाव व्रते दृष्टांतो दयते यः पोषधस्थः सुतरां सुरेण । पिशाचनागोरगसर्परूपैः ॥ विदोपितोऽपि कुपितो न किंचित | स कामदेवो न हि कस्य वर्ण्यः || ६ || व्याख्या - यः पैौषधे स्थितः सन् सुरेण पिशाचगजसर्पाणां दुष्टै रूपैः सुतरामत्यंत विदोजितोऽपि न किंचित्स्वल्पमपि क्रुतिः स कामदेवो नाम वीरश्रावकः कस्योत्तमपुरुषस्य नो वर्ण्यः ? सर्वस्यापि वर्णनीय ५
For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥३१५॥
यात्म | त्यर्थः, एतद्वृत्तांतस्तु अग्रे वक्ष्यते यत्र भावना - उग्गं तपंति तवं जे एएसिं न मो सुसाहूणं ॥ निस्संग्गा य सरीरेवि । सावगो चिंतएमि इमं ॥ १ ॥ इति नावितं तृतीयं शिक्षावतं ॥ ११ ॥
प्रबोधः
प्रय चतुर्थमतिथिसंविभागवतं जाव्यते तत्र तिथिपर्वादिलोकव्यवहाररहितत्वादतिथयः साधवस्तेषां संविभागः शुधाहारादेः सम्यग् विजजनं तद्रूपं यद्व्रतं तदतिथिसंविभागव्रतमुच्यते. केचिदिदं व्रतं ' यथासंविभाग ' इति पठंति, तत्र यथाप्रवृत्तस्य स्वनावनिष्पन्नस्याहारादेः सम्यक साघुन्यो विजनमिति व्युत्पत्तिः, गृहस्थो हि पोषधस्य पारण के परमविनयेन साधुन्यो यत् शुद्धाशनादि ददाति तच्चतुर्थ शिक्षावतमित्यर्थः तथाहि —जं च गिही सुविसुद्धं । मुणिणो मलाइ देइ पार
ए || परमविणणं तुरियमतिहिसंविनागवयं ॥ ६० ॥ उक्तार्था, इहोपयोगित्वात् किंचिच्चूर्णिनणितं लिख्यते . - ' पोसहं पारंतेणं साहूणं दानं न वट्ट,
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | पारेश्न सवं साहूणं दानं पला पारेयत्वं, काहे ( कीस ) विहीए दायत्वं ? जाहे दे.
सकालो ताहे अप्पणो सबसरीरस्स विसं काऊणं साहूपमिसयान निमंतेश प्रबोधः
निकं गिलिवत्ति, साहूणं का पडिवत्ती? ताहे अनो पडलगं अनो जायणं
पमिलेहे.मा अंतरो अदोसा विश्रागाइ दोमाय जविसंत. जो सो जई पढमा॥३१६॥
ए पोरिसीए निमंतेश् अन्चिय नमोकारश्त्ता ताहे घिप्पर, जश्नहि ताहे न घिप्पश्, तं धारयवयं होहि. इसो घणं लगिङा ताहे चिप्पश् सञ्चिका विकार जो वा नग्घामपोरसीए पारे पारणगश्तो अन्नो वा तस्स विसज्जिज्जए. ते सावएण सह गम्मश् संघाडन वच्चश्. एगो न वच. माहूपूरने सावगो पबन घरं तेनण पास ोणं निमंतिज्जा, जवि न निविठो विणन पश्तो ताहेत्तपाणं मयं देश, अहवा जायणं धरे जाळा देश् अहवा ठिन अबिश् जाव दिणं, सेसं च गिएिहयवं. पनाकम्माइ परिहरणा दाऊणं वंदित्ता विसज्जेश्, प्राणुगविध पला सयं नु
For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥३१॥
यात्म- ज.जं च किर सारं साहूणं न दिन्नं तं सावरण न जुत्तवं. जहि पुण साहूण नबि
तबदेसकालवेलाए दिसावलोन कायवो विसुणं नावेणं जश् साहूणो हुँतो तो | निबरिनतोत्ति. एतेन सदापि सुश्रान साधुन्यो दानं देयमेव, परमतिथिसंविभाग
व्रतोचारः पर्वपारणके एव भवति. यदुक्तमावश्यकवृत्तौ–पौषधातिथिसंविभागौ तु प्रतिनियतदिवसानुष्टेयो. न प्रतिदिवसानुष्टेयावित्यलं विस्तरेण. किं च श्रावकेण साघुन्य एषणीयमेवाहारादि देयं महालाजनिबंधनत्वात् . अनेषणीयं तु सति निर्वाहे सर्व थैव न देयमल्पायुर्वधादिहेतुत्वात् .
अत्र कश्चित्प्रश्नयति, ननु कुपात्रेऽप्येषणीयाहारादेर्दानं तयाविधगुणाय संपद्यते किं वा न तथा ? तत्रोच्यते-कुपान्यो हि दीयमानमेषणीयमप्यशनादि केव लं पापकारणमेव, न पुनर्निर्जराहेतुः, यदुक्तं श्रीमद्भगवत्यंगे-समणोवासगस्स नंते तहारूवं असंजय अविरय अप्पडिहयअपञ्चकायपावकम्मं फासुएण वा अफासुएण
For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥३१॥
आत्म- | वा एसणिजेण वा अनेसणिजेण वा असणपाणखाश्मसाश्मेणं पडिलानेमाणस्स
किं किज्जश? गोयमा एगंतसो से पावकम्मे कज्जइ, नबिय से कावि निऊरा २ ति. एवं तार्ह श्रावकैः साधु त्योऽन्यत्र वापि दानं न देयमेवेति चेन्नैवं, आगमेऽनुकंपादानस्यानिषित्वात् . यदुक्तं पूर्वमूरितिः-जं मुस्कठा दाणं । तं पश् एसो वि. हि समस्कान ॥ प्राणुकंपादाणं पुण । जिणेहिं न कयावि पमिसिहं ।। ६० । व्या. ख्या-मोदार्थ यदानं तदाश्रिय एष कुपात्रदाननिषेधलदाणो विधिः समाख्यातोडस्ति, परं कमनिर्जरामविचिंय केवलं कृपयैव यद्दीयते तदनुकंपादानं पुनर्जिनैः परमकृपाबुजिन कदापि प्रतिपिठं. अत एव 'माणं तुम पएसी पुवं रमणिज्जे जवि. त्ता पना अरमणिज्जे जवित्तासीति' राजप्रश्नीयोपांगे केशिगणधरोपदेशात् प्रदेशी नरेंडो निजदेश चतुर्धा किज्य एकेन तहिनागेन दीनानाथादिनिमित्त निरंतरं दानशाला प्रवर्तयतिस्म. दानत्यागान्मा जिनमतापभ्राजनेति. यदि पुनर्यङगद्गुः |
For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- | स्वः श्राघानां सर्वत्र दानाज्ञां न दास्ततस्तुंगिकानगरीनिवासिश्रावकवर्णनाधिकारे
| — विबडिअपनरगत्तपाणा' इति विशेषणोपादानं न कुर्युः, केवलं साघुदाने प्रचु. रानबर्दनाऽजावात्.
ततः कर्मनिर्जरार्थ यदानं तत्साधुन्य एव देयं, अनुकंपादानं पुनः सर्वेन्योऽग्री॥३१॥
तिनिश्चिंतार्थ. अत्र पात्रदानस्यैव विशेष नच्यते-भयेन लोनेन परीक्षया वा । कारुण्यतोऽमर्षवशेन लोके ।। स्वकीर्तिप्रश्नार्थितया च दानं । नार्हति शुधा मुनयः कदापि ॥६५॥ व्याख्या-असत्कृता एते शापादि दास्यंति,लोके मे विरूपं वा जटिपश्यंतीति जयं १ दानात्तत्रैव जन्मनि जन्मांतरे वा समृट्यादिप्रार्थनं लोनः २ श्रूयंते किलैते निर्लोजास्ततो दीयमानं गृहंति वा न वेति परीक्षा ३ मया दत्तं विना एते. षां वराकाणां कथं निर्वाहो नविष्यतीति कारुण्यं ४ अमुकेनापि दत्तं, किमहं ततोऽपिहीनो यन्न ददामीति अमर्षः ५ गृहीतुरन्यस्य वा मुखानिजश्लाघाश्रवणेबा स्वकी
For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः | तैः कापी,
आत्म- | गर्थित। ६ दानेन सत्कृता एते मया पृष्टं ज्योतिष्कादि वदयंतीति प्रश्नार्थिता. 9 ए- |
| तैः कारणैः शुत्रा मुनयो लोके कदापि दानं नाईति. ते हि स्वनिस्तारबुध्या ज. क्तिदानस्यैव योग्या इति डावः । किं च सुपात्रेन्यो दानं ददना गृहस्थेन पंच दूष
पानि सर्वया वर्जनीयानि, पंच नृपणानि चावश्यं धार्याणि. तत्र दृष गपंचकं यया ॥३१०॥
-अनादरो विलबश्च । मुख्य विश्यिं वचः॥ पश्चात्तापश्च संतापः सदा नं दृषयंत्यहो ॥ १०॥ जूषणपंचकं यया-आनंदाश्रूणि १ रोमांचो २ । बहुमानः ३ | प्रियंवचः । ॥ पात्रानुमोदना ५ चवं । दानं वृषणपंचकं ।। ७४ | स्पष्टार्थ श्लोकदयं.
पुनः पात्रदानप्रस्तावे व्या मभिः प्रवर्धमानमनःपरिणामै व्यं; परं पंचकश्रेष्टिवत हीयमानमनःपरिणामो न धार्यः । पंचकवृत्तांतस्त्वि
कोबरग्रामे पंचकनामव्यवहारिणो गृहे एकदा कोऽपि ज्ञानवान मुनिराहार्य | समागतः, तदा समुल्लसद्भावेन तेन श्रेष्टिना अखंडधारया घृतदाने दीयमामे किंचिदू ।
For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- नभृतपात्रोऽपि स मुनिनिबलात्तस्य मनःपरिणामशुध्या महालानं विज्ञाय एतत्प
रिणामनंगो मा नूदिति बुट्या यावत्तं न निषेधयति तावन्मनश्चंचलतया परिणामप
तनात् स चिंतयतिस्म अहो लोजी अयं मुनिर्यतः स्वयमेकाकी सन् एतावदुघृतेन किं ॥३१॥
करिष्यतीति ? तथा एतचिंतासमकालमेव तस्य हस्ताद् घृतधारा शनैः शनैः पपात. तदा शानिना तस्य तादृग्मनःपरिणामान ज्ञात्वा प्रोक्तं मा पत मा पतेति. श्रेष्टिनो. चे स्वामिन् अहं तु स्थिरतया स्थितोऽस्मि न मनागपि पतामि चवता कथं मृषोच्य. ते? मुनिनोक्तं जवान व्यतोऽपतन्नपि जावतः पतितोऽस्ति.एनन्मुनिवचः श्रुत्वा सोडत्यंतं पश्चात्तापपरो जातः, मुनिस्तु स्वस्थानमगात . ॥ इति पंचकवृत्तांतः ॥ अय पु. नर्दानकर्मणि सुदृष्टांतं नावस्यैव प्राधान्यं दयते-नो ऽव्यतः केवलगावशुष्ट्या । दानं ददानो जिनदत्तसंज्ञः ॥ श्रेष्टी महालाजमवाप्य नावं । विना न चैवं किल पू. रणाख्यः ॥ १२ ॥ व्याख्या-किलेत्यागमे श्रूयते जिनदत्तनामा श्रेष्टी प्रनुसंयोगमः |
For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥३
॥
यात्म- | वाप्य ऽव्यतो दानं न ददानोऽपि केवलनावशुध्ध्या दानं ददानः सन् महालाजम
वाप्य. तथा पूरणाख्यः श्रेष्टी तु द्रव्यतो दानं ददानोऽपि चा विना जिनदत्तश्रेष्टिवन्महालाचं न प्राप्तोऽर्याद्रव्यप्राप्तिरूपस्य स्वल्पस्यैव लागस्य जागी संजान इति श्लोकार्थः, नावार्थस्तु कथानकगम्यस्तच्चैवं
एकदा उद्मस्थावस्थायां श्रीवोरमामी वैशाव्यां नगर्या बलदेवस्य गृहे चतुरोमासान यावत् कृतचतुर्विधाहारप्रत्याख्यानकायोत्सर्गेण तस्थौ. तस्मिन्नगरे परमजिनधर्मरतो जिनदत्तनामा जीर्णश्रेष्टी वसतिस्म. स तत्र देवगृहे श्रीवीरस्वामिनं संवोदय वंदनपूर्वकं चिरमुपास्य स्वमनसि चिंतयतिस्म. अद्य स्वामिना नपवासः कृतोऽस्ति परं प्रातः स्वामी अवश्यं पारणकं करिष्यति तदाहं स्वहस्तेन स्वामिनं प्रतिलाजयिष्यामीति. एवं प्रतिदिन चिंतयन् पदं मासं च गणयन् स श्रेष्टी विशुधाध्यवमायः सन् चतुरो मासान् निनाय. ततः स चतुर्मासांते पारणकदिने शुक्राहारसामग्री संमेव्यम
For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- ध्याह्ने गृहहारे नपविश्य प्रमोरागमनमार्ग विलोकयन चिंतयामास. प्रद्य श्रीवीरस्वाप्रबोधः
| मी यद्यत्र समेष्यति तर्हि अहं मस्तके बघांजलिः सन् स्वामिसंमुखं गत्वा स्वामिनं
त्रिःप्रदक्षिणीकृत्य वंदित्वा स्वगृहांतर्नेष्यामि, तत्र च त्या प्रधानप्रासुकैपणीयानपा ॥३५३।
नादिभिः स्वामिनंप्रति पारणां कारयिष्यामि, ततः पुनर्नत्वा कतिचित्पदानि प्रमनु यास्यामि, तदनंतरमहं धन्यंमन्यः सन् शेषमुघरितमन्नादि स्वयं गोट्ये इति. प्रय जिनदत्तो यावदिवं मनोरथश्रेणिं करोति तावत् श्रीवीरस्वामी गिदार्थ व्रजन पूरण श्रेष्टिगृहे प्राविशत्, तेन च मिथ्याविना चेटिहस्तात्स्वामिनो कुल्माषा दापिताः, त. दा सुपात्रदानमाहात्म्यात्तत्र देवैः पंच दिव्यानि प्रादुष्कृतानि, नृपादिलोकाश्च सर्वेऽपि तद्गृहे मिलितास्तमत्यंतं प्रशंसयामासुश्व. वीरस्वाम्यपि कुटमाषैः पारणां कृत्वा ततोऽन्यत्र विहारं चक्रुः।
अथ तदानीं जिनदत्तो दिवि ध्वनितं देवदुंदुनि श्रुत्वा विचारयामास धिग्मां
For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- निर्माग्यं, अधन्योऽहं यदधुना स्वामी मद्गृहं नागतोऽन्यत्र च कापि पारणकं कृत.
वान् . मया तु ये ये मनोरयाः कृतास्ते सर्वेऽपि निष्फला जाता इति. अय तस्मिन
दिवसे तन्नगर्या पार्श्वनाथसंतानीयः काश्चत्केवलज्ञानी मुनीश्वरः समवासार्षीत् . नृपा॥३४॥
नगरलोकैः सह तत्र गत्वा तं वंदित्वाऽपृबत् स्वामिन् अस्मिन्नगरे कः पुण्यवान् जी. वो विद्यते ? केवलिना प्रोक्तं इह जिनदत्तश्रेष्टितुट्योऽन्यः कोऽपि पुण्यवान्नास्ति. रा झोक्तं स्वामिन् अनेन तु वीरस्वामिने पारणकं न कातिं किं तु पूरणश्रेष्टिना तत्कासिं. अतः स कथं न पुण्यवान् ? ततः केवली जगवान मूलतः सर्वमप्यस्य जावना स्वरूपं निगद्य प्रोवाच मो राजन् द्रव्यतस्तेन दानं दत्तं. परं जावतोऽनेन परमेश्वरः प्रतिलाशितः, पुनस्तदा जावतमाधि विभ्रताऽनेन हादशवागमनयोग्यं कर्मोपार्जितं, तथा यद्यसौ तदानी देवदुंदुनिं नाश्रोष्यत् ततस्तदैव केवलझानं प्राप्स्यत्. पूरणश्रेष्टिना तु गावशून्यत्वात सुपात्रदानतः स्वर्णवृष्ट्यादिकमेव फलं लब्धं, न ह्यतोऽधिकं
For Private and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | किंचिदिति. अयैवं झानिवचः श्रुत्वा ते सर्वेऽपि जिनदत्तं प्रशंस्य स्वस्थानं जग्मुः,
जिनदत्तश्रेष्ट्यवि चिरकालं शुद्धं श्राधधर्ममाराध्याच्युतं कल्पं जगाम. ॥ इति दान
विषये भावशुधौ जीर्णश्रेष्टिकथानकं ॥ एवमन्यैरपि श्रमायुभिर्दानक्रियायां विशुध॥३५॥
जावो धार्यः, येन सर्वसमृध्वृिद्धिप्रसिघ्यः स्वयमेव समुल्लसेयुः, अत्र भावना-धन्ना
ते सप्पुरिसा । जे मणसुबोए सुखपत्तेसु ॥ सुघासणादाणं । दिति सया सि. गिश्हेनं ॥ १ ॥
अथ सर्वधर्मेषु दानस्य गौणतां वदतां मतं निराकर्तुमागमानुसारेण तस्य प्राधान्यं दयते--सर्वतीर्थकरैः पूर्व । दानं दत्वाहतं व्रतं ॥ तेनेदं सर्वधर्माणा-मायं मुख्यतयोच्यते ॥ १ ॥ स्पष्टं, न वरं तीर्थकरदानविधिस्त्वयं-प्रथमं शक्राझया धन
दो लोकपालः दाणाष्टक निर्मितै प्रत्येकंषोडशमाषप्रमितैर्जिनपितृनामांकितैः सांवत्स| स्किदानयोग्यैः सौवर्णर्जिनेंद्राणां चांडागारं पूरयति, ततो जिनेश्वरैलॊके दानप्रवृत्त्य
For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- र्थ सूर्योदयादनंतरं घटीपट्कात्परतः परिपूर्ण प्रहरदयं यावत्प्रत्यहं अष्टलदाधिकैककोटि
संख्याः सौवर्णकाः प्रदीयंते. यदुक्तमावश्यके–एगा हिरमकोमी । अठेव प्राणुणगा प्रबोधः
सयमहस्सा ॥ सूरोदयमाश्यं ।।दज्ज पायरासीन ॥ १॥ तिणेवयकोमीसया ।अ॥३६॥
घासीयं च हुंति कोमीन । असीयं च सयसहस्सा । एवं संवबरे दिन्नं ॥ २॥अथ दानसमयोद्भवाः षडतिशया दयते-यदा सौवर्णमुष्टिं भृत्वा प्रर्दानं ददाति तदा सौधर्मेद्रस्तद्दक्षिणे करे महाशक्तिं स्थापयति ततो मनागपि खेदोत्पत्तिन जायते. ३हानंतवीर्यसंपन्नस्य जगवतः करे इंडेण शक्तेः स्थापनमयुक्तमितिन शंक्यं, जगवतो. ऽनंतबलत्वे सत्यपि इंऽस्य तदकरणे स्वकीयचिरंतनस्थितेजक्तेश्च जंगप्रसगात्, त. स्मादनादिस्थितिपरिपालनाय स्वाक्तिदर्शनाय चेंऽस्य तत्करणं युक्तमेवेत्यलं प्रपंचे
न १. तथेशानेऽः स्वर्णरत्नमयों यष्टिं गृहीत्वांतरा गृह्णतोऽपरान सामान्यसुरान् वजेय. | न यद्येन लन्यं तत्तस्मै जिनहस्तादापयन् प्रमो मह्यं देहीति लोकान् शब्दं कार-/
For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म-) यति . तथा चमरेंडो बलेंद्रश्च जनलाजानुसाराप्रजोनिमुष्टिं प्रपूरयेत् झापयेद्दा ३. /
तथा भवनपतिदेवा दानप्रतिग्रहार्य भारतान मनुष्यान तत्रानयंति ४. व्यंतराः पुनः
स्तान्मनुष्यान् स्वस्थानं प्रेषयंति ५.ज्योतिष्कास्तु विद्याधरान् तदानं ग्राहयंति.किं च ॥३७॥
इंद्रा अपि तदानं गृहंति यतस्तत्प्रनावात्तेषां देवलोके द्वादश वर्षाणि यावत्कोऽपि विग्रहो न स्यात.
तया चक्रवर्त्यादयो नृपाः स्वजांडागारस्यावयार्थ तदानं गृहंति. श्रेष्ट्यादिलोकास्तु स्वयशःकीर्त्यादिवृष्ट्यर्थ तद्ग्रहणं कुर्युः, तथा रोगिणः पुरुषा मूलरोगहान्यर्थ च तदानं गृहंति, किंबहुना ? सर्वेऽपि व्यास्तद्योगं प्राप्य स्ववांनिार्थसिध्यर्थ श्रीजि नेद्रहस्तादानग्रहणं कुर्वत्येव. अभव्यास्तु न कदापि तदानं प्राप्नुवंति. शास्त्रे तेषांतीर्थकरदानप्रभृतिकतिपयोत्तमनावप्राप्तेरयोग्यत्वानिधानात, तथा च तास्त्रं-जह अजवियजीवहिं । न फासिया एवमाश्या नावा ॥ इंदत्तमनुत्तरसुर-सिलायनरनारय
For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| तं च ॥१॥ इह नारयत्तंति नारदत्वमित्यर्थः । केवलिगणहरहन्ले । पवज्जा तिबवप्रबोधः
बरं दाणं ॥ पवयणसुरीसुरतं । लोगंतिय देवसामित्तं ॥ ॥तायत्तीससुरत्तं । परमा.
हम्मि अ जुयलमाणुअत्तं ।। संचिन्नसोय तह पुत्व-धराहारयपुलायत्तं ॥ ३ ॥ मश् ॥३ ॥
नाणासु लकी। सुपत्तदाणं समाहिमरणत्तं ॥ चारणदुगमहुसप्पिय । खीरासवखी.
गणतं ॥ ४ ॥ तिबयरतिबपडिमा-तणुपरिजोगाश् कारणेवि पुणो । पढवाय. जावमवि । अनवजीवहिं नापत्तं ।। ५ ।चन्दसरयणतंपि य । पतं न पुणो वि. माणसामित्तं ।। सम्मत्तनाणसंयम-तवानावा न गावगे ॥ ६ ॥ अाव्यानामौ. पशमिकदायकलदणे वहिके सम्यक्त्वादिगावा न स्युः, नपशमिकवर्जनाब नाव तः दायोपशमिकावेऽपि एते न स्युः. द्रव्यतः पुनर्गवं यपीयर्थः । अणु नवजुत्ता - ती। जिााण साहम्मिाण वबलं ॥ न य साहेश् अनबो। संविगत्तं न सुप्प ख्खं ॥ ७ ॥
For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ग्रात्म
प्रबोधः
॥३१५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
येषां किंचिदून पुनरावर्त्तार्थमात्रसंसारस्ते शुक्रपादिकाः ये त्वधिकतरसंसारनाजिनस्ते कृष्णपादिकाः, जिजायजा जाया । जिपकोद्दीवगा जुगप्पहाणा || ध्यायरियापयाइ | दसांगं परमगुणट्टमप्पत्तं ॥ ८ ॥ पणुबंध हेन सरुवा | तब हिंसा तहा जिद्दिा || दवेण य जावेण य । इहापि तेहिं न संपत्ता ||| इद सादाजीवानां योऽविघातः सा स्वरूपाऽहिंसा, या च यतनारूपेण प्रवृत्तिःसा हेत्वहिंसा, यत्पुनस्तस्या यहिंसायाः फलरूपेण परिणमनं साऽनुबंधाऽहिंसा जिनाज्ञाया - खंडनमित्यर्थः, इत्यनव्यकुलकं. तथा प्रनोर्दानसमये मातापितरौ भ्राता च दानशालायं कारयित्वा तत्रान्नपानानि १ वस्त्राणि २ अलंकारांश्च ३ दापयंतीत्यलं प्रसंगेन. ॥ इति भावितं सप्रसंगं चतुर्थ शिक्षावतं ॥ १२ ॥ तावनेन च जावितानि द्वादश व्रतानि य निगमनं - वं व्रतद्वादशकं दधाति । गृदी प्रमोदेन प्रतिव्रतं हि ॥ पंचातिचारान परिवर्जयंश्च । ध्रुवं यथाशक्त्यपि जंगषटके || १ || व्याख्या - गृढ़ी गृढ़
For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| स्थ श्चमनंतरोक्तप्रकारांतरेण व्रतहादशकं प्रमोदेन हर्षेण जंगषद केऽपि षट् स्वपि ।
जंगकेषु यथाशक्ति दधानि, स्वनिर्वाहं विचिंत्य एकं हे त्रीणि वा समस्तानि व्रतानि प्रबोधः
| प्रतिपद्यते श्यर्थः किं कुर्वन ? प्रतिव्रतं ध्रुवं निश्चितं पंचपंचातिचारान् परिवर्जयन् , ॥३३०॥
अतिचारास्तु विस्तरभयादत्र नोपदर्शिताः संति, ते च ग्रंयांतरेन्यः सुधिजिः स्वयमन्यूह्या इति. अतिचाराणां पंचत्वसंख्या तु बाहुव्यमाश्रिय प्रोक्तास्ति, तेन गोगोपजोगवते पंचविंशत्यतिचारा अवगंतव्याः, अत्र प्राक् सूचिताः पम् नंगकास्त्वेवं-ए. कविधमेकविधेन, यथा हिंसादिकं न करोति न कारयति वा मनसा वाचा कायेन वा. एकविधं दिविधेन. यथा न करोति न कारयति वा मनोवागन्यां मनःकायान्यां एकविधं त्रिविधेन, यथा न करोति न कारयति वा मनोवाकायैः. विविधमेकविधेन, यथा न करोति न कारयति मनसा वाचा कायेन वा. विविधं त्रिविवेन. यया न क| रोति न कारयति मनोवाग्न्यां मनःकायान्यां वाकायान्यां वा. विविधं त्रिविधेन, य..
For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | था न करोति न कारयति मनोवाकायैः ६. श्चमेकविंशतिनंगयुक्तापानंगीयं, श्राप्रबोधः । वकाणां प्रायोऽनुमतिनिषेधो नास्तीति तवंगका अपि नदर्शिताः, अत्र दादशव्रता
न्याश्रित्य जंगकभेदविवदायां तु प्रतिपत्तृणां कर्मदयोपशमवैचित्र्याबहवो नेदाः, स. ॥३३॥
मुत्पद्यते. यदाहुः-तेरस कोमीसया । चुलसीजुयाय बारसय लका ।। सत्तासी सहस्सा । दोय सया तह दुग्गा य ॥ १ ॥ व्याख्या-त्रयोदशकोटिशतानि चतुरशीतिकोटयो हादश लदाः, सप्ताशीतिसहस्राः, द्वे शते घ्यधिके . त्येतावती श्रावकाणामनिग्रहसंख्या श्रीजिने जैरुपदिष्टा. एतदानयनोपायस्तु प्रवचनसारोबारगतषटत्रिंशदधिकदिशततमहारादवगंतव्यः. किं च द्वादशवतेषु प्राधान्यष्टौ व्रतानि एकदापि प्रतिपन्नानि यावज्जीव स्युः, अतो यावत्कथिकान्युच्यते. चत्वारि शिदात्रतानि तु मुहर्ताद्यवधिना पुनः पुनः स्वीकार्यत्वादस्पकालभावीनि, अत त्वराण्युच्यते.
For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३३॥
यात्म-1 तथा एतेषु श्राद्यानि पंचव्रतानि धर्मधुमस्य मूल नृतत्वान्मूलगुणा नच्यते.शे.
षाणि सप्त व्रतानि तु धममस्य शाखागायत्वेनोत्तररूपत्वादाणुव्रतानांगुणकरणाचोत्तरप्रबोधः
गुणा नच्यंते. इति. इह प्रागेकैकं व्रतमाश्रित्य दृष्टांता दर्शिताः, सांप्रतं पुनः समु. दितानि द्वादशवतान्याश्रित्य श्रीवोरशासने सर्वश्रालेषु गुणैर्वृधानामुपासकदशांगप्र. सिघानां दशश्राघानां दृष्टांताः क्रमेण लेशतो दर्शाते. तत्र तावद्दशानां नामानीमा. नि. आनंदः १ कामदेव २ चलनी पता ३ सुरादेव । श्रुद्धशतकः ५ कुंभकोलिकः ६ सदालपुत्रो । महाशतको ७ नंदिन पिता ५ तेतलीपिता १० चेति. तत्रानंदश्रावृत्तांतो यया
वाणिज्यग्रामे नगरे दादशकोटिसौवर्णिकस्वामी आनंदनामा गायापतिर्वसति स्म, तस्य चतस्रोहिरण्यकोट्यो निधानप्रयुक्ताबासन् . एताव य एव ता वृद्धिं प्रयुका था. सन् ,एतावन्य एव पुनर्गृहोपस्करादिविस्तार प्रयुक्ता भासन् . तथा प्रत्येकं दश दश सह
For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- स्रगोनिष्पन्नानि चत्वारि गोकुलान्यन्नवन . पुनस्तस्य परमशीलसोनाग्यादिगुणधारिणी प्रबोधः
शिवानंदा नाम्नी जार्यासीत् . तथा वाणिज्यग्रामा बहिरीशानकोणे कोलाकनाम्नि स निवेशे तस्यानंदस्य बढ़वो मित्रझातीयस्वजनपरिजनाः परिवसंतिस्म. अयैकदा वाणिज्यग्रामसमीपवर्त्तिनि तपलाशचैत्ये श्रीमहावीरस्वामी समवसृतः, पर्षन्मिलिता, तदा स्वाम्यागमनवाी श्रुत्वा यानंदगायापतिः स्नानपूर्वकं शुध्वस्त्राणि परियाय बहुजनपरिवृतस्तत्र गत्वा स्वामिनं वंदित्वोचितस्थाने उपविष्टः, स्वामिना देशना दत्ता, तत यानंदो धर्म श्रुत्वा संप्राप्तशुश्रघानः सन् स्वामिनं प्रोचे जगवन् नवदु. तो धर्मो मह्यं रुचिततस्तोऽहं जवत्समीपे द्वादश व्रतानि गृहीतुमिनामि.स्वामिनोक्तं यथासुखं देवानुप्रिय मा प्रतिबंध कार्षीः, ततयानंदेन स्वामीसमीपे दादश व्रतानि गृही. तानि,तविशेषविचारस्तूपासकदशांगतोबोध्यः, व्रतग्रहणानंतरंचानंदश्रावको नगवंतं नत्वे | त्यवादीत् खामिन्नद्यप्रभृतिअन्ययूथिकान् अन्ययथिकदेवान अन्यन्यूथिकैः स्वदेवत्वेन प
For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | रिगृहीताऽर्द्धत्य तिमालक्षणान् स्वदेवानपि यहं न वंदिष्ये न नमस्करिष्ये, पुनस्तैः पूर्वमसंज्ञापितः सन् नाहं तैः सहाला पसंलापौ करिष्ये, पुनस्तेज्यो धर्मबुद्ध्याऽशनादिकं न प्रदास्ये, परं राजागियोगादिषडाका रेन्योऽन्यत्रायं मे नियमोsस्ति. पुनरद्यप्रभृति श्रमान्निर्यथान्प्रासुकैषणीयाहारादिनिः प्रतिलाजयन् विहरिष्यामि एवमग्रि - गृह स्वामिनं कृत्वो वंदित्वा स यानंदश्रावकः स्वस्थानमगात् तदा तनार्या शिवानंदापि पत्युर्मुखादेतां प्रवृत्तिं श्रुत्वा स्वयमपि जगवसमीपे गत्वा तथैवादश व्रतानि जग्राह .
॥ ३३४ ॥
तत यानंदश्रावकः प्रवर्द्धमानभावेन पोषधोपवासादिधर्मकृत्यैरात्मानं जावयन् चतुर्दश वर्षाणि व्यतिक्रमयतिस्म. पंचदशे च वर्षे वर्त्तमाने एकदा स यानंद एकादशप्रतिमा धर्तुकामः स्वकीय मित्रज्ञातीयस्वजनादीन सर्वान् संमेल्याशनादिनिः स त्कार्य तत्सम स्वकीयं ज्येष्टपुत्रं स्वकुटुंबे स्थापयित्वा तान् सर्वान् स्वपुत्रं चापृत्रय स्व
For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म-) यं च कोल्लाकसन्निवेशे स्वकीयपौषधशालायामागत्य तां प्रमार्य, नच्चारप्रस्रवणमि
च प्रतिलेख्य दर्नसंस्तारकमारुह्यावस्थितः, तत्र च नपासकप्रतिमामुपसंपद्य सूत्रोक्त विधिना सम्यगाराध्य क्रमेणैकादशी प्रतिमामाराधितवान् . ततस्तेन तपःकर्मणा संशो
पितशरीरस्यानंदस्यैकदा विशुद्याध्यवसायैानावरणीयकर्मदयोपशमादवधिझानं समु. ॥३३॥
त्पन्नं. तदनंतरमन्यदा कदाचिदाणिज्यग्रामाबहिः श्रीवीरस्वामी समवसृतः, तदा स्वामिनमापृच्छ्य इंडतिरनगारस्तृतीयायां पौरुष्यां वाणिज्यग्रामे यथारुचि याहारं गृहीत्वा ग्रामाद्वाहनिर्गबन कोल्साकसन्निवेशस्य नातिदूरं नातिसमीपं च वजन लोकमु. खादानंदस्य तपःप्रतिपत्त्यादिप्रवृत्तिं निशम्य स्वयमानंदंप्रति विलोकनाय कोल्लाकसन्निवेशे पोषधशालामुपागतः, तदानंदो जगवंतं गौतममागबंतं विलोक्य हृष्टः सन वं. दित्वैवमवादीत् , स्वामिन् तपसा नाडयस्थिमात्रशरीरोऽहं गवत्समीपे आगंतुंन शको | मि, अतो जवतैव प्रसादं कृत्वात्रागम्यतां.
For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३३६॥
यात्म-1 ततो गौतमस्वामी यत्रानंदः स्थितोऽजुत्तत्रागतः, तदानंदो गौतमं त्रिकृत्वो म-
स्तकेन पादयोर्वदित्ववमपृचत्, स्वामिन् गृहस्थस्य गृहमध्ये वसतोऽवधिज्ञानमुत्पद्य प्रबोधः
ते ? स्वामिनोक्तं हतोत्पद्यते. ततस्तेनोक्तं स्वामिन् ममाप्यवधिज्ञानं समुत्पन्नमस्ति, तेनाहं पूर्वस्यां दक्षिणस्यां पश्चिमायां च दिशि प्रयेकं लवणसमुढे पंचशतयोजनप्र. मितं क्षेत्रं जानामि पश्यामि च. उत्तरस्यां दिशि हिमवर्षधरपर्वतं यावज्जानामि पश्यामि च. ऊर्व सौधर्मकल्पं यावत् अवस्तु रनप्रापृथिव्या लोट्युचयं नाम न रकावासं यावझानामि पश्याम च. तत आनंदंप्रति गौतमः प्रोचे जो अानंद गौ. हस्थस्यावधिज्ञानमु पद्यते.परं नैतावन्महत्तरंतस्मात्त्वमेतस्य स्थानस्यालोचनादिकं कुरु? तत आनंदो गौतमंप्रत्येवमवादीत्, स्वामिन् जिनवचने सत्यार्थानामालोचनादि स्यात्? गौतमेनोक्तं न भवति तथा आनंदेनोक्तं यद्येवं तार्ह स्वामिन् गवतैव एतत्स्थानस्यालोचनादि कार्य.
For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
आत्म
प्रबोधः
॥ ३३७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततो भगवान् गौतम यानंदेनैवमुक्तः सन् शंकितः सद्य यानंदसमीपात्प्रतिनिष्क्रम्य तपलाशचैत्ये श्रीवीरस्वामिसमीपमागत्य गमनागमनप्रतिक्रमणादिपूर्वकं स्वामिनं नत्वा सर्वमपि वृत्तांतं निवेद्यैवमवादीत्, जगवन् तत्स्थानमानं देना लोच्यं किं वामया? जगवानुवाच हे गौतम! त्वमेवैतत्स्थानमालोचय? यानंदप्रति एतमर्थ दा मयस्व? ततो भगवान् गौतमो भगवचनं विनयेन तथेति प्रतिपद्य स्वयं तत्स्थानस्यालोचनादि गृहीत्वा व्यानंदश्रावकंप्रति तमर्थ दमयामास ततः स यानंद श्रावको बहुभिः शीलवतादिधर्मकर्त्तव्यैरात्मानं जावयित्वा विंशतिवर्षाणि यावत् श्रावक पर्यायं प्रपाब्य प्रांते मासिकीं संलेखनां विधाय समाधिना कालं कृत्वा सौधर्मे कल्पेऽरुणानविमाने चतुःपब्योपमस्थित्या देवत्वेनोत्पन्नः, ततश्युत्वा महाविदेहे सेत्स्यति ॥ इति व्यानंदश्रावृत्तांतः ॥ व्यथ कामदेववृत्तांतो यथा
पायां नगर्यो कामदेवनामा गाथापतिर्वसतिस्म, तस्य नद्रा नाम्नी जाय, त
For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥३३॥
आत्म- | थाष्टादशकोटिसौवर्णिकानि द्रव्यमासीत्, तत्र षद् हिरण्यकोटयो निधाने प्रयुक्ताया
सन् . एतावत्य एव वृहिं प्रयुक्ता यासन्, एतावत्य एव पुनर्व्यापारे प्रयुक्ता आसन् . तथा प्रत्येकं दश दश सहस्रगोनिष्पन्नानि षट् गोकुलान्यजवन् . एकदा तन्नगरपार्श्व वर्तिनि पूर्णभद्रचैत्ये श्रीवीरस्वामी समवसृतः. तदानंदश्रावकवदनेनापि द्वादश व्रता नि गृहीतानि. ततः क्रमेणायमपि तहत् स्वज्येष्टपुत्रं कुटुंबे स्थापयित्वा स्वयं पौषधशालायामागत्य पोषधं कृत्वावस्थितः, ततोऽर्धरात्रिसमये तस्य कामदेवस्य ममीपे एको मायी मिथ्यात्वी देवः प्रादुर्यकं महद्भयानकमवाच्यविकरालस्वरूपं पिशाचं विकुर्य हस्ते तीदणधारोल्लसितं खळं समादाय कामदेवंप्रत्येवमवादीत, हंहो कामदेवश्रमणो. पासक अप्रार्थप्रार्थक धीहीवर्जित धर्मपुण्यस्वर्गमोदवांजक एतानि शीलादिवतानि पोषधोपवासादीनि च धर्मकृत्यानि शीघं परित्यज? नोचेदद्याहमेतेन तीदणखगेन त्वां खंडशः करिष्यामि, येन त्वं छःखातः सन् अकाले एव मृयु प्राप्स्यसि. ततः स |
For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) कामदेवस्तेन पिशाचरूपेणैवमुक्तोऽनीकोऽवचितोऽचलितस्तूष्णीको धर्मध्यानोपगतः | प्रबोधः।
सन तस्थौ.
___ततः स देवस्तं श्राई तादृग् निश्चलं विज्ञाय दितीयवारं पुनरेवमेवोवाच, परं ॥३३॥
स मनागपि न कुजितः, तदा समुद् तात्यंतकोपः स देवो ललाटे नृकुटिं कृत्वा खफेन कामदेवं खंमशः करोतिस्म; तथापि कामदेवस्तां वेदनां सम्मक् सहमानो धर्म निश्चलचित्तः सन् तस्थी. ततः स देवः पिशाचरूपेण तं चालयितुमशक्नुवन् खेदात् शनैः शनैः पश्चादपसरन् पौषधशालाया बहिर्निर्गत्य तत्पिशाचरूपं परीत्यज्यैकं महत्प्रचं शुमादंडामतस्तत जल्लालयंत मेघमिव गुलगुलायमानं नीमाकारं हस्तिरूपं विकुळ पोषधशालायामागत्य कामदेवंप्रति पुनर्बगाषे, हंहो कामदेव यदि मक्तं न करिष्यसि तर्हि अद्याहमनया शुंमया त्वां गृहीत्वाकाशे नक्षेप्स्यामि. तीदणैर्दतमुश लैनत्स्यामि, अधो निदिप्य पादैौलयिष्यामि. तत एवमुक्तोऽपि कामदेवो यदा न
For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| कुजितस्तदा तेन देवेन ययोक्तं तथैव कृतं, तथापि स श्रास्तां मदावेदनां सम्यक
सहमानो धर्मध्याने एव तस्थौ. ततः स देवो हस्तिरूपेणापि तं दोजयितुमशक्नुवन शनैः शनैः प्रत्यावृत्य पौषधशालाया बहिर्निर्गय तत् हस्तिरूपं परित्यज्यैकं महानय
नं विषरोषपूर्णमंजनपुंजवर्णमतिचंचल जिह्वायुगलं परिस्फुरदु कटस्फुटकुटिलजटिलकर्क॥३४॥
शस्फटाटोपकरणददं जीमं सर्परूपं विकुळ पोषधशालायामागय कामदेवंप्रति प्रोचे अरे कामदेव ! यदि महचनं न मन्यसे तर्हि अद्यवाहं सरमरशब्दस्तव कायामारुद्य पश्चिमेनागेन त्रिकृत्वो ग्रीवां वेष्टयिष्यामि.तीदणाभिर्विषव्याप्तानिर्दष्ट्राभिस्तवोरः स्थलं जेत्स्यामि. ___तत इलमुक्तोऽपि स यदा न चलितस्तदातिछेन तेन देवेन तथैवोपसर्गः कृतः, परं स कामदेवस्तदानीमप्यजितः सन् तां तोववेदानां सम्यग् धैर्येण सहतेस्म, श्रीजिनधर्म च दणमपि चित्तान्न दृरीचकार. ततः स देवः सर्परूपेणापि तं जिनः |
For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | प्रवचनाच्चालयितुमशक्नुवन् श्रमात् शनैः शनैः प्रत्यपसृत्य पौषधशालाया बहिर्निष्कम्य तत्सर्परूपं विहाय एकं महादिव्यं सौम्याकारं दीप्तिमद्देवरूपं विकुर्य पोषधशालामनुप्रविश्याकाशे स्थितः सन् कामदेवं प्रत्येवमावादीत् त्वं धन्योऽसि कृतपुण्योऽसि, त्वया 'श्रीजिनधर्मप्रतिपत्त्या निजं जन्म सफलीकृतं. पद्य किल सौधर्मेंद्रः स्वसजायां तवा नीववएनं कृतवान्, देवदानवैरप्यदोन्यत्वमुक्तवान्, तदाहमिं वचनमश्रद्दधानः सद्य इहागतः परं त्वत्परीक्षां कुर्वता मया याहशींद्रेणोक्ता तादृश्येव तव शक्तिर्दृश, यथाहं
॥ ३४१ ॥
तं दमयामि मत्कृतापराधं जवानपि क्षमतां यतः परमेतदकार्यं न करिष्ये. इ त्युक्त्वा स देवः कामदेवस्य चरणौ नत्वा वद्यांजलिः सन् पुनः पुनः स्वापराधं दाम - यित्वा स्वस्थानं जगाम.
ततः स कामदेवो निरुपसर्गमिति कृत्वा कायोत्सर्गे पारयतिस्म. तस्मिन्नवसरे श्रीवीरखामी तत्र समवसृतः, तद्दार्त्ता श्रुत्वा स चिंतयामास पदं श्रीवीरस्वामिनं वंदित्वा प
For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३४२॥
यात्म | पोषधं चेत्पारयामि तदा वरं इति विचिंत्य बहुजन परिवृतः स्वामिसमीपं गत्वा वंदित्वोचितस्थाने उपविष्टस्तदा स्वामिना स्वयमेव कामदेवमामंत्र्य रात्रिसमुत्पन्नं सर्वप्रबोधः मप्युपसर्गादिव्यतिकरं कथयित्वा प्रोक्तं जो कामदेव ! घ्ययमर्थः सत्यः ? तेनोक्तं स्वामिन्नियमेव ततः स्वामी बहून्निर्ग्रथान् वही र्निर्यश्रीचामंत्र्यैवमवादीत जो पार्या एगृहस्थः श्रमणोपासका गृहमध्ये वसंतो यद्येवं दिव्यमानुष्याद्युपसर्गान् सम्यक् सते ततो वस्तु बादशांगीमधीयानैर्विशेषत् एतान् सोढुं समर्थ गव्यं तदा स र्वेऽपि निर्ग्रथा निर्मथ्यश्च स्वाम्युक्तं वचनं विनयेन तथेति प्रतिशृएवंतिम ततः स कामदेवो हृष्टः सन् स्वामिनं वंदित्वा स्वस्थानमायातः, तदनंतरमानंदवत्क्रमेण एकादशोपा
प्रतिमाः सम्यग्विधिनाराध्य विंशतिवर्षाणि श्रावकपर्यायं प्रपाब्य मासिक्या संलेखनया कालं कृत्वा सौधर्मे कल्पेऽरु याजविमाने देवत्वेनोत्पन्नो महाविदेहे च सेत्स्यति ॥ इति कामदेववृत्तांतः ॥
For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- ___ अथ चुलनीपितुर्वृत्तांतो यथा-वाराणस्यां नगर्या चुलनीपिता नाम गाथापति
वसतिस्म. तस्य सामा चार्या, तथा चतुर्विशतिकोटिसौवर्णिकानि द्रव्यं. तत्र चाष्टाष्टः
कोटिप्रमितं द्रव्यं प्रागुक्तरीत्या तस्यापि निधानादिप्रयुक्तमासीत् . तथा प्रत्येकं दश॥३४३॥
दशसहस्रगोनिष्पन्नानि अष्ट गोकुलान्यभवन् . ततस्तेनाप्यानंदादिवबीरस्वामिपार्थे द्वादश व्रतानि गृहीत्वावसरे ज्येष्टं पुत्रं कुटुंबे स्थापयित्वा स्वयं पोषधशालायां पोषधं कृत्वावस्थितः, तत्र चाधरात्रिसमये एको देवः प्राय करे खळं गृहीत्वा तंप्रत्येवमुवाच. अरे चुलनीपितस्त्वमेतं धर्म त्यज? नो चेत्तव ज्येष्टादिपुत्राननेन खगेन हनिष्यामि. एवमुक्तोऽपि स यदा न कुभितस्तदातिक्रुधः स देवः क्रमेण ज्येष्टं मध्यमं कनिष्टं च तत्पुत्रं तत्र समानीय तस्याग्रतो हत्वा तप्तकटाहे प्रक्षिप्य तेषां मांसेन रुधिरेण च तस्य श्राधस्य शरीरं सिंचतिस्म. तथापि स न कुन्नितस्तदा स देवश्चतुर्थ| वारं तं श्राईप्रति एवमवादीत्. हंहो चुलनीपितत्स्वं यदि मदुक्तं न मन्यसे तर्हि थ.
For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| द्याहं तव मातरं घासार्थवाहीमिहानीय तवाग्रतो हत्वा तत्कटाहे प्रक्षिप्य तस्या मां
सेन शोणितेन च त्वबरीरसेचनं करिष्यामि, येन त्वं दुःखात सन् अकाले एव मृ. प्रबोधः
युं प्राप्स्यसि. एवमेकवारोक्या तमस्ति मत्वा द्वितीयतृतीयवारं पुनरेवमवादीत् . ॥३४॥
तदा तस्य श्राधस्य मनसी विचारः समुत्पन्नः, अहोयं कोऽपि पुरुषोऽनार्योऽनार्यबु. घिरनाचरणीयानि पापकर्माणि अाचरति, यतोऽनेन मम त्रयोऽपि पुत्रास्तादृशकदर्य नया हताः. सांप्रतं पुनर्मम मातरमपि तथैव हंतुमिबति; अथाहमेनं पुरुषं चेत्सद्यो गृह्णामि तहरमिति विचार्य स शीघमुगाय तद्ग्रहणार्य यावत्करौ प्रासारयति तावत्म देव आकाशे जापतितस्तस्य च करयोमध्ये तंग आगतस्ततस्तेन श्राछेन महताशब्देन कोलाहलः कृतः. ___ तदा जडासार्थवाही तं पुत्रशब्दं निशम्य चुलनीपितुः पार्श्व भागत्य कोलाहलकारणं पप्रच. ततस्तेनापि खयमनु तः सर्वाऽपि वृत्तांतो मात्र निवेदितः, तदा मा.
For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ३४५ ॥
प्रबोधः
यात्म | वा नणितं पुत्र न कोऽपि पुरुषः, न केनापि तव पुत्रा हताः, एषः कोऽपि पुरुषस्तवोपसर्ग करोतिस्म, त्वं चेदानीं जमवतो जनपोषधो जातोऽसि तस्मात्त्वं पुत्र एतत्स्थानस्यालोचनादिकं गृहाण ? ततः स चुलनीपिता श्रावको मातुर्वाचं तथेति प्रतिपद्य तत्स्थानस्यालोचनादिकं जग्राह तदनंतरं चानंदवत्क्रमेणैकादशप्रतिमा पारध्य प्रांते समाधिना कालं कृत्वा रुणविमाने देवत्वेनोत्पन्नो महाविदेहे च सेत्स्यति ।। ५ति चुलनी पितुर्वृत्तांतः ॥ ३॥
Acharya Shri Kailassagarsuri Gyanmandir
सुरादेववृत्तांतो यथा - वाराणस्यां नगर्या सुरादेवो नाम गाथापतिर्वसतिस्म, तस्य धन्या नाम नार्या, तथा कामदेववद् द्रव्यसंपद् गोकुलादि चाजवत्, अग्रे व्रतोपसर्गादिस्वरूपं तु सर्वमपि तृतीयश्रावकवद् ज्ञेयं. नवरं पुत्रत्रयहननोपसर्गकरणानंतरं सुरादेवमजितं विज्ञाय देवेनोक्तं यदि त्वमेतं धर्म न त्यसि धुनैवाहं तव शरीरे षोमशमदारोगप्रक्षेपं कृत्वा यकाले एव त्वां प्राणवियुक्तं करिष्यामी
For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| त्यादि. तथा कोलाहलकरणानंतर द्रास्थानेऽत्र धन्या चार्या बोध्या. शेषं तथैव । प्रबोधः
यावत्सौधर्मकल्पेऽरुणकांतविमाने देवत्वेनोत्पन्नो विदेहे च सेत्स्यति. ।। इति सुरादे
ववृत्तांतः ॥ ४ ॥ ॥३४६॥
___अय चुनशतकवृत्तांतो यथा-श्रालंचिकायां नगर्या चुत्रशतको नाम गाया पतिर्वसतिस्म, तस्य बहुला नाम्नी जार्या, तथा कामदेववद् व्यसंपद्गोकुलानि चाभवन् . अग्रे वतादिवरूप तुअन सर्वमपि तृतीयश्राध्यदवसेयं. न वरं तं चुत्रशतकं पुत्राणां कदर्थनयाऽशुचितं झात्वा देवेनोक्तं यदि त्वमेतं धर्म न त्यद म तार्ह अधु नैवाहं तवाष्टादशकोटिसौवर्णिकानि स्वगृहान्निष्कास्यास्यां नगर्या त्रिकचतुष्कादिमार्ग षु समंतादिकीर्णयिष्यामि; येन त्वमात्त सैन्यानोपातोऽकाने एव मृ यु प्राप्स्यमीयादि.अत्र कोलाहलकरणानंतरं बहुला भार्या आगता. शेषं तथैव, यावत्सोवर्मे कल्पेरुण । शिष्टविमाने देवेत्वेनोत्पन्नो महाविदेहे च सेत्स्यति ॥ इति चुत्रशतकवृत्तांतः ॥५॥
For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-] अथ कुंकोलिकवृत्तांतः यथा
कांपिढ्यपुरनगरे कुंडकोलिको नाम गायापतिर्वसतिस्म, तस्य पुष्पमित्रा नाम्नी
जायों, व्यादिकं तु कामदेववदेवासीत्, व्रतग्रहणवक्तव्यतापि तथैव, अथ स कुंम॥३४॥
कोलिक एकदा मध्यरात्रिसमये स्वकीयाशोकवाटिकायां पृथ्वीशिलापट्टके आगत्य स्वस्य नामांकितमुद्रिकामुत्तरीयवस्त्रं च तत्र संस्थाप्य धर्मध्यानं कुर्वन् तस्थौ. तदा तत्रैको देवः प्रा य ते मुडिकावस्त्रे ततो गृहीत्वाकाशे स्थितस्तं श्राधमेवमवादीत, अहो कुंडकोलिक गोशालस्य मंखलिपुत्रस्य धर्मप्रज्ञप्तिः सुंदरा, यत्रोद्यमादिकं किमपि नास्ति जीवानां पुरुषाकारसद्भावेऽपि पुरुषार्थसिध्यनुपलंचात् . तथा श्रीवीरजगवतो धर्मप्रज्ञप्तिरशोचना यत्रोद्यमादिकमस्ति, अत एव नियताः सर्वगावाः ततः स कुंडकोलिकस्तं देवमेवमुवाच नो देव यद्येवं तर्हि नवतैषा दिव्या देवर्षिरुद्यमादिभिः प्राप्ता किमनुद्यमादिभिः? तदा स देवोऽवादीन मयैषा देवरिनुद्यमादिनिः प्रा.
For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | ता, ततः कुंडकोलिकेनोक्तं यद्यनुद्यमादिभिर्नवतैषा प्राप्ता तर्हि येषां जीवानां नास्त्युद्यप्रबोधः
मादिकं ते सर्वेऽपि कथं देव वं न प्राप्ताः? अय यदि त्वयैषा उद्यमादिभिः प्राप्ता तर्हि
गोशालस्य धर्मप्रज्ञप्तिः सुंदरेत्यादि यत्त्वयोक्तं प्राक् तन्मिथ्या. ततः स देवस्तेनैवमु. ॥३४॥
क्तः सन् शकितस्तंप्रति प्रत्युत्तरं दातुमशक्नुवन् ते मुडिकावस्त्र पृथ्वीशिलापट्टकोपरि प्रतिष्टाप्य स्वस्थानमगात . तस्मिन्नवसरे श्रे'वीरस्वामी तत्र समवसृतः, तदा कुंडको लिकोऽपि प्रातःकाले स्वामिसमपं गतः. अग्रे सवाऽपि वृत्तांतः कामदेववद् ज्ञेयो न वरमत्रार्थहेतुप्रश्नादिहिरन्यनीर्थिकस्य निरुत्तरीकर गात्स्वामिना नत्प्रशंमा कृना. तनः स कुंडकोलिकश्चतुर्दशवर्षानंतरं तथैव ज्येष्टपुत्रं कुटुंबे स्थापयि वा स्वयं पोषधशालायां स्थितः सन् एकादशप्रतिमा अाराध्य तयैव साधर्मे कटपेऽरुणध्वजविमाने देवो जातो महाविदेहे च सेत्स्यनि. ॥ इति कुंकोलिकवृत्तांतः ॥ ६ ॥
अथ सप्तमश्रावृत्तांतो यया-पोलासपुरे नगरे सद्दालपुत्रनामा गोशालोपा
For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म-) सकः कुंगकारो वसतिस्म, तस्यामिमित्रा नाम जार्या, तथा त्रिकोटिसौर्णिकानि द्रः ।
व्यं. तत्रैकैका कोटिनिधानादिप्रयुक्तासीत्. तथा दश सहस्रगोनिष्पन्नमेकं गोकुलमानव
त्. पुनस्तस्य पंचशतानि कुंगकारापणा आसन् . एकदा स सदालपुत्रो मध्यरात्रिस॥३४॥
मयेऽशोकवाटिकायामागत्य गोशालकोक्तं धर्म ध्यायन तस्थौ. तदा तत्रैको देवः प्रा. दुय तं प्रत्येवमुवाच, जो देवानुप्रिय प्रातरत्र महामाहनः समुत्पन्नशानदर्शनधरस्त्रिकालझोऽर्हन समेष्यति, तस्य त्वया वंदननमस्कारादिप्रतिपत्तिः कर्त्तव्या, एवं द्वित्रिवा रमुक्त्वा स देवः स्वस्थानं ययौ. तदा सदालपुत्रस्तद्देववचनं श्रुत्वा चिंतयामास, एवंविधगुणसंपन्नस्तु मम धर्माचार्यो गोशालोऽस्ति स निश्चितं प्रातरत्र समेष्यति तदाहं तवंदनादि करिष्यामीति. __ अय प्रजाते श्रीवीरस्वामी तत्र समवसृतस्तदा स सद्दालपुत्रः श्रीवीरस्वाम्यागमनं श्रुत्वा बहुजनपरिवृतस्तत्र गत्वा विधिना स्वामिनं वंदित्वोचित्तस्थाने उपविष्टः, स्वा
For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | मिनापि देशनां दत्वा सद्दालपुत्रमामंत्र्य रात्रिसंज्वं सर्वमपि वृत्तांतं निगद्य पृष्टं जो |
सद्दालपुत्र सत्योऽयमर्थः? तेनोक्तं स्वामिन्निबमेव. पुनः स्वामिनोक्तं नो सद्दालपुत्र
तेन देवेन गोशालमाश्रित्य नैवमुक्तमिति. ततस्तेन चिंतितं प्रागुक्तगुणसंपन्न एष ॥३५॥
श्रीमहावीरस्वामी वर्तते. तमादहमेनं प्रभु वंदित्वा पीउफलकादिभिश्चेनिमंत्रयामिनदा वरमिति विचिं य तेन स्वा मनंप्रति वंदनादिपूर्वकं प्रोक्तं. जगवन्नाराबहिर्मम पं. चशतानि कुंकारापणाः संति, तेषु यूयं पाठकशय्यामंस्तारकादिकं गृहीत्वा विचरस ? ततः स्वामिना तस्याऽजीविकोपामकस्य तहचः श्रु वा तत्र ययायोग्यं प्रासुकपीउफलकादिकं गृहीत्वावस्थितं. तदैकस्मिन् दिने स सदालपुत्रः शालामध्यानांडानि वहिनीत्वातपे ददानः स्वामिना पृष्टः जो सदालपुत्र एतानि नामानि कथं जायंते ? तत. स्तेन मृत्तिकात पारस्य सर्वमपि जांमानिष्पत्ति वरूपं स्वाम्यग्रेप्रोक्तं. तदा स्वामिनाम|णितं एतानि किमुद्यमादिभिःनियंते उताहो नुद्यमादिनिः? तेनोक्तं स्वामिन् अनुद्यमादि
For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- जिक्रियते, यतो नास्त्युद्यमादिकं, अत एव नियताः सर्वजावा इति.तदा स्वामिनोक्तं प्रबोधः |
यदि कोऽपि पुमान तवैतानि चांडानि अपहरेद्दा विनाशयेद्दा, त्वद्भार्यया सह जोगान
तुंजानोविहरेदातर्हि तस्य वं किं दं दद्याः? तेनोक्तं स्मामिन् अहं तस्य हननादिकं ॥३५॥ कुर्या.तत एवं सद्दालपुत्रं स्ववचनेन पुरुषाकारान्पुपगमं कारयित्वा स्वामिनोचे यःख
| बुनैवं कुर्यात्तस्य त्वं हननादिकं न करोषि, यदिदमुद्यमादिकं नास्ति नियताः सर्वगावाः,
अथ चापराधिनः पुरुषस्य त्वं हननादिकं करोषि, ततश्च यत्त्वयोक्तमुद्यमादिकं नास्ती. त्यादि तन्मिथ्या.
अथवं स्वामिनोक्ते सति स सद्दालपुत्रः प्रतिबुछः सन् सद्यः स्वामिनं वंदित्वा स्वामिनः सर्वमपि धर्म श्रुत्वा हृष्टः सन् अानंद श्व दादश व्रतानि जग्राह. नवरं 5. | व्यादिसंख्या प्रारदर्शिता सैषा बोध्या. ततः स निजगृहमागत्य स्वनार्याप्रत्यपि तवृत्तांतं निवेद्य तथैव व्रतानि ग्राहयामास. तहिनादारन्य च स शुरुश्रावको वनव. अथै
For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३५शा
आत्म- | कदा गोशालकस्ता वार्ता श्रुत्वा तं सदालपुत्रं जिनधर्माच्चालयितुं स्वधर्म चानयितु. प्रबोधः
माजीवकसंघपस्थितस्तन्नगरेऽजीवकसयामागत्य स्वमादिकं निक्षिप्य कियद्भिरजीवकैः सह सद्दालपुत्रसमीपमागतः. तदा स श्रावस्तमागतं दृष्ट्वा आदरसत्कारादिकमकुर्वाणस्तूष्णीकस्तस्थौ. ततः स गोशालकस्तेनाऽनाऽियमाणः सन् पीउफलकाद्यर्थ त स्याग्रे श्रीवीरस्वामिनो गुणोत्तनं करोतिम. तो देवानुप्रिय श्ह महामाहना महागोपा महासाचाहा महायमेकका महानिर्यामका समा तासन् ? महालपुत्रेणोक्तं जो देवानुप्रिय एतादृशाः के? गोशाोनाक्तं श्रीमंतः श्रमणा जगवंतो महावीरस्वामिनः.पु नः श्राछेनोक्तं ते कयमेतादृशोपमाधारकाः ? तदा गोशालेनोचेन्नोसदालपुत्र श्रीमहावीरस्वामिनोऽनंतझानादिधारकत्वेन चतुःषष्टिसुरेः पूजितत्वान्महामाहना नच्यं ते, तथा वाटव्यां वासं शप्नुवतो वहून जीवान् धर्ममयेन दमेन सम्यक् रदंतो निणमहावाटिकां च प्रापयंतः संतो महागोपा नच्यंते.
For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- तथा संसाराटव्यामुन्मार्गपतितानां जीवानां मुक्तिपत्तनप्रापकत्वान्महामार्थवाहा प्रबोधः | नच्यंते, तथा सन्मार्गाजष्टानां जीवानां बहुभिरर्थहेतुप्रभृतिभिः सन्मार्गमानीय संसार
तो निस्तारकत्वान्महाधर्मकथका नच्यंते. तथा संसारसमुडे निमऊतां जंतूनां धर्मम
य्या नावा निर्वाणतीराभिमुखीकरणान्महानिर्यामका उच्यते इति. ततः स सदाल " पुत्रो गोशालंप्रत्युवाच जो देवानुप्रिय! हग निपुण ईदृमयवादी ईगविज्ञानवान्
नवान् मम धर्माचार्येण वीरस्वामिना सह विवादं कर्तुं समर्यो भवति? तेनोक्तं न जवामि. श्रानोक्तं तत्कथं? तेनोचे श्रीवीरस्वामी मांप्रति अपहेतुप्रमुखैर्यत्र यत्र | गृह्णाति तत्र तत्र निरुत्तरीकरोति, तेन कारणेनाहमसमर्थस्तैः सह विवादं कर्तुमिति. ततः स श्रावकस्तंप्रत्येवमुवाच जो देवानुप्रिय! यतस्त्वं मम धर्माचार्यस्येवं सद् नुतनावगुणोत्कीर्तनं करोषि तदर्थमहं तुन्यं पीठफलकादिनिरुपनिमंत्रयामि, न तु धर्म । ति विचिंत्य, तस्मानब त्वं मम कुंगकारापणेषु यथेचं पीठादिकं गृहीत्वा विचर? ततः,
For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| स गोशालस्तद्वचनात्तत्र पीठादिकं गृहीत्वावस्थितः, परं यदा सदालपुत्रं केनापि प्र.
कारेण जिनप्रवचनाचालयितुं न शक्नोतिस्म तदा स्वयमेन खिन्नः सन पोलामपुरा-प्र
तिनिष्क्रम्यान्यत्रं जगाम. ततः म सदालपुत्रः सम्यग् धर्म पालयन् चतुर्दशवर्षाति. ॥३५॥
क्रमे आनंदादिवत् पोषधशालायां तस्यौ. तत्र चुलनी पतु व तस्याप्युपसर्गा जाताः, न वरं चतुथवारमा ममित्रा या हननमाश्रिय देवेन वचनान्युक्तानि. ततस्तेन गृ. हीतुमाने देवे चोत्पतिते कोलाहलकरणानंतरं अमिमित्रार्याऽगता शेषं तथैव, प्रांते रुणात विमाने उत्पन्नो महाविदेहे च सेत्स्यति. ॥ इति सद्दालपुत्रसंबंधः ॥ ७ ॥ अयाष्टमसंबंधः यथा__राजगृहनगर्ग महाशतकनामा गायापतिर्वसतिस्म, तस्य स्वनिश्रया चतुर्विंशतिकोर्टिसावर्णिकान ऽव्यमासीत् . तत्राष्टाष्टहिरण्यकोटयः प्राग्वनिधानादिषु प्रयुक्ता था. सन् , तथा पूर्वोक्तप्रमाणान्येवाष्टगोकुलान्यावन . पुनस्तस्य त्रयोदश भार्या बवुः, |
For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- तत्र रेवत्याः पुनः स्वपितृगृहसंबंधीनि अष्टकोटिसौवर्णिकानि अष्टगोकुलानि चा वन्. प्रबोधः
शेषदादशस्त्रीणां च पितृगृहसंबंधि एकैका हिरण्यकोटिरेकैकं च गोकुलमन्नवत्. अथैक
दा तेनापि श्रीवारस्वामिपार्श्वे यानंदवद् द्वादश व्रतानि गृहीतानि. न वरं स्वनिश्रया ॥३५॥
चतुर्विशतिकोटिसौवर्णिकानि अष्ट गोकुलानि च रदिनानि, तया रेवयादित्रयोदशजातिविनाऽपरस्त्रीभिः सहमैथुन विधिः परियक्तः, ततः स महाशतकःसुखेन श्राधम पालयन् विचरतिस्म. अथैकदा तस्या रेवत्या मनसि अयं विकल्पः समु पन्नः, अ. हमेतासा हादशपत्नीनां व्याघातेन जत्रों सहन सम्यग्नोगान जोक्तुं शक्नोमि त. स्मादेता द्वादशापि सपत्नीः केनापि प्रयोगेण चेन्मारयामि तर्हि चासहकाकिनी एव सर्वदा भोगान जुंजामि, तथैतासां द्रव्यादेरप्यहं स्वामिनी नवामीति. ततस्तया पापिन्यान्यदा केनचिबलेन तासां मध्यात् षट सपत्न्यः शस्त्रप्रयोगेण हताः, षट् पुनविषप्रयोगेण हताः, तासां द्रव्यादेश्च स्वयं स्वामिनी वव.
For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- ततो निर्विघ्नतया छळ सह गोगान भुंजाना सा रेवती मांसलोलुपा सती प्रत्यहं
विविधमांसान मदिरां चास्वादयंती तस्थौ.
अकदा नगर्याममारीघोषणा प्रवात नासीत. तदा सा रेवती स्वपितृगृहमनुष्या॥३२६॥
न समाहूय प्रोवाच को देवानुप्रिया यूयं मदीयगोकुते न्यः प्रत्यहं दो हौ गोवत्सौह त्वात्रानयन ? ततस्तैरपि तवचमा तथैव कृतं. तदा सा रेवनी तन्मांस दयंती सुरां च पिनी विचराते . ततः स महाशतकश्रावफश्चतुर्दशवर्षाति मे नव पुत्रं कुबे | स्थापयित्वा पोषधशालायां धमन्यान कुवन अवस्थितः, तदा सा रेवती मत्ता विकी णकेशा उत्तरीयवस्त्रं मस्तकादुत्तारयंती च सती पोषक्शालायामागय भर्तारंपति महोन्मादजनकानि शृंगारखाक्यानि हाकावांश्वोपदर्शयनी एवमुवाच, हंहो महाशनकश्रावक धर्मस्वर्गमोदादिवांडक किं ते धर्मादिजिविष्यति ? येन त्वं मया सार्थ जोगान् लुंजानो न विचरमि. एवं तयोक्तोऽपि स श्रावकस्तस्या वचनं सर्वयाऽनादि
For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | यमाणस्मातूष्णीकः सन धर्मध्यानोपगतस्तस्थौ. तदा सा रेवती वित्रिवारं पुनरेवमुक्तवत्यः ।
पि तेनाऽनाद्रियमाणा स्वस्थानं गता, ततः स श्रावकः क्रमेणैकादश प्रतिमा आराध्य
बहुनिस्तपोनिः संशोषितशरीरः सन यानंदवन्नाडयस्थिमात्रदेहो जातः. अथैकादा त. ॥३७॥
स्य शुभाध्यवसायैरवधिज्ञानं समुत्पन्नं. तेन स पूर्वस्यां दक्षिणस्यां पश्चिमायां च दि. शि लवणसमुझे एकैकसहस्रयोजनमितं क्षेत्रं जानातिम्म पश्यतिस्म च. शेषासु च दिनु यथानंदवदसावपि ददर्श.
तत एकदा सा रेवती महाशतकंपति पुनः प्राग्वदुपसर्ग चकार, तदा स गायापतिः क्रुः सन् अवधिज्ञानं प्रयुज्य तांप्रत्येवमुवाच अरे रेवती अपार्थ्यप्रार्यिके वं सप्तदिनमध्येऽलसकव्याधिना परान्ता सती असमाधिका कालं कृत्वा प्रथमनरके लोबुचनानि नरकावासे चतुरशीतिसहस्रवर्षस्थित्या नारकत्वेनोत्पत्स्यसे. ततःसा रेवती तद्वचनं श्रुत्वा नीता सत्येवं चिंतयतिस्म, अद्य ममोपरि रुष्टो महाशतकः, अथ
For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| कयापि कदर्थनया मां मारयिष्यति एवं विचिंत्य शनैः शनैस्ततः सा प्रत्यपसृत्य स्वगृ ...] हमागत्य दुःखिता सनी स्थिता, ततः सा रेवती मप्तदनमध्ये तथैव मृवा लोलुचया
ख्ये नरकावासे नत्पन्ना, तस्मिन्नवसरे श्रीव रस्वामी तत्र समवसृतः, पषद् देशनां श्रु ॥३५॥
त्वा स्वस्थानं गता. तदा स्वामिना गौतममामंत्र्य महाशतकस्य कोधो पत्त्यादिवरूपं तमै निगचैत्र तोक्तं होगातम पापधशालायां चम्मसं खनया दुर्बलीकतार रस्य भक्तपानादिप्रत्याख्यायकस्य श्रावकस्य परंप्रति सस्यमयीतिकरं वचनं वक्तुं न घटते तस्मात्त्वं तत्र गत्वा महाशतकप येवं ब्रूहि ? जो महाशाक यत्त्वं रेवतीपति मत्यान्यप्यनिष्टानि वचांसि नक्तवान् तदेतत्स्थानमालोच? यावद्ययायोग्यं प्रायश्चित्तं प्रतिपद्यस्वेति. ततो घगवान गामः प्रवचन विनयेनांगीकृत्य राजगृहनगर्या महाशतकगृहे जगाम. तत्र च स श्रात्रो गौतमस्वामिनमागतं दृष्ट्वा हृष्टः सन् वंदतेम्म. ततो गौतमेन सर्वमपि भगवदुक्तवचनकदंब गवन्नामग्राहं तदने निवेदितं, तदा
For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
प्रबोधः
॥३१॥
महाशतकेन गौतमवाक्यं तथेति प्रतिपद्य तस्य स्थानस्यालोचनादि गृहीतं, ततो | गौतमस्तत्समीपानिष्क्रम्य स्वामिसमीपं ययौ, ततो महाशतकश्रावकः सम्यक श्राफ. धर्म प्रपाब्य तयैव प्रांतेऽरुणावतंसके विमाने देवत्वेनोत्पन्नो विदेहे सेत्स्यति. ॥ इति महाशतकसंबंधः ॥ ___ अथ नवमश्रासंबंधो यथा-श्रावत्स्यां नगर्या नंदिनीपिता नाम गायापतिर्व सतिस्म, तस्याश्विनी नाम नार्या, द्रव्यं गोकुलानि चानंदवदासीत्. द्वादश व्रतानि तयैव. चतुर्दशवर्षातिकमे च सोऽपि तथैव ज्येष्टपुत्र कुटुंबे स्थापयित्वा पोषधशाला. यामागत्य विविधधर्मकृत्यैः स्वात्मानं जावयित्वा एकादश प्रतिमा आराध्य प्रांतेऽरुण गे विमाने नत्पन्नो महाविदेहे सेत्स्यति. ॥ इति नवमश्रासंबंधः ॥ ७ ॥ अय द. शमश्राधसंबंधो यथा
श्रावस्यां नगर्या तेतली पिता नाम गायापतिर्वसतिस्म. तस्य फाल्गुनी नाम |
For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३६०॥
यात्म- | नार्या, तथा ऋछिविस्तारस्तु प्राग्वत् . व्रतान्यपि तथैव. ततः सोऽपि ज्येष्टपुत्राझया
पोषधशालायामेकादशप्रतिमा अाराध्य प्रांते तथैव सौधर्मे कटपेरुणकीलविमाने च. प्रबोधः
तुःपव्योपम स्थित्या देवत्वेनो पन्नो मह िवदेहे च सेत्स्यति. इति दशमश्राध्यासंबंधः ।। १० ।। एतेषां हि दशानामपि श्रावका पंचदशे वासरे वर्तमाने गृहव्यापार या. गाध्यवसायो जानम्तमा मवषां विंश नवर्षाणि श्रावकपर्यायो बव. तथा सर्वेऽपि सौ धर्म कटपे तुपायुक्तयो ना . ता एतेषु प्रथमनवमाष्टमदशम श्राघानामुपनि ब वुः. शेषा । तु पलामपि नपसर्गा जाताः. न वरं आद्यत्य गौतन मह प्रश्नात्तरं समजनि, षष्टस्य पुनर्देवेन सह धर्मचर्चा व ब ।। इति समुदितव महादशकोपरि न पामकदशांगानुमारेण शतो दशश्रादृष्टांता दार्शताः ॥ एतनिशम्यान्यैरपि सम्य. ग्दृष्टिजिरिवं हादशव पालने तत्परै व्यं. प्रिय प्रसंगादेकादशोपापकंप्रतिमा वरू| पं दर्श्यते-दसणवयसामाश्य । पोसहपडिमा अवं सच्चिते ॥ आरंनपेसनदिछ ।
For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- ] वऊ समणए य ॥ १ ॥ व्याख्या- दर्शनं सम्यक्त्वं १ व्रतानि अणुव्रतानीति |
सामायिक ३ पोषधौ ४ प्रसिधौ. प्रतिमा च कायोत्सर्गः ५ एतेषु पंचसुविधानरूपेण
प्रतिमा अभिग्रहविशेषरूपा बोध्या ५ अब्रह्म ६ सचित्तयोस्तु त्यागरूपेणेति । तथा ॥३॥ वारंजः स्वयं पापकर्मकरणं प्रेष्यश्च प्रेषणं परेषां पापकर्मसु व्यापारणं । नद्दिष्टं
च तमेव श्रावकमुद्दिश्य सचेतनं सदचेतनीकृतं पक्वं वाआहारादि, एतेषां त्रयाणांवजकोऽष्टम्यादिप्रतिमाधारकः १० तथा श्रमण नृतः साधुतुल्य एकादशप्रतिमाधारकः११ शति गाथार्थः॥
जावार्थस्त्वयं-मासमेकं यावत् शंकादिदोषराजाभियोगाद्याकारषटकवर्जितत्वेन केवलं शुष्सम्यक्त्वं दधतः प्रथमा प्रतिमा १ हा मासौ यावदतीचाररहितानि निरप| वादानि व्रतानि सम्यक्त्वं च सम्यग् दधतो द्वितीयप्रतिमा १ त्रीन्मासान यावत् सम्य. | क्त्वव्रतोपेतस्य प्रतिदिनमुनयसंध्यं सामायिकं कुर्वतस्तृतीया प्रतिमा ३ एवमग्रेपिपूर्व
For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
प्रतिमानुष्टानमुत्तरोत्तरप्रतिमासु दृष्टव्यं, यस्तु विशेषः स उच्यते.चतुरो मासान यावत्
प्रतिमासं षट्पर्वसु चतुर्धा पोषधं कुर्वतश्चतुर्थी पंचमासान यावत् सायं वर्जयतो, दिव. प्रबोधः
से प्रकाशदेशे शोजनं कुर्वतो. रात्री च सर्वथा जोजनं त्यजतः, परिधानकबामवनतो ॥३६॥
दिवसे ब्रह्मचारिणो, रात्रौ तु अपर्वतिथिषु स्त्रीणां तदोगानां वा प्रमाणं विदधतः, प
तिथिषु च रात्री चतु पथादौ कायोत्सर्ग कुवेतः श्राघस्य पंचमी प्रतिमा भवति. ३ ह रात्रिोजनवर्जनादेतत्सूचितं, श्रावकेण किल केशवादिवत् कदापि रात्रियोजनं न करणीयमेव. परं यः कोऽपि श्रावकस्तन्नियमं कर्तुं न शक्नोति तेनापि पंचमप्रति मात आरत्यावश्यं रात्रिभोजन यागो विधेय इति. केशववृत्तांतस्तु वक्ष्यते. ५. तया पएमासान यावत दिवारात्री च सर्वथा ब्रह्मचर्य दधतः षष्टी प्रतिमा. ६. मप्तमामान यावत् अचित्तमशनादि झुंजानस्य सप्तमी. 9. अष्टौ मासान् यावत् स्वयमारनं त्यजतोऽष्टमी ७. नवमासान यावत् परेणाप्यारंजं न कारयतो नवमी ए. दशमासान्यावत्
For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-) कुरमुंडस्य मस्तके शिखां धारयतो वा नद्दिष्टाहारं त्यजतो दशमी १०. एकदशमासा
न यावत कुरमुंडस्य लोचेन वा लुप्तकेशस्य गृहीतरजोहरणपात्रादिसाधूपकरणस्य सा
धुवदेषणीयमशनादि गृह्णतो, अद्यापि स्वजनेषु अव्यवबिन्नस्नेहस्य, गोचरकाले च ॥३६३॥
प्रतिमां प्रतिपन्नाय श्रावकाय निदां दत्तेति वदत एकादशी प्रतिमा ११. इदं चोत्कृटतः कालमानमुक्तं, जघन्यतः पुनरेकादशापि प्रतिमाः प्रत्येकमंतर्मुहूर्त्तादिमाना ए. व, तच्च मरणे वा प्रव्रजितत्वे वासंगवति नान्यथेति. हायेतन्यः सप्त प्रतिमाः कापि प्रकारांतरेणाप्युक्ताः संति, तद्दिचारस्तु प्रवचनसारोछारादेवावगंतव्यः, अत्र प्राकसूचितकेशववृत्तांतस्त्वयं
कुंमिनपुरनगरे यशोधनो नाम मिथ्यात्वमोहितमतिर्वणिग्वसतिस्म, तस्य रंना नामचार्यायाः कुदिसनवी हंसकेशवनामानौ दो पुत्राव नृतां. तो चैकदा यौवनाव स्थायां क्रीडार्थ वनं गतो, तत्र च धर्मघोषनामानं मुनिं दृष्ट्वा संप्राप्तविवेकौ तौ डा.
For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | वपि गुरुं नत्वाग्रे उपविष्टौ. गुरुणा च धर्मोपदेशो दत्तस्तत्र रात्रिभोजनस्यैहिकाः पा
रविकाश्च बहवा दोषा दर्शिताः, तथाहि-रजन्यां क्रीमार्थ स्वेचया नृतले ब्रमंतो प्रबोधः
रजनीचरदेवा रात्रिभोजनं कुर्वतां जनानां सद्यश्वलनं कुर्वति, तथा गोज्यानादौ
कीटिकाश्चेत्समायांति तर्हि भदकस्य बुध्निाशः स्यात्. मदिका चेत्समायाति तदा | ॥३६४॥
वमनं जायते. यूका वागता मती जलोदरं कुर्यात् , कौलिकश्च कुष्टरोगमुत्पादयति. वालस्तु गरे विलमः सन् स्वरजंगं करोति. कंटकः काष्टखंडश्च गलव्यथां विनोति, पुनर्यजनादिमध्ये वृश्चिकश्चेत्समायाति, तथोपरिष्टात्सपस्य गरलं चेत्पतति तर्हि मरपांतकष्टमुत्पद्यते. ___ तथा साजनधावनादिषु बहूनां लघुजीवानां हिंसा जायते श्यादय ऐहिकादोपाः. पारत्रिकास्तु नरकनिपातादिबहवो दोषाः संति. यो बहुदाषदुष्टं रात्रि जोजनं मत्वा समारजीरुभिस्तत्परित्यागे उद्यमो विधय इति. एवं गुरुवचःश्रवणासंप्राप्तबोधौ
For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | तौ हावपि भ्रातरौ गुरुं सादीकृत्य प्रमोदादात्रिनोजनत्यागं चक्रतुः, ततो गुरूं नत्वा स्वगृ.
| हमागत्य मध्याह्ने भोजनं कृत्वा तावापणादिषु वाणिज्यादिकार्य विधाय घटिकादयमिते
दिवसेऽवशेषे सति पुनर्गृहमागत्य मातुः समीपं वैकालिकमयाचत्तां, तदा मात्रा ज. ॥३६५ णितं हे वत्सी सांप्रतं जोज्यं किमपि नास्ति रात्री तद्भविष्यति, यतो घटिकाचतुष्टयं
| यावत्प्रतीक्षतां. एतन्मातृवचः श्रुत्वा तावूचतुः हे मातर्नवदुक्तं तत्सत्यं परमावान्यां तु
रात्रिभोजनस्य त्यागः कृतोऽस्ति, अतोऽधुनैव किमपि भोज्यं देहि ? तदा गृहगनस्थितेन यशोधनेनेदं तयोर्वचनं श्रुत्वा सक्रोधं चिंतितं केनापि धूर्त्त नैती मत्सुतौ नि श्चितं विप्रतास्तिौ दृश्यते, अन्यया कुलकमायातं रात्रिनोजनं कथं त्यजेता! ततोऽह तौ मेदिदि नैव॒नुदात्तौ कृत्वा रात्रिनोजनत्यागकदाग्रहं यदि त्याजयामि तदा वरमिति विचिंत्य स तदैव स्थालग्रहणार्थ गर्नगृहमागतां रंनांप्रति प्रबन्नमुक्तवान त्वया मदझां विना सुतान्यां जोजनं न देयमिति.
For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
प्रबोधः
॥३६६॥
ततो चतुराझावशात् रंना पश्चादागत्य तौप्रत्येवमवदत, जो पुत्रौ सांप्रतं पक्वानादिवस्तु न विद्यतेऽतो रात्रो पित्रा सहैव युवान्यां गोजन कार्य, यतः कुलीनाः पु. त्रास्त एव ये किल पितृमार्गानुगामिनः स्युरिति. तदा तो सद् हसित्वा पोचतुः हे मातः सुपुत्रैः पितुः सन्मार्गः सेव्यते, परं कूपे पततः पितुः किमनुगमनं क्रियते ? इति पुत्रवचः श्रुत्वा तयोक्तं यद्भवतयां रोचते तत्कुरुत परं सांप्रतं तु युवयोगोंजनं न मिलिष्यतीति. ततस्तौ मौनं कृत्वा बहिर्जग्मतुः, तदा स श्रेष्टी मिथ्याष्टित्वात् तत्पु. लवचसातिब्रुधः सन् रंगाप्रत्यत्यर्थमिडमुवाच त्वया रजन्यामेवान्यां जोजनं देयं, पर दिवसे तु सर्वथा न देयमिति. रात्रौ गृहमागतो तौजनन्याऽन्यर्थितावपि धैर्यतया त. दानी नोजनं न चक्रतुः. द्वितीयदिवसे तु तेन महाशन श्रेष्टिनातौ सरलचित्तौ पुत्री तादृशे महति क्रयविक्रयव्यापारे नियुक्तौ यत्कुर्वतोस्तयोः सर्वोऽपि दिवसो पूर्णो जातः परं स व्यापारो न निष्टां प्राप्तः.
For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः | माणौतो
यात्म-) ततोहितीयेऽप्यह्नि निशिगृहमागतौ तावजुक्त्वैव शयनं चक्रतुः च पित्रा व्यापार कार्य- |
| माणौ तौ नोजनं विनैव पंचरात्री तवंती, षष्टे दिवसे च निरंजसमये तो गृहमा
नीय कुटिलमतिर्यशोधनः श्लदणं वच नवाच. ॥३६७॥
हे वत्सो यत्कार्य मम सौख्यदं स्यात्तदेव जवतोरिष्टमिति प्रतीति मनसि दधानोऽहं यत्किंचिद्रवीमि तक्रियेतो. गवतोर्निशागोजनत्यागस्तु मया निश्चितं न झातो. न्यथैतादृशे क्लेशकारिणि कार्ये कथं जवनियोजनं कुर्या ? श्यंति दिनानि यावद्भव. द्भयां चोजनेऽकृते सति जवऊनन्यापि न जुक्तं, तेनास्या अद्य षष्टोपवासनवनात् श्यं पाण्मासिकी युवयोगिनी स्तन्यमलजमानाऽतिम्लानगात्रा जातास्ति. अद्यास्या बाला या गात्रे म्लानिं वीक्ष्य कारणं पृचतो मम नवदनोजनपूर्व सर्व वृत्तांतं नवज्जननी जगाद, तस्मात् हे.कृपाबू अस्यां बालायामनुकंपां विचार्य युवान्यां जुज्यतां? यथा युवयोमर्मातापि संप्रति भुक्त. किंच निशायाः प्रथम प्रहराई पंडितैः प्रदोष नच्यते, .
For Private and Personal Use Only
Page #371
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | पश्चिमं प्रहरार्ध तु प्रत्यूषमीति निगद्यते.
अत एव रात्रिस्त्रियामेति लोके प्रसिघास्ति. तदपेदया चेदानी निशामुखे यनोज
नं तन्निशागोजनं न भवेत् . तदेवं पितुर्वाण्या जिन्नः क्रुधाच विह्वलीकृतो हंसः केश॥३६॥
वसोन्मुखं दृष्ट्वान . तदा केशवो ज्येष्टनातरं कातरी नृतं विजाव्य स्वयं निश्चलचित्तः सन् जनकंप्रति जगाद हे तात यत्कार्य तव सुखं करोति तदहं करोमि, परं यन्मे पातकं तत्किं ते सुखाय गवति ? तथा यऊनन्यादिवात्सल्यं तधर्मकर्मणः शव्यमस्ति, यतः सर्वोऽपि लोकः स्वकर्मफलं चुनक्ति,अतः कः कस्यार्थेऽघं कुरुतात्? तयायत्रियामास्वरूपमुक्तं तदपि कथनमात्रमस्ति, तत्वतस्तु दिवसस्य मुखे अंते च यो मुहूर्तः सोऽपि रात्रिसमीपवर्तित्वाद्रातितुल्य एव, अतस्तत्रापि सुधीचिन नोक्तव्यं, सां. प्रतं तु निशवास्ति, तस्मात् हे तात एतत्कार्यमाश्रित्य जवताहं वारंवारं न वाच्यः, त. दैवं तदचो निशम्य यशोधनः कुपितः सन् केशवंप्रति प्रोचे, अरे दुर्विनीत यदि म
For Private and Personal Use Only
Page #372
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ३६५॥
यात्म- चनं संघ से तर्हि मम दृष्टिपथाद् दूरीनव? ततो महाधैर्यवान् स केशवस्तत्पितुर्वचः प्रबोधः श्रुत्वा द्रव्यादिममतां त्यजन् सद्यो गृहान्निःससार. तदा तमनुगतं संप्रति यशोधनो बलात्कार धृत्वा बहु निर्वचनैः प्रलोभ्य जोजनार्थं निवेशितवान् पथ केशवस्ततो निःसृत्य देशातरं व्रजन् मार्गे बहून्नगरग्रामादिदेशान लंघयन् सप्तमेऽप्यह्नि निराहार एव सन् क्वाप्यटव्यामटन व्यर्धनिशासमये बहु निर्यात्रागतजनैर्युक्तं किंचिद्यदायतनं ददर्श. तव सज्जीकृतगोजनास्तद्यावागतजनास्तमागतं दृष्ट्वा दर्षिताः संत एवं प्रोचुः, हे पत्र एहि एहि ? जोज्यं गृहाण ? अस्मभ्यं पुण्यं देहि ? वयं हि व्यापारणाः संतोऽतिथिं गवेषयामः, तदा केशवस्तानुचे जो लोका इदं कीहवतं ? यस्य रापार जाते.
Acharya Shri Kailassagarsuri Gyanmandir
ते प्रोचुः जो पांथ प्रयं महाप्रजावो माणवाख्यो यदोऽस्ति, पद्यास्य यात्रादिनं विद्यते, यतोत्रागतैर्लोकैर्दिवसे उपवासं कृत्वाऽर्धनिशायां कमप्यतिथिमादराङ्गोजयि
For Private and Personal Use Only
Page #373
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३०॥
यात्म-| त्वा पश्चात्पारणं विधेयं येन तेषां महापुण्यप्राप्तिः स्यात.तस्मात्त्वमद्यास्माकमतिथिन
व? केशवोऽवदत् रात्रौ विधीयमानत्वान्महापापकारणेऽस्मिन् पारणेऽहं न लुंजे. किं च प्रबोधः
यत्रैवं निशे भोजनं क्रियते सोऽयमुपवास एव नोच्यते, यतो धर्मशास्त्रेषु प्रहराष्टकं यावन्नोजनत्यागे नपवासः कीर्तितोऽस्ति. ये चधर्मशास्त्रविरुईतपः कुतिते दुर्विधयोदुः | नतिं यांति. तदा तेऽवदन् अस्य व्रतेऽयमेव विधिरस्ति. अतोऽत्रशास्त्रोक्तिमनुसृत्य युक्ता- 4 ऽयुक्तविचारणा न कर्त्तव्या. अस्माकं पुनरतिथिं गवेषयतां बह्वी रात्रिर्जाता, तस्मात्त्वं । विचारं विमुच्य सद्योऽस्मिन पारणेऽग्रेसरो जव ? इत्युक्त्वा ते सर्वेऽप्युबाय तस्य पाद तलेऽलगन , तथापि केशवस्तवचनं नामस्त. तदा सद्यो यदशरीरादेकोजीमाकारः पु. मानिःसृत्य हस्ते मुझरमुत्पाट्य विकरालनेत्रः सन् तीदणरूदवाण्यैनमुवाच. अरे दुष्टास्मन् ! त्वं मम धर्म दूषयसि पुनमग्नक्तानवगणयसि, अघुना शीघं सुंदव? नो चेत्तव मस्तकं शतखंमं करोमि.
For Private and Personal Use Only
Page #374
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- तदा केशवो हसन्प्राह नो यद मां किं दोनयसि ? जवांतरोपार्जितप्रधानधर्म
| नाग्योदयान्मम मनागपि मरणयं नास्ति. ततो यदः स्वान किंकरानुवाच जो ए
तधर्मगुरुं धृत्वाऽत्रानीयास्याग्रे सहंतव्यो येनास्मै श्वं धर्मोपदेशो दत्तोऽस्ति. तदा के॥३१॥
शपाशधेरैस्तस्य किंकरैरातघोषं कुर्वाणो धर्मघोषमुनिः सद्यः समानीय यदाग्रे मुक्तो, यदोणोक्तं नोः वशिष्यमिदानी गोजयं? अन्यथा त्वां हन्मि. तदा स मुनिः केश वंप्रति जगौनोजद्र ! देवगुरुसंघकृतेऽत्यमपि कर्त्तव्यमतस्त्वं नोजनं कुरु? एतैर्हन्यमानं त्वद्गुरुं मां रद? एतचः श्रुत्वा केशवोऽचिंतयत यो महाधैर्यादिगुणसंपन्नः सन् ख| प्रेऽपि अयथार्थ न वक्ति स मद्गुरुर्मृत्युभियाऽन्योपदेशतः कथं पापकृत्येऽनुमतिं दद्यात्! तस्मानिश्चितमयं मद्गुरुनास्ति, किंत्वस्य यदस्य कापीयं माया विद्यते, इति विचिंत्य स मौनं कृत्वा स्थितस्तदा यदो मुनौ मुरमुत्पाट्य केशवंप्रति जगाद जो सुंदव? नो चेत्त्व जुरुं हन्मि.
For Private and Personal Use Only
Page #375
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| ततः केशवोऽपि निःशंकं प्राह अरे मायिन्! अयं मजरुर्नास्ति, यतस्ताहक चारित्रपात्रं
| मजुरुस्त्वादृशां मंदशक्तीनांवश्यः कदापि न भवति. तदा स एवाहं त्वद्गुरुरस्मि मांरदरदे
त्यारटन् स मुनिर्यदेण मुद्गरप्रहारतो हतः सन् उमौ पपात. ततः स यदः केशव॥३७॥
स्याग्रे यागत्य मुद्गरं ब्रामयन्नुवाच यदि त्वं सांप्रतं भुदेस्तर्हि अहं सद्यस्त्वद्गुरुंजी. वयामि, तुन्यं च प्राज्यराज्या प्रयबामि, अन्यथानेन मुझरेण त्वामपि यमगृहातिथिं कुर्वे इति. तदा केशवो हसन जगाद. जो यद नैवायं मद्गुरुरस्ति. अतो नाह मेतहचसा खनियमगंगं कुर्वे. किं च यदि त्वं मृतान जीवयसि तर्हि त्वयमेषां स्वक्तानां पूर्वजाः कथं न जीवापिताः? तथा राज्यसामर्थ्य बिभ्रता त्वयामी जक्तजनाः कयं न राज्यभृतः कृताः; पुनस्त्वं मम वारंवारं मृत्युज्यं किं दर्शयसि !यतः सति प्रा. युर्वले न कोऽपि मां मारयितुं समर्यो स्ति. ततः स यद एवं तहाणी निशम्य हृष्टः सन् | केशवप्रति समालिंग्येवं जगाद-अहोमित्र धियां पात्र । न स्यादेष गुरुस्तव।।मृता |
For Private and Personal Use Only
Page #376
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
प्रबोधः
॥३७३॥
मया न जीव्यते । नैव राज्यं च दीयते ॥ १॥ अय यक्षेणैवमुक्तेसति प्राग्मुनिरू- । पेण मौ निपतितो यदाकिंकरः सहासं तत नबाय मुनिरूपं च परित्यज्याकाशं य. यौ. ततोऽनया विचित्रमायया विस्मयमापन्नं केशवप्रति यद नवाच जो मित्र! त्वं सतोपवासैः खिन्नोऽसि, पुनर्बहुतराध्वविहारतः क्लिन्नोऽसि. अतो रात्राविह विश्राम गृहीत्वा प्रातःकाले एभिः सह पारणं कुरु ? इत्युक्त्वा स तस्मै स्वशक्तिनिर्मितां शय्यामदर्शयत् . तदा तत्र शय्यायां सुप्तः सन् केशवोऽपि यदाझ्या यात्रागतजनैः संवाहितचर. णः सन् सद्योनिद्रामवाप. ततो घटिकाचतुष्ट यानंतरं स यदो निजागिव्याप्तलोचनं केशवंप्रति जगाद, नो मित्र! रात्रिर्गता,प्रजाते जातोऽस्ति,अथ निद्रा निवार्यतां ? तदा केश वो निद्रां विहाय लोकं दिनोज्ज्वलं वीदय याकाशं च सूर्यमंडितं विलोक्य चिंतयतिस्म, अहं निशायाः पश्चिमाहरे सुप्तोऽपि सन् ब्राह्मे एव मुहूर्ते सर्वदा स्वयमेव जागर्मि,अद्य वर्षनिशासमये सुप्तोऽपि अहं प्रहराईमावेऽपि दिवसे स्वयं न जागृतस्तत्र किं कार
For Private and Personal Use Only
Page #377
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥३४॥
यात्म-। ण? तयाद्य दिवसेऽपि मे चकुषी निद्राव्याप्ते कथं वर्त्तते? पुनर्मे श्वासमारुतोऽद्य सुर
| भिः कथं नास्ति ? तत छ चिंतयंतं केशवंप्रति यदः प्रोचे हे सत्पुरुष धृष्टतां मुंच? शीघं प्रातःकृत्यानि कृत्वा पारणं कुरु ? तदा स जगाद हे यद तव ददतयाहं न वंच्यो यतोऽद्यापि निशैवास्ति. अयं दिवसप्रकाशस्तु त्वन्मायासमुद्भव एव. अथेवं जल्पतः केशवस्य मस्तके अाकाशात्पुष्पवृष्टिः पपात, तथा जयजयशब्दः प्रादुर्वव. तदा केशवः स्वमुखाग्रे एकं कंचिद्दीप्तिव्याप्तं देवं ददर्श, परं यदं यदागृहं यदार्चकजनांश्च न दृष्टवान् . ततः स देवस्तं प्रोचे हे महाधैर्यवन् हे पुण्यवतां शिरोरत्न जवाहशामुत्पत्यैवेयं पृथ्वी रत्नगर्चा निगद्यते. अद्य किलेंण स्वसचायां रात्रिभोजनत्यागे तवातीव धैर्य वर्णितं, तदसहमानोऽहं वह्निनामादेवस्वां परीदितुमिहागम, परं नियमे दृढचितस्य तब रोममात्रमपि चालयितुं नाहं समर्थो वं. अयाहं दमयामि. त्वयापि म. दपराधः दंतव्यः, किं च देवदर्शनं निष्फलं न नवति अतस्त्वं मत्सकाशाकिंचिद्या.
For Private and Personal Use Only
Page #378
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- चस्व ? यहा नवादृशां सत्पुरुषाणां क याचा? परं मया स्वगक्तिदर्शनीया, अतस्तुत्यं । वरदयं दभि, अद्यप्रभृति यः कोऽपि रोगी पुमान् त्वदंगलमजलेन स्वशरीरं सेक्ष्यति
स सद्यो नीरुग् जविष्यति १. तथा त्वं कदाचिदातुरः सन् यत्किंचिचिंतयिष्यसि त. ॥३॥ कार्य शीघं नविष्यति २. श्युक्त्वा साकेतपुरस्य पार्श्व केशवं मुक्त्वा स देवोऽदृश्यो
बच्व. केशवोऽप्यात्मानं कस्यचिन्नगरस्य पार्श्वस्थं ददर्श. ततः सूर्योदयेऽसौ प्रातःक्रियां कृत्वा तन्नगरं दृष्टुं व्रजन मार्गे धाराममध्यस्थं नृपादिलोकेभ्यो धर्मोपदेशं ददानं कंचिदाचार्य दृष्ट्वा तं महामंगलं मन्वानः सद्यस्तत्र गत्वा गुरुं नत्वाग्रे नपविष्टः, ततो देशनांते तन्नगरस्वामिना धनंजयपेन प्रणामपूर्वकं गुरुर्विज्ञप्तः हे स्वामिन् अहंजरसा व्याप्तोऽस्मि, अतो यदि व्रतं गृह्णामि तद्वरं, परं स्वयमपुत्रः सन् राज्यं कुत्र न्यस्यामि? इति चिंतां कुर्वन् रात्री सुप्तोऽनुवं तदा निशांते केनचिदिव्येन पुंसा मम स्वप्ने एवमुक्तं यः प्रातःकाले देशांतरादेत्य तव गुरोः पुरस्तिष्टति तस्मिन सत्पुरुषे व..
For Private and Personal Use Only
Page #379
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- | राज्यं विन्यस्य त्वथा निजमनोरयः पूरणीय इति. ततोऽहं सद्यो गतनिद्रः सन प्रातःकृ
यानि कृत्वेहागतोऽस्मि, दृष्टश्च मयायं सत्पुरुषः, तदागुरुणाझानवलेन केशवस्य सर्वोऽपि रात्रिभोजनत्यागवृत्तांतो नृपाग्रे गदितस्ततो राझा पृष्टं स्वामिन्मम खप्ने केन देवेनायं
झापितः? गुरुणोक्तमस्य परीदाकारिणा वह्निनाम्ना देवेनेति. ततो राजा गुरुंनत्वा के. ॥३७६॥
शवेन सह पुरं प्रविश्य स्वराज्ये केशवमभिषिच्य स्वयं गुरुपार्श्व व्रतं जग्राह. तदा केशवस्तत्र प्रत्यहं चैत्यपूजां कुर्वन् कु.स्थितादित्यो दानं प्रयबन् स्वप्रतापेन सीमाल नू पालाक्रमणं कुर्वन न्यायमार्गमनुसरन् सुखेन प्रजां पालयतिस्म. एकदा स गवा दस्थः पितुर्दर्शनेबां कृतवान् . तावता च मार्गे श्रांतं नूमौ यांतं स्वपितरं ददर्श. तदा केशवस्तमुपलदय सद्यः सौधादुत्तीर्य बहुजनैरनुगतः सन् तत्र गत्वा पितुः पादयो
रपतत्.
हे पितस्तादृक्समृधिमान जवान अधुना रंकोपमः कथमिति पृष्टवांश्च. तदा य- |
For Private and Personal Use Only
Page #380
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | शोधनः पुत्रस्य राज्यप्राप्त्यानंदितोऽपि सन् दुःखाश्रूणि मुंचन् गृहवार्ती जगाद हे
पुत्र त्वयि गते सति मया हंसो नोक्तुं निवेषितस्तदा सोऽकस्मात्संजातभ्रमिः सन्
अर्धचोजनं मुक्त्वा मौ पपात, ततः किमेतदिति चिंतयंत्या तन्मात्रा दूरादीपमानीय ॥३७॥
यावद् दृष्टिः प्रसारिता तावदोज्याने गरलं दृष्टं, तदुपरिप्रदेशे च तुलापट्टे लामः सर्पो दृष्टः, तदा सादात्तादृशं रात्रिभोजनफलं दृष्ट्वा त्वां धर्मशं मन्यमानेन सर्वेणापि कुटुंबेन महानंदश्चके. ततस्तवणाच बहवो लोका मिलितास्तेष्वेको विषवैद्योऽपि समागतः, तदा तंप्रति सर्वकुटुंबेन पृष्टं, किमयं विषप्रयोगः साध्योऽसाध्यो वा? तेनोक्तं शास्त्रे तिथिवारनदत्राद्याश्रित्य सर्पदष्टस्य साध्यासाध्यविचारःप्रोक्तोऽस्ति.तयादि-तिथयः पं. चमी षष्ट्य-ष्टमी नवमिका तथा ॥ चतुर्दश्यप्यमावास्या-हिना दष्टस्य मृत्युदा ॥ ॥१॥ शेषास्तु नैवमित्यर्थः, दष्टस्य मृतये वारा । जानुनौमशनैश्चराः ॥ प्रातःसंध्यास्त. संध्या च । संक्रांतिसमयस्तथा ॥शा नरणी कृतिकाश्लेषा। विशाखा मूलमश्विनी ॥रा.
For Private and Personal Use Only
Page #381
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | हिण्यार्दा तथा पूर्वा-त्रयं दष्टस्य मृत्यवे ।। ३ ॥ वारिश्रवंतश्चत्वारो । दंशाश्च यदि
शोणिताः । वीदयंते यस्य दष्टस्य । स प्रयाति जवांतरं ॥ ४ ॥ रक्तवान् दंश एको प्रबोधः
वा । निद्री काकपदाकृतिः ॥ शुष्कः श्यामस्त्रिरेखो ग । दष्टे स्पष्टयति व्ययं ॥ ५ ॥ का संवतः सर्वतः शोफ-वृतः संकुचिताननः ।। दंशः शंसति दष्टस्य । विनष्टमिह जी
वितं ॥ ६ ॥ केशां ते मस्तके जाले । चूमध्ये नयने श्रुतौ ॥ नाशाग्र नष्टे चिबुके । कंठे स्कंधे हादे स्तने ॥७॥ कदायां नाभिपद्म च । लिंगे संधौगुदे तथा । पाणिपादतले दष्टः । स्पृष्टोऽसौ यमजिह्वया ॥॥ इति. परमयं तु सर्पण दष्टो नास्ति, किंत्वस्योदरे तारलप्रवेशो जातोऽस्ति, अतः किमत्र साध्यासाध्यविचारणया? ततो मया पुनः पृष्टं. केनाप्युपायेनायं जीवति? तदा समातृकाहानं कृत्वा जगाद जवतामत्रोपायकरणक्लेशेनालं, यतोऽस्य सर्पस्य विषयाप्यासी बालः शस्त्त्रुटमलत्कायः सन् एकं माषमे. व जीविष्यतीति.
For Private and Personal Use Only
Page #382
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म
॥३७
____ ततोऽहं तहचसा निराशः सन लोकान विसृज्य त्वचातरं शय्यायां शाययित्वा त. प्रबोधः
त्स्वरूपं झातुं पंचदिनानि यावद् गृहे स्थितः, परं तदा रोमरोमपतबिधुतं मृतमिव म त्वा त्वां दृष्टुं गृहान्निर्गत्य बहुमार्गमतिक्रम्य पुण्ययोगादधेहागतस्त्वांच दृष्टवान. हंसस्य तु विषभदाणदिनादद्य पूर्णो मासो जातोऽस्ति, अतः सोऽधुना मृतोऽस्ति, यहा मरिष्य ति. एतत पितृवचः श्रुत्वा केशवोऽतीवदुःखितः सन् एवं दथ्यौ, तो मत्पुरात्तत्पुरं यो जनानां शतं भवेत् अतो जीवहांधवस्य मुखं दृष्टुमद्येव तत्र कथं यामि? अय यावदेवं ध्यायति तावत्स केशव प्रात्मानं पित्रादिपरिवदेन च सहितं हंसस्य पार्श्ववर्त्तिनं ददर्श. तत्र च कथितशरीरस्यातिदुर्गधप्रादुर्भावात्सर्वैः परिजनैर्मुक्तं रोदनादश्रुपूर्णनेत्रया एकया जनन्या च युक्तं नरकार्तिनिखि पीडितमासन्नमृत्युं मौ निदिप्तं स्वभ्रात. रं दृष्ट्वा तट्यथाव्यथितोऽपि सन कथं मे सद्योऽत्रागमनं जातमिति ध्यायन्स वह्निदेवं दृष्टवान् . तदा देवः प्राह नो मित्र ! अहमवधिज्ञानात्तव व्यथां झात्वा स्वस्य वरं स. )
For Private and Personal Use Only
Page #383
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रबोधः
॥ ३८० ॥
यात्म | त्यं कर्त्तुं शीघ्रमागत्य त्वन्मनोरथमपूरयमिति; एवमुक्त्वा स देवोऽदृश्यो बढव. ततो हटेन केशवेन स्वकरस्पृष्टवारिणा हंसः सिक्तः सन् सद्यो रोगनिर्मुको त्वोचितः, तदा तं पूर्वस्मादपि रूपान्महारूपवंतं जातं विलोक्य सर्वेऽपि बंधुजना महानंदं प्राप्ताः, तस्वरूपदर्शनाच्चातिविस्मिताः संतः केशवस्यातीवगुणप्रशंसां चक्रुः पुनस्तदैवं केशवस्य महाप्रजावं विज्ञाय बहुलकैः स्वरोगविघातार्थं तत्पादोदकं सेव्यतेस्म. तथा प्रत्यक्ष धर्मप्रवं विलोक्य स्वजनपरजनादिनिर्बहुभिर्नव्यैर्निशा गोजन त्यागादिवतानि गृही तानि ततः स केशवपतिः पश्चात्तत्र गत्वा चिरकालं साकेतपत्तने राज्यं तवा बहून् लोकान् धर्ममार्गमानीय स्वयं श्राद्यधर्म प्रपाव्य प्रांते सद्गति ॥ इति रात्रिगोजन त्यागे केशववृत्तांतः ॥
•
Acharya Shri Kailassagarsuri Gyanmandir
एवमन्वयव्यतिरेकान्याममुं दृष्टांतं निशम्य विवेकिनिर्निशाशन परिहारे जयते -
गव्यं इत्युक्तं सप्रसंगं श्राप्रतिमास्वरूपं ॥ अथ श्रावकस्य निवासयोग्यं स्वरूपं द
For Private and Personal Use Only
Page #384
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-] श्यते-न चैत्यसाधर्मिकसाधुयोगो । यत्रास्ति तद्ग्रामपुरादिकेषु ॥ युतेष्वपि प्राज्यः | बोध गुणैः परैश्च । कदापि न श्राधजना वसंति ॥७६i व्याख्या-परैरन्यैः प्राज्यैर्बहुभिर्गुणैः
सौराज्यप्राज्यजलेधनधनार्जनस्वजनार्गादिनियुतेष्वपि तेषु ग्रामनगरादिषु श्राधजनाः ॥३७॥
कदापि न वसंति. कुत्रेत्याह-यत्र ग्रामादिषु चैत्यसाधर्मिकमाधूनां योगो नास्ति. तत्र चैत्यं जिनमंदिरं, साधर्मिकाःसमानधर्माराधका गृहस्थाः, साधवःशुधर्मोपदेष्टारोगुरवः, एतेषां योगो यत्र नवेत्तत्रैव श्रावका वसंतीत्यर्थः, यउक्तं-बहुगुणाईणेविहु । न. गरे गामे च तब न वसे ॥ तब नवि जश् चेश्य । साहम्मी साधुसामगी ॥१॥ अथ नगरादौ वसतां श्राघानां यत्पातिवेश्मिकता त्याज्या तत्स्वरूपं निदर्यते-पा. खंडिपारदारिक-नटनिर्दयशत्रुधूर्तपिशुनानां ॥ चौरादीनां च गृहा-भ्यर्णे न वसंति सुश्राधाः ॥ ३१॥
व्याख्या-नगरादौ वसंतः सुश्रावकाः पाखंडिप्रभृतीनां गृहान्यणे गृहसमीपे न
For Private and Personal Use Only
Page #385
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
प्रात्म- वसंति न निवासं कुर्वति. तत्र पाखंमिनः कुलिंगिनः, पारदारिकाः कुशीलाः, नटा वं.
शवस्त्रादिभिः खेलकाः, निर्दया जीवहिंसाकारकाः, व्याधा धीवरादयः, शनवोवैरिणः,
धूर्ती वंचकाः, पिशुनाः परनिद्रान्वेषिणः, चौराश्चौरक्रियया परद्रव्यापहारिणः, प्रादि॥३ज्शा
शब्दादमर्षणकारूद्यूतकारविदुषकादयो बोध्याः, एषां हि पार्श्व वसतां श्राघानां क्रमे
सम्यक्त्वनाशपरस्त्रीगमनेातकलानिलाषक्रूरपरिणामप्राणनाशधनहानिराजदंमाघ पायकलहवृष्ट्यादयो बहवो दोषाः सं.वंतीत्यतस्तदर्जनमेव युक्तमिनि मतव्यं. किंचमातापित्रोक्तः । कुलशीलसमैश्च विहितविवाहः ॥ दीनातिथिसाधूनां । प्रतिपत्तिं करोति यथायोग्यं ।। 90 ॥ स्पष्टा, न वरं कुलमुग्रादि, शीलं धर्म आचारस्ताभ्यामुपलदाणत्वाद् द्रव्यमहत्वान्यां च समैरात्मतुट्यैः सह विहित विवाहः, विवाहवैषम्ये हि नित्यमुद्धेगाधर्महानिः स्यादिति, तथा-परिहरति जनविरुदं । दीर्घ रोषं च मर्मवचनं | च ।। इष्टः शत्रूणामपि । परताप्तक्विजको भवति ।। ५ ॥ श्यमपि स्पष्टायो, न वरं
For Private and Personal Use Only
Page #386
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | जनस्य शिष्टलोकस्य विरुद्धं यत्कार्य तत्परिहरति. तच्छेद-सवत्स चेव निंदा। विसेसन | तहय गुणसमिघाणं ॥ नजुधम्माणं हसणं । रीढा जणपूयणिज्जाणं ॥१॥बहुजणविरु
छसंगो । देसाश्यायारलंघनं चेव ।। एमाश्या बन।लोगविरुघाईनेयाति । ॥३३॥
तथा श्रावकेण पार्श्वस्थादीनामब्रह्मसेवादिदुराचारं दृष्ट्वापि धर्म वैमुख्यं न धार्य, यमुक्तं -पासबाईण फुमं । अहम्मकम्मं निरिकए तहवि ॥ सिदिला होइन धम्मे । एसो च्चिय वंचित्ति मई ॥ १ ॥ एसोचियत्ति-एष एव वराको दैवेन वंचितो य एवंविधमधरीकृतकल्पतरुमाहात्म्यमशेषसुखश्रणिप्रदानसमर्थमपारसंसारसागरोत्तारणयानपात्र मतिपवित्रं चारित्रमवाप्यैवं प्रवर्त्तते इति मतिर्यस्य स तथा भवेदियर्थः, तथा कस्यचित्सायोश्चेत्कापि स्खलितं पश्यति तर्हि तत्र निःस्नेहतां न नजेत्, कित्येकांते तस्मै मातापितराविव सुशिदां दद्यात् . यदुक्तं-साहूस्स कहवि खलिय। दहण न होश्तबनिन्नेहो ॥ पुण एगंते अम्मा-पिनत्व से चोधणं दे॥१॥ एतेन श्रावकः ।
For Private and Personal Use Only
Page #387
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | साधूनां मातापितृप्रायो भवेदिति सूचितं. यत्स्थानांगसूत्रं-चत्तारि समणोवासया प. | प्रबोधः
मत्ता, तं जहा-अम्मापिनसमाणे १ जानसमाणे २ मित्तसमाणे ३ सवक्किसमाणे ४ । एतत्स्वरूपझापिकाश्चता गायाः-चिंतश् मुणिकगाई। न दिखलिनवि होश
निन्नेहो। एगंतवबलो मुणि-जणस्स जणणीसमो सढे १ हिपए मसिणेहोच्चियामु. ॥३४॥
णीण मंदादरो विणयकज्जे ।। जानसमो साहूणं । परानवे होश् सुसहावो ॥ २ ॥ मित्तसमाणो माणा-इहिं रूस अपुबिश्रो कज्जे ॥ मन्नतो अप्पाणं । मुणीण सयणान अनहियं ॥३॥ थछो बिद्दपेहि । पमायखलियाण निचमुच्चरश् ॥ सट्ठो सवकिकप्पो । साहुजणं तणसमं गण ॥धा इति. अय श्राधस्य अहोरात्रकृत्यानि लेशतो दाते-प्रबुट्य दोषाष्टम मागमाते । स्मृत्वोज्ज्वलां पंचनमस्कृति च ॥ अ. व्याप्तोऽन्यत्र विशुष्चेता। धर्मार्थिकां जागरिकां स कुर्यात् ।। || व्याख्या-दोषाया रात्रेरष्टमे डागमात्र चतुर्घटिकामाने का प्रबुध्य निद्रां विहाय शयनादुखानसम
For Private and Personal Use Only
Page #388
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | ये एव च नज्ज्वला पंचनमस्कृतिं पंचपरमेष्टीनमस्कारं स्मृत्वा स श्रावकोऽन्यत्र कार्या
तरेऽव्यापृतस्तत्दणं सुप्तोबितत्वादद्यापि गृहव्यापारेऽलमः, अत एव विशुधचेताअकलु
पितचित्तः सन् धर्मजागरिकां कुर्यात् . कथमित्याशंक्य तत्पकारोदर्यते-कोऽहं का ॥३ ॥
मेऽवस्था । किं च कुलं के पुनर्गुणा नियमाः ॥ किं न स्पृष्टं क्षेत्रं । श्रुतं न किं धमशास्त्रं च ।। ७१ ॥ व्याख्या-स हि रात्री निद्रामुदितचेतनस्तदानों प्रथमोबितत्वा दद्यापि अप्राप्तचित्तपाटवः सन पूर्वमेवं ध्यायति, कोऽहं मनुष्यो देवोवा? तत्र तावन्म नुष्योऽस्मि. तर्हि का ममावस्था? बाब्या यौवना वा? तत्र यूनो मम मा हाल्योचिता चेष्टा, वृक्षस्य वा मावृत्तारुण्योचितेति. पुनः किं मम कुलं ? श्रावकसकं अन्यदा? श्रावककुलं चेत्तर्हि के मम गुणाः? मूलगुणानत्तरगुणा वा ? के पुनर्नियमा अनिग्रहविशेषाः? तथा सति विनवे जिनगवन १ किंब तत्प्रतिष्टा ३ पुस्तक ४ चतुर्विध | संघ शत्रुजयादितीर्थयात्रा ए लदणेषु नवसु देत्रषु मया किं देत्र नस्पृष्टं ? चःस
For Private and Personal Use Only
Page #389
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यात्म- |मुच्चये, किं पुनर्धर्मशास्त्रं दशवेकालिकादिकं मया न श्रुतं ? ततस्तत्दोत्रस्पर्शने ता श्रवणे च यत्नं करोमीति.
प्रबोधः
॥ ३८६ ॥
तथा श्रावकः सर्वदा संजात नववैराग्यः सन् दीक्षाध्यानं न मुंचत्येव, तथापि तदानीमनन्यव्यापारत्वाद्विशेषतः समुल्लसद्दीका गिलाषः सन्नेवं चिंतयति धन्यास्ते वस्वामिप्रभृतयो महामुनीश्वरा यैर्वाल्यावस्थायामेव सकलडुर्निवारसंसारकारणानि परित्यज्यातिशुद्धमनमा संयममार्गः सिषेवे यहं पुनरद्यापि गृहवासपतितः सन् तच्छुमार्गसेवनं कर्तुं न शक्नोमि यथ कदा तादृक् शुदिनं वि ? यदाहमपि धन्यंमन्यः सन् संयममा प्रतिपत्स्ये इत्याद्यनुक्तमपि दृष्टव्यं यथैवं निशाशेषे विचिय पश्चात् श्रावको यत्करोति तद्द येते - विद्यार्थी चेत्यं समये दयालु – रावश्यकं शुद्धनोंगवस्त्रः ॥ जिनेंद्रपूजां गुरुवंदनं च । समाचरेन्नित्यमनुक्रमेण ॥ ८२ ॥ व्याख्यादयालुः श्रावक एवं पूर्वोक्तप्रकारेण स्वमनःसमक्षं विजय समयेऽवसरेऽर्थान्मुहू
For Private and Personal Use Only
Page #390
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- शेषायां रात्रौ आवश्यकादि प्रत्याख्यानपर्यंतं लोकोत्तरं जावावश्यकं समाचरेत, यश्च
व्याकुलत्वात् षडावश्यकं कर्तुं न शक्नोति, सोऽपि नियमात् प्रत्याख्यानावश्यकं ययाशक्ति
चिंतयति, यदुत जघन्यतोऽपि श्राछेन नमस्कारसहितं प्रत्याख्यानं तु कर्त्तव्यमेवेति. ॥३०॥
ततो दृश्याईविंबे सूर्ये सति शुधानि मनोंगवस्त्राणि यस्य स तथा नृतःसन् जिनेऽपूजां समाचरेत् . तत्र तावद्यतनया विधिपूर्व गृहप्रतिमापूजोपकरणः सन् महोत्सवेन जिनालये गत्वा मुखकोशं विधाय ‘तिनिनिसीहिये' त्यादिशास्त्रोक्तविधिना जिनपूजनं कुर्यात्, पूजानेदास्तु प्रथमप्रकाशे झाताधर्मकथादिसिद्धांतानुसारेण सविस्तारं व्याख्याताः संतीत्यतस्ते तत एवावगंतव्याः, यच्च शुष्मनोंगवस्त्र श्युक्तं तदिवं-प्रयमं सर्वसावधाध्यवसायवर्जनं मनःशुधिः, ततो निर्जीवायां शुषिरकचवरादिरहितायां च नमो अल्पे न वारिणा अल्पेन च करव्यापारेण सर्वांगस्नानमंगशुछिः, ततः शुचिश्वेताऽखंमितव. स्रधारणं वस्त्रशुधिः, न च वाच्यं स्नानेन देहशु विनापि देवपूजा युज्यते इति,
For Private and Personal Use Only
Page #391
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | अाशातनाप्रसंगात . यदि नाम आजन्मनिर्मलशरीरधारिणो देवा अपि विशेषशुध्यप्रबोधः
र्थ स्नात्वैव देवपूजार्थ प्रवर्तेरन् तर्हि कथं न चैकादशस्रोतःस्रवन्निरंतरंगंधमलैर्मान
वैः स्नानं विना सा क्रियते ? अत एव देवपूजाकारिणां सिघांते प्रतिपदं न्हाया क॥३ ॥
यवलिकम्मे ' त्यादि विशेषणं गृहीतं. ननु यतनापराणां श्रावकाणांबवारं नत्वात्स्नान मनुचितमिति चेन्न. जलधूपपुष्पादिनामप्यारंचहेतुत्वात्तनिषेधोऽप्यापद्येत. न च तन्नि षेधः शिष्टानामिष्टः-जीवकायमंजमो । दवड एसोवि सुनश् कसिणो ॥ तो कसिण संजमविक । पुष्फाइ य न वंति ॥ १॥ अकमिणपवत्तयागं । विरयाविरयाण एम खत्रु जुत्तो ॥ संसारपयणुकरणे । दवबए कूवदिनो ॥ १॥ श्यायागमप्रामाप्यादिति पर्याप्तं प्रपंचेन.
तदेवं देवपूजां विधाय तदनंतरं विनयेन गुरुवंदनं समाचरेत् , ततोऽसौ यत्क| रोति तदुच्यते-शृंगी यथा दारजने पयोनिधौ । वसन्नाधि स्वाजलं पिबेत्सदा ॥
For Private and Personal Use Only
Page #392
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-] तथैव जैनामृतवाणीमादरा-जेद्गृही संसृतिमध्यगोऽपि सन् ॥ ३ ॥ व्याख्या
शृंगमस्थास्तीति शृंगी मत्स्य विशेषः, स यथा दारजलभृते समुझे वसन्नपि तत्रैव गं.
गादिसरित्प्रवेशस्थानस्थितं मिष्टं जलमुपलदय सदा तदेव जलं पिबेत् तथैव गृही श्रा॥३ ॥
वकः संसारदारसमुद्रमध्यस्थितोऽपि सन गुरुसन्निधौ गत्वाजदराऊिनप्रणीतामृततुल्य वाणी सर्वदा गजेत शृणुयादित्यर्थः, ततो बालग्लानादिसाधूनां प्रातरसावोषधादिदा ने यत्नवान् भवतीत्यनुक्तमपि दृष्टव्यं. तदनंतरं यदिधत्ते तदर्यते-द्रव्यार्जन सध्य. वहारशुध्या । करोति सद्भोजनमादरेण ॥ पूजादिकृत्यानि विधाय पूर्व । निजोचित मुक्तविशेषलौटयः ।। ४ ॥ व्याख्या–स श्रावकस्ततो व्यवहारशुध्या द्रव्योपार्जन करोति, तदनंतरं च पूर्वमादरेण मध्याहिकी देवपूजां कृत्वा तथा मुनिन्यो दानं दत्वा तथा वृधातुरातिथिचतुष्पदादेश्चितां कृत्वा त्यक्तविशेषलौल्यः सन् निजोचितंस. नोजनं करोति.
For Private and Personal Use Only
Page #393
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः ।
॥३०॥
यात्म-। एतावता सूतकाभक्ष्यादिलोकविरुठं संसक्तानंतकायाद्यागमविरुठं मद्यमांसाान
| यविरुद्धं च जोजनं न कुर्यात् , तथा लोल्यात्स्वकीयममिवलमविचार्यापि न भुंक्ते. त. चोत्तरकाले वमनविरेचनरोगोत्पत्तिमरणादिबबनर्थकारकं स्यादतो मितमेव हुंक्ते श्यर्थः. ततो धर्मशास्त्रपरमार्थचिंतनेनोचितव्यवसायेन चापराह्नं गमयित्वा अस्तमनादर्शक संध्यायां पुनर्जिनपूजां करोति. तथा दिनुक्तप्रत्याख्यानं चेत्कृतं भवेत्तार्ह चतुर्घटिकाशेथे दिने वैकालिकं कुर्यादित्याद्यनुक्तमपि मंतव्यं. निकालपूजाविधानं विवं-प्रातः प्रपूजयेहास-मध्याह्ने कुसुमैर्जिन ॥ संध्यायां धूपनैर्दी पै-स्त्रिया देवं प्रपूजयेत् ॥ ॥ १ ॥ वासश्चंदनादिद्रव्यरित्यर्थः, एवं दिनकृत्यान्युक्त्वाय रात्रिकृत्यं किंचिमुच्यतेकृत्वा षमावश्यकधर्मकृत्यं । करोति निद्रामुचितदणे च ॥ हृदि स्मरन् पंचनमस्कृति स ।। प्रायः किलाब्रह्म विवर्जयंश्च ।। ७५ ॥ व्याख्या-तदनंतरं स श्रावकः षमावश्यकरूपं धर्मकृत्यं कृत्वोचितदणे योग्यायां वेलायां नितां करोति. किं कुर्वन् ? हृदि पंचपर-
For Private and Personal Use Only
Page #394
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | मेष्टिनमस्कारं स्मरन् च पुनः प्रायो बाहुल्येनाऽब्रह्मसेवां परिहरन ऋतुकाले संतानार्य प्रबोधः
वेदयापनार्थ वा स्वपत्न्यां तस्याऽब्रह्मसेवाया अनियमत्वात्प्रायोग्रहणं कृतं. एतेन श्रा
छो नात्यंत मैथुनलोलुपः स्यादित्यावेदितं. श्युक्तानि लेशतः श्रावकस्य समम्ता॥३१॥ हाराजकृत्यानि.
___ अथ स्थानांगनाम्नस्तृतीयांगस्य चतुर्यस्थानोक्ताः श्राधसत्काश्चतस्रो विश्राम तमयः प्रदर्यते-जहा जारं वहमाणस्स चत्तारि थासासा पलता तं जबणं अंसान अंसं सादर १ जलवियणं नचारे पासवणं वा परिवेश जब वि अणं नागकुमारावासंसि वासुवामकुमारा वासंसि वा संठवे२३ जब विषणं आवस्स कहाए चिठ्ठए ४.एवमेव समणो वासगाणं चत्तारियासासा पमत्ता.तं जहा-जडणं सीनेवयगुणविरम णपच्चरकाणपोसहोववासाइंपडिवज्ज१जबविणं सामाश्यं देसावगासियं वा पडिवा श्जबवियणं चानद्दसमुद्दिपुणिमासीणीसुपडिपुन्नपोसहं सम्मं अणुपालेई ३ जलविश्व
For Private and Personal Use Only
Page #395
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म | पचमं मारणंतिय संवेदना जूस पाजू सिए त्तपडियाइरिकए पावोववगए कालं प्रबोधः प्रणवखमाणे विदर ४ इति एताश्चतस्रो विश्राम नूमयो बोध्याः । व्ाथ श्राहस्थ सद्भूतगुणवर्णनं क्रियते - जनप्रणीतार्थविदो यथार्थ – वाग्युक्तितोऽपास्तमतांतर || ३९७२ || स्थाः || स्वकीयधर्मोज्ज्वलमार्गममाः । श्रकालवः शुरू धियो जयंतु ॥ ८६ ॥ व्याख्या - जिनैरनंततीर्थकरेः प्रणीता निर्दिष्टा येऽर्था यथावस्थितजीवाजीवादिपदा र्यास्तद्विदस्तेषां ज्ञातारः, प्रत एव मद्दुकादिवत् यथार्थवाम्युक्त्या पास्ता निरुत्तरीकरणात्पराजयं नीता मतांतरस्थाः कुलिंगिनी यस्ते, तथा पुनरात्मधर्मस्य य उज्ज्वल मार्गस्त ममा एकाग्रचित्ता एवंविधाः शुद्धबुद्धिधारकाः श्रकालवो जयंतु इति मद्डकश्राद्यवृत्तांतस्तु विस्तरतः पंचमांगे निर्दिष्टोऽस्ति स च लेशतोऽवापि दर्श्यते-
राजगृहं नाम नगरं, तस्य पार्श्वे गुणशिलकनाम चैत्यम नृत् तत्समीपप्रदेशे च बहवः कालोदा यि शेवालोदायिप्रभृतयोऽन्ययूथिका वसंतिस्म. तेषां चैकदा एकत्र मि
For Private and Personal Use Only
Page #396
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | लितानां मियः कथासंलापः समुत्पन्नः, यात महावीरो धर्मास्तिकायादोन पंचास्तिका. प्रमोधा | यान् प्ररूपयति. तत्र च धर्माऽधर्माकाशपुद्गलास्तिकायान अचेतनान जीवास्तिकायं च
| सचेतनं प्ररूपयति, तथा धर्माऽधर्माकाशजीवास्तिकायानरूपिणः पुद्गलास्तिकायं च ॥३०३
रूपिणं प्ररूपयति. एवं हि सचेतनाऽचेतनादिरूपेणाऽदृश्यमानत्वात्कयमेतन्मन्यते ? शति. ____ तथा तत्रैव नगरे मद्को नाम श्रमणोपासको वसतिस्म. स च महासमृद्धि मान सर्वलोकमान्योऽधिगतजीवाऽजीवपदार्यो नित्यं धर्मकृत्यैरात्मानं भावयन् सुखेन कालं गमयतिस्म. तत एकदा तत्र गुणशिलकचैत्ये श्रीवीरस्वामी समवसृतस्तदा स्वाम्यागमनवाती निशम्य स मद्को हृष्टः सन स्वामिवंदनार्थगबन्नगराबहिर्निःसृत्य या. वत्तेषामन्ययूथिकानां नातिदुरं नातिसमीपं चागतस्तावत्तेऽन्ययूथिकास्तं गतं विलोक्य सर्वेऽप्येकत्रीय तत्पार्श्व गत्वैवं प्रोचुः, जो मद्दुक तव धर्माचार्यो यत्पंचास्तिका
For Private and Personal Use Only
Page #397
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| यादिकं प्ररूपयति तत्कथं झायते ? तदा मदुकस्तानुवाच, यदि धर्मास्तिकायादिभिः | स्वकीयं कार्य क्रियते तदा तेन कार्येण तान् जानिमो धूमेन वह्निमिव; यदि तैः का.
र्य न क्रियते तदा न जानीमः, एतावता कार्यादिलिंगद्दारेणैव उद्मस्थानामनिंद्रियप॥३५॥
दार्थज्ञानं भवति. न च धर्मास्तिकायादीनामस्मत्प्रतीतं किंचित्कार्यादिलिंगं दृश्यते इति. तदवान जानीम एव वयमिति. ततो धर्मास्तिकायाद्यपरिझानमंगीकुर्वाणं म दुकंपति उपालं यितु ते प्रोचुः हे मद्दुक यद्यतमप्यर्थ न जानासि गर्दै कस्त्वं श्रावकः ? तदैवमुपालब्धः सन्नसौ मद्दुको यत्तैरदृश्यमानत्वेन धर्मास्तिकायाद्यसं वो निगदितस्तविघटनायोवाच-अ श्रान्सो वाग्याएवातिहिंता अबि तुनेणं आ.
सो वान्यास्से वायमाणस्स एवं पासह णो तिणठे सम, अविणं पानसोघाणसगया पोग्गला हंता अनि तुप्लेणंानसो घाणसहायाणं पोगलाणं रूपं पासह णो ति. अविण श्रानसो अरणिसहगए अगणिकाए हंता. अब तुनेणं आउसो ब
For Private and Personal Use Only
Page #398
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- रणिसहगयस्स अगणिकायस्सरुवं पासह पो ति अन्त्रिणं पानसो समुहस्सपारग
याई रूवारं हंता, अनि तुलेणं यानसो ताई रूवाइं पासह णो ति० अहिणं था
जसो देवलोगगयाइं स्वाइं हंता, यहि तुनेणं यानसो ताई रुवाई पासह पो ॥३५॥
ति० एवमेव यासो अहं वा तुने वा यनो वा उनमबो यदि जो जंन जाणाति तं सवं न नवति.
किं च एवं हि भवतां सुबहर्लोकोऽपि न जविष्यति. खंतानन्ययूथिकान निरुत्तरीकृत्य ततः स मदुको गुणशिलके चैत्ये श्रीवीरस्वामिपार्श्व गत्वा वंदनादिपूर्वमु. चितस्थाने उपविष्टस्तदा स्वामी मद्दुकं प्रत्युवाच हे मद् त्वं शोजनोऽसि, येन त्वयास्तिकायानजानता अन्ययथिकानामग्रे न जानीम श्युक्तं. अन्यथा अजानन्नपि यदि जानीम इत्यजाणिष्यस्तर्हि बर्हदादीनामाशातनाकारकोऽजविष्यस्त्वमिति. तत झं प्रवचः श्रुत्वा स मद्दुको हृष्टः सन् स्वामिनं नत्वा धर्मोपदेशं च श्रुत्वा स्वस्था ।
For Private and Personal Use Only
Page #399
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म- | नं जगाम. अायुःदये च अरुणानविमाने देवत्वेनोत्पन्नो महाविदेहे वसेत्स्यति. ॥
| इति मदुकश्रावृत्तांतः ॥ अथैवंविधं श्रावकत्वमवाप्य तत्पालनाय सर्वया प्रमादप
रित्यागो विधेय इति दर्शाते-निशम्य विप्रोपनयं सुधीभिः । प्रमादिसंगोऽपि न MROEM कार्य एव ।। श्होत्तरत्रापि समृधिहेता । महोज्ज्वलेऽस्मिन्निजधर्मकार्ये ।। 69 | व्या
ख्या-सुधीजः सुष्टुबुद्धिजिव्थैर्द रिब्राह्मणस्योपनयं निशम्य श्रु वा पश्रात्तापकारणस्य प्रमादस्य संगोऽपि न कर्तव्य एव. प्रमादसेवा तु दूरे तिष्टतु श्यपिशब्दार्थः, कुत्रेत्याह-इह वे उत्तरसवे च समृठिकारणेऽत एव महानिमोऽस्मिन् देशविर तिलदणे यामधर्मकार्ये ति. एतावता धमकार्ये सदा निरालस्यैरेव जाध्यमियर्थः, दरिद्रब्राह्मणोपनयस्त्वेवं
कस्मिंश्चिनगरे एक आजन्मदरिद्री महालत्यवान विप्रो वसतिस्म. स चैकदा | स्वस्त्रिया प्रेरितः सन् दानग्रहणार्थ नृपपार्श्व ययौ, तदा चिरं जीवेत्यादिवाचाशीपं दः |
For Private and Personal Use Only
Page #400
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
1130911
www.kobatirth.org
प्रबोधः
आत्म- दानं तं विप्रं प्रत्याकृत्यादिना महादारिद्र्याजितं विज्ञायानुकंपापूरितहृदयेन राज्ञा प्रोक्तं जो विप्र सूर्यास्तगमनादवग् यदृच्छया मांडागाराद्द्द्रव्यं गृहीला त्वं स्वगृदं पूरय ? ममाज्ञास्ति इत्युक्त्वा तत्प्रवृत्तिसूचिकं स्वनामांकितं पत्रं लेखयित्वा तस्मै द त्तं, सोऽपि हृष्टः सन् तत्पत्रं गृहीत्वा स्वगृहमागत्य स्वपत्न्यै सर्वमपि वृत्तांतं निवेदितवान् तदा पत्न्या गणितं स्वामिंस्तत्र गत्वा तावद्द्रव्यमानय ? पत्रार्थे विलंब मा कार्षीः, श्रेयांस बहुविज्ञानीत्यायुक्तत्वात् तावद्द्रव्यमानय ? तदा स प्रोचे शतं वि दाय गोक्तव्यमिति' नीतिवचनं विद्यते, तो गोजनं कृत्वा स्थिरचित्तो नृत्वा पचाद्रव्यार्थं यास्यामि ततस्तया प्रातिवेश्मिक गृहाच्चूर्णादि समानीय सद्योऽनपाकं निपाद्य तस्मै गोजनं कारयित्वा पुनः प्रोक्तं स्वामिन्नय शीघ्रं तत्र गत्वा स्वकार्ये साथय? तदा स प्रोचे क्त्वा शतपदं गछेद्यदि शय्या न लभ्यते ' इति शास्त्रे उक्त वात् दणं शयित्वा पचाद्यास्यामीत्युक्त्वा सुप्तः परं दरिद्रस्य प्रायो निद्रा वही नवति,
•
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #401
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | अतः स बहुनिया व्याप्तः सन् तया सुप्तो यथा बहुभिः कराडोटनबूननादिक्रियाणिः प्रबोधः
स्त्रिया सद्यः प्रबोध्यमानोऽपि तृतीयपहारे कष्टेन प्रबुद्धः, ततः पुनर्भार्या प्रेरितः स
विप्रो गृहानिःसृय चतुष्पयमार्गेण गबन्नंतराले नाटकं जायमानं विलोक्य चिंतयति॥३ ॥
स्म. अद्यापि दिनं बहु विद्यतेऽतो नाट्यं दृष्ट्वा पश्चात्सद्यो द्रव्यमानेष्यामि, इति विचिं त्य नाटकं पूर्ण वीदयाग्रे व्रजन मार्गमध्ये स्थाने स्थाने कोतुकानि विलोकयन् दिवसंच गवतमजानन सूर्यास्तगमनसमये नृपांडा गारसमीपं प्राप्तः, नत्र च सूर्यास्ता मनानांडागारदारे तालकं दवा स्व ग्रहं गत जांडा गारिणति स विपत पत्रं दर्शित वान् . तेन च पत्रं दृष्ट्वा प्रोक्तं जो वित्र नृपोक्त नियमस्य पूर्णांजवनादय त्वं किमपि न प्राप्स्यमि. अतः स्वगृहं गब ? ततः म प्रमादरशानमत्राप्य हस्ती घर्षरन् पश्चात्तापं कुर्वन् ततो व्यावृय स्वगृहमागानः प्राग्वदरिड एव च स्थितः. अयं चला. किकदृष्टांतः प्रोक्तः, अयामापर्यंतपनयः कार्यः, तथाहि
For Private and Personal Use Only
Page #402
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यो
॥३
संसारनगरे दरिब्राह्मणप्रायो महादुःखी संसारी जीवन्तस्य सत्कार्य प्रेरका सु. मतिश्च नार्योपमा, तथा राज्ञः समानोऽत्र तीर्थकरादिः सशुरुर्धर्मधनदाता, नरजवश्व
मांडागारोपमस्तं विना धर्मधनस्याऽप्राप्तः, पुनः सूर्यसमानमायुर्विद्यते, सूर्यास्तगमना. ॥ दक धनग्रहणे राज्ञाझा नृत् , तयायु दयादाक् धर्मः कर्तव्य इति गुर्वाशास्ति. यदुक्तं-जरा जाव न पीडेश। वाही जाव न वढश ॥ जाव न इंदियहाणी। ताव धम्म समायरे ।। १ ॥ श्त्यादि. पुनर्यया स ब्राह्मणो दिवसं बहुमन्वानो निद्रानाटक दर्शनादिप्रमादासक्तः सन् धना प्राप्त्या पश्चात्तापपरो जातस्तयाऽयं जीवोऽपि स्वायुर्वहुमन्वानः पंचेंज्यिविषयासक्तः सन् आयुषः पूर्णी गवनाधर्ममकृत्वैव गत्यंतरे गत्वा पुःखातः सन् पश्चात्तापं प्राप्नोति, अहो मया प्राग्नवे विषयमग्नेन सत्यामपि सामय्यांश्री. जिनधर्मो नाराधित शति, परं पश्चाकिमपि कार्य न सिध्यति. तस्मादो जव्याः प्रथमत एव प्रमादं परित्यज्य सर्मपालने तत्परा नवत? येन गवतां सर्वेष्टसिधिः संपद्यते,
For Private and Personal Use Only
Page #403
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४००
आत्म- | इति प्रमादोपरि निःस्वब्राह्मणोपनयः, अथेदृकश्रावकत्वं संप्राप्तुकामेव्यर्निह्नवादि ।
कुदृष्टिवचनेषु विश्वासिनि गाव्यमिति दयते-जनस्य सत्कांचनकंकणयी-निपिकस्योपनयं निशम्य सः ।। कुदृष्टिवाक्याश्रयणे पराङ्मुखो । जवेन चेदंचनम श्रुते ध्रुवं ।। 10 || व्याख्या-स्वर्णकारपार्श्व सम्यक्त्वर्णमय कटकयुगलस्य कारथि तुर्जनस्योपनयं निशम्य स श्रावकोचितधर्माभिलाषी व्यः कुदृष्टीनां यानि वाक्यानि तेषामाश्रयणे परामखो वेत्. तद्वचनेषु विश्वासं न कुर्यादित्यर्थः चेद्यदि त. त्र पराङ्मुखो न भवेत्तार्ह ध्रुवं निश्चितं वचनं प्राप्नोति. एतावता तत्र विश्वास कुर्वाण स्तवनव्युद्ग्रा हितचित्तः सन् सद्गुरुपदेशमनाह या मधर्मादृष्टो भवतीत्यर्थः, स्वर्णकंकणनिर्मापकनरोपनयत्वे___एकः कश्चिन्मुग्ध पुमान् स्वर्णकारपार्श्व स्वर्णमय कंकणयुगलं कारितवान. तदा तेन धूर्त्तन स्वर्णसारेण त मुग्ध विझाय तवंचनार्य कंकणयुगले कृते. ततकं कंक
For Private and Personal Use Only
Page #404
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४०॥
यात्म- णयुगलं स्वर्णमयमितरच पित्तलमयं. ततस्तस्मै स्वर्णमयं कंकणयुगलं दत्वा विप्रतार- ।
णबुड्या एकांते तेनोक्तं, अस्मिन ग्रामे सर्वेऽपि लोका मम हेषिणः संति. तर्हि मत्कृतमाचरणं शुष्मप्यशुलं वयंति. तस्मात्त्वं पूर्व मम नामाऽगृहीत्वा सर्वेन्यो लोकेन्य
दं दर्शयित्वा शुघाशुधपरीदां कारयित्वागब? तत नज्ज्वलीकृत्य तव हस्तयोः परिधापयामि. ___ ततः स मुग्धस्तत्कैतवमजानन् तद् द्वषणं तथैव लोकेन्यो दर्शयित्वा लोकमुखा छ तस्य शुरुतां श्रुत्वा पश्चादागत्य स्वर्णकाराय तवृत्तांतं निगद्य तद् दूषणं दत्तवान् . तदनंतरं तेन स्वर्णकारेण स्वहस्तलाघवात्तत्स्वर्णमयं कंकणयुगलं प्रबन्नदेशे मुक्त्वा तत्तुल्यवर्णप्रमाणामारमन्यत्पित्तलमयं कंकणयुगलं सद्यः समुज्ज्वलं विधाय तस्य ह. स्तयोः परिधाप्य प्रोक्तं, अतः परं मन्नामश्रवणायदि कोऽपि लोक एतपित्तलमयं ब्रूयात्तर्हि त्वया तद्दचो न मंतव्यं ; मद्दचने विश्वासो रदाणीयः, ततस्तेनापि मुग्धतया
For Private and Personal Use Only
Page #405
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वं
॥ ४०२ ॥
यात्म | तथैव प्रतिपन्नं ततः स पुमान तदशुद्धमपि नृपणं शुद्धं मन्वानश्चतुष्पथादौ व्रजन लोकैः प्रबोधः पृष्टो ननु एतत्कंकणयुगलं केन स्वीकारेण कृतं ? तेनोचेऽमुक स्वर्णकारेण, तदा परीक्षाकलोकैः सम्यनिरीक्ष्य प्रोक्तं इदं तु पित्तलमयं विद्यते. वंचितस्त्वं तेन धूर्त्तेन ततः स पुमान नव्या हितचितत्वादेवं चिंतयति एते सर्वेऽपि लोकास्तस्य देषिणः संति, वदंति इदं मम षणं तु स्वर्णमयं विद्यते, तस्माद्यद्येवमेते कययंतु, यहमेत त्यागं कुर्वे इति तदेवं स पुरुषवचोऽनादरणात्तस्य धूर्त्तस्य वचसि विश्वासकरणाव सपुमानशुवस्तुमाया वचनं प्राप्तः शुवस्तु च न बव. व्ययं हिलाकिकदृशं नः प्रोक्त, व्यायमेवा मोपार घ्यानेतव्यस्त या हि-यः स्वर्णकंकणग्राही पुमान् सोऽव धर्मार्थी जीवः. यश्च स्वर्णकारः सोऽत्र निह्नवादः कुगुरु यच्च प्राक् स्वर्णमयं कंकणं तेन दर्शितं तदव प्राक् प्रत्याख्यानदान दयादिधर्मकृत्यं तेन दर्श्यते, यत्पुनस्तेन स्वविश्वा समुत्पाद्य तस्मै पित्तलमयं कंकणं दत्तं तदत्र कुदृष्टिना विविश्वचः कल्पनया चि
For Private and Personal Use Only
Page #406
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४०३||
आत्म- | तं व्युद्ग्राह्य एकांतवादयुक्तं श्रीमदर्हर्मविरुद्धं धर्मस्वरूपं तस्मै ग्राह्यते, ततश्च स |
यथा तत्प्रेरितत्वात्सत्पुरुषवाक्यं द्वेषमूलकं झावा नामस्त तथायमपि मिथ्यात्विव्युग्रा. हितचित्तत्वात शुधधर्मापदेशकगुरुवचनं दुषसंज्वं ज्ञात्वा न मन्यते. ततः स ययाशुध्वस्तुप्राप्या वंचनं प्राप्तस्तथायमपि शुध्धर्माऽप्राप्त्या वंचनं प्राप्तः सन् दुर्गतिनागवति, पश्चात्तत्सर्मप्राप्तिर्दुलगा जवेत. तस्मादो जव्या यदि नवतां शुधर्मेग स्यात्तर्हि प्रथमत एव निह्नवादिकुदृष्टीनां वचनेषु विश्वास परिहरत ? श्रीमदर्हत्प्रणीताऽनेकांतधर्मोपदेशसद्गुरुवचनेषु विश्वासं च कुरुन? येन सद्यः परमात्मसंपदः पार्न वेयुः ॥ इति कुदृष्टिवचनविश्वासे स्वर्णकंकणनिर्मापकोपनयः ॥ श्युक्तं सप्रसंगं दे. शविरतिस्वरूपं ।। श्वं स्वरूपं परमात्मरूप-निरूपकं चित्रगुणं पवित्रं ॥ सुश्रावक(वं परिगृह्य गव्या । जंतु दिव्यं सुखमदायं च ॥ १ ॥ लेशाद्देशादिरते-विचार | एषोऽत्र वर्णितोऽस्ति मया ।। अनुसाराग्रंथस्यो-पदेशचिंतामणिप्रभृतेः ॥ २॥
For Private and Personal Use Only
Page #407
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- ॥ इति श्रीमबृहत्खरतरगडाधिराजश्रीजिन जक्तिसूरीऽचरणाजहंसोपमैः प्रबोधः
श्रीजिनला जसरिभिः संगृहीते आत्मप्रबोधग्रंथे देशविरतिनिर्णयो
नाम द्वितीयः प्रकाशः समाप्तः ॥ श्रीरस्तु । ॥४४॥
॥ अय मायातस्तृतीयः सर्वविरतिप्रकाश पारन्यते ॥ तत्र तावत्प्राप्तिप्रकारसूचितेयमार्या-प्रत्याख्यानावण-कषायचतुष्कदयोपशमनवनात् ॥ लाते मानव एतां देशविरतिमानविरतो वा ॥१॥ व्याख्या-देशविरतिमान पंचमगुणस्थानवौ वायवा अविरतः प्रथमगुणस्थानवः चतुर्यगुणस्थानवर्ती वा मानवः प्रत्याख्यानावरएलदाणतृतीयकपायचतुष्टयदायोपशमे जाते सति एतां सर्वविरतिंलन ते. त्रिविधत्रिवधांगकेन सर्वसावद्ययोगेन्यो निवृतिः सर्वविरतिरि युच्यते. देवतिर्यगैरयिकास्तु तथा वन्वाभाव्यान्नतां लगते इति मानस्यैव ग्रहणं. किंचेयं हिसर्ववि
For Private and Personal Use Only
Page #408
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- रतिर्देशविरतिप्राप्तिसमयाविन्याः कर्मस्थितेमध्यासंख्यातेषु सागरोपमेषु दपितेषु प्रबोधः
सत्स्वेव प्राप्यते, श्युपदर्शितं पार विस्तरेण. तथा स्थितिमानं तु अस्या अपि दे.
शविरतिवज्जघन्यतोतर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटिरियवगंतव्यं. एवंरूपा सर्वविर॥४०॥
तिर्येषां विद्यते ते सर्व विरताः साधव नच्यते. ते च विविधाः छद्मस्थाः केवलिनश्च. तत्र बद्मस्थाः षष्टगुणस्थानादारभ्य द्वादशगुणस्थानवार्त्तनो मुनयः, केवलिनस्तु वयोदशचतुर्दशगुणस्थानदयवर्त्तिनो जीवाः, तत्रास्मिन् प्रकाशे तु ब्रह्मस्थानामेवाधिकारः, केवलिनस्तु परमात्मरूपाः संति, अतस्तेषां स्वरूपं चतुर्थप्रकाशे वयते. इति ॥ थात्रादौ सर्वविरतिप्रतिपत्तौ पुंस्त्रीनपुंसकानां योग्यायोग्यत्वं दर्श्यते-अठारसपुरिसेसु । वीसं श्वीसु दस नपुंसेसु ॥ पवावणा यणरिहा । श्य अणला आहियासु ते ॥५॥ स्पष्टा. न वरं अनला अयोग्या श्राख्याताः कथिताः, तत्र दीदानीं अष्टा दशपुरुषास्त्वमी-बाले वुढे नपुंसे य । कीवे जड्डे य वाहिए ॥ तेणे रायावगारीय ।
For Private and Personal Use Only
Page #409
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ ४०६ ॥
यात्म | उमत्तेय दंसणे || ३ || दासे कुठे य मूढेय । ऋन्नत्ते जुंगिए दश्य ॥ उच्चठ्ठए य यए । सेह निफेडियाश्य ॥ ४ ॥ व्याख्या - जन्मत यारन्य सप्ताष्टवर्षाणि यावद्वाल उच्यते, स च यस्य कस्य वा पराजवस्थान वाच्चारित्रपरिणाम गावाच्च न दीक्षाहः, किं च बालदी संयमविराधनादयो दोषाः संभवति यस्मात्स वाला नित्वेनायोगोलकतुत्वात्, यतो यतः स्पंदते तनस्ततः षजीवनिकायवाय जति नया निर्दया मी श्रमणा यदेवं बालानपि बलाद्दीदा परागारे प्रदिष्य तेषां स्वाधीनतामुदतीत लोके निंदा जायते. पुनर्मातृजन कोचिनायां तत्परिचर्यायां क्रियमाणायां स्वाध्यायगंगः स्यादिति नन्वेवं ताई बरसो पद्यश्न निगथरोश्ऊणपात्रयए' मियादा वार्षिकस्यानिमुक्तककुमारस्य दीक्षाप्रतिपत्तिः कथं श्रूयते ? इति चेवैवं संयते, तत्य त्रिकालज्ञेन गवना स्वयं दीदिनत्वान्न दोष इति हाति मुक्तकवृत्तांनस्तु तद्दशांतानुसारेणैव
•
For Private and Personal Use Only
Page #410
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- पोलासपुर नगरे विजयो नाम राजा, तस्य श्रीनाग्नी पट्टदेवी, तयोश्वातिमुक्त- | प्रबोधः | को नाम पुत्रः, स च बहुयत्नेन वर्षमानः क्रमेण पवार्षिको जातः, तस्मिन्नवसरे पु.
| राबहिः श्रीवीरस्वामी समवसृतः, ततो गौतमो जगवान् स्वामिनमापृज्य जिदार्थ पुर॥yog मध्ये समेतस्तदा बालः सह रममाणोऽतिमुक्तककुमारोगौतमं दृष्ट्वैवमवादीत् के यूयं ?
किंचाट्य ? गौतमेनोक्तं श्रमणा वयं जीदार्थ च पर्यटामः, तर्हि पूज्या भागवत? ज. वन्यो निदां दापयामीति जणित्वा स कुमारोंगुल्यां गौतममवलंब्य स्वगृहमानैषीत् . तदा श्रीदेवी हृष्टा सती चक्त्या गौतमं नत्वा प्रतिलागयामास. ततोऽतिमुक्तकः पुनरेवमवोचत यूयं व वसथ ? गौतमः प्रोचे हे जर यत्रोद्यानेऽस्माकं धर्माचार्याः श्रीवईमानस्वामिनो वसंति तत्र वयं पखिवसामः, तदा स प्रोचे स्वामिन् आगलाम्यहं
भवत्सार्थ श्रीवीरस्वामिनं वंदितुं ? गौतमोऽवादीत् ययासुखं देवानुप्रिय! ततो गौतमे | न सहागत्यातिमुक्तककुमारो भगवंतं वंदतेस्म. जगवता धर्मोपदेशो दत्तः, तं श्रुत्वा )
For Private and Personal Use Only
Page #411
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ४०८ ॥
यात्म | प्रतोऽतिमुक्तको दीक्षां गृहीतुमिन् पिबोरनुज्ञाग्रहणार्थ गृहमागत्य पितरावे.
वीत.
प्रबोधः
Acharya Shri Kailassagarsuri Gyanmandir
या
वीरस्वामिनः पार्श्वे धर्मः श्रुतः स धर्मो मे रुचिः, तदा तावूचतुः हे पुत्र धन्योऽसि त्वं कृतपुण्योऽसि कृतार्थोऽसि त्वं यत्त्वया वीरवा म्यंति धर्मः श्रुतः स पुनस्ते रुचिन इति ततः स कुमारः पुनरेवमुवाच हे यंत्र हे तात तवदना संसारयोहिमो जन्ममरणे त्यो जीवामः तस्मान दनुज्ञया श्रीरसमीपे प्रवज्यां गृहीतुमिखामि ततो माना तदनिष्टमेकांनमप्रियमश्रुतपूर्वं वचः श्रुत्वा सद्यः शोकारं प्राप्ता दोनवदना मनी मू प्राप्यां गणनले घसति सर्वागैर्निपतिता तदा चेटीचिस्वरितं कंचन कलशमादाय तन्मुखविनितशील म लजलधाराभिः परिषिक्ता कृतशी वातोपचादग्नि प्राप्य विपी पुत्रं प्रत्येवमवादीत्. हे जात त्वामेकः पुत्र पृष्टः कांनः प्रिय व्याकरंडक समानोऽमू
For Private and Personal Use Only
Page #412
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | व्यरत्ननृतो हृदयानंदजनक नउंबरपुष्पमिव लगोऽसि. अत एव दणमपि त्वदियो.
गं सोढुं न शक्नुमो वयं तस्मात हे जात यावद्दयं जीवामस्तावत्त्वमवतिष्टव? पश्चा
सुखेन प्रव्रज्याग्रहणं कुर्याः, ततः कुमारो जगाद हे अंब नवदुक्तं सत्यं परमेप मनु||४om
ष्यमवोऽनेकजन्मजरामरणस्वरूपशारीरमानसिकप्रकामदुःखवेदनोपद्रवाभिमृतोऽध्रुवोsशाश्वतः संध्यावरागसदृशो जलबुहुदसमानो विद्युल्लताचंचलः शटनपतनविध्वंसनधमः पूर्व वा पश्चादा विप्रहर्त्तव्यः, अथ को जानाति अस्माकं मध्ये कः पूर्व परलोकं यास्यति ? को वा पश्चाद्यास्यति? तस्माद्भवदाझयाऽधुनैवाहं प्रव्रजितुमिबामि. ततः पुनर्मातापितरौ तमेवमवादिष्टां हे पुत्र श्दं ते शरीरं विशिष्टरूपं लदाणव्यंजनगुणोपतं विविधव्याधिविवर्जितं ससौनाग्यं निरूपमहेत्या दांतकांतपंचेंज्यिोपशोजितमनेकोत्तम गुणयुक्तं विद्यते. तस्मात्पूर्व स्वशरीरस्य रूपसौजाग्यादिगुणाननुज्य परिणतवयस्को नृत्वा पश्चात्प्रव्रज्यां गृह्णीयाः, ततः कुमारः पुनरेवमुवाच हे अंब तात यद्भवन्यां शरी
For Private and Personal Use Only
Page #413
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ ४१० ॥
यात्म | रस्वरूपमुक्तं तन्मानुष्यकं शरीरं खलु दुःखायतनं विविधव्याधिशतनिकेतनमस्थिकष्टो तिं रास्नायुजालसंवेष्टितं मूत्रिकानडमिव दुर्बलं यशुचिपुलसंक्लिष्टं शटनपतनविध्वंसनधर्म पूर्व वा पश्चादवश्यं त्याज्यं भविष्यति नः कोऽत्र शरीरे धीमान् रज्यति, ततो मातापितरौ पुनरूचतुः हे पुत्र इदं ते पितामहप्रपितामहादिन्य खागतं विपुलधन कनकरत्नमणिमाक्तिकशंखप्रवालप्रभृति स्वायत्तं प्रधानं द्रव्यं विद्यते यत्सप्तमं पुरुषं यावद य दीनादिन्यो दीयमानमपि स्वयं जुज्यमानमपि च न दयं यानि. तदेवंविधमेतद्व्यं स्वया सम्यगनु नूय स्वसमानरूपलावण्यादिगुणशालिनीः स्वमनोऽनुगामिनी राजकन्याः परिणीय तानिः सममनुनानि सांसारिककाम जोगसुखानि उक्त्वा पश्चात्प्रवज्यां गृह्णीथाः, ततः कुमार उवाच - जो व तात यद्भवद्भयां द्रव्यादिस्वरूपमुक्तं तद् द्रव्यं खलु प्रमिजल चौरराजदायादप्रभृतीनां बहूनां साधारणमध्रुवमशाश्वतं पूर्व वा पश्चादावश्यं त्याज्यं भविष्यति तथा मानुष्यकाः काम जोगा अ
For Private and Personal Use Only
Page #414
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ४११ ॥
श्रात्मपि शुचयोः शाश्वता वातपित्तकफशुक्रशोणिताश्रया अमनोझा विरूपमूत्रपुरोषपूर्णा दुधोवासनिःश्वासा बुधजननिषेविताः साधुजनस्य गर्हणीया अनंतसंसारवर्डनाः कटुकफलविपाकाः संति.
प्रबोधः
Acharya Shri Kailassagarsuri Gyanmandir
एतदर्थे कः स्वजीवितं विफली कुर्यात् ! ततो मातापितराविवं विषयानुलोमैर्वहु निर्वचनैस्तं खोजयितुमशक्नुवंतो विषयप्रतिलोमैः संयम जयोपदर्शकैर्वचनै रेवमृचतुः, हे पुत्र नै प्रवचनं सत्यमनुत्तरं शुद्धं शल्यकर्त्तनं मुक्तिमार्गरूपं सर्वदुःखनाशकं चास्ति, यत्र स्थिता एव जीवाः सिद्ध्यंति, परमेतल्लोदमयच एकचर्वणमिवातिदुष्करं वाझुकावल व निरास्वादं जुजान्यां महासमुद्रवदुस्तरं पुनर्यदेतत्प्रवचनं तत्तीखादिक्रमितव्यं, तथा रज्ज्वादिनिवधमहाशिलादिकं हस्तादिना धारयितव्यं, तथा सिधाराव्रतमासेवितव्यं पुनः साधूनामाधाकर्मिकौदेशिकादि जोक्तुं न कल्पते. तुपुत्र सर्वदा सुखसमुदितो न कदापि दुःखसमुदितोऽत एव त्वं शीतोष्णकु
For Private and Personal Use Only
Page #415
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४१॥
यात्म- । पिपासादंशमशकविविधरोगादिपरीषदोपसर्गान सोढं न समर्थोऽसि, तस्मादधुना तु प्रबोधः
जवंतं न प्रव्रज्यायै अनुज्ञातुमिलामो वयमिति. ततः कुमारो जगाद हे अंब तात या भवद्भयां संयमस्य पुष्करता दर्शिता सा खलु जीवानां कातराणां कापुरुषाणामिह लोकप्रतिककानां परलोकपराकमुखानां विषयतृष्णावतां विद्यते. न खलु धीरस्य संसारजयोहिमस्येति. तस्मादहं जवदनुयाऽधुनैव प्रवजितुमिगमि. ततस्तौ पुनरूचतुः हे बाल एतावंतं हवं मा कार्षीः त्वं किं जानासि ? तदातिमुक्तकोऽवादीत्. हे अंब तात यदहं जानामि तदेव न जानामि. यच्च न जानामि तदेव जानामि. ततस्ताबूचतुः हे पुत्र कथमेतत् ? सोवीत हे पितरौ जानाम्यहं यदुन जातेनावश्यं मत्तव्यं, परं न जानामि कदा वा कस्मिन वा कयं वा कियच्चिराहा? तथा न जानामि कैः क मनिरकादिषु जीवा नत्पद्यते, एतत्पुनर्जानामि यत्स्वयं कृतैः कमजिरिति. नतो मा तापितरौ तस्य संयमे स्थिरचित्तं विज्ञाय महातामंवरेण निष्क्रमणमहोत्सवं चातुः,त
For Private and Personal Use Only
Page #416
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | दातिमुक्तककुमारः स्नानविलेपनवस्त्राचरणादि नूषितशरीरो मातापितृप्रभृतिबहुपरिवारपवृतो महाशिविकामारुह्य विविधवा दिवादिध्वनौ जायमाने यदा पुरमध्ये निर्जगाम तदा बहवो द्रव्यार्थिनो जट्टादिजना मनोज्ञवाली निखिमाशिषं दः, हे राजकुमार त्वं धर्मेण तपसा च कर्मशत्रून् जय जय ? पुनर्हे जगदानंदकर ते न जुयात् ? पुनस्त्वमुत्तमैर्ज्ञानदर्शनचारि त्रैर जितानींद्रियाणि जय ? जितं च साधुधर्म सम्यक् पाल य? पुनस्त्वं निर्विघ्नेन सिद्धिस्थानं प्राप्नुहीति ततोऽतिमुक्तककुमार श्वं याचकजनैः स्तूयमानः पौरनरनारीचिश्च सादरं विलोक्यमानोऽर्थिजन्यचेप्सितं दानं ददानः पु
॥४१३॥
हिर्निर्गत्य यत्र वीर स्वामी समवसृतस्तत्रागत्य शिबिकात उत्तीर्णः ततो मातापितरौ तं कुमारमग्रे कृत्वा श्रीवीरस्वामिसमीपं समागत्य वंदनादिपूर्वकमेवमूचतुः स्वामि न् व्ययमतिमुक्तककुमारोऽस्माकमिष्टः कांत एकः पुत्रोऽस्ति परं यथा कमलं पंके जा - यते जले च संवर्द्धते, न पुनः पंकजलाभ्यामवलिप्तं भवति, तथायमपि शब्दरूपल
For Private and Personal Use Only
Page #417
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | दणेषु कामेषु जातो गंधरसस्पर्शलदणेषु भोगेषु च वृधिमुपगतो न पुनः कामगो
गेषु मित्रझातीयस्वजनसंबंधिषु चानुलिप्तो भवति. किंत्वसौ संसारगयोहिमः सन् जा प्रबोधः
वतां पार्श्वे दीदां गृहीतुमिबति, तस्मादयं भवन्य एतां शिष्यनिदां दद्मो भवंतोऽप्ये॥४१४॥
| तां प्रतीबंतु? स्वामिना गणितं यथा सुखं देवानुप्रिय मा प्रतिबंधं कुरुन? ततो ऽनिमुक्ताकुमारो जगवदचनं श्रुत्वा हृष्टः सन् जगवंतं त्रिःप्रदक्षिणीकृय नवा चोत्त रपूर्वस्यां दिशि अपक्रम्प स्वयमेवानर गमाव्यालंकारान् विमुंचतिम. तदा माता हंसलदणेन पटशाटकेनाजरणादिकं गृही वा नेत्रा यामशूणि विमुंचती अतिमुक्ता कुमारमेवमवादीत हे पुत्र प्राप्तेषु संयमयोगेषु त्वया प्रयत्नः कार्योऽप्राप्तानां संयमयोगानां प्राप्तये घटना कार्या. पुनः प्रव्रज्यापालने स्वपुरुषत्वाचिमानः सफलः कार्यः, प्रमादस्तु न कार्य इति. _____ ततो मातापितरौ जगवंतं नत्वा सपरिकरी स्वस्थानं गतो. तदनंतरमनिमुक्तकः
For Private and Personal Use Only
Page #418
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- स्वामिसमीपमागत्य वंदनां कृत्वा प्रव्रजितः, स्वामिनापि पंचमहावतग्राहणापूर्वकं क्रि.
याकलापादिशिक्षणाय गीतार्थस्थविरेभ्यः समर्पितः, ततः प्रकृतिको विनीतोऽति
मुक्तको नाम कुमारश्रमण एकदा महावृष्टौ निपतंत्यां कदायां प्रतिग्रहकं रजोहरणं ॥४१॥
च समादाय बहिः संपस्थितः, तत्र च जलवाहं वहमानं दृष्ट्वा बालावस्थावशान्मृत्तिकया पालिं बध्वा नौवाहको नावमिवासौ प्रतिग्रहकं नौका ममेयमिति संकटप्य तत्र प्रवाहयन रमतेस्म. तदा स्थविरास्तदीयाऽत्यंतानुचितां तां चेष्टां दृष्ट्वा तमुपहसंत श्व जगवत्समीपमागत्य भगवंतमेवं पप्रच्युः स्वामिन् नवदंतेवासी अतिमुक्तको नाम कुमारश्रमणः कतिचिनवग्रहणैः सेत्स्यति ? जगवता गणितं जो आर्या मदंतेवासी अतिमुक्तकसधुरनेनैव नवग्रहणेन सेत्स्यति, तस्मान्नो आर्या यूयमतिमुक्तककु मारश्रमणं मा हीलयत ? मा निंदत ? मा गर्हवं ? मावमन्यध्वं ? किं तु जो | देवानुप्रिया यूयमेनमखेदेन संगृहीत ? अखेदेनोपगृह्णीत ? तथा नक्तपानविनयैरस्य |
For Private and Personal Use Only
Page #419
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | वैयावृत्यं कुरुत ? यदुतायं मुनिनवांतकर एवेति. ततस्ते स्थविरा जगवता वीरस्वामि
ना एवमुक्ताः संतः प्र वंदित्वा नत्वा जगवडाक्यं विनयेनांगीकृत्यातिमुक्तककुमारश्र प्रबोधः
मणमखेदेन संगृह्णतिस्म यावद्वैयावृत्यं कुर्वतिस्म. ततोऽतिमुक्तकमुनिरपि तत्पापस्था॥१६॥
नमालोच्य विविधतपश्चर्यादिना संयमं सम्यगाराध्य प्रांते अंकृत्केवलीय सिहं जगाम. अयं संबंधोंतकृदशानगवत्यंगायनुसारेणोक्तः ॥ इति बालदीदायामतिमुक्त कमुनिवृत्तांतः ।।
तथा षष्टेः सप्ततेर्वा वर्षे त्यः परतो वृछोऽनिधीयते, तस्यापि समाधानादि कर्तु मशक्यमतो दोदा नहवं. यउक्तं-उच्चासणं समीहश् । विणयं न करे गवमुत्व हश् ॥ वुढो न दिकियो । जश् जान वासुदेवेणं ॥ १॥ श्यादि, दं च वर्षशतायुष्कंप्रति दृष्टव्यं. अन्यथा तु यस्मिन् काले यदुत्कृष्टमायुस्तदशधा विगज्याङ्मन| वमदशमागेषु वर्तमानस्य वृछत्वमवसेयं ५. तथा स्त्रीपुंसोजयाशिलाष) पुरुषाकृतिः
For Private and Personal Use Only
Page #420
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४१॥
यात्म-] पुरुषो नपुंसकः ३. तथा यः स्त्रीनिनिमंत्रितोऽसंवृत्तां वा स्त्रियं दृष्ट्वा संजातकामानित
लाषः सन् वेदोदयं सोढुं न शक्नोति स पुरुषः क्लीवः ४. एतौ च हावपि नकटवेदतयाऽकस्मादुड्डाहादिकारित्वाद्दीदानावेव. तथा जडस्त्रिविधो जाषया शरीरेण क्रियया च, तत्र पुनर्जाषाजडस्रिधा जलमूको मन्मन्मूक एलमूकश्च. तत्र यो जलमग्न - व बुझबुडायमानो जल्पति स जलमूकः, यस्य तु जल्पतः खच्यमानमिव वचः स्व. लति स मन्मन्मूकः, यश्चैलक व मूकतयाऽव्यक्तं शब्दमात्रमेव करोति स एलमूकः, तथा योऽतिस्थूलतया पयि १ भिदाटने २ वंदनादिषु ३ चाऽशक्तो गवतिस शरीरजडः, तथा क्रियां प्रतिक्रमणप्रत्युपेदाणादिकां पुनः पुनरुपदिश्यमानमपि जडतया यो गृ. हीतुं न शक्नोति स क्रियाजडः. तत्र जापाजमो ज्ञानग्रहणेऽसमर्थत्वात् , शरीरजमस्तु मार्गगमनादिष्वशक्तत्वात्. क्रियाजडश्व क्रियाया आग्रहकत्वान्न दीदाहः ५. तथा कुष्टनगंदरातिसारादिरोगग्रस्तो व्याधितः सोऽप्यनों, यतस्तचिकित्स
For Private and Personal Use Only
Page #421
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| ने पट्कायविराधनास्वाध्यायादिहानिश्च स्यात्. ६. तया दात्रखननमार्गपातनादियो चायनि-यानिरतः स्तेनः, सोऽपि गबस्य वबंधनादिवह्वनर्यहेतुतया दीदाऽनह एव.
3. तथा श्रीगृहांतःपुरनृपशरीरादिडोहकारको राजापकारी सोऽप्युक्तहेतोरेवाऽयोग्यः ॥४१॥
७. तथा यदादिमिहामोहोदयेन वा विकलावं नीत जन्मत्तः, सोऽपि बहुदोषहेतुत्वा. दनई एव . तया न विद्यते दर्शनं नेत्रं सम्यक्त्वं वा यस्य सोऽदर्शनोंधः, स्यानर्डि निद्रोदयवांश्च, अयं हि दीदितः सन यान् दृग्विकलतया प्रतिपदं षटकायविराधकथास्मोपघातकोऽपि च स्यात् . स्त्यानमिांस्तु प्रद्दिष्टः सन् गृहिणांसाधूनां च मारणादि कुर्यात, अतोऽनहत्वं १०. गृहदास्याः संजातो, ऽव्यादिना वा क्रीतः, ऋणाद्यर्य वा धृतो दास उच्यते, सोऽप्यनों यतस्तस्य दीदादाने तत्स्वामिकृताः प्रव्रज्या याजनादयो दोषाः संवंति ११. तया इष्टो विधा. कषायजुष्टो, विषयदुष्टश्च तत्र गुरु गृहीतसर्षपर्जिकामिनिविष्टसाध्वादिवत् उत्कृष्टकषायः कषायउष्टः, अतीव परनार्यादि
For Private and Personal Use Only
Page #422
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म- षु गृठो विषयष्टः, सोऽपि दीदाऽयोग्योऽतिसंक्लिष्टाध्यवसायत्वात् . १२. तया स्नेहा:
झानादीवशात्तत्वज्ञानशून्यहृदयो मूढः, स च कृत्याकृत्यादिविवेकविकलत्वाविकमूला.
यामाहतीदीदायामनईः १३. तथा ऋणातः प्रतीतस्तस्य दीदादाने दोषा अपि प्रती. ॥१ ॥
ता एव १४. ___ तथा जातिकर्मशरीरादिभिर्दूषितो जुंगितस्तत्रमातंगकोलिकडिपकमूचिकादयोऽस्पृ. श्या जातिगँगिताः, स्पृश्या अपि स्त्रीमयूरकुर्कुटकादिपोषकाः जातिजुगिताः. वंशवरवारोहणनखप्रदालनशौकरिकत्ववागरिकत्वादिनिंदितकर्मकारिणः कर्मजंगिता. पंगुकु
जवामनकाणकप्रभृतयश्च शरीरचुंगितास्तेऽपि न दीदारे लोकेऽवर्णवादसं नवात् दो षांतरोद्भवनाच्च ॥ १५ ॥ तयार्थग्रहणपूर्वकं विद्यानिमित्तं वा एतावंति दिनानि त्वदी | योऽहमित्येवं येन स्वस्य पराधीनता कृता भवेत्सोऽवबुछ नच्यते. तस्य च कलहादि. | दोषहेतुत्वाद्दीदानहता. १६, तथा रूपकादिमात्रया भृत्या धनिनामादेशकरणाय प्रवृः
For Private and Personal Use Only
Page #423
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४०॥
यात्म- तो भृतकः, सोऽपि दीदाऽयोग्यः, यतस्तस्मिन दीक्ष्यमाणे यस्यासौ प्राकार्य कृतवान स - गृहस्थो महतीमग्रीतिमादधाति १७. तया शैदास्य दीदितुमिष्टस्य निःस्फेटिका अपहर
णं शैक्ष्यनिःस्फेटिका, उपलक्षणान्मात्रा पित्रादिधिरननुझातस्य यदीदाणं तदपिशैक्ष्य निःस्फेटिकोच्यते, श्यमप्ययोग्या अदत्तादानादिदोषप्रसंगात् . १०. श्येतेष्वष्टादशपु रुषेषु दोदा नहीं. कारणे तु एष्वपि केषांचिद्दीदाऽनुझानेव. वज्रस्वाम्यादिवदितिय | स्त्रीषु विंशतिर्दीदानीं यया-जे अठारस भेया। पुरिमस्स तहिडिया ते चेव ।। गुवि णीसवालवा। उन्निश्मे हुँतिअन्नेवि ||१|| व्याख्या-येऽष्टादश जेदाः पुरुषेषु दीदाऽनहीं नक्तास्तथा तेनैव प्रकारेण ते एवाष्टादश नेदाः स्त्रिया अपि विज्ञेयाः, गर्वणी सवालवत्सा चेति श्मौ हावन्यावपि भेदौ जावतः. तत्र गुर्विणी सगा. सबालवत्सा च स्त. न्यपायिना बाटोन सह वर्तमाना, तदेवमेते सर्वेऽपि विंशतिः स्त्रीनेदा वायोग्याः, | दोषा अप्यत्र पूर्ववदाच्याः॥ ५॥
For Private and Personal Use Only
Page #424
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४१॥
यात्म-। तथा नपुंसकस्य तु षोमश दा यागमे नक्ताः संति, तेषु दश सर्वया दीदाप्रबोधः | नर्हा अतिसंक्लिष्टत्वान. ते चामी-पंडए वाइए कीवे | कुंजीसाबुएश्य। सज
णी तकमसेवो य । पस्कियापस्किए श्र॥ ६ ॥ सोगंधिए अासत्ते। दस एए नपुंसगा ॥ संकिलठत्ति साहणं । पवाश्नमकप्पिया ॥७॥ व्याख्या-मको १ वातिकः १ क्वीवः ३ कुंनी ४ इाबुः ५ शकुनिः ६ तत्कर्मसेवी 9 पादिकापादिक
सागंधिक ए आसक्तश्व १० एते दश नपुंसकाः संक्लिष्टचित्ता इति हेतोः साधूनां प्रवाजयितुमकटप्या व्रताऽयोग्या श्यर्थः, संक्लिष्टत्वं चैषां सर्वेषामपि सविशेषं नगरम हादाहसमानकामाध्यवसाययुक्तत्वेन स्त्रीपुरुषसेवामाश्रिय विज्ञेयं, नजयसेविनो ह्येते. श्त्येषां स्वरूपं तु निशीथनाष्याप्रवचनसारोछाराचावसेयं. ननु पुरुषनेदेष्वपि हापि च नपुंसकाः प्रोक्तास्तत्र को विशेष इति चेच्यते, तत्र पुरुषाकृतीनां ग्रहणं, | ह तु नपुंसकाकृतीनामिति विशेषः, एवं स्त्रीष्वपि वाच्यं. अय षोडशनेदेषु अवशि
For Private and Personal Use Only
Page #425
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | टा ये षट् प्रव्रज्यास्तेि दर्श्यते-वधिए १ चिप्पिए १ चेव । मंतनसहिनवहए ।। प्रबोधः
| इसिसत्ते ५ देवसत्ते य ६ । पहावेज्ज नपुंसए ।। ७ ।। व्याख्या-आयत्यां राजांतः
पुररदार्थ बाल्ये विदं दत्वा यस्य वृषणी गाल्येते स वातकः, यस्य तु जातमात्र॥श्शा
स्य वृषणौ अंगुष्टांगुलीजिमर्दयित्वा छायेते स चिप्पितः; एवं च कृते मौनपुंसकवे. दोदयं प्राप्नुतः.
तथा कस्यचिन्मंत्रसामर्थ्यात्कस्यापि तु तथाविधौषधीमावा पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंकवेदोदयः स्यात् , तया कस्यचित ऋषिशापाकस्यापि पुनर्देवशापात्तदुदयो जायते इत्येतान् षट् नपुंसकान् प्रवाजयेदिति. ७. अथाष्टादशाविंशतिदशोंदव्यतिरिक्तेष्वपि स्त्रीनपुंसकेषु ये सर्वविरतिं प्रतिपद्यते ते दर्श्यते-अमंदवैराग्यनिममबुध्य-स्तनूकृताशेषकषायवैरिणः ॥ ऋजुवावाः सुविनीमानसा । जति भव्या मुनिधर्ममुत्तमं ॥ ॥ ॥ व्याख्या-अमंदमविनश्वरं यदैराग्यं तत्र निममा ली.
For Private and Personal Use Only
Page #426
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ ४२३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ना बुद्धिर्येषां ते तथा त एव तनूकृता दीनवलीकृता यशेषाः समस्ताः कषायरूपवैरिणो यैस्ते तथा पुनः ऋजुस्वावाः सरलप्रकृतयोऽत एव सुविनीतं मानसं येषां ते तथा एवंविधा या उत्तमं मुनिधर्म सर्वविरतिलक्षणं नजंति प्राप्नुवंती यर्थः, इहापादे वैराग्यस्य मंदेति विशेषणविधानाद्योगादिजन्यदणमात्र स्थायिवैराग्येण न कापि सिद्धरिति सूचितं. उक्तं च-रोगेण व सोगेण व । दुख्खेण व जं जमाण उल्लस || मग्गंति न वैरग्गं । तं विबुहा अप्पकालंति ॥ १ ॥ सुहिस्स व दुदि त्र्यस्स व । जं वैरग्गं नवे विवेपणं ॥ पायं व्यपच्चयं वा । तं चिय चारित्ततरुत्री श्रं ॥ २ ॥ व्याख्या - जडानां निर्विवेकानां कासश्वासादिरोगेण पुत्रवियोगादिजन्यशोकेन वधबंधा दिदुःखेन वा. धिगमुं रोगशोकादिकष्टबहुलमसारं संसारमिति विचारणात्मकं यद्वै राग्यमुल्लसति तद्वैराग्यं विबुधा न मार्गयंति न स्पृहयंति सर्ववित्यनईलात् तदनईत्वं तस्य कस्मादित्याह - यापकालंति अल्पकालावस्थायित्वात, अल्पकालावस्था
For Private and Personal Use Only
.
Page #427
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ात्म | त्वं च रोगादिनिवृत्तौ तस्यापि निवर्त्तनात्, अत एव नैतत्सुधीयां स्पृहणीयमिति ननु प्रबोधः किं तार्ह सर्वविरतियोग्यं वैराग्यमित्यवाद - सुहिप्रस्सेत्यादि, सुखितस्य दुःखिनस्य वा जंतोर्विवेकेन यद्वैराग्यं गवेत्तदेव वैराग्यं प्रायोऽप्रत्यवायं वा व्यविनश्वरं विवेकमूलतया ॥४२४ ॥ दुःखादेर्निवृत्तावपि तस्याऽनिवर्त्तनादत एवैतच्चास्त्रितरोरुःपादकत्वाद्वीजमिव बीजं जबति पत्र चारित्रस्य तरूपमा तु सम्यक्त्वमूलत्वेन प्रथम स्कंधत्वेन शेषशाखात्वेन प्रशमादिशाखावेन सकल कियाकलापमवालत्वेन लब्धकुसुमले मोदफलत्वेन चावगंतव्या. इह प्रायोग्रहणानं दषेणादिषु सत्यपिव्यजिचारे न दोषः, नंदिषेणो हि वासुदेवप्राग्जवजीवः स चातिकुरूपत्वा स्त्रीधनाप्रियमाणो मनस्यतिङः खितः सन् वि aasti वैराग्यं प्राप्त इति गायाइयार्थः ।
पथावसरायातं दशविधयतिधर्मस्वरूपं निरूप्यते-खंनी १ मदव २ व ३ मुत्ती ४ तव संजय ६ बोधवे || सच्चं 9 सोयं याकिं चणं एच बंनं च १० जश्ध
For Private and Personal Use Only
Page #428
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | म्मो ॥१॥ व्याख्या-दांतिः दमा सर्वया क्रोधपरित्याग इत्यर्थः १. मार्दवं मृदुता प्रबोधः।
| सर्वथा मानत्यागः २ आर्जवं सरलता सर्वया मायापरित्यागः ३ मुक्तिर्निर्लागता सर्व
था लोजत्याग श्ययः ४. ॥४॥ एतेन मुनिभिः प्रथमं कषायचतुष्टयविजयो विधेय इति सूचितं. कषायादि
नज्यलोके प्राणिनां स्वार्थध्वंसकारिणः संति. यउक्तं-कोहोपाइं विणासे । माणो विणयनासणो। माया मित्ताणि नासेशलोहो सबविणासन । कोहो नाम माणुसस्स। देहान जायए रिफ॥ जेण चयंति मित्ताई। धम्मो य परिजस्साशनासिय गुरू वएसं । विकाग्रहलत्तकारणमसेसं ॥ कुग्गहगययालाणं । को सेवर सुवन माणं॥ ॥३॥ कुमिलगई कूरमश । सयाचरणवऊिन मलिणो ॥ मायाश् नरो जुश्राव । दिमित्तोवि जयजन ॥४॥ किच्चाकिच्चविवेयं । हणसया जो विमंत्रणाहेन । | तं किर लोहपिसायं । को धीमं सेवए लोए ॥ ५॥ इत्यादि. अन्यच्च सर्वेष्वपि मो.
For Private and Personal Use Only
Page #429
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म- | दांगेषु कषायत्यागस्यैव मुख्यं मोदांगत्वं विद्यते, तं विनेतरक्रियाभिः कदापि मुक्त्य
प्राप्तः, नक्तं च
___ कठ करियाहिं देहं । दमंति किं ते जड़ा निरखराहं ॥ मूलं सबदुहाणं । जेहि ॥४२६॥
कसाया न निगहिया ॥ १ ॥ मवेसुवि तवेसु । कसायनिगाहसमं नवो नहि ॥ ज तेण नागदत्तो । सिको बहुमोवि झुंजतो ॥२॥ नागदत्तन्तु अपरनामा कूरग मलूकसाधुः स हि प्रतिदिवसं त्रिःकृ.वो भोजनं कुर्वन्नपि केवलं कषायनिग्रहबलात्सद्यः केवल श्रियं संप्राप्तः. एतत्कयानकंतु प्रसिध्मेवेति नात्र दर्शितं.अयापवादमार्गमाश्रित्यात्रैव विशेषो दर्यते--यः शासनोड्डाहनिवारणादि-महर्मकार्याय समुद्यतः सन्॥ तनोति मायां निखद्यचेताः । प्रोक्तः स चाराधक एव सुज्ञैः ॥ ११ ॥ व्याख्या-यो मुनिर्जिनशासनसबंध्युड्डाहनिवारणादिसम्यग्धर्मकार्य कर्तुं समुद्यतः सन् तथा निरवद्यमतिसंक्लिष्टाध्यवसायवर्जित वानिर्दोषं चेतो यस्य स तथा पूतः सन् मायां समाचर
For Private and Personal Use Only
Page #430
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
119
यात्म- | ति स मुनिः सुज्ञैः शोननशानवनिर्जिनमनागवकैर्महामुनिभिरारावक एव प्रोक्तो न | तु जिनाझाविराधकः शासनापभ्राजनानिवारपात् स्वयं समाचरितमायाकषाय नेशस्या
लोचनादिरविशुधीकरणाचेति वः, अत एव च सिघांतेपि नवमगुणस्थानं या| वत्संज्ज्लनमानोदयः प्रोक्तोऽस्तीति. अत्रार्थे दृष्टांतो यथा
एकस्मिन्नगरे कोऽपि महामिथ्यात्वी राजा राज्यं पालयतिस्म. तस्य राझी च परमजिनधर्मानुरागिण्यासीत . ततश्च परस्परमत्यंतानुरक्तयोरपि तयोर्धमचिंतायां सर्वदा विवादः प्रवर्ततेस्म. तदा राझा चिंतितं यदि केनापि प्रकारेणास्या धर्मगुरूणामनाचार प्रकटीकृत्य दर्शयामि तापातूष्णीं व्य तिष्टति नान्यथेति विचिंत्यैकदा लब्धोपायेन तेन पुरपार्श्ववार्त्तचंडिकाचैत्यस्य पूजकं समाहृयै कांते प्रोक्तं यदा कोऽपि जैनमुनिश्चंडिकाचैत्ये रात्रौ निवासं कुर्यात्तदात्वया कांचिद्गणिकामपि तन्मध्ये प्रदिप्य सद्यो दारे कपाटौ विधायैः पाप्रवृत्तिमा निवेद्या. ततः सोऽपि नृपाझांप्रमाणीकृत्य स्वस्थानं गत्वा कियद्भिर्दिनैस्तथैव
For Private and Personal Use Only
Page #431
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| तत्कार्य विधाय राझो ज्ञापयतिस्म, राझोक्तं प्रातर्यदाहं तत्रागबेयं तदात्वया कपायवुद्घाः ।
| टनीयाविति. ततः स नृपवंचोंगीकृत्य स्वस्थानं जगाम.तस्मिन्नवसरे साधुनाचिंतितं केनापि प्रबोधः
मिथ्याविना द्वेषबुट्यायं मे उपसर्गो विहितो दृश्यते. अथाहं त्वेनमुपसर्ग सम्यक् महिष्ये. परं प्रातःकाले हागमिष्यतां जनानां मध्ये मन्निमित्तिका जिनमतापवाजना इ.विष्यति. अतस्तनिवारणायात्र कमप्युपायं कुर्व. इति विचिंय सद्यः संप्राप्तबुछिना तेन मुनिना तस्य चैत्यस्य मध्यागस्थितेन दापेन स्वस्य वस्त्रागुपकरणसमूहं सर्व प्रज्ज्वाव्य तद्भस्मना समंतात्स्वगात्रमनुलिप्य रजोहरणमध्यगतां यष्टिं च हस्ते गृहीत्वा वेश्याश्रितकोणाढ्रस्थे चैत्यकोणे गत्वा निश्चितीच्य स्थितं. वेश्या तु तस्य ताहा यानकं स्वरूपं वी य मनस्यतिविन्यती एकांतदेशे तस्यौ..
ततः प्रातःसमये नृपेण राज्ञी प्रति साधोरनाचारं दर्शयितुमिबताऽत्याग्रहेण तां स्वसार्थे गृहीत्वा बहुटिनगरमुख्यजनैः सह तत्र गत्वा पूजकाय प्रोक्तं सोः शोध कपाय
For Private and Personal Use Only
Page #432
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
खात्म | वुद्घाटय ? यया मातुर्दर्शनं कुर्मः तेन च नृपादेशाद्यावत्कपाटावुद्घाटितौ तावस ः करे यष्टिं गृहीत्वा नमस्वरूपः सन् सत्वरं मुखात लखेतिशब्दमुच्चरन् ततो मुनिः निःसृत्य नृपादिसर्वजनमध्ये नृत्वाऽन्यत्र जगाम तत्पृष्टतो वेश्यापि निःसृता तदा नृ|| ४२० || पस्तु तत्स्वरूपमेव दुःस्वरूपं विलोक्यानीवखतिः सन् अधोमुखीय स्थितः, तदा राज्ञ्या गणितं स्वामिन् कात्र चिंता ? मिथ्यात्वोदयेन प्राणिनां का का विमंना नो पद्यते ? इति .
ततो नृपेण सद्यः समुच्छाय स्वस्थानमागत्य पूजकाय क्रोधात्तत्स्वरूपे पृष्टे सति सप्रोचे स्वामिन् मया तु वक्तानुसारेणैव कार्य कृतमासीत, अधुना पुनर्यदिदं वि परीतं जातं तदहं न वेद्मि ततो राज्ञा तां वेश्यां समाहूय तत्स्वरूपं पृष्टं तदा वेश्यया सर्वोऽपि वृत्तांतो निगदितो मुनिमनोधैर्ये च वर्णितं ततो राजा तत्प्रवृत्तिश्रवणाडाङ्गवचनाच प्रतिबुद्धः सन् सम्यक्त्वी श्रावको बनव. स मुनिस्तु पुनर्मुनिवेषं समा
For Private and Personal Use Only
Page #433
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४३०॥
आत्म-| दाय तत्कषायस्थानमालोच्य शुEसंयममाराध्य प्रांते सद्गतिजाम्बव. ॥ इति
शासनोड्डाहनिवारणनिमितमायाविधाथिमुनिवृत्तांतः ॥ अथ क्रमायातस्य तपसः किंचित्स्वरूपं दर्यते-तपो द्विधा बाह्यमान्यंतरं च. तत्पुनरेकैकं षोढा, तत्र बा. ह्य यथा-अणसणमूणोयरिया-वित्तिसंखेवणं रसचान ॥ कायकिलेमो संलीगयाय बनो तवो हो॥ १॥ तत्रानशनमाहारयागः, तद् धिा इत्वरं यावत्कयिक च. तत्त्वरं वरतीर्थे नमस्कारसहितादिषएमासांनं. प्रथम जिनतीर्थे च वर्षातं. शेषजि. नतीर्थेषु तु अष्टमामांतं. यावत्कथिकं तु पादपोगमनें १ गितमरण १ अक्तपरिझा ३ जेदात् त्रिविधं. तब भक्तपरिझायां त्रिविध चतुर्विधं वातारं प्रत्यावष्टे, शरीरपरिकम च च स्वतः परतश्च कारयति १. इंगितमरणे तु नियमाचतुर्विधाहार यागः परतः परिकर्मविवजनं च भवनि. स्वयं पुनरिंगित देशमध्ये नदर्तनादिपरिकम करोय. |पि . पादपोपगमने तु पादपवत्स्वकीयमंगमुपांगं वा समविषम देशेषु यद्यया पतितं
For Private and Personal Use Only
Page #434
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | तत्तथैव धारयन् निश्चलः सन् तिष्टतोति ३. तथा ऊनोदरिका-बत्तीस किर कवला को । दारो कुचिपूरन नणि ॥ पुरिसस्स महिलयाए । अघावीसं जवे कवला ॥१॥
श्त्येवंरूपस्य निजाहारमानस्य संदेपरूपा बोध्या. तथा वृत्तेर्जिदाचर्यायाः संदेपो॥४३१॥
व्यदेवायभिग्रह विशेषैः संकोचनं वृत्तिसंदेपः, तथा रसा दुग्धादयस्तत्परिहारो रसत्यागः, तथा कायस्यानसबंधेन लोचादिना वा कष्टकरणं कायक्वेशः, तथा संलीनता गुप्तता सा चेंज्यि १ कषाय ४ योग ३ विषया स्त्रीपशुपंडकादिवर्जितस्थानेऽवस्थानरूपा च. एतत्तपः क्रियमाणं लोकैरपि ज्ञायते कथंचित्कुतीर्थिकैरपि क्रियते इति बाह्यमुच्यते. तथान्यंतरं यथा-पायबित्तं विण । वेयावच्चं तहेव सप्ना ॥ जाणं नस्सगोवि य । अप्निंतर तवो हो ॥१॥ तत्र प्रायश्चित्तं दशधा, यदाहुः-बालोयण १ पडिकमणे ५ । मीस ३ विवेगे ४ तहा विनसग्गो ५॥ तव ६ लेय ७ मूल अणवन-जाया | य पारंचियं १० चेव ॥ १ ॥ तत्रालोचना गुरोः पुरतः स्वष्कृतस्य ।
For Private and Personal Use Only
Page #435
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
।।४३शा
यात्म- | वचसा प्रकटनं १. तथा प्रतिक्रमणं दोषा.प्रतिनिवर्तनमपुनःकरणतया मिथ्यादुष्कृतप्र.
दानमित्यर्थः, न तु गुरुसमकमालोचनं सहसाऽनुपयोगतः श्लेष्मादिप्रक्षेपस्येव २ तथा यदुष्कृतमनयोरेकतरेण न शुध्यति तच्छुट्यर्थमालोचनाप्रतिक्रमणयोरु योर्विधानं मिश्रं ३. तथा यदकृत्यं प्राधाकर्माद्याहारग्रहणप्रभृतिकं गृहीनतारादेस्त्यागे एव कृते शुध्यति नान्यथा. तच्छुट्यर्थ यस्तस्याहारादेः परियागः स विवेकः ४. तया व्युत्मगाःस्वप्नजनितमुष्कृतादिशुध्यर्थ कायचेष्टा नरोधः ५. नया तपः प्रागुक्तोपायैरशुध्यतो दुष्कृतस्य शुव्यर्थ यथायोग्यं निर्विकृतिकादिषएमासांततपश्चरण ६. तथा बेदः शेष. चारित्रपर्यायरदानिमित्त संदूषितपूर्वपर्यायछेदनं . तया कम्मिंश्चिन्महादोषे समुत्पन्ने सति निर्विशेषपर्यायोदं विधाय यो महावतारोपणं मूलं . तया क्रोधादेरुदया पतिसेवितस्य दुष्कृतस्य शुध्यर्थ यथोक्तं नपा यावन कृतं तावद् व्रतेषु लिंगेषु वा न स्थाप्यते श्यनवस्थाप्यत्तस्य भावोऽनवस्थाप्यता . तथा मुनिघा तराजवधादिमहाऽकृत्यः ।
For Private and Personal Use Only
Page #436
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
सेवनात लिंगदेवकालतपसां पारं पर्यंतमंचति गतीति पारांचितं, एतचाऽव्यक्तलिंग- | प्रबोधः
| धारिणां जिनकल्पिकप्रतिरूपाणां देवाबहिः स्थितानां सुविपुलं तपः कुर्वतामाचार्या
णामेव जघन्यतः षण्मासानुत्कर्षतो हादश वर्षाणि यावद्भवति,ततश्चातिचारपारगमना ॥४३३॥
नंतरं ते प्रव्राज्यंते नान्येथेति १०. एतेषु दशसु अंत्यं प्रायश्चित्तद्दयं प्रथमसंहननी चतुर्दशपूर्वी च यावद्भवति तावदेव स्यात्, ततः परं तु छःप्रसजसूरियावदष्टविधमेव प्रायश्चित्तं बोध्यमिति. ___तथा विनयो झानादिदात्सप्तधा, तत्र झानदर्शनचारित्रविनयो झानादेर्लक्क्यादिरूपः ३ मनोवाक्कायविनयस्तु आचार्यादिषु सर्वकालमकुशलानां मनोवाकायानां निरोधः, कुशलानां चोदोरणं ६ नपचारिकविनयश्च गुर्वादीनामनुकूलप्रवृत्यादिरूपः ७ अयं सप्तविधोऽपि विनयो मुनिभिः सर्वदा समाचरणीयः१ तथा वैयावृत्यमाचार्यादीनामन्नपानादिसंपादनविधौ व्यापृतव्यं ३. तथा सुष्टु थामर्यादयाऽकालवेलादिपरिहारेण
For Private and Personal Use Only
Page #437
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| पौरष्यपेदया वाऽध्यायोध्ययनं स्वाध्यायः, स चपंचधा, वाचनाचनापरावर्तना नुप्रेदाप्रबोधः
धर्मकथानेदात् . तत्रानधीतस्य सूत्रस्य शास्त्रोक्तविधिना गुरुमुखाद्ग्रहणं वाचना १. ततः संदेहे सति पृचना २. पृबया निश्चितस्य सूत्रस्य अविस्मरणार्थ गुणनं पराव
तना ३. सूत्रवदर्यस्यापि चिंतनमनुप्रेदा ४. अन्यस्तसूत्रार्थस्य परंप्रत्युपदेशदानं धर्म ॥४३४॥
कथा ५. श्ह सूत्रं च विविधं अंगप्रविष्टमंगवाह्य च. नत्र पायदुगं ५ जंघो । रू ६। गायगळं तु दोय बाहूय १० ।। गीग ११ सिरं १५ च पुरिसो। बारम अंगो सुप्रविसिठो ॥ १ ॥ एवं विधेषु प्रवचनपुरुषस्यांगेषु प्रतिष्टितं व्यवस्थितं अंगप्रविष्टं द्वादशविधं. तथाहि-प्रवचनपुरुषस्य पादयुगं त्वाचारसूत्रकृते अंगे. जंघाहिकं स्थानांगसमवाया ऊरुकिंगवतीझाताधर्मकयांगे, गात्रदिकं पृष्टोदररूपं नपासकांतकृद्दशांगे, बादिकं अनुत्तरोपपातिकदशाप्रश्नव्याकरण च. ग्रीवा विपाकश्रुतं, शिरश्च दृ ष्टिवाद इति. अंगबाह्य तु आवश्यकोपांगपकीर्णकादिभेदादनेकविधं बोध्यं. अथ
For Private and Personal Use Only
Page #438
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- | दीदाग्रहणानंतरं यावद्भिर्वर्यस्य वाचना ग्राह्या तत्स्वरूपं व्यवहारसूत्रोक्तगायाचिर्द प्रबोधः
ीते-कालकमेण पत्तं । संवबरमाणान जं जंमि ॥ तं तंमि चेव धीरो । वाए
जा सो य कालोयं ॥ १४ ॥ तिरिसपरियागस्स नायारपकप्पनामनयणं॥चन॥४३ ॥
वरिसस्स य सम्मं । सूयगमंग नाम अंगति ॥१॥अत्र श्राचारप्रकल्पो निशीयाध्ययनं, दसकप्पववहारो । संवबरदिकियस्सेवं ॥ ठाणं समवान तिय । अंगे ते अव्वासस्स ॥ १६ ॥ दशकल्पव्यवहारास्त्रयोऽपीत्यर्थः, दसवासस्स वियाहो । श्कारसवासियस्स इमेन ॥ खुड्डियविमाणमाई। अनयणा पंच नायबा ॥ १७ ।। अत्र वियाहो त्ति व्याख्याप्रज्ञप्तिनगवतीत्यर्थः, बारसवासस्स तहा । अणुववाश्या पंच अनयणा ॥ तेरसवासस्स तहा। नठाणसुयाश्या चनरो ॥ १० ॥ चनदसवासस्स तहा। श्रासीविसजावणं । जिणा विति ।। पनरसवासिगस्स य । दिठीविसजावणं तह | य ॥ १५ ॥ सोलसवासाश्सु य । एगोत्तरखुट्ठिएसु जहसंखं ॥ चारणनावण महसु.
For Private and Personal Use Only
Page #439
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म | वि-नावा तेयगनिसग्गा ॥ २० ॥ एगुणवी सगस्स य | दिधिवानं दुवालस ममंगं || सुंपुवीसवरसो | मणुवाइ सवसुत्तस्स || २१ || स्पष्टार्याः, न वरं अनुपाती योग्य इत्यर्थः.
प्रबोधः
॥ ४३६ ॥
किंच – स्वाध्यायं कुर्वह्निः । संयममार्गाऽविराधकैर्मुनिधिः ॥ व्या वित्वप्रमुखा । प्रतिचाराः सर्वया वर्ज्याः || २२ || सुगमा यस्य वार्थस्वयं विपर्य स्तता व्यतित्वमन्यान्यालाप कमीलनेन डिस्त्रिरुक्तः २ हीनादत्वं ३ प्रत्यदरत्वं ४, पदहीनत्वं ९, विनयहीनत्वं ६, उदात्तादिघोषहीनत्वं 9. योगहीन वं प्रकृतयो गोपचारता. सुष्टुदानं अल्पश्रुतार्हस्य पात्रस्य गुरुणा अधिक प्रदानमित्यर्थः ए. दुप्रतीसनं कलुषहदा ग्रहणं १०, प्रकाले स्वाध्यायस्य करणं ११. काळे चाऽकरणं ११, स्वाध्याये सति स्वायायकं १३. स्वाध्याये सति न स्वाध्यायकं १४, एतत्स्वरूपं विशेषत आवश्यकादेर्ज्ञेयं एतानवीचारान् वर्जयित्वा स्वाध्यायं कुर्वतां मुनीनां महालानः
For Private and Personal Use Only
Page #440
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | संपद्यते. अन्यथा विद्याधरस्येव विद्यावैफल्यादयो महादोषाः संगवेयुरिति. तत्रहीना प्रबोधः | दारत्वदोषे विद्याधरदृष्टांतस्त्वयं
___एकदा राजगृहनगरस्य पार्श्वस्थोद्याने श्रीवीरस्वामी समवसृतः, तदा स्वाम्यागम॥४३॥ नवाश्रिरणात् हृष्टः सन् श्रेणिको राजा अगयकुमारादिसंयुतम्तत्रागत्य खामिनं त्रिः
प्रदक्षिणीकृत्य नत्वा प्रवरतरसुरासुरविद्याधरनरकिन्नरविराजितायां सजायां वोचितस्थाने नपविष्टः, ततो धर्म श्रुत्वा पर्षदि प्रतिगत्यां सत्यां एकः कश्चिविद्याधरो गगने गंतुमुत्यतन पुनः पृथिव्यां पपात. तदा श्रेणिकस्तस्य तत्स्वरूपं वीदय विस्मितः सन्
खामिनंप्रति तपतने पातकरणं पप्रब. तदा स्वामिनाजणितं अस्य गगनगामिन्या विद्याया एकमदरं प्रव्रष्टमस्ति, तेनासौ उच्चैर्गतुं न दमः, ततो नृपपार्श्वस्थेनाजयकुमारेण तऊिनवचः श्रुत्वा सद्यतत्र गत्वा वियायांप युतं, नोस्तव विद्याया एकमदारं प्रभ्रष्टमस्ति तदहं तुन्यं ददामि यदि त्वं मह्यमेतां विद्यां दद्यास्तदा
For Private and Personal Use Only
Page #441
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| तेनापि तद्दचने प्रतिपन्ने सति बायकुमारो न्यूनादरं तस्मै दत्वा तां विद्यां च त. प्रबोधः
स्माद् गृहीत्वा स्वस्थानमगात. विद्याधरोऽपि संप्राप्तपूर्ण विद्यः सन् आकाशे नत्पतितः,
क्रमेण स्वस्थानं च प्राप्तः ॥ इति विद्याधरवृत्तांतः ॥ अमुं दृष्टांतलेशं निशम्य मुनि॥४३॥
जिः प्रागुक्तदोषत्यागे यत्नो विधेयः. अन्यच्च स्वयं स्वाध्यायं कुर्वता परंप्रति कास्य. ता च मुनिना प्रथमं षोमश वचनानि अवश्यं ज्ञेयानि. तानि चानुयोगद्दारादि सूत्रो. तान्यमूनि-लिंगतियं ३ वयणतियं ६ । कालतियं तह परोक १० पवख्खं ११ ॥ नवणयवणय च नकं १६ । अप्न १६ चेव सोलसमं ॥ २३ ॥ व्याख्या-श्यं स्त्री अयं पुमान इदं कुलमियादीनि त्रीणि स्त्र पुनपुंसकलिंगप्रधानानि वचनानि.न. यादेवः देवौ देवाः श्येवंरूपाणित्राणि एकवचन द्विवचनबहुवचनप्रधानानि वचनानि. अकोरत् करोति करिष्यतीत्यादीनि त्रीणि अतीतवत्तमानानागतकालनिर्देशप्रधानानि वचनानि.
For Private and Personal Use Only
Page #442
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-) तथा स इति पोरदनिर्देशःपरोदवचनं.अयमिति प्रत्यदनिर्देशःप्रत्यदवचनं. तथा नपप्रबोधः
नयापनयवचनं चतुर्वा, तत्र नपनयवचन प्रशंसावचनं यया रूपवतीयं स्त्री, अपनयवचनं
निंदावचनं यया कुरूपेयं स्त्री, उपनयापनयवचनं यत्प्रशस्य निंदति, यया रूपवतीयं ॥३॥
स्त्री परं दुःशीला. अपनयोपनयवचनं यनिंदित्वा प्रशंसति. यथेयं कुरूपा परं सुशीलेति. तथान्यचेतसि निधाय विप्रतारकबुट्याऽन्यक्तुमिबन्नपि महसा यच्चेतसि तदेव वक्ति तदध्यात्मवचनं षोमशमिति. ये किल एतानि षोडशवचनान्यजानंत एव सूत्रवचनादौ प्रवर्तते ते मूढा जिनवचनोखंघनाऊिनाझाविराधका एव, नत्वाराधकाः, अतः सुसाधुभिरेतत्परिझानपूर्वकमेव प्रागुक्तविधिना सूत्रार्थस्वाध्यायो विधेयः ४. तयाध्यानं अंतर्मुहूर्त्तमात्रकालमेकाग्रचित्ताध्यवसायं,तचतुर्धा प्रार्त? रोऽधर्म३ शुक्ल नेदात्. तत्र ऋते फुःखे पीडिते वा प्राणिनि नवमात तच्चेष्टवियोग १ अनिष्टसंयोग श्रोगचिंता ३अप्रशोचविषयं ४. तनेष्टानांशब्दरूपरसस्पर्शगंधलदाणानां विषयाणां वियोगः कदापि /
For Private and Personal Use Only
Page #443
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| मे मादित्यादिचिंतनमिष्टवियोगविषयं १, अनिष्टानांशब्दादिविषयाणां संयोगस्याप्रार्थ
नामनिष्टसंयोगविषयं रोगोत्पत्तौ सत्यां बहुचिंताकरण रोगचिंता विषयं ३ देवत्वचक्रवर्ति त्वादिछिपार्यनप्रभृतिकमनागतकालविषयिककार्यशोचनं अग्रशोचविषयं ४.एतध्यानं हि शोकाक्रंदनस्वदेहतामनादिलक्षणलक्ष्यं ति र्यगतिगमनकारणं च विज्ञेयं. अत्य संवस्तु षष्टगुणस्थानं यावद्वोध्यः. तथा रोदयति बलान सवानिति रुडः. प्राणिक धादिपरिणत आमा, तस्येदं कर्म रोऽ. तच्चतुर्वा–हिंसानुबंधि१ मृषानुबंधिर चौर्या नुवंधि ३परिग्रहरदाणानुबंधिच ४. तत्राचं प्राणिषु वबंधनदहनांककरणमारणादिचिं तनं १ द्वितीयं पैशुन्यास त्यस यघातादिवचनचिंतन ५ तृतीयं च तीव्रकोपलोनाकुलं प्राण्युपघातत परलोक यनिरपेदं परद्रव्यापहरणचिंतनं ३ चतु तु सर्वजनाजिशंकन परंपरोपघानपरायणं विषयसुखसाधकद्रव्यसंरक्षणचिंतनं । इदं हि प्रावधादिलदागलक्ष्यं नरकगतिगमनकारणं चावसेयं प्रात्य सं नवस्तु पंचमगुणस्थानं यावद् ज्ञेयः,
For Private and Personal Use Only
Page #444
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४४॥
यात्म-) केचित्त्वस्य चतुर्थ प्रकारं षष्टं यावदपि मन्यते, इति. प्रबोधः
तथा धमः दमादिदशविधस्तस्मादनपेतं धर्म्य धर्मयुक्तमित्यर्थः, तवाझविचय १ अपायविचय २ विपाकविचय ३ संस्थान विचय ४ोदावतुर्वधं, तवाय श्रीमतां सर्वझपुरुषाणामाझयानुचिंतनं १ हितीयं रागदेषकषायेंद्रियवशवर्तिनां जंतूनां सांसारिकापायविचिंतनं २ तृतीयं ज्ञानावरणादिषु शु शुकर्मविपाकसंस्मरणं ३ चतुर्थ च नू वलयहीपसमुद्रप्रभृतिवस्तूनां संस्थानादिधर्मालोचनामकं ४. इदं ध्यानं हि जिनोक्त तत्वश्रधानादिचिह्नगम्यं देवगत्यादिफलसाधकं च ज्ञातव्यं. एतसंगवस्तु चतुर्यात्पं. चमाद्गुणस्थानादारन्य सप्तमाष्टमे यावदवगंतव्यः, तत्र चतुर्थ आद्यौ दो नेदी पंचमे तु त्रय ति विशेषः. तथा शोधयति अष्टप्रकारं कर्ममलामिति शुक्नं, तच पृयक्त्ववि | तर्कसप्रवीचार १ एकत्व वितर्काप्रवीचार २ सूदम क्रियाऽप्रतिपाति ३ समुबिन्नक्रियानिवृत्ति । नेदाचतुर्विध. ( नक्तं च-श्रुतचिंता वितर्कः स्या-दिचारः संक्रमो मतः ॥ पृ.
For Private and Personal Use Only
Page #445
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| थक्त्वं स्यादनेकत्वं नवे तत्र त्रयात्मकं ||१||) तत्र यस्मिन जावश्रुतानुसारेण अंतरंगप्रबोधः
ध्वनिरूपो वितकार्थादर्थातरे, शब्दात् शब्दांतरे योगाद्योगांतरे च संक्रमते. पुनार्ने
जशुघामद्रव्याद् द्रव्यांतरं याति, गुणाजुणांतरं याति,पर्यायाहा पर्यायांतरं यानि तत्प्रथ॥॥
| मं. एतच्चाष्टमगुणस्थानादारन्य एकादशं यावद्भवनि. १. यत्पुनर्निश्चलस्यैकद्रव्यस्यैकप | र्यायस्य वा एकगुणस्य वा शब्दात् शब्दांतरमि या दमंक्रमणरहितं नावश्रुतावलंबनेन चिंतनं तद् द्वितीयं. इदं च द्वादशे एवं गुणस्थाने भवति ; त्रयोदशे तु ध्यानांतरिका जवेत २.
ततो यत्र केवली नगवान् अत्रि यात्मशक्त्या बादरकाययोगे स्वावतः स्थिति कृत्वा बादरवचनमनायोगयुगलं सू मीकरोति, ततः सूक्ष्मवचनमनसोः स्थिति कृत्वा बादरकापयोग सू मत्वं प्रापयति. ततः सूक्ष्मकाययोगे पुनः दाणमात्रं स्थितिं कृत्वा सद्यः सूक्ष्मवाचित्तयोः सर्वया निग्रहं कुरुते, ततः सूक्ष्माययोगे दणं स्थि
For Private and Personal Use Only
Page #446
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | तिं कृत्वा मृदम क्रियं चिडूपं निजामानं स्वयमेवानुगवति,तयोगशुगपरिणामप्रतिपातं
च न प्राप्नोते तत्तनीयं. एतच्च त्रयोदशगुणस्थानस्यांते जवेत् ३. ततो यत्सूमक्रिया
या अपि समुबेदा भवति, अक्रियत्वयोग्यपरमविशुपरिणामनिवृत्तिश्च न स्यात् तच्च॥४३॥l
तुर्थ, इदं तु चतुर्दशे गुणस्थाने भवति, ततो जीवः सि ियाति ४. एतट्यानं हि अबाधाऽसंमोहादिलिंगमध्यं मोदादिफलसायकं च विज्ञेयं. एषु च धर्मशुक्नध्यान दयमेव निर्जरार्थवादात्यंतरतपोरूपं बोध्यं, प्रात्तरा तु बंधहेतुत्वान्न तथेति सुदृष्टिभिस्तयोः सर्वथा परिहार एव कार्योऽन्यथा नंदमणिकारकंडरीकादिवन्महाउःखा. वाप्तिः स्यात् . यदि पुनश्चेतोऽतिचंचलत्वात्कुध्यानमुपैति तथापि धीरधीनिः प्रसन्नचंद्रा| दिवत्तनिवारणे एवात्मवीर्योलासो विधयः, सध्यानयोस्तु अव्यवछेदेनान्यासः कार्यः ५. तथा नत्सर्गस्त्याज्यवस्तुपरित्यागः, स द्विधा बाह्योऽध्यंतरश्च. तत्राद्यो गणशरीरोपध्या. हारत्यागः, द्वितीयस्तु क्रोधादिकषायत्यागः. ननु नत्सर्गः प्रायश्चित्तेषूक्त एव, किं पुनः
For Private and Personal Use Only
Page #447
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याम- रन जणनेनेति चेत्सत्यं, स हि प्रागतिचारविशुष्ट्यर्यमुक्तः, इह तु सामान्यतो निर्ज
रार्थ इत्यपौनरुक्त्यं ६. दं षाविधं तपो लोकैरनधिलक्ष्यत्वात् शास्त्रांतरी यैश्च सम्य
गनासेव्यमानत्वात् मोदप्राप्तावंतरंगत्वादन्यंतरकर्मणां तापकत्वाचान्यंतरमित्युच्यते. ॥
त्युक्तं तपःस्वरूपं ॥
अथ मप्राप्तस्य संयमस्य स्वरूपं किंचिद्दर्यते-सं मामस्त्येन यमनं सावधयो गेल्यो निवर्तन संयमः, स च सप्तदशविधस्तथाहि-पंचाश्रवा दरमण। पंचेंज्यिनिनिग्रहः कषायजयः ।। दंमत्रय वरतिश्चे-तिमयमः सप्तदश वेदः ॥ १ ॥ व्याख्या
आश्रवपंचकं प्रातिपाना दलदणं तमादिरमणं पंचमहात्रतधारणमियर्थः. तेषां व तानां स्वरूपं चेदं-साधुस्त्रसान् स्थावरांश्च सर्वानपि जीवान मनसा ववसा का. येन च स्वयं न हंति न चान्यैर्घातयति नापि नंतमप्यनुजानाति १. तया त्रिविधत्रि| विधनंगकेनैव रागदेषोधमानमायालोहास्यायकलहादिभिः प्राणांतेऽपि मृषावाद ।
For Private and Personal Use Only
Page #448
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
स्यात्म
प्रबोधः
॥ ४४५।।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवक्ति. मृषावादश्चतु सद्भावनिषेधो ऽसावोद्भावन २ मतराजधानं ३ ग
वचनं च ४.
तत्राद्यं यथा नास्त्यात्मेत्यादि, द्वितीयं यथा श्यामाकतं उलमात्र आत्मा बलास्थ वेत्यादि, तृतीयं तु गवादेरवादिशब्देन कथनं, चतुर्थ च काणस्य काणशब्दे - नैव चानिधानमित्यर्थः तथा साधुरुपयुक्तः सन् विविधविविधनंगकेनैव जीव १ तीर्थ कर २ स्वामि ३ गुरु ४ रदत्तं स्वल्पमपि वस्तु न गृह्णाति तत्र जीवाऽदत्तं सचित्तमुच्यते. स्वविनाशशंकिना जीवेन स्वाश्रितशरीरस्याऽनर्पणत्वात् तद्गृह्णतो जीवा दत्तं, या बलात्प्रवाज्यमानः शिष्योऽपि जीवाsदत्तमित्यभिधीयते १ तथा प्रचित्तमपि यस्तु तीर्थकरैर्नानुज्ञातं सुवर्णादि तद्गृह्णतस्तीर्थकरादत्तं २. तथा तीर्थकरैरनुज्ञातमपि यसनाशनादिवस्तु स्वामिना न दत्तं तद्गृह्णतः स्वाम्यदत्तं ३ तथा स्वामिनाऽनुज्ञातमपि यस्तु केनापि कारणेन गुरुणा निषिधं, यथा जो मुने यत्त्वमिदं मा
"
For Private and Personal Use Only
Page #449
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म-| गृहीरिति, तल्लोनादिवशाद्गृह्णतो गुर्वदत्तं, तथा गुरोरनालोच्य नक्तादिकं सुजानस्य
गुर्वदत्तं भवतीति ४. तथा साधुरष्टादश विधं मैथुनं न सेवते, तत्रौदारिकशरीरविषयं मैथुनं मनसा स्वयं न सेवते. न चान्यान् तत्सेवने प्रेस्यति,नापि सेवमानमन्यमनुमन्य
ते. इति त्रयोदाः , एवं वचसापि त्रयः, कायेनापि त्रयः सर्व प्येते नव जेदाः, आदारि॥४४६॥
केण ययामी नेदाः प्राप्तास्तथा वैक्रियेणापि मैथुनेन नवदाःप्राप्यंते. सर्वेऽप्येतेऽमी
अष्टादशेति ।. तथा साधुः संयमापकारकोपधिव्यतिरिक्तस्य सर्वस्यापि परिग्रहस्य त्रिविधत्रिविधगंगकेन रियागं करोति. संयमोपकारकोपधिश्च दिया औधिकारग्राहे कश्च. तत्र यः प्रवाहेण गृह्यते कारणे च जुज्यते स प्राधिको वस्त्रपात्ररजोहरणादिश्चतुर्द शादिभेदः, यश्च कारणे सति गृह्यते. कारणेऽकारणे च जुज्यते स औपग्रहिकः संस्तारोत्त रपटादिरनेकविधः. एतयोरौघिकोपग्रहिकोपध्योर्विषयेऽपि मुनिममत्वं न दधाति.ममत्वर. | हितत्वादेव च संयमयात्रार्थ विविधमुपधिंधारयंतोऽपि मुनयो निष्परिग्रहा एव, यमुक्तं
For Private and Personal Use Only
Page #450
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | न सो परिग्गहो वुत्तो । नाइपुत्तेण ताश्णा ।। मुना परिगहो वुत्तो । २ वुत्तं महे. प्रबोधः
सिणा॥१॥श्त्यादि. अयवा मुनिऽव्यादिचतुर्षु मम वं न करोति. तत्र द्रव्यत नपध्या
दौश्रावकादौ वा. देवतो नगरपामादौ मनोझवसत्यादा वा, कालतः शरदादौ दिवमादौ ॥४४
| वा, जावतःशरीरपुष्टयादौ क्रोधादो वेति ४.तथा महावतोपयोगित्वा षष्टं रात्रिनोजननिवृत्तिवतमपि मुनिजिरवश्यं धार्थ. रात्रिनोजनं हिचतुर्धा-दिवा गृहीतं दिवा नुक्तं १ दिवा गृहीतं रात्रौ जुक्तं श्रात्रौ गृहीतं दिगजुक्तं ३ रात्रौ गृहीतं रात्रौ जुक्त मिति.तत्र दिवाशनादिकं गृहीत्वा रात्रौ तदसतौ संरदय पुनर्दितीयदिने तुंजानस्य प्रयमो जेदः, शेषास्त्र योऽपि नेदाः सुगमाः.दं चतुर्विधमपिनिशि मुक्तं पंचमहावतविघातकत्वात स्वपरसमयेषु निषित्वादशक्यपरिहारकुंश्वादिसूक्ष्मजीववधत्वाच व्रतिभिरवश्यं परिहर्तव्यमि त्युक्तं पंचमहाव्रतपालनस्वरूपं ॥अथ पंचेंद्रियनिग्रहस्वरूपं यथा। एतानि पंचमहाव्रतानि पालयितुमिबन्मुनिः शब्दरूपगंधरमस्पर्शलदणेषुपंचसुविः ।
For Private and Personal Use Only
Page #451
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | पयेषु रागद्वेषपरित्यागेन श्रोत्रनेत्रघाणजिह्वास्पशनलदाणानां पंचानामिंद्रियाणां को निग्रहं करोति. तथाहि-सुस्वरमुरजवेणुवीणावनितादीनां शुनं. काककर घूकरास
घरट्टादीनां त्वशुनं शब्दं श्रुत्वा १ अलंकृतगजवाजिवनितादीनांशुनं. कुब्जकुष्टिवृक्ष ॥४
मृतकादीनां त्वशुनं रूपं दृष्ट्वा २ चंदनकर्पूगगुरुकस्तृरिकादीनां शुभं. मलमूत्रमृतकले वरादीनां त्वशुनं गंधमाघाय ३ मस्त्यंडीशकरामोदकादीनां शुगं. रूदपयुषितानदारजलादीनां त्वशुनं रसमास्वाध ४ अंगनातूलिकाकूलादीनां शुनं. पाषा एकंटककर्क गदीनां त्वशुनं स्पर्शमनु वय ५ यदा इष्टमेतन्ममेतिरागमनिष्टमेतन्ममेति दृषं च नदधाति तदा क्रमेण श्रोत्रादीडियनिग्रहो पावति. यदा पुनः कस्यचि साधोभुक्तगोग स्य पूर्वमीडितहरणादिना. अन्यस्य च कस्यचिकुतृहलितया इंद्रियाण्युतानि भवंति तदा तेने स्वा मानुशासितव्यः-परिमियमा जुवण-मसंठियं वाहिवाहियं देहं ॥ परिणशविरसा विसया । प्रारसि तेसु किं जीव ॥ १ ॥ श्यादि. यः पु.
For Private and Personal Use Only
Page #452
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | नः साधुरिंद्रियाणां निग्रहं न करोति स इह परत्र च महादु ख गाजनं नवेत् . अ. प्रबोधः | बान्वयव्यतिरेकान्यां ज्ञातधमकथांगोक्तः कूमदयदृष्टांतो यथा
वाराणस्या नगर्याः समीपे गंगायां मृदंगतीरदहे गुप्तेंऽियो दौ कहपौवसतः,ता.
वेकदा स्थलचारिकी टिकाद्यामिषार्थिनौ द्रहाबहिर्निर्गतौ उष्टशृगालान्यां च दृष्टौ. तदा ॥ ४
तो जीतौ स्वकीयां चतुष्पदी ग्रोवां च करोटिमध्ये संगोप्य निश्चेष्टौ निर्जीवाविव स्थितो. ततो जंबूकान्यां पुनः पुनर्लोलनोत्पातनाऽधःपातनपादघातादिभिः किमपि विरूपं कर्तुमशक्तान्यां किंचिद्दूरे गत्वैकांते स्थितं. तदानीमगुप्तेंद्रियः :कूर्मश्चापव्यात स्वपादान ग्रीवां च यावबाहिर्निचकर्ष तावत्तान्यां सद्यः खंडशः कृतो मरणं प्राप्तः, दितीयस्त्वचपलस्तावबहुकालं तथैव स्थितो यावत्तौ शृगाली बहु स्थित्वा श्रांती अन्यत्र गतौ, ततः स कूर्मः शनैः शनैर्दिगवलोकं कृत्वोप्लुत्य सद्यो दहे प्राप्तः सुखी जातः, श्वं पं. चांगगोपककूर्मवरपंचेंडियगोप्ता जव्यात्मा सदासुखी भवेत् ;अन्यस्तु द्वितीयकूर्मवद्छः
For Private and Personal Use Only
Page #453
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४०
यात्म-| खी स्यादतो मुनिभिः पंचेंडियजये यत्नो विधेयः ॥ सींद्रियजये कूर्मदयोपनयः ॥
तदेवमुक्त इंद्रियनिग्रहरूपः संयमः ॥ अय कषायजयस्वरूपं यथा-पंचेंडियनिग्रहिता साधुः क्रोधादादीनां चतुर्णा कषायाणामनुदितानामनुदीरणेन, नदयं प्राप्तानां | च विफलीकरणेन जयं करोति निरोधं कुर्यादित्यर्थः. कष्यंते प्राणिनोऽनेति कषः संसारस्तमयंते गबंति एजिरिति कषायास्ते चक्रोधमानमायालोगभेदाचत्वारस्तेषां चतु. र्णामपि प्रत्येकमनंतानुबंध्यादयश्चत्वारो भेदाः, तत्रानंतं भवं भ्रमणीयत्वेनानुवनंतीनि अनंतानुबंधिनः क्रोधादयो येषामुदये जीवैः सम्यक्त्वं न प्राप्यते, प्राप्तं वा सम्यक्त्वं वम्यते १. तथा नास्ति सर्वयापि विरतिरूपं प्रत्याख्यानं विद्यमानेषु येषु ते प्रत्याख्यानाः, येषामुदये प्राप्तसम्यक्त्वानामपि जीवानां देशविरतिरूपः परिणामो न जायते, जातो वाऽवश्यं नश्यते. २. तथा प्रत्याख्यानं सर्वविरतिरूपमावृएवंतीति प्रत्याख्यानाव रणाः, येषामुदये जीवेः सर्वविरतिर्न प्राप्यते, प्राप्तापि सा विनश्यति. देशविरतेस्तु न
For Private and Personal Use Only
Page #454
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- निषेधः. ३. दोन तथा सम् ईषज्वालयंति परीषहोपसर्गोपनिपाते सति साधूनपि औदयिक नाव
| मानयंति ये ते संज्वलनाः, येषामुदये सति यथाख्यातचारित्रं न गवति, शेषचारि॥५१॥
त्रभेदास्तु अवंति. ४. एते हि अनंतानुबंध्यादयः कषायाः क्रमेण यावजीवं वर्षचतु. मांसपदस्थितिका नरकतिर्यमरामरगतिप्रयोजका एकादशगुणस्थानस्याग्रजागं समारूढमपि साधु प्रपात्य पुनर्मिथ्यात्वांधकूपप्रापकाः शुधात्मगुणघातकाः सर्वानर्थमूलन्ता श्व विद्यते. अतः सुबुधिमिरेते सर्वथा न विश्वसितव्याः किंत्वेतन्निग्रहे एव यतित. व्यं. नक्तं च-जाजीववरिसचनमास-पकगा नरयतिरियनस्यमरा ।। सम्माणु सबविरश्य हरकायं चरितघायकरा ॥ १॥ जश्न वसंतकसान । लहश् अणंतं पुणोवि प. डिवायं ॥ न हु ते वीससिअवं । थोवेवि कसायसेसंमि ॥२॥ तत्तमिणं सारमिणं । ज्वालसंगी एस नावबो ॥ जं नवनमणसहाया । श्मे कसाया चश्ऊंति ॥३॥
For Private and Personal Use Only
Page #455
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
॥४रशा
यात्म- ति. तदेवमुक्तः कषायजयरूपसंयमः ॥ अथ दंमत्रयविरतिस्वरूपं यथा-एतत्कषा
| यचतुष्टय निर्जेता साधुर्मनोवचनकायदंडत्रयादिरमति गुप्तित्रयं दधातीत्यर्थः, इहागमो. क्तविधिनाऽकुशलकर्मन्यो निवर्तिताः कुशलकर्मणि च प्रवर्तिता मनोवचनकायलदाणा योगास्तिस्रो गुप्तय उच्यते, तत्र मनोगुप्तौ चिंत्यमानायां मनसो.हि मर्कटबदति चंचलत्वं विद्यते. यक्तं संघ तरुणो गिरिणो य । लंघए लंघए जलनिहिंवि ।। म सुरासुरठाणे । एसो मणमकडो कोई ॥ १ ॥ अत एव चैतन्मुनिनापि दुजयं सर्वकर्मणां बंधे मुख्यं कारग चास्ति. ततस्तदमनं कर्तु मिलना मुनिना बहुविधा असद्भावनाः परिह य द्वादशमापनासु विशेषत यादरः कर्तव्यो येन ताहक चंचन. मपि चेतः सुखेन स्ववशमायानीति १.
तथा वचनगुप्ता चिंयमानायां साधुः स्वाध्यायदाणादन्यत्र काले प्रायो मौन मेवा| श्रिय तिष्टति, चूहस्तादिसंझामपि न करोति, तयाविषयोजने तु सति सत्यमस
For Private and Personal Use Only
Page #456
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | त्यामृषा वचनं भाषते तत्र यवस्तुप्रतिष्टाशयाच्यते तत्सत्यं यथास्ति जीवः कर्त्ता गोक्ता चेत्यादि. दे यत्पुनः प्रतिष्टाशयं विनोच्यते तदेवासयामृना आमंत्रणाज्ञापनादि, यथा जो देवदत्त इदं कार्य कुर्वित्यादि. इह सत्यमपि यत् श्रो|| ४९३ ||| तुः प्रियं निरवद्यं च जवेत्तदेव वचनं ब्रूते, प्रियस्य सावद्यस्य च सत्यस्यापि कोघोत्पतिजीवघातादिवचनर्थहेतुत्वेनाऽसत्यप्रायत्वात्तत्परिहारं कुरुते, पुनः प्रयोजनं विना निद्यपि वातूल वद्यथातथा न ब्रूते, पय सत्यमपि प्रियमेव ब्रूते, इति यदुक्तं - नृपसचिवेन्यनरादी —स्तथैव जल्पयति न खबु काणादीन् ॥ न च संदिग्धे कार्ये | गामवधारण ब्रूते || १ || व्याख्या - नृपो राजा, सचिवो मंत्री, इन्यनरः श्रीमान् पुरुषस्ते प्रादयो येषां ते तान् यादिशब्दात् सामंतश्रेष्टिसार्थवाहादीन् तथैव जल्पयति प्रायति, यथा ते नृपत्वादिनावेन संति एतावता नृपतिं नृपतिरिति, मंविणं मंत्रीति, इन्यं इभ्य इति ब्रूयादित्यर्थः तथा चाचारांगसूत्रं - जयावन्ने तहप
For Private and Personal Use Only
Page #457
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
खत्म | गारा तदप्पगाराहिं भासाहिं बूया नो कुप्पंति माणवार तेयावि तहपगारा तहापगाराहिं जासाहिं निखखं नासिकत्ति न च काणादिष्वपि यं न्यायोऽनुसर्त्तव्य इ त्याह. न खबु काणादीन् काणादिनाम्ना जल्पयति, व्यादिशब्दात् कुष्टिखंज कुब्जचौरादिग्रहणं यदुक्तमागमे — तहेव काणं कार्यंति पंडगं पंगति वा वाहि वा रोगित्ति ते चोरंति नावएत्ति..
॥४५४॥
तथा संदिग्धे संदेविषयी ते कार्ये एवमेवैतदित्येवंरूपामवचारिणीं जाषां न ब्रूते, किंतु वर्त्तमानयोगमेव ब्रूयादित्यर्थः, यक्तं खानम्स न विसासो । कज्जस्स परायाणि ॥ तम्हा साहूणं वट्ट - माणजोगेण ववदारोति ॥ १ ॥ किंच एते व्होका (बालवृषणाः ) धूर्यत्वयोग्याः संनि, एतानि ध्याम्रादिफलानि गदयोग्यानि संति, एते वृक्षाः स्तंगगारपट्टकशय्यासनादियोग्या वर्त्तते. एतानिशालि गोधूमाद्यन्नानि लवनयोग्यानि संतीत्येवंरूपाणि वचनानि साधुर्न जल्पति, साधुवचना
For Private and Personal Use Only
Page #458
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- नां प्रतीतिपात्रत्वादेते वृषणादयो दमनादिक्रियायां प्राप्तकाला इति निश्चित्य श्रोतृपुः | प्रबोधः
रुषाणां तत्र तत्र दमनादौ प्रवर्त्तनेन महारंगसंजवात् , तथा पितृमातृनगिन्यादिख
जनान हे तात हे मातरित्यादिसंबंधशब्दैन जल्पयति, साधूनामलौकिकाचारनिष्टत्वेन Hum लौकिकसंबंधनाषणेऽनधिकारात. नक्तं च-दम्मे वसहे खज्जे फले । थंजाइसमुचि.
ए रुख्खे ॥ गिप्ने भन्ने जणया । जश् सयणेवि न लवेत्ति ॥ १ ॥ अत्र पुनर्विशेष नच्यते___राजेश्वराद्यैश्च कदापि धीमान् । पृष्टो मुनिः कूपतडागकार्ये ।। अस्तीति नास्तीति वदेन पुण्यं । नवंति यद्न्तवधांतरायाः ॥ १६ ॥ व्याख्या-राजानो मांड लिकाः, ईश्वरा युवराजाः, आदिशब्दाद्ग्रामाधिपादयः, एनिः कदापि कूपतमागयोः, उपलदाणत्वात् प्रपासत्रागारादीनां च कार्ये, कूपादीन कारयतो मम पुण्यमस्ति न वे. | ति पृष्टो धीमान सम्यगागमझो मुनिः कारयेदं कूपादिकमस्त्यत्र महापुण्यमिति, तथा
For Private and Personal Use Only
Page #459
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- मा कास्विमेतन्नास्त्यत्र स्वल्पमपि पुण्यमिति नन्ययापि न वदेत् . अत्रोपपत्तिमाह प्रबोधः
-यद्यस्मात्कारणादस्ति पुण्य मिति वदतो जूतवधः स्यात् , शोषसमये जलाश्रितसेवा| लाद्यनंतकायिकानां पूतरशंबूकमत्स्यमंमूकादीनां त्रसानां च प्रत्यदं विनाशदर्शनात,
मत्स्यादिनामप्यन्योऽन्यं जीवनदाणाच. तथा नास्ति पुण्यमिति वदतश्चांतरायदोषःस्या॥४२६॥
त्. बहूनां पशुपदिमनुष्याणां तृषार्तानां जलपानव्यवछेदात. तस्मान्मौनमेवावलंबन. यहा नेदृशेषु लौकिककार्येषु अस्माकं चाषणाधिकार इति ब्रूयात. यमुक्तं सूत्रकृदंगसूत्रे-तहा गिरं समारण्ने । अनि पुर्णति नो वए ॥ अहवा नबि पुति । एवमे यं पमहानयं ॥ १ ॥ ठाणध्या य जे पाणा । हनंति तसथावरा ।। तेसिं सारकणाए । तम्हा अबित्ति नो वए ॥शा जेसिं तं नवकप्पे । अन्नपाणं तहाविहं ।। तेसिं ला. जंतरायंति । तम्हा नबित्ति नो वए ॥ ३ ॥ जे अदाणं पसंमति। वहमिबंनि पागिणं ॥ जे दाणं पडिसेहंति । वित्तिव्यं करंति ते ॥ ४ ॥ उहयोवि न जासति । अ
For Private and Personal Use Only
Page #460
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- वि वा नछि वा पुणो । आयरहस्सहिचाणं । निवाणं पानणंति ते ॥ ५ ॥ इति. | प्रबोधः |
| तथा दत्तस्य पुरः कालिकाचाखि सुकृतार्थिभिः साधुनिर्विपत्तावपि सत्यमेव वचोजा
षणीयं न पुनषेति. यथा तुरमिणीनगर्यो कालिकाचार्याणां नागिनेयेन दत्तनाम्ना mygni पुरोहितेन बलात्वस्वामिनृपं कारागारे निक्षिप्य स्वयं राज्यनारं बिभ्रता अन्यदामा
तृप्रेरणयाचार्यसमीपं गतेनोन्मत्ततया धर्माधतया च सक्रोधं साग्रहं श्रीकालिकाचार्य न्यो यझफले पृष्टे सति श्रीगुरुधैर्यमवलंब्य तस्य पुरो यशो हिंसारूपो हिंसायाः फलं च नरक इति सत्यमेव च प्रोक्तवान्, न पुनरन्यथा. ततः कोऽत्र प्रत्यय इति तेन पृष्टे सति सूरिणोक्तं त्वं सप्तमे दिने श्वानैर्नदितः कुंन्यां पच्यसे. अत्रापि कः प्रत्यय ३ ति तेन पुनः पृष्टे सति गुरुणोक्तं तस्मिन्नेव दिनेऽकस्मात्तव मुखे विष्टा पतिष्यति.त. तो क्रुछन दत्तेनोक्तं त्वं कथं मरिष्यसि ? गुरुणोक्तमहं समाधिनैव मर्त्तास्मि, मृतोऽ| पि च स्वर्ग गंतास्मि. तदा दत्तः सहुंकृतिः सन् तत नबाय सूरि निजनहरुध्ध्वा स्वगृ.
For Private and Personal Use Only
Page #461
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-। हमागत्य समाधिना प्रबन्नं स्थितः, ततः स दत्तो मतिमोहेन सप्तममपि दिनमष्टमं मप्रबोधः
न्वानोऽद्याचार्यप्राणः शांतिकं कुर्वे इति विचिंत्य गृहानिर्गतः, तदैको मालिकः पुर्या प्र.
विशन कार्याकुलत्वाडाजमार्गे एव मलोत्सर्ग कृत्वा तत्पुष्पैराबादयामास. तावत्तत्रैव मार्गे ॥४५॥
गबतो दत्तस्याश्वखुरोदिप्ता सा विष्टा मुखे पतिता, तदा स विष्टास्वादाचमत्कृतः सन् तत्सप्तमं दिनं विज्ञाय विषमः सन् पश्वानिवृत्तः, तदैतस्य बहुविधदुराचारेण खिन्नैर्मू. लमंत्रितर्जितशत्रुनृपः पंजरानिष्कास्य राज्ये स्थापितः. दत्तस्तु बलाद् बध्या राज्ञे समर्पितः, राज्ञा च कुंन्यां प्रक्षिप्याधो मिं प्रज्वाव्य शुनो विमुच्य कदर्थितः सन् मृत्वा नरकं गतः, आचार्यास्तु राजादिनिर्बहुमानिताः ॥ इति वाग्गुप्तौ कालिकाचार्यवृत्तांतः ॥ एवं सन्मुनिर्विचनगुप्तिर्धार्या. तथा कायगुप्तौ चिंत्यमानायां साधुः कायोत्सर्गेण - द्मासनादिना वा शरीरव्यापार निरुणछि. तथाविधे गमनशयनादिके प्रयोजने तु जा. ते सति शरीरं प्रवर्तयन् पदे पदे मम शरीरेण मा कोऽपि जीवो वधं प्राप्नुयादि.
For Private and Personal Use Only
Page #462
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| त्येवंरूपां यतनां चिंतयेत्, यतनां विना हि प्रतिपदं षट्जीवनिकायविघातः स्यात.
यदुक्तं-गमणानिसीयण । अट्टणगोहणनिसरणाश्सु ॥ कायं असंवरंतो छएहं.
वि विराहन होत्ति ॥ १॥ तदेवमुक्ता कायगुप्तिः ३, तमुक्तौ च नुक्तास्तिस्रोऽपिगु. ॥४ ॥
प्तयः, ततणनेन च जाणितः सप्तदशविधोऽपि संयमः, ततो दशविधयतिधर्मस्यावशिष्टाश्चत्वारो भेदाः सत्यादयः, तत्र सत्यं मृषावादविरतिलदणं 9 शौचं संयमंप्रति निरुपलेपता निरतिचारतेत्यर्थः ७ आकिंचन्यं निःपरिग्रहत्वं ए ब्रह्मचर्य सर्वया कामक्रीडानिषेधः १०.
श्ह केषांचिढ़ेदानां केषुचिदंतर्भूतत्वेऽपि पृथ्यगुपादानं स्पष्टप्रतिपत्त्यर्थमित्यादिसु. धिनिः स्वयं विनाव्यमित्युक्तो दशविधो यतिधर्मः, अवैतस्मिन् सलमे मुनिधर्मे नि ग्रंथै सर्वथा प्रमादपरिहारो विधेय श्युपदर्यते-जवसयसहस्सलहे । जाजरामरणसागरुत्तारे ॥ जश्वम्ममि गुणायर । खणमवि मा काहिसि पमायं ॥ २७ ॥ व्या.
For Private and Personal Use Only
Page #463
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।।४६०॥
यात्म-| ख्या-हे गुणाकर हे गुणवत्साधो वानां शतसहस्रेषु लक्षेषु उलने तया जन्मज
रामरणसागरोत्तारके एवं विधे यतिधर्मे दणमपि प्रमादं मा कार्मिदानर्थहेतुत्वात्तस्ये प्रबोधः
ति. किंच-सेणावई मोहनिवस्स एसो । सुहाण जं विग्घकरो घरप्पा ॥ महारिक सबजियाण एसो । कयावि को न त पमान ॥ ७॥ व्याख्या-यद्यस्मात्कारणादेष दुरात्मा प्रमादो मोहनृपस्य सेनापनिर्विद्यते, अत एव मोदासुखानां विघ्नकरोऽस्ति, विघ्नकर वादेव च सर्वजीवानां महारिपुर्विद्यते. ततस्तस्मादिशातपरमामुनिभिः कदा. वि एष प्रमादो न कार्यः । अपि च-थोवोऽवि क्यपमान । जश्णो संसारखवणो जणिन ॥ जह सो सुमंगलमुणी । पमायदोसेण पयवहो ॥ २५॥ व्याख्या-स्तोकोऽपि प्रमादः कृतः सन साधोः संसारवर्डनो जणितः, यया सुमंगलाचार्यो मुनिमनाक प्रमाददोषेण पदयोधश्चविनध्पादयुग एव जन्म संसाप्त श्यर्थः..
एतवृत्तांतस्त्वस्मिन जारते वर्षे पंचशतशिष्यपस्थितः सुमंगलो नामाचार्य प्रा. |
For Private and Personal Use Only
Page #464
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | सीत् . स चाऽप्रमत्तः सन् सर्वदा शिष्ये न्यः सूत्रार्थवाचनां ददौ. एकदा वातादिवशाप्रबोधः
दाचार्यस्य कटिप्रदेशे वेदना समुत्पन्ना, ततो वाचनादानायोडातुमशक्नुवताचार्येण
शिष्येन्य नक्तं, अहो गृहस्थगृहाद्योगपट्टमानयत ? शिष्यैरपि गुरुत्यानीतो योग॥४६१॥
पट्टः, तत आचार्येण तं कटीप्रदेशे संस्थाप्य पन्हंठिका बघा. तदा तद्योगादतीवसंप्राससुखः सन थाचार्यस्तं दणमपि न मुंचतिस्म. ततः कियद्भिर्दिनैः शिष्यैनणितं ज. गवन् संप्रति जवबरीरे सुखं जातं, अतोऽयं योगपट्टो गृहस्थेन्यः प्रत्यर्पणीयः, एतत्प्रमादस्थानं च त्याज्यं, यतः स्तोकेनापि प्रमादेन वह्वी संसारवृद्धिः स्यादिति. तदा सू. रिणा जणितं योगपट्टधारणे कः प्रमादः? अयं तु मम शरीरस्य सुखकारको स्ति. त. तस्ते विनीतशिष्या मौनमालंब्य स्थिताः.
__श्रय कियता कालेन स सुमंलसूरिः श्रुतोपयोगतः स्वायुःसमयं ज्ञात्वा एकं वि. | शिष्टगुणं शिष्यं सूरिपदे स्थापयित्वा स्वयं च संलेखनां विधाय कालमनवकांदन ति
For Private and Personal Use Only
Page #465
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| टतिस्म. ततस्तैः शिष्यैः शुनध्यानोपगतस्य गुरोर्निर्यामणां कुर्वद्भिरेवं जाणितंहे भग
वंतः व्रतग्रहणादारन्य यत्किमपि प्रमादस्थानमासेवितं तदालोचयत प्रतिक्रमत ? तदा
सूरिणा योगपट्टधारणव्यतिरिक्तं सर्व प्रमादस्थानमालोचितं प्रतिक्रांतं च. ततः शि॥४६॥
ध्यैरुक्तं स्वामिन् योगपट्टधारणप्रमादोऽप्यालोच्यतां? तद्दचनं श्रुत्वा सूरिः कोपानलेन प्रज्वलितो जातिस्म अरे उष्टा यूयमतिदुर्विनीता यदद्यापि योगपट्टावं मम दृषणं गृह्णीय. ततस्ते शिष्या गुरुं कुपितं झात्वा विनयेन नणंतिस्म हे स्वामिनः अस्माकमपराध दमध्वं? अस्माजिरजानद्भिवतामग्रीतिकाविचनं प्रोक्तं, अतः परं नैवं वक्ष्या मः, अथ तद्दचनेन सरिरुपशांतकोपो जातः, परं योगपट्टविषये ध्यानं स्थितं, तेन स सूरिस्तत्प्रमादस्थानमनालोच्य कालमासे कालं कृत्वाऽनार्य देशे कूडारनगरे मेघस्यस्य राझो विजयानाम्न्या देव्याः कुदा गर्नत्वेनोत्पन्नः, प्रसवसमये कटिवेष्टितचर्मपटेनबसंपाद एव पुत्रो जातः, राझा तस्य जन्ममहोत्सवं कृत्वा द्वादशे दिवसे दृढरय इति
For Private and Personal Use Only
Page #466
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म नाम दत्तं ततः स पंचधावीभिः पाव्यमानो यदाष्टवार्षिको जातस्तदा कलाचार्यसमीसकलान्यासं कृतवान् क्रमेण सकलकलाकुशलो जातः, तत्रापि संगीतशास्त्रे विशेषतो निपुणो बनूव तदा दृढरथकुमारं संगीतशास्त्रनिपुणं श्रुत्वा बहवो गंधर्वाः स्वस्वकलादर्शनार्थं तत्रागच्छंति, परं संपूर्ण संगीतभेदानजानंतस्ते कुमार चित्तं रंजयितुं न शक्नुवंति
॥४६३॥
ततः कुमारस्तान्निरुत्सादान् विलोक्य बहुव्यदानेन संतोषयति, ते च संतुष्टाः सं तः स्थाने स्थाने दृढरथस्य कीर्त्ति तन्वंति एवं सुखेन कालो गच्छतिस्म इतश्च ये पं शतशिष्यास्तेषां मध्ये विशुधज्ञानदर्शनचारित्रधरा बहुविधतपः कारिण आचार्यादयः केचित्साधवो विशुध्यवसायैवधिज्ञानं प्राप्य तहलेन स्वगुरुस्वरूपं विलोकयतोऽनार्यक्षेत्रे तादृगवस्थयाऽवस्थितं स्वगुरोर्जीवं दृष्ट्वा धिधिग्प्रमादाचरितं यदेकेनापि प्रमादेनेह संसारे जीवा अस्मद्गुरुखि बहुतरडुःखनाजो जवंतीत्यादि चिंतयतिस्म तत
For Private and Personal Use Only
Page #467
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- स्तेषां मध्ये यः सूरिस्तस्य मनसोळ विचार. समुत्पन्नः, यदि केनाप्युपायेनायमस्मद्गुरु प्रबोधः
रनार्यदोत्रादिहानीयते तदरमिति. ततः सूरिश्मुं विचारं सर्वसाधुन्यो निवे य एकस्मै योग्यसायवे वाणारं समानार्यदेशे शुघाहारं दुर्लन मत्वा तथाविधदृढनरसंहननान तपश्चरणशक्तियुक्तान कतिपयान साधून सार्ये गृही त्वा ततो विह य प्रतिग्रामं विचरन् आर्यक्षेत्रात्परताहारगवेषणामकुर्वनक्रमेणानार्य देते यानविषये यत्र कूमागारनगरं तत्र समागय तत्पाश्ववार्तनि नद्याने प्रासुकनूमिकांप्रतिलेख्य इंडायवग्रहं गृहीवा स्थितः तदा तनारया तव्यजना तददृष्टपूर्व साधुस्वरू. पं दृष्ट्वा के श्मे इतिचिंतयंतः माधुममोपमागय पृचंतिम के यूयमिति.साधुभिरुक्तं व यं नटाः स्मः. लोकणितं यदि नटास्तर्हि नृपसमीपं व्रजत? येन जवतांयथेष्टयनमा प्तिनवेत्. साधवोऽवदन वयं कस्यापि समीपे न बजामो, योऽस्माकं समीपे आगबति तस्मै स्वनृत्यकलां दर्शयामः. तदा पुनर्लोकाः प्रोचुर्यदि यूयं नृपसमीपे न वजिष्यय
For Private and Personal Use Only
Page #468
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- तर्हि कस्य गृहे नोजनं करिष्यथ? तैणितममानि!जनं न क्रियते, ततस्ते सर्वे
ऽपि लोका विस्मिता जाताः, केचित् पुनः साधून्प्रतिलेखनां प्रतिक्रमणादिक्रियां च
कुर्वतो वीदय पृचंतिस्म यूयं लिमिदं कुरुय? साधुनिरुक्तं वयं नृत्यसंबंधेिपरिश्रमं कु. ॥४६॥
मः, ततस्ते लोकाः स्वस्थानं गताः, एषां प्रवृत्तिश्च पुरमध्ये विस्तरिता. राजापि कस्यचिन्मुखात्ता वार्ता श्रुत्वा विस्मितः सन् तेषां स्वरूपं दृष्टुं तत्रागतः, तत्र च तान्साघू न दृष्ट्वा एवमुवाच, के यूयं ? कुतः स्थानात्कस्मै प्रयोजनाय च ह समागताः? मूरि जगाद भो देवानुप्रिय वयं ना दूरदेशाद्भवतां स्वकलादर्शनार्थमिहागताः स्मः, ततो नृपः प्रोचे नृत्यं दर्शयत ? सूरिणा जणितं यः संगीतशास्त्रे निपुणो भवेत्तस्याग्रे नृत्यं कुर्मः, नृपेणोक्तं मम पुत्रः सर्व जानाति, गुरुणोक्तं तर्हि तं शीघमत्रानयत? ततो राशा नरान् प्रेष्याहूतः कुमारः, सोऽपि शिविकामारुह्य सद्यस्तत्रागत्य साधूनेवमुवाच, । यदि यूयं संगीतशास्त्रकुशलास्तर्हि तावत्संगीतनेदान वदत? तदा सूरिणा श्रुतादिव
For Private and Personal Use Only
Page #469
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-1 लासर्वेऽपि संगीतभेदाः कुमाराग्रे प्रोक्ताः, तान् श्रुत्वा कुमारोऽतिविस्मितो मनसि
चिंतयतिस्म एष किल सर्वशास्त्रविशारदो नटाचार्योऽस्ति, गन्यः कोऽपि न विद्यप्रबोधः।
ते. ततोऽधुनास्य नृत्यस्य कला विलोक्यते. इति विचिंय स साधूनेवमुक्तवान् , जो ॥४६६॥
नटा नृत्यं कुरु त ? यतो भवत्कलाः परीदयंते. याचार्यजणितं तावन्नृयोपकरणान्यानयत? कुमारेण स्वपुरुषान्संप्रेष्यानायितानि सर्वाण्यपि नृयोपकरणानि. तत प्रा. चादित्रध्वनि कुर्वभिः पूर्व मधुरस्वरेण तथालापः कृता यथा तं श्रु वा सर्वेऽपि लोकाश्चमत्कृताश्चित्रलिखिता श्व च संजाताः, नतो नृत्यारंभे सूरिरेतद् ध्रुवकं पणतिम्म. तद्यथा-6ि कि पमायललियं ! सुमंगलोवन मेरिसिं पत्तो || किं कुणिमो अंवम्या । पमरंति न अम्ह गुरुपाया ॥१॥ तदनंतरं चैतत्सूरिगणितमेव वाक्यं मर्वे साधवोऽपि तारस्वरेण पतिस्म, वीणादिकं च वादयंतिस्म. तदा कुमारः पुनः पुनः पठ्यमानं तद्बुवकं श्रुवा चित्त चिंतयामास किमेते जणंति? कः सुमंगलः ?
For Private and Personal Use Only
Page #470
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः ।
॥४६॥
यात्म- | कथं च तेन प्रमादो विहितः? इत्यादि. ततो यावत्स एवमीहापोहं कत लमस्ताव
| सद्यो मूर्ग प्राप्य नूमौ पतितो हाहावश्च संजातः, तदा नृपादितः शीतलोपचारे कृते सति संप्राप्तचेतनः कुमारः स्वपूर्व संस्मृय तान पूर्वशिष्यांश्च दृष्ट्वेचं विलपितुं लमः, अहो मुःखमयोऽयं संसारः, अहो कर्मणां विचित्रा गतिः, यदिह संसारे दुष्कर्मोदयजन्यप्रमाददोषेणैते जीवा बहुविधं सुःखमनुवंति. अहमपि मनाक प्रमादाचरणेनेशीमवस्थां प्राप्तः, तदा कुमारमेवं विलपंतं दृष्ट्वा राज्ञा चिंतितं नून ममीनिधू तैर्ममायं कुमारो ग्रथिलः कृतोऽतोमी हंतव्याः, ततो राझा रोषात्सेवकानां तद्वंधनादेशे दत्ते सति कुमारो जगाद हे तात श्मे हितकराः परकार्यकरा अतः पूजनयोग्याः संति, नो वधबंधनादियोग्याः. ततो राजापि कुमारवचनात्साधूनां बहुसत्कारादिप्रतिपतिं चकार, तदनंतरं कुमारः साधूनेकांते समादायेवं प्रोवाच हे देवानुप्रिया एतदना | र्यक्षेत्र लोका अपि अनार्याः, श्ह समस्य वार्तापि न श्रूयते, ततोऽधुना मम का
For Private and Personal Use Only
Page #471
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४क्षन॥
आत्म-| गतिः? तदा सूरिरुवाच यूयमाजिः सार्धमागत ? यतो जवां कार्यसिधिः स्यात् .
कुमारेणोक्तं बछपादत्वादहं चलितुं न शक्नोमि अतोऽग्रे कथं मे निर्वाहः? सूरिणा चणितं एते सर्वेऽपि साधवो युष्मास्वार्यदोत्रं प्राप्तेषु सत्सु सम्यग् रीत्या जववैयावृत्त करिष्यंति. तवचनं श्रुत्वा कुमारस्तत्कालं पित्रोः समीपं गत्वा विज्ञप्तिं चकार. जो अं. बनात यदि वदाझा भवेत्तर्हि एतस्य महाकलाचार्यस्य सार्थेऽहं कलाशिक्षणार्थ व. जामि, तदा मातापिनगवूचतुः हे पुत्र वयं त्ववियोग मोढुं न शक्नुमोऽतस्त्वमेतान्नटा न हैव संरदय कलान्यासं कुरु ? कुमार ज्वाच जवद्भिः सत्यमुक्तं परमेते विदेशिनोऽस्मद्रव्यायग्राहकाः कथमत्रावतिष्टंत ? तस्मादिचारांतरं मुक्त्वा मह्यमाझांप्रयत ? यतोऽहमेतेषां पार्श्वे परिपूर्ण कलान्यासं कुर्वे इति. ततो मातापितरौ वस्या याग्रहं मवाझा दत्तवंता आरोहणार्थच कियत्सेवकजनसंयुकामेकां शिविकां ददतुः तदा हृष्टः सन् कुमारः शिविकामारुह्य चलितस्तत्पृष्टे च सर्वेऽपि सायश्चलिताः, क्रमेण तेऽनार्यदेव
For Private and Personal Use Only
Page #472
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म
| मतिक्रम्यार्यदेत्रं संप्राप्ताः, शिविका च पश्चादालिता, ततः साधवो मार्गमध्यस्थे कस्मिः । बोध श्चिन्नगरे जिदार्थ गत्वा शुष्माहारमानीय महातपः पारणकं चक्रुः, कुमारेणोक्तंभ
थ मया किं कर्त्तव्यं ? सूरिणोक्तं यूयं व्रतं गृह्णीत? ततो गृहीतं तेन व्रतं, पूर्वनव॥४६॥
शिष्याश्च अखेदेन तस्य वैयावृत्तं चक्रुः, क्रमेण स्वगणस्थाः सर्वेऽपि साधवो मिलिता आनंदिताश्च.
ततः कुमारो व्रतग्रहणादारभ्य यावङीवं षष्टं षष्टं तपः कृत्वाप्रमादेन संयम प्रपाब्यावधिज्ञानं च प्राप्य क्रमेणायुःदये समाधिना कालं कृत्वा नवमग्रैवेयके देवत्वेनोत्पन्नः, ततश्श्युत्वा महाविदेहे सेत्स्यति; अन्येपि ते साधवः संयमं सम्यगाराध्य क्र. मेण समतिनाजो जाताः ॥ ति प्रमादोपरि सुमंगलाचार्यदृष्टांतः ॥ अमुं प्रमादले. शोजवं विपाकं निशम्य संसारभीरुन्निः साधुनिः सर्वथा प्रमादपरिहारो विधेयः॥ थ प्रमादपरिहारेण संयमपालनोद्यता मुनयो मनोनिग्रहार्थ या ददश सद्भावना नाव:
For Private and Personal Use Only
Page #473
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| यति तत्स्वरूपं किंचिद् दर्यते-पढममणिच १ मसरणं २ । संसारो ३ एगयाय ४ |
अन्नत्तं ५ ॥ आसुश्तं ६ पासव ७ । संवरो य तह निऊरा ए नवमी ।। ३० ॥ प्रबोधः
लोगसहावो १० बोहिय-दुलहा ११ धम्मस्स सायगो अरिहा १२ । एयान जावणा
। जावेयवा पयत्तेणं ॥३१॥ व्याख्या-एता अनित्यादयो हादश नावना सुदृष्टिभिः ॥४०॥
प्रयत्नेन सावयितव्या अहर्निशमन्यसनीया श्यर्थः, तबेद संसारे मोहादिवशात्सर्व वस्तुषु विपर्यस्तधियो मूढजनाः स्वामित्वधनयौवनवपुावण्यबलायुर्विषयसुखव ब्रजजनसंयोगादिजावान पर्वतोत्तीर्णमहानदीनीरपूरानिव प्रबलतरवातवातोधूतध्वजपटानिव निजेप्सितप्रदेशस्वेनाविहारकारिसमंतागकुलाश्रितमदस्राविकटतटमत्तमातंगकर्णतालानिव घनपवनाहतपादपपरिपकपत्रप्रकरानिवातिचंचलानपि सर्वदा नियस्वरूपेण जानंति, परं तत्वदृष्ट्या सर्वेऽप्यमी जावा अनित्या न चैतेष्वेकोऽपि नियोऽस्ति, ये |किल परमानंदप्रापकाः सद्झानादय यात्मगुणास्ते निया श्येवं यचिंतनं साप्रयमा:
For Private and Personal Use Only
Page #474
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-नित्यजावना. नक्तंच-सामित्तणधणजुव्वण-रूवबलानश्ठसंजोगा॥ अश्लोला घणप
वणा-हयपायवपक्कपत्तव ॥१॥ श्यादि. अय द्वितीयाऽशरणभावना यथा-अस्मिन् लो
के मातृपितृव्रातृगगिनीनार्यापुत्र मिलनटादिपरिकरे वोदयमाणे एव यदा मृयुरकस्मा. ॥४ ॥
दागत्य प्राणिनां जीवितव्यमपहरति तदैकं श्रीजिनधर्म विनाऽन्यत् किमपि शरणं नास्ति, इत्यादि यचिंतनं साऽशरणगावना. यउक्तं-पिनजाननयणिना-माण पञ्चकमिकमाणाणं ॥ जीवं हर मच्चु । नहि सरणं विणा धम्मं ॥१॥ अथ तृ. तीया संसारजावना-यथेह संसारे चतुरशीतिलदाजीवयोनिषु पुनः पुनर्जन्ममर णान्याश्रित्य परिभ्रमणं कुर्वाणा अमी संसारिणो जीवाः कर्मोदयवैचित्र्यात्कदापि सु. खिनः कदापि मुखिनः कदापि राजानः कदापि रंकाः कदापि सुरूपाः कदापि कुरूपाः, एवं विविधावस्थामनुजवंति. एतेषामेव परस्परसंबंधचिंतायां पुनः कर्मवशात् कु. बेरदत्तादिवदेकस्मिन्नपि भवे महामुष्कर्मबंधहेतवोऽनेके संबंधाः संजायंते, पुनर्नाना
For Private and Personal Use Only
Page #475
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-वेषु तस्माद्दस्तुगत्या एकांतडुःखमयोऽयं संसारोऽत्र हि मूढा एव रज्यंति, न पुनस्तज्ञान इत्यादि चिंतनं सा संसारावना उक्तं च-जह एगं मुंचतो । व्यवरं जाइ तहेव गतो || गम चिरमविरामं । नमरोव जीन जवारामे ॥ १ ॥ इत्या दि. इह कुबेरदत्तावृत्तांतस्त्वेवं
॥ ४७२॥
मथुरायां नगर्यौ कुबेरसेनानाम्नी गणिकासीत् सा चैकदाऽभिनव गर्नयोगादतीवखेदं प्राप्ता. ततस्तनन्या कुट्टिन्या तां खिन्नां दृष्ट्वा तद्व्यापनोदाय वैद्यः समानीतः, तेन च नाडीस्पंदादिना तां निरुजां मत्वैवमुक्तं यस्याः शरीरे रोगस्तु को - पि नास्ति, किंतू दरेऽपत्ययुगल मुसन्नमस्ति तद्धेतुकोऽस्याः खेदो विद्यते ततो वैद्यं विसृज्य सा कुट्टिनी पुत्रींप्रत्युवाच यं गर्भस्तव प्राणापहारकोऽस्ति यतो न रक्ष णीयः, किंतु पातनयोग्य एव तदा वेश्या प्रोचेऽहं क्लेशमपि सहिष्ये परं मम गर्ना - य कुशलमस्तु ततस्तया वेश्यया गर्भवेदनां सहित्वा समये पुत्रपुत्री रूपं युगल प्रसू
For Private and Personal Use Only
Page #476
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४३॥
यात्म-) तं. तदा पुनः कुट्टिनी प्रोचे हे पुत्रि एतदपत्ययं तव नवयौवनापहारि भविष्यति, /
थत एनं पुरीषवत्परित्यज ? निजमाजीविकाकारणं यौवनं च रद? वेश्या जगाद हे | मातर्यद्येवं तर्हि दश दिनानि यावहिलंब्यतां? पश्चाद्भवदुक्तमेव करिष्ये, ततस्तदनुझा. ता सती सा वेश्या दश दिनानि यावत्स्तन्यदानेन तौ बालौ सम्यक्प्रपाल्यैकादशदिने तयोः कुबेरदत्तपुत्रः कुबेरदत्ता पुत्री इति नामनी कृत्वा तन्नामांकिते एव नमेमु. द्रिके कारयित्वा तदंगुल्योः स्थापयित्वैकस्यां दारुपेटायां तौ बालौ प्रदिप्य संध्यायां य मुनायाः प्रवाहे तां पेटां प्रवाहयामास. ततः सा पेटा जले वस्ती क्रमेण दिवसोदये शौर्यपुरद्वारे संप्राप्ता, तत्र च स्नानार्थमागतौ दाविन्यपुत्रौ तां पेटामागबंती विलोक्य सद्यो गृहीत्वा तन्मध्ये एकं बालमन्यां बालिकां च दृष्ट्वा तयोरेकेन पुत्रार्थिना बालो गृहीतोऽन्येन पुत्र्यर्थिना तु बालिका गृहीता. एवं तदपत्यध्यं समादाय स्वस्वपल्ल्यै | दत्तं, मुष्किालिखितादारानुसारेणैव च तयोर्नामधेयं कृतं.ततस्तो कुबेरदत्तकुबेरदत्ता.
For Private and Personal Use Only
Page #477
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| ख्यौ बालौ तयोर्महेन्ययोगृहेऽतियत्नेन वर्षमानो यौवनावस्थां प्राप्तौ. तदा तयो -
लयोस्तौ महेन्यौ अनुरूपतां मत्वा तयोरेव परस्परं पाणिग्रहणमहोत्सवं चक्रतुः, तत.
स्तौ वधूवरौ एकदा सारीपासक्रीमां कर्तुमुपविष्टौ. तदा कुबेरदत्तहस्तात्सा नामांकित. ॥४४॥
मुष्किा कथमपि निःसृत्य कुबेरदत्तया अग्रे निपतिता, ततस्तया तां मुद्रिका स्वमुः दिकया सह तुल्याकृतिमेकदेशघटितसदृग्घटितां सदृशनामांकितां च दृष्ट्वा मनसि कु. बेरदत्तं स्वत्रातृतया निश्चित्य तन्मुद्रिकाध्यं कुबेरदत्तस्य हस्ते निदिप्तं. तदा कुबेरदत्तोऽपि तहिलोकनात्तथैव तां निजलगिनी निश्चित्यातीवविषादं प्राप्तः, ततो दावपि निज विवाहकार्यमकार्य मन्वानी संदेहनिवारणार्थ निजां निजां मातरंपति शपथं द त्वाऽत्याग्रहेण स्वस्वरूपं पप्रचतुः, तदा मातरौ तयोरग्रे मंजूषाप्राप्तितः समारन्य सर्वम पि वृत्तांतं कथयामासतुः. ____ ततः कुबेरदत्तो मातापितरौप्रत्युवाच युवान्यामावां युगलजौ ज्ञात्वापि किमिद
For Private and Personal Use Only
Page #478
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धात्म- | मकार्य कृतं? तावूचतुर्नवतोऽनुरूपं कन्यां तस्या अनुरूपं वरं चान्यमलब्ध्वा सदृशलाप्रबोधः।
वण्यादिगुणयुक्तयोर्नवतोरेवान्योऽन्यं विवाहः कृतः, परमद्यापि किमपि विनष्टं नास्ति,
यतो युवयोरेकं करपीडनमेव जातमस्ति, न च मैथुनकर्म, तस्मात्त्वं विषादं माकार्षीः, ngn नवतोऽपरकन्यापाणिग्रहणं कारयिष्यावः, कुबेरदत्तेनोक्तं नवदचनं प्रमाणं, परमधुना
तु अहं व्यवसायार्थ विदेशं गंतुमिडामि, अतो मह्यमा प्रयतं ? ततस्ताभ्यामनुझातः कुबेरदत्तस्तं वृत्तांतं स्वनगिन्यै निवेद्य बहूनि क्रयाणकानि समादाय दैवयोगा त्वोत्पत्तिस्थानमथुरानगरी ययौ. तत्र स प्रत्यहं वोचितं व्यापारं कुर्वन एकदा कुतोऽ. पि दुष्कर्मयोगादद्धृतरूपशालिनी स्वमातरं कुबेरसेनां वेश्यां वीदय कामपीमितः सन् तां बहुदव्यदानेन स्वपत्नीकृत्य सदैव तया सह वैषयिकं सुखं बुलुजे. तत्र च क्रमेण तस्यैकः पुत्रो जातः. ___ अथ शौर्यपुरे सा कुबेरदत्ता तु मातुर्मुखान्मूलतः स्वकीयां तां प्रवृत्तिं श्रुत्वा स.
For Private and Personal Use Only
Page #479
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- द्यो वैराग्यं प्राप्ता सती आर्यासंयोगे दीदां गृहीत्वा बहूनि महातपांसि कृत्वा विशुघापो ध्यवसाययोगादस्पेनैव कालेनावधिज्ञानमुपार्जमास. ततः सा साध्वी अवधिज्ञानबले.
न स्वभ्रातुः स्वरूपं विलोकयंती मथुरायां तं स्वमात्रा संलमं पुत्रसहितं च वीक्ष्य क. ॥४६॥
मगति धिक्कुर्वाणा स्वबंधुमकर्त्तव्यमहापापपंकात्समुत्तु स्वयं मथुरां समेत्य कुबेरसेनावेश्याया एव गृहं गत्वा धर्मलाशीर्वाददानपूर्वकं तत्पाचे निवासस्थानमयाचत. त दा कुबेरसेनापि तामार्या नत्वैवं जगाद, हे महासति अहंपणांगनापि सांप्रतमेकर्तृसं. योगानिश्चितं कुलस्त्री अस्मि तस्मात्त्वं सुखेन मम गृहासनं निवद्यमाश्रयं गृहीत्वाऽस्मान् सदाचारे प्रवर्त्तय ? ततः कुबेरदत्ता स्वपरिकरेण सह तद्दत्तोपाश्रये स्थिता. अ. थ सा वेश्या प्रत्यहं तत्रागत्य तं बालं साध्व्याः पुरतो बुवंतममुंचत, तदा सावसरझा साध्वी नत्तरत्र लानं विज्ञाय तं बालमेवमुल्लापमामास, हे बालक त्वं मम ब्रातासि | १, त्वं मम पुत्रोऽसि २, त्वं मम देवरोऽसि ३, त्वं मम भ्रातृव्योऽसि ४. त्वं मम पि.
For Private and Personal Use Only
Page #480
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधन
यात्म-| तृव्योऽसि ५, त्वं मम पौत्रोऽप्यसि ६. है. तथा यस्ते पिता स मे जाता १, पिता २, पितामहः ३, भर्ता, पुत्रः ५, श्वसुरोऽपि
च ६, भवति. तथा या तव माता सा मम माता १, पितामही १, व्रातृजाया ३, वधूः ॥४ ॥
४,श्वश्रूः ५, सपल्यपि ६, भवतीति. ततः कुबेरदत्त एकस्मिन् दिने तवचनं श्रुत्वा विस्मितःसन्तांप्रति जगाद हेथार्य पुनःपुनरिहगयुक्तं किं नाषसे? साध्वी प्रोचेनाहमयुक्तं ब्रवीमि, यतोऽयं बालो ममैकमातृकत्वाद्माता १, मर्तुः पुत्रत्वाच्च पुत्रः २, मम ज. ओलघुत्रातृत्वाच मम देवरः ३, मातुः पुत्रत्वान्मम भ्रातृव्यः ४, मम मातृपतेतृत्वा त्वान्मम पितृव्यः ५, मत्सपत्नीपुत्रस्य पुत्रत्वान्मम पौत्रः ६, एवं बालेन सह स्वस्याः षदसंबंधान दर्शयित्वा पुनरूचे योऽस्य बालस्य पिता स मम एकमातृकत्वाचाता १, मम मातृभर्तृत्वाच मम पिता २, मत्पितृव्यस्य पितृत्वान्मम पितामहः३, प्राग्मम परिणेतृत्वान्मम भर्ता ४, मत्सपत्नीपुत्रत्वान्मम पुत्रः ५, मम देवरस्य पितृत्वान्मे श्वसुरः ६. चं
For Private and Personal Use Only
Page #481
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
आत्म- बालस्य पित्रा कुबेरदत्तेन सह स्वस्याः षट् संबंधा नक्ताः॥ पुनः प्रोचे याऽस्य बा
लस्य माता सा मत्प्रसवकर्तृत्वान्ममापि माता १, मत्पितृव्यस्य मातृत्वाच्च मे पितामही
२, मज्जातुः पत्नीत्वान्मम व्रातृजाया ३, मत्सपत्नीपुत्रस्य दारत्वान्मे वधूः४, मञ्जा॥5॥ कृत्वान्म वयः ५, मद्भताद
तृत्वान्मे श्वश्रूः ५, मद्भर्तुर्दितीयकलतत्वान्मम सपत्नी ६. एते हि बालस्य मात्रा कुबेरसेनावेश्यया सहात्मनः षट संबंधा दर्शिताः, एनमेतानष्टादश संबंधानिवेद्य सार्या तत्प्रत्ययार्थ स्वयं व्रतग्रहणावसरे रक्षितां स्वनामांकितमुद्रिकां कुबेरदत्ताय अर्पयामास, ततः कुबेरदत्तोऽपि तां दृष्ट्वा सर्वसंबंधविरुष्तां विज्ञाय सद्यो वैराग्यं प्राप्यात्मनिंदां कुर्वन् स्वशुध्यर्थ प्रव्रज्यां जग्राह, महातपांसि च कृतवान् . तथा कुबेरसेनावेश्यापि तत्प्रवृत्तिश्रवणात्प्रतिबुछा सती श्राधर्ममंगीचकार. ततः कुबेरदत्ता साध्वी श्वं त. छारं कृत्वा स्वप्रवर्तिन्याः पार्श्व ययौ, क्रमेणैते सर्वेऽपि जीवाः स्वधर्म सम्यगाराध्य सद्गतिनाजो जाताः ॥ श्यष्टादशसंबंधोपरि कुबेरदत्तदृष्टांतः ॥ एते हि एक नवमाश्रिय
For Private and Personal Use Only
Page #482
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- ) संबंधा दर्शिताः, अनेकावापेदया तु प्रायः सांव्यावहारिकजीवानामे केकोपि संबंधोऽने प्रबोधः
कशः संजातः, तथा चोक्तं श्रीमद्भगवत्यंगे द्वादशशतस्य सप्तमोद्देशके-'अयणंनंते जीवे
सबजीवाणं माश्ताए' इत्यादि. श्दमत्र तात्पर्य-हे जगवन् अयं जीवः सर्वजीवानां ॥ygen
मातृतया पितृतया ब्रातृतया भगिनीतया जार्यातया पुत्रतया स्नुषातयाऽस्तियावरिकतया घातकतया वधकतया प्रत्यनोकतया प्रत्यामित्रतया राजतया युवराजतया यावत्सार्थवाहतया दासतया प्रेष्यतया भृतकतया नागग्राहकतया शिदणीयतया देषतया चोत्पन्नपूर्वः, ? ति गौतमेन पृष्टो नगवानाह हंतेति गौतम! अनेकशोऽथवाऽनंतकृ. | त्व उत्पन्नपूर्वः एवं सर्वे जीवा अपिअस्य जीवस्य मात्रादितयानेकशोऽनंकृत्वोवा नत्पन्नपूर्वा इति ३. अथ चतुर्थी जावना-यथास्मिन संसारे एकाक्येव जीव नत्पद्यते, एक एव च विद्यते, एकाक्येव पुनः कर्माण्यप्युपार्जयति, तत्फलान्यपिएक एव भुंक्ते. तत्त्ववृ. त्या एकं श्रीजिनधर्म विना न कोऽप्यन्यः स्वजनादिः साहाय्यं विदधाति, श्यादिचिं.
For Private and Personal Use Only
Page #483
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- तनमेकत्वनावना, यदुक्तं-को कम्माश् समं । जणेश तंज फलंपि तस्सिको ।। प्रबोधः
श्कस्स जम्ममरणे । परनवगमणं च कस्स ॥ १ ॥ इत्यादि. ४. अथ पंचमीअन्य
त्वनावना-इह यथात्मप्रदेशैः गाढं संबधश्चिरकालं मनोजीष्टाशनपानादिजिबहुधा ॥४ ॥
लालितस्वशरीरमपि वस्तुगत्यान्यत्वाप्रांते प्राणिनं नानुगति, तर्हि बहितानां धनकनकाद्यपरवस्तूनां का वार्ता ? तस्मादेकमात्मधर्म विना सर्वेऽप्यमी जावा अन्ये संतीस्यादिचिंतनमन्यत्वनावना. यउक्तं चिरलालियंपि देहं । जश् जीयमंतंमि नाणुवदेश ।। ता तंपि होइन । घणकणयाण का वत्ता ॥ १॥अपि च-अन्नं मं कुमंबं । पन्ना लबी सरीरमवि अन्नं ॥ मोतुं जिाणदधम्मं । न जवंतरगामिन अ. नोति ॥२॥ अथ षष्टी अशुचित्वनावना यथा-श्ह रसरुधिरमांसमेदास्थिशुक्रमझामयः, श्लेष्ममलमूत्रादिपूरितश्चर्मातरितस्नायुजालपरिवेष्टितः सर्वदा ऋमिरुजागंमु. पदादिसमाकुलः तत्त्वदृष्ट्या चिंत्यमानो महाऽशुचिरयमौदारिकः शरीरः सद् तमेक
For Private and Personal Use Only
Page #484
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ ४८१ ॥
यात्ममात्मधर्मं विना कथं शुध्यति ? न कथमपीति तात्पर्य. ये तु केचिदस्यैवंविधदेहस्य केवलं जलादिना शुद्धिमिति ते तत्वविमुखा ज्ञानिन एवेत्यादि यचिंतनं साशुचित्वावना. उक्तं च- मेयवसरेयमलमुत्त - पूरियं चम्मवेदियं तत्तो ॥ जंगममिव वच्च । कद एं सुनए देहं ॥ १ ॥ इति व्यय पुनस्तं लवैका लिकप्रकीकानुसारेण तवरीरस्यैव गर्भाधानादारन्य किंचिद्विशेषतोऽशुचित्वस्वरूपं दर्श्यतेत्र तावत्स्त्रिया नाभेरवस्तारपुष्प नालिका कारं यन्नामीद्दयं तस्याधस्तादधोमुखी जूतपद्मकोशाकारा जीवोत्पत्तिस्थानस्वरूपा योनिर्भवति, तस्या व्यधः प्रदेशे याभ्रमंजरीतुल्या मांसस्य मंजरी जवति, सा च ऋतुसमये स्फुटिता सती शोणितलवान्मुंचति, ततः सा यदा कोशकारां योनिं प्रविशति, पुरुषसंयोगात शुक्रमिश्रिता च भवति, तदा यौनि र्जीवोत्पातयोग्या ज्ञानिनिर्जलिता, तत्र च द्वादशमुहूर्त्तानि यावत्ते शुक्रशोणिते . विध्वस्तयो निकत्वममुज्जवतः, तत ऊर्ध्वं तु विध्वस्तयोनिकत्वमुपगतः, तस्माद् हा
For Private and Personal Use Only
-त
Page #485
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प
आत्म- दशमुहूर्त्तमध्ये एव तत्र जीव नत्पद्यते, न तु परतः, स चोत्पत्तिप्रथमसमये तदैवैकत्र मिलितं पितुः संबंधि शुक्रं मातुः संबंधि शोणितं चाहारत्वेन गृह्णाति अयमेव च
नजयाहार नच्यते, स चापर्याप्तावस्थायां भवति, ततो यदा पर्याप्तो भवति तदा त
स्य गर्नस्थस्य लोमाहार एव स्यात् , अथ तजीवाश्रितं शुक्रशोणितद्रव्यं सप्तदिना. ॥शन्शा नि यावत्कललं जवति, तत सप्तदिनानि यावबुबुदस्वरूपं भवति.
ततः प्रथममासे कपलप्रमाणा मांसपेशी जायते, द्वितीयमासे सैव घना मांसपीडिका जवति. तृतीयमासे मातुर्दोहदं जनयति, चतुर्थेमासे मातुरंगानि पीड्यति, पंचमे मासे स जीवस्तस्या मांसपिंडिकातोंकुरवत्पाणिदयं पादद्वयं मस्तकं चेत्येतान पंचावयवान निष्पादयति, षष्टे मासे पित्तं शोणितं च निष्पादयति, सप्तमे मासे सप्त शतानि स्नसाः पंचशतानि मांसपेशीनवधमनीनाडीविशेषान सार्वत्रिकोटिरोमकूपांश्च निष्पादयति. अष्टमे मासे ईषदूननिष्पन्नो जवति, नवमे मासे च सुनिष्पन्नसमस्तां
For Private and Personal Use Only
Page #486
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-गोपांगो नवति किंच गर्भावस्थायां मातृजीवरस हरणी पुत्रजीवरसहरणी चेति द्वे नाप्रबोधः ड्यौ स्तः, तयोर्मध्ये याद्या मातृजीवप्रतिवा सती पुत्रजीवस्पृष्टास्ति, तया पुत्रजीवो मातृयुक्तनानाविधरसविकृतीनामेकदेशेन सह नजयाहारं गृह्णाति, द्वितीया तु पुत्र
॥४८३॥
सती मातृजीवं स्पृष्टवती, तया पुनः स जीवः स्वशरीरं चिनोति, न पुनस्तदवस्थायां कावलिकाहारं गृह्णाति नापि च उच्चारप्रश्रवणादयस्तदानीं तस्य संजवंति यत्पुनस्तदादारऽव्यं स गृह्णाति तत्स्वस्य श्रोत्रादिपंचेंद्रियतयाऽस्थिमा केशरोमनखतया च परिणमयति. पुनर्गर्भस्थ जीवो जनन्यां शयनं कुर्वाणायां स्वपिति, तस्यां जागृत्यां च जागर्त्ति तस्यां सुखवत्यां सुखीजवति, दुःखवत्यां च दुःखमनु नवन्निवस ति ततो नवमे मासेऽतिक्रांते वा वर्त्तमाने वाऽनागते वा माता स्त्री १ पुरुष २ नपुंसक ३ क्विंं ४ रूपाणां चतुर्णां मध्येऽन्यतमं प्रसूते, तत्र शुकाल्पत्वे शोणिताधिक् स्त्री जाये, परिये तु पुरुषः स्यात, हयोः साम्ये च नपुंसको जवेत्, केवलशो
For Private and Personal Use Only
Page #487
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- णितसमायोगे तु निर्जीवमांसपिमरूपं विवं स्यादिति. प्रबोधः
___कश्चित्पुनर्जतुरावितप्रकृतपापानिनुतः सन् वातपित्तादिदूषिते देवादिस्तं. गिते वा गर्ने दादा वर्षाणि निरंतरं तिष्टति, श्यं च गर्नस्य अवस्थितिरस्ति. काय स्थितिः पुनर्नराणां गर्नस्य चतुर्विंशतिवर्षाणि. तथाहि-कश्चिजीवो हादश वर्षाणि गर्ने स्थित्वा तदंते च मृत्वा तयाविधनुष्कर्मवशात्तत्रैव गर्भस्थकलेवरे समुत्पन्नः पु. नदिशवर्षाणि जीवस्तिष्टतीत्येवं चतुर्विंशतिवर्षाणि नत्कर्षतो गर्नवासो भवतीति.तिर्यग्जीवस्तु तिरश्वीनां गर्ने नत्कर्षतोऽष्टवर्षाणि तिष्टति, ततः परं तस्य विनाशः प्रसवो वा स्यादिति. ननु स्त्रीणां ग!त्पत्तियोग्यत्वं पुरुषाणांच गर्नाधानयोग्यवीर्ययुक्तत्वं च कियत्कालं यावद्भवतीति चेच्च्यते-पंचपंचाशवर्षाणि यावत्स्त्रीणां योनिरम्लानित्वागर्न गृह्णाति, ततः परं तु वार्तवाऽजावात्प्रम्लायति. यदुक्तं निशीयचूर्णी-श्लीए | जाव पणपन्ना वासा न पूरयंती ताव अमिलियाणा य जोणि आत्तवं भवति गर्न च |
For Private and Personal Use Only
Page #488
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | गृह्णातीत्यर्थः, पणपन्नवासाए पुण कस्सश्यात्तवं भवति न पुणगनं गिएहर. पणप
नाए परनं नो अत्तं च गम्भं गिएहत्ति. तथा पंचसप्ततिवर्षाणि यावत्पुरुषो गर्नाधा
नयोग्यवीर्ययुक्तो भवति, ततः परं तु प्रायेणैताहगवीर्यविवर्जितः स्यात, यदुक्तं-प॥४ ॥
णपन्नाइपरेण । जोणी पमिलाइए महिलियाणं ॥ पणहत्तरिए परन । होश् अवीन नरो पायं ॥ १ ॥ इदं हि वर्षशतायुषो जनानाश्रित्य दृष्टव्यं, वर्षशतात्परतो वर्षश तयं त्रयं चतुष्टयं चेत्यादियावपूर्वकोटिासां स्त्रीणामायुर्नवति तासां सर्वायुषोऽर्ड यावद्योनित्वेन गर्नधारणसामर्थ्य भवति, पुरुषाणां तु सर्वेषामपि पूर्वकोटिपर्यंतस्य खा| युश्चरमो विंशतितमो नागोऽबीजो नवति, पूर्वकोटेरुपरिस्थितीनां तु युगलिकत्वेन | सकृत्प्रसवधर्मत्वादवस्थितयौवनत्वाच नायं नियम ति. तथा इह शरीरे त्रीणि मातुः
संबंधीनि अंगानि संति, तथाहि-मांसं १ शोणितं १ मस्तकनेजकं च ३. त्रीणि पितुः संबंधीनि अंगानि, तथाहि-अस्थि १ अस्थिमज्जाश्केशश्मश्रुरोमनखानि३
For Private and Personal Use Only
Page #489
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- चेति. पथ पुनर्देहस्यैव पृष्टकरंडकप्रभृत्यवयवसंख्यादिकं प्रदर्श्यते-तत्र तावन्मनुष्य प्रबोधः
शरीरे पृष्टवंशस्य अष्टादशसंख्या ग्रंथिरूपाः संधयो भवंति, तेषु चाष्टादशसु मध्ये द्वादशसंधिन्यो दादश पंशुलिका निर्गय नन्जयपार्थावावृत्य वदःस्थलमध्यवर्त्यस्थि
लगित्वा पल्लकाकारतया परिणमंति, तथा तस्मिन्नेव पृष्टवंशे शेषषट् संधिभ्यः षट् पंशु॥४६॥
लिका निर्गत्य पार्श्वयं चावृत्य हृदयस्योजयतो वदाःपंजरादधस्तात् शिथिलकुक्षेरुप रिष्टात्परस्पराऽसंमिलितास्तिष्टंति, अयं तु कयाह झ्युच्यते. तथा शरीरे हे यांत्रे भवतः, प्रत्येक पंच पंच वामप्रमाणे प्रांत्रे नवतः, तयोर्मध्ये एक स्थूलमन्यत्तनुकं, तत्र यत्स्थूलं तेनोच्चारः परिणमति, यत्पुनस्तनुकं तेन प्रस्रवणं परिणमति. तथेह शरीरे दो पाझे जवतः. दक्षिणो वामश्च, तत्र यो दक्षिणः स दुःखकारीपरिणामः, यस्तु वामः पावः स सुखकारिपरिणामः, पुनरस्मिन शरीरे षष्ट्यधिक शतं ( १६० ) संघ यो अवंति. अंगुलाद्यस्थिखममेसापकस्थानानि संधय नच्यते, पुनः सप्ताधिकं शतं
For Private and Personal Use Only
Page #490
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
मप्रबोधः
11809 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०१ ) संखापिकादीनि मर्माणि संति तथा पुरुषस्य शरीरे सप्त शतानि नाजि - प्रजावाः स्नसा नवंति, तत्र षष्ट्यधिकं शतं शिरा ऊर्ध्वगामिन्यो नाभेराज्य मस्तकं यावद्गच्छंति, ताश्च रसदरणा जच्यंते, तासां चानुपघाते सति श्रोत्रचकुर्घाण जिह्वानां बलमुल्लसति, उपघाते च सति श्रोवादीनां बलं दीयते, तथा षष्ट्यधिकं शतमेव चान्याः स्नसा धोगामिन्यः पादतलमुपगता जवंति, ताश्चानुपघाते सति जंघा - बलकारिण्यः, उपघाते तु शिरोवेदनांधतादीनि कुर्वेति तथा षष्ट्यधिकं शतमेव च गुदाप्रविष्टाः स्नसा जवंति, यासां बलेन वायुर्मूत्रं पुरीषं च प्राणिनां प्रवर्त्तते, एतासां विघाते तु शसि पांउरोगो मलमूत्रवायुनिरोधश्च नवति, तथा षष्ट्यधिकं शतमेव चेतरास्तिर्यग्गामिन्यः शिरा हस्ततलमुपगताः संति, ताश्चानुपघाते सति बाहुबलका रिय उपघाते तु पार्श्वपृष्टिकुदिवेदनाः कुर्वति, तथान्याः पंचविंशतिशिराः श्लेष्मधारिणो नवति, श्तराः पुनः पंचविंशतिरेव शिराः पित्तधारियो नवंति. दश च शि
For Private and Personal Use Only
Page #491
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| राः शुमाख्यसप्तमधातुधारिण्यो भवंति. झं नाचिप्रजवाणि सप्तशिराशतानि (900) . पुरुषस्य शरीरे वंति, स्त्रीणां तु त्रिंशता न्यूनानि, नपुंसकस्य पुनर्विशतिन्यूनानि
स्युः. तथाऽस्मिन शरीरे नवशतानि अस्थिबंधननाड्यो भवंति, नव च रसवहा धम॥४ ॥
नीनाड्यः स्युः, तथा श्मश्रुकेशैविना नवनवतिलदरोमकूपा भवंति, तैस्तु सह साास्तिस्रः कोटयो रोमकूपानां जायंते, तत्र श्मश्रूणि कूर्चकचाः, केशास्तु शिरोरुहा इति. तया मुखान्यंतरवर्तिमांसखंडरूपा जिह्वा दैयेणात्मांगुलतः सप्तांगुलप्रमाणा जवति, तोट्ये तु मगधप्रदेशप्रसिधेन पलेन चत्वारि पलानि भवति. अदिमांसगोल. कौ तु हे पले. शिरस्तु अस्थित्लखंडरूपैश्चतुर्भिः कपालैर्निष्पद्यते, ग्रीवा पुनश्चतुरं गुलप्रमाणा भवति, मुखे चास्थिखमरूपा दंताः प्रायेण हात्रिंशत्संख्या अवंति, हृदयांतर्वार्त्तमांसखमं तु साईपलत्रयं भवति, वदोतर्गढमांसविशेषरूपं कालेयजं पुनः पंच | विंशतिपलानि स्यात . तथा शरीरे मूत्रस्य शोणितस्य च प्रत्येकमाढकं सर्वदैवावस्थि
For Private and Personal Use Only
Page #492
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | तं भवति, वसायास्त्व ढकं, मर्मुलिंगस्य प्रस्थं, पुरीषस्य प्रस्थषटकं, पित्तस्य श्लेष्मप्रबोधः
| पश्च प्रत्येकं कुडवः, शुक्रस्य त्व:कुडवः सर्वदावस्थितो भवति. एतचाढकप्रस्थादिमा
नं बालकुमारतरुणादीनां दोयसईनपसर 'त्यादिक्रमेणात्मीयहस्तमाश्रित्यानेतव्यं. ॥
नक्तं च-दोवसईयो पसई, दोपसश्च सेश्या, चतारिसेश्या कुलन, चत्तारिकुलयन पडो, चत्तारिपडा पाढयं, चत्तारियाढयो दोणोश्त्यादि.धान्यभृदवाङ्मुखीकतो हस्तोऽस्तीत्युच्यते. अग्रे यथासूत्रमर्थो बोध्यः, इनमुक्तमानाच शुक्रशोणितादीनां यत्र हीनाधिक्यं भवति तत्र वातादिदृषितत्वेनेति ज्ञेयं. तथा पुरुषस्य शरीरे पंच कोटकानि नवंति, स्त्रियास्तु षट्, पुनः पुरुषस्य द्वौ कौँ, चक्षुषी, हे घाणे, मुखं, पायुरुपस्थश्चेत्येवं नव श्रोत्राणि स्युः, स्त्रियास्तु एतान्येव स्तनयुगलसहितानि एका. दश नवंति, एतानि मनुजगतिमाश्रित्य बोध्यानि, तिर्यग्गतावजादीनां विस्तनिनामेकादश श्रोत्राणि, गवादीनां तु चतुःस्तनिनां त्रयोदश, सूकर्यादीनामष्टस्तनीनां सप्तदः |
For Private and Personal Use Only
Page #493
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- श, दंहि निर्व्याघाते बोध्यं, व्याघाते पुनरेकस्तन्या अजाया दश, त्रिस्तन्या गो प्रबोधः
श्वछादशेति.
___ तथा पुरषस्य शरीरे पंचशतानि मांसपेश्यो भवंति, स्त्रीणां विंशता न्यूनानि, HORI नपुंसकस्य पुनर्विशत्या न्यूनानि स्युः. तथायं शरीरोऽनेकेषां महारोगाणामुत्पत्तिस्था
| नमस्ति, तत्र संसारस्थसर्वरोगसंख्या यथा-पंचेवय कोडीन । लका अडसहि सहस नवनवई ॥ पंचसया चुलसीई । रोगाण हुँति संखानत्ति ॥१॥ इत्येवमस्थ्यादिसंघात रूपे विविधव्याधिकुलाकुलेऽस्मिन् शरीरे किं तत्वरूपतः शुचित्वं? न किंचिदपीति जा. वः॥१॥ अथ सप्तमी यावावना यथा-श्ह संसारे जीवा मिथ्यात्वाविरतिकपाययोगैराश्रवैः प्रतिसमयं शुभाशुभकर्मपुजलान् गृहंति. तत्र येषां पुण्यात्मनां चित्तानि नित्यं सर्वसत्वेषु मैत्र्या, गुणाभ्यधिकेषु प्रमोदेन.अविनीतेषु माध्यस्थ्येन, अखि तेषु च करुणयावासितानि संति ते शुजकर्माणि येषां पुनर्मनांसिथार्त रौद्रध्यान मिथ्या
For Private and Personal Use Only
Page #494
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | त्वकषायविषयैः सर्वदाक्रांतानि संति तेऽशुभकर्माणि बनतीत्यादिचिंतनमाश्रवजावना. | प्रबोधः
उक्तं च-मिबत्ताविरश्कसाय-जोगदारेहिं जेहिं अणुसमयं । इह कम्मपुग्गलाणं
। गहणं ते आसवा हुंतित्ति ॥७॥ यथाष्टमी संवरजावना यथा॥४१॥
श्ह मिथ्यात्वादीनामाश्रवाणां सम्यक्त्वादिगिर्योगनिरोधः स संवर नच्यते,स च सर्वतो देशतश्चेति विधा, तत्र सर्वतः संवरोऽयोगिकेवलिनामेव स्यात्, देशतः पु. नरेकदिव्याद्याश्रवरोधिनां भवति, स पुनः प्रत्येकमपि ऽव्यगावभेदतो द्विधा, तत्रात्मनि आश्रवाजायमानस्य कर्मपुद्गलादानस्य यत्सर्वदेशान्यां बेदनं स द्रव्यसंवरः, यस्तु जवहेतुक्रियायास्त्यागः स जावसंवरः, एवं स्वरूपस्याश्रवविरोधिनः संवरस्य चिंत. नं सा संवरनावना. नक्तं च-यासवदारपिहाणं । सम्मत्ता हि संवरो ने ॥ पि. हियासवो हि जीवो । सुतरिव तरे नवजलाहिति ॥ ७ ॥ अथ नवमी निर्जराना वना, यथा-श्ह संसारे प्राबधानां कर्मणां तपसा निःकर्त्तनं निर्जरेत्युच्यते, बध्यः ।
For Private and Personal Use Only
Page #495
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| मानकर्मविषयः संवरः, प्रारबष्कर्मविषया च निर्जरेत्यनयोर्नेदः, श्यं च द्विधा, सका.
मा अकामा च, तत्र सकामा दादशधा. बाह्यस्याभ्यंतरस्य च तपसः प्रत्येकं पम्नेद
स्वात् . ते भेदास्तु प्राग्यतिधर्माधिकारे व्याख्याता एवेति न पुनर्व्याख्यायंते. यं ॥४एशा
हि द्वादशविधावि निर्जरा विरतिपरिणतानां भवति, तैरेव कर्मदयार्थ स्वाभिलाषेण क्रियमाणत्वात् . अकामा तु विरतिपरिणामरहितानां शेषजंतूनामनभिलाषेणैव शीतो. ष्णहत्पिपासादेः सहनाजायते, एवं विधाया निर्जरायाचितनं निर्जरानावना. यदुक्तंकम्माणपुराणाणं । निक्कंतनं निऊरा ज्वालसहा ॥ विरयाण सा सकामा । तहा अकामा अविरयाणंति ॥ ॥ अथ दशमी लोकस्वावन्नावना यया-अलोकस्य म ध्यागे चतुर्दशरज्जूप्रमाणो लोको विद्यते, स च कटिसंस्थापितकरदयस्तिर्यप्रसारितपादयुगो यः पुरुषस्तदाकारोऽस्ति. यद्दा अधोमुखीकृतबृहत्शरावस्योपरिस्थितं यल्लघु. शरावसंपुटं तसंस्थानो विद्यते. श्दमत्र तात्पर्य-सप्तरज्जूविस्तारादधस्तनलोकतलादृष्य |
For Private and Personal Use Only
Page #496
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | स्तोकं स्तोकं संकुचन लोकस्तिर्यग्लोके एकरज्जूविस्तृतो जवति, तत ऊर्ध्वं क्रमे
ण विस्तारं जन् ब्रह्मलोकस्य तृतीयप्रस्तटे पंचरज्जूविस्तृतः स्यात्, ततः पुनः
स्तोकं स्तोकं संक्षेपं जन् सर्वोपरितने लोकाग्रप्रदेशप्रतरे रज्जूविस्तृतो भवति, ततो ॥४३॥
भवति यथोक्तसंस्थानो लोक इति. तस्मिंश्च धर्मास्तिकायादीनि षद्रव्याणि संति, तत्र यः स्वन्नावतो गतिप्रवृत्तानां जीवपुद्गलानां मत्स्यानां जलमिव अपष्टंगकारी स धर्मास्तिकायः १, यः पुनः पथिकानां छायेव तेषामेव स्थितावुपष्टंभदायी सोऽधर्मास्तिकायः २, एतौ च दावपि प्रदेशतः प्रमाणतश्च लोकाकाशतुल्यौ. तया तेषामेव गतिस्थितिप्रवृत्तानामवकाशदानादवगाहनधर्म थाकाशास्तिकायः३, तथा चेतनालदणः कमणांक नोक्ता च जीवनधर्मो जीवास्तिकायः ४, तथा महीमहीधरावादिसमस्तवस्तूनां परिणामकारि पूरणगलनधर्मः पुद्गलास्तिकायः ५, तथा वर्तमानलदाणोनिनवपोद्गलिकवस्तूनां जीर्णत्वापादकः समयदेवांतर्वर्ती कालः ६, एतेषुपुमलद्रव्यवर्जाणि, सर्वाण्यप्यमू
For Private and Personal Use Only
Page #497
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४एy॥
आत्म-| द्रव्याणि, पुजलस्तु मूर्त, तथा जीवऽव्यवर्जाणि सर्वाण्यप्यचेतनद्रव्याणि, ननु असं. | ख्येयप्रदेशात्मके लोकाकाशेऽनंतानंतजीवद्रव्याणि, तेन्योऽप्यनंतगुणान्यधिकानिपुद्गलः द्रव्याणि च कथमिव तिष्टते? संकीर्णता कुतो न स्यात? इति चेदुच्यते.जीवद्रव्याणाममूर्त वान्न संकीर्णत्वं, पुद्गलानां तु मूर्तत्वेऽपि प्रदीपप्रभादिदृष्टांतेनतथाविधपरिणामवै. चित्र्यादेकस्मिन्नप्याकाशप्रदेशेऽनंतानंतपरमाएवादिपुद्गलव्याणामसंकीणतया निवेशो भवति. किं पुनरसंख्येषु तेष्विति न कश्चिद्दाषः, यक्तं पूज्यवर्यैः श्रीमदायमूरिभिः श्रीमद्भगवत्यंगवृत्ती त्रयोदशशतकस्य चतुर्थादेशके-आकाशचिकाएणमित्यादिजीवद्रव्याणां चाजीवद्रव्याणां च भाजन व्रतोऽनेन चेदमुक्तं नवति, एतस्मिन्सति जी. वाऽजीवानामवगाहः प्रवर्तते एतस्यैव प्रसृतत्वादिति. जाजननावमेवास्य दर्शयन्नाहएगणवेत्यादि-एकेन परमाएवादिना सेति असौ अाकाशास्तिकायप्रदेश इति ग. | म्यते, पूर्णो भृतस्तया दाव्यामपि तान्यामतौ पूर्णः कथमेतदुच्यते, परिणामजेदा
For Private and Personal Use Only
Page #498
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥४०५॥ !
व्यात्म | द्यथापवरकाकाशं एकप्रदीपप्रजा पटलेनापि पूर्यते, द्वितीयमपि तत्र माति, यावतमपि तेषां तत्र माति. तोषयविशेषापादितपरिणामा देकस्मिन् पारदकर्ते सुवर्षशतं प्र विशति, तत्पारदर्षी व्रतं च शतं यौषधसामर्थ्यात्पुनः पारदस्य कर्षः सुवर्णस्य च कशतं पृथग्भवति विचितत्वात्पुद्गल परिणामस्येति पुनलॉक प्रकाशग्रंथेऽप्युक्तं -विश त्यौषधसामर्थ्या— पारदस्यैककर्षके || सुवर्णस्य कर्षशतं । तौल्ये कर्षाधिकं न तत् ||१|| पुनरौषधसामर्थ्या - क्तं जायते पृथक् ॥ सुवर्णस्य कर्षशतं । पारदस्यैककर्षकः ॥ २ ॥ इति एवंविधः इह पुनरूर्ध्वास्तिर्यग्लोकस्वरूपं तु ग्रंथांतरादवसेयं. एवंविधलोकस्वरूपस्य चिंतनं लोकस्वनावनावना. यक्तं - यहमुदगुरूमल्लयठा । लहुमल्लयजुयल संग्धिं लोगं || धम्मा पंचदद्वेहिं । पूरि मसि चिंतिज्जेति ॥ ॥ १० ॥ यथैकादशी बोधिदुर्लभत्वनावना यथा - अनंतानंत कालदुर्लन पंचेंद्रियत्वमनुष्यजवादिसामग्री योगेऽपि प्राणिनां परमविशुद्धिकारिणी सर्वज्ञदेशिता तत्वज्ञा
For Private and Personal Use Only
Page #499
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| नरूपा बोधिः प्रायेण दुखना, सा च यद्येकदापि लब्धा भवेत्तर्हि जंतूनामिय कालं
संसारे पर्यटनं न स्यादित्यादिचिंतनं बोधिदुर्लगत्वनावना. यदुक्तं-पंचेंदियत्तणा
-सामग्गीसंगवेवि अद्धलदा॥ तत्तावबोहरूवा । बोही सुही जीअस जत्ति ।११। ॥४६॥
अथ हादशी धर्मकथकोऽहन्नितिजावना यथा-श्ह संसारे वीतरागत्वेन सर्वदा परमार्यकरणोद्यतैर्विमलकेवलज्ञानालोकविलोकितसकललोकालोकः श्रीमनिरईनिर्विना एतादृक्सुनिर्मलसाधुश्रासंबंधिसतधर्म कथयितुं न कोऽपि समर्योऽस्ति, कुनीर्यकप्रणीतानि तु वचनानि अझानमूलत्वेन पूर्वापरविरुधानि हिंसादिदोषदुष्टानि च संति अतस्तानि प्रत्यदमसद् चुतान्येव. यत्पुनस्तेष्वपि कुत्रचिद्दयास यादिपोषणं दृश्यतेतद्दचनमात्रमेव न हि तत्वतः केचित् , ततश्च तत्वतः शुरुखरूपधारिण्याः सकलजगऊतुतारिण्याः श्रीमदर्हदाण्याः कियवर्णनं क्रियते? यदीयमेकमपि वाक्यं यदा कथंचिदमपि कर्णगोचरितं सत् रौहिणेयस्येव प्राणिनो महोपकारकारकं |
For Private and Personal Use Only
Page #500
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥४०५॥
www.kobatirth.org
-
संपद्यते, इत्यादि चिंतनं द्वादशीगावना. उक्तं च-धम्मो जिरोहिं निरखहि - नवयारपरेहिं सुछु पात्तो ॥ समणाएं समणो - वासयाण दसदा दुबालसदा ॥ १२ ॥ इति इद रौहिणेयवृत्तांतस्त्वेवं
Acharya Shri Kailassagarsuri Gyanmandir
राजगृहनगर्यो श्रेणिको राजा, तस्याज्जयकुमारो नाम सर्वबुद्धिनिधिपुत्रोऽभवत्. इतश्च तन्नगरसमीपवर्त्ति वैचारगिरिगुहायां क्रूरो लोहखुरश्रौरोऽवसत् स च राजगृहनगरलोकानामेव दारैर्धनैश्च व्यप्रयासेन कामार्थौ साधयन् कालं गमयामास तस्य च रोहिण्यां नार्यायां रौहिणेयो नामातिक्रूरः पुत्रो जातः, हाय लोहखुरः स्वमृत्युकाने gaमाकार्येति जगाद वत्स चेत्स्वहितं वांसि तर्हि मदुक्तामेकां शिक्षां शृणु ? ५द किल योऽसौ वप्रलयस्थो वीरजिनो मृदुवाक्यैर्वक्ति तस्य वचनमुत्तरकाले दारुणत्वात्वया कदापि न श्रोतव्यं, एवं पुत्रं शिक्षयित्वा स्वयं प्राणत्यागं चकार ततो रौदिपोयोsपि पितुः शिक्षां स्मरन्नित्यं चौर्य करोतिस्म. अथान्यदा श्रीवीरप्रस्तत्र समवसृतः,
For Private and Personal Use Only
Page #501
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- देवैः समवसरणं निर्मितं, जगवता च भव्यानां पुरः सर्मदेशना प्रारब्धा. तदा स
चौरश्चौर्यार्थ राजगृहं व्रजन समवसरणसमीपं संप्राप्तः, तत्रैवं च चिंतितवान्, यद्यनेन
मार्गेण व्रजामि तर्हि जैन्या वाचः श्रवणं स्यात् , अन्यो मार्गस्तु न विद्यते, अथ किं ॥४ ॥
करोमि ? यदिवालं विषादेन, कर्णरंध्रयोरंगुल्यौ दिप्त्वा व्रजामीति विचिंय तथैव कृत्वा त्वरितैः पदैरचलत्.
तदा सत्वरं व्रजतस्तस्य चरणे गाढःकंटको नमः, तेनानुध्धृतेनासो पदमात्रमपि अग्रे गंतुंन शशाक. ततोऽनिबनोऽपि कर्णादेकामंगुलीमाकृष्य तया बाह्यशश्यमुघरतस्तस्य तदांतःशल्यविशोधिनी देवस्वभाववर्णिके वीरवाणी कर्णगोचरं प्राप्ता. त थाहि-अशिमिसनयणामणकऊ-साहणा पुष्फदामथमिलाणा॥ चनरंगुनेण मि । न छविंति सुरा जिलावितित्ति। अथैषदाबहु श्रुतमिति चिंतांकुधन वेगात्कंटकं समुधृ य पुनरंगुला कर्ण पिवाय राजगृहपुरं ययौ, तत्र स स्वैरं चौर्य कृत्वा पुनारिगुहां प्राविशत् ,
For Private and Personal Use Only
Page #502
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | परं चरणशल्योधरणसमये श्रुतां वीरवाणी दुरुरंशल्यमिव मन्त्रानो नित्यं चिते दुनो. प्रबोधः
तिस्म. अय निरंतरं सकलेऽपि नगरे तेन मुष्यमाणे सति अत्यंतदु खितो लोकोऽव.
सरे राजानंप्रति स्वदुःखं निवेदितवान् . राजा पे मरवचनै कमावास्य ततारकं प्रा. Inven ह अरे चौरनिग्रहेण लोकरदां किं न करोषि? सोप्यूचे हे देव रौहिणेयो नामाब
तिदुर्ग्रहः कश्चित्तस्करः प्रादुतोऽस्ति, तन्निग्रहार्य बहव उपायाः कृताः, परं केनाप्युपायेन स धर्तुं न शक्यते, अय देवः स्वयमेव निजां तलारदतां गृह्णातु? इति तेनो. ते सति राजा अजयकुमारसन्मुखं पश्यतिस्म. स प्रोचे हे तात सप्तदिनमध्ये चौरंसमानयामि, नो चेत्किं बहक्तिचिर्नवद्भिश्चौरस्य दडेनाहं दंड्य इत्युक्त्वानयकुमारः सर्वचौरस्थानानि यत्नेन पश्यन्नपि क्यापि तस्करं न लेभे. ततः षष्टे दिने संध्यायां नग स्मध्ये लोकं कोलाहलान्निवार्य वाढहिः सर्वतो नटानमुंचत् . तस्मिन् दिनेऽपशकुनैरितोऽपि स चौरो नगरमध्ये प्रविश्य यावत्कस्यापि गृहे चोर्यमारब्धवान् तावत्पदेप
For Private and Personal Use Only
Page #503
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| दे स्थितर्यो धमिलि वा एकढकया त्रासितः सन् स ततः पलाय्य ऊोत्पातेन प्रा. प्रबोधः
कारमारुह्य बहिः पतन योधैर्धतः, प्रातःकाले च तैरणयाय समर्पितोऽनयकुमारेण च
राज्ञे दत्तः, ततो राझा तं चोरितऽव्यरहितं दृष्ट्वा त्वं कोऽसीति पृष्टे सति स प्राह हे ॥१०॥
राजन्नहं तु शालग्रामवासी दुर्गचंडो नाम राजकरदायी कृषीवलोऽस्मि, श्ह किंचित्स्वकार्य कृत्वा रात्रौ रूग्रामाय चलिस्तत्र वद्योधै पितः सन् जीत्या वप्रमुवंध्य बहिः पतन्नमीविटेश्चौराधया धृतोऽस्मि.
प्रय हे विचरा त्वं विचारय? अहं चौरश्चेन्मां निग्रहाण? यद्दा मयि हते सति प्रयकुमारो जीवति तर्हि तथा कुरु ? इति तद्दचो निशम्य पतिस्तं दृढबंधं विधाय प्रत्ययात्र तत्र ग्रामे निजभृत्यं प्राहिणोत. स ग्रामस्तेन चौरेण पूर्वमेव संकेतितोऽत्, यतोऽसावन्यां महीं मुष्णन्नपि तस्य ग्रामस्य पालकः पोषकश्च विद्यते, तत गवा रूपमृत्येन तहाती पृष्टः सन् सकलोव ग्रामो जमाद सत्यमत्र
For Private and Personal Use Only
Page #504
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५०॥
आत्म- | दुर्गचंडः कृषीवलो वसति, स च गतेहि नगरं गतोऽनृत्परमद्यापीह नागतस्तेनायं स
कलो जनस्तस्योदंतं ज्ञातुमातुरः स्थिताऽस्ति, ततस्तेन भृत्येन पश्चादागत्यैवमेव वि. झते सति राजा दध्यौ यहो अभयकुमारो मृयुगयात्सरतेषु ग्रामलोकेषु चौरव्यपदे. शं करोतीति. तदाऽजयकुमारो मुखचेष्टादिना राझोऽभिप्राय विज्ञाय मयास्य कापट्यं कया बुद्ध्या प्राइष्क्रियते ? इति चिंतायां पतितः, ततः सद्यः समुत्पन्नबुधिः सोऽजय एकं सप्त ऋमिकं विचित्रलोचैर्विविधमुक्ताफलमंडने रंगातुल्यरूपाजिरी निर्देवतुल्यैः पुरुषैश्च स्वर्विमानोपमावासं सज्जयित्वा चौरं बजाये धिगस्तु मे दुर्मतिं यद्गारवाईस्त्वं मयैवं विझवितः, अथैकशस्त्वं ममावासमेहि? यत्ते भाक्तं कृत्वा स्वागराधं दुरीकरोमि. सोऽपि माया मंत्रिणा सह तन्मंदिरं गतस्तत्र च मिष्टाहारैः परमप्रीतिं प्राप्तः, ततोऽनयेन मदिरां पाययित्वा दिव्यवस्त्रपरिधापनपूर्वकं तत्र पल्यंके सुखं शायितः.अयोन्मीलम्चेतनः स चौरस्तदिव्यमंदिरं पश्यन् स्वं स्वर्गस्थमिव मन्यतेस्म, ततोऽभयकुमारा
For Private and Personal Use Only
Page #505
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| या समंतान्नरनारीगणस्तमाश्रिय जयजयनंदेति मंगलमुच्चचार, पुनः प्राक्तनसुकृतव प्रबोधः
| शादत्र विमाने त्वं प्रर्जातः, वयं सर्वेऽपि ते किंकराः स्म इत्युक्त्वा तैर्नाटके समार
ब्धे सति धगयादेशादेकः स्वर्णदंडहस्तः पुमानागय तान् प्रोवाच भो नाटकं ताव॥ शा
त्तिष्टतु यावदमुं देवं देवलोकस्य स्थिति कारयामि, इति तानुक्त्वा ततस्तं स प्राह, नो नव्यदेव ! स्वस्थ प्राग्जन्मोपार्जिते पुण्यपापे तावन्निवेदय ? पश्चात्स्वर्गसुखानि भुं. देव ? तदा रोहिणेयो दध्यौ किमयं सयः स्वर्गः? किं वा मदर्यम जयस्व कोऽपि प्रपंचोऽयमिति ध्या वा स धीरबुधिश्चौरः कंटकोरणसमये श्रुतां देवस्वरूपवर्णिकां 'अ. णिमिसनयणेसादि ' गवाणी समार. ततोऽसौ खं च तान पुर स्थितजनांश्च स. वानपि लमचरणान म्लानमाट्यान मिलनेत्रान् मनोऽशिष्टसाधनेऽदमान विलोक्य वीरवाक्येन सह तेषां सदादिरोधं निरीदमाणस्तत्सर्वम यकृतं दंभं ज्ञानवान्, ततः | स्तेन दंडिना पुनरूचे जोः किं ध्यायमि? सर्वोऽप्ययं देवलोकः स्वत्वाक्तिं दर्शयिः
For Private and Personal Use Only
Page #506
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥९०३॥
यात्म- | तुमुसुकोऽस्ति. शीघं स्ववृत्तांतं वद? तदा स जगाद जिनपूजनसाधुसेवनदयापालनप्रबोधः
पात्रदानचैत्यनिर्मापणादिसधर्मकृत्यानि मयां प्रागावे कृतानि, पुनर्दडिनोक्तं जो देव प्राणिनां जन्म एकस्वावेनैव न प्रयाति तस्मादेतत्पुण्यमिव स्वकृतं चोर्यस्त्रीलोलता. | दिपापकर्मापि निःशंकं वद? ___तदा रोहिणेयो जगाद अहो दिव्यज्ञानवतस्तव कोऽयं मतितमः ? ये किल सुसाधुसेवाकारिणः श्राधास्ते किमीहक्कुकर्म कुर्वते? यदि च कुर्वते तर्हि कथमीदृशं वगै लनते तस्मान्मयि तु मनागपि पापं नास्ति, किं पुनः पुनः पृसि? तदा परिबदंतरितोऽभयकुमारस्तत्सर्व श्रुत्वा रोषदष्टाधरोऽपि सन् अस्य मतिकौशलं प्र. शंसतिस्म. ततस्तत्समीपमागत्य तमालिंग्येति जजल्प, हे वीर अद्यावधि केनाप्यहं न निर्जितोऽस्मि त्वया पुनर्जितः, परमेतन्महच्चित्रं यत्त्वं मयापि न निग्रह्यसे. अथव प्रीत्याऽनयेनोक्तः सन स प्रोवाच हे अभय श्रीवीरवाक्यं हृदि विभ्राणोऽहं त्वया न
For Private and Personal Use Only
Page #507
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
प्राह
॥ ५०४ ॥
आत्म | निग्रह्ये, व किमाश्चर्य? परं मद्यपानायत्त्वं स्वर्गे प्रापयसि तदाश्चर्ये तदाऽनयः तवं मां मा लय ? ययास्थितं वद ? चौरस्यापि तव श्रीवीर - वाणी कथं कर्णगोचरा जाता ? एवं सस्नेहं पृष्टः सन् स चौरः सर्वामपि स्वकथामादितोऽवादीत, पुनरूचे यदि जगद्गुरुत्राचं तदाहं नाश्रोष्यं तर्हि यद्य त्वया बलितः सन् कां कां विनां नावाप्स्यं किं च यस्य प्रगोरेकमपि वाक्यं प्राणिनां महाकष्टवारकं स्यात् तस्य सर्वोऽप्यागमः श्रुतः सन् प्रदाय सौख्यदः स्यादेव व्यहं किल जनकरूपेण वैरिणा वंचितः सन् तदा कर्णयोः प्रविष्टां श्री वीरवाणिं शल्यमिव मेने, परं सावन ममाधुना जीवितप्रदा जाना.
प्रातः सर्वमपहृतं धनं तुभ्यं दर्शयित्वाहं श्रीवीरपादांते वनं गृहीतुमा मि. ततोऽयेन तं राज्ञः समीपमानीय प्रोक्तं हे स्वामिन्नयं स्वस्य चौर्य मन्यते, तो जूपेन वध्योऽयमित्यादिष्टे सति अजयः प्राह हे तात यद्वेषमुच्यते तर्हि यानं धनं
For Private and Personal Use Only
Page #508
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
थात्म-] सर्वमपि प्रत्यर्पयेत्, अन्यथा न तद्गृहीतुं शक्यते,मयापि चायं बंधूय गृहीतोऽस्ति, |
न पुनर्बुध्या. अथासौ पुनर्वैराग्यवासितमानसः सन् दीदां गृहीतुमिबति तस्मानायं
वधमर्हति. ततस्तेन चौरेणापहृतं सर्वमपि धनं दर्शितं, राज्ञा च तद्रव्यं ययास्वपौरे॥५०॥
न्यो दत्तं. तदनंतरं श्रेणिकनृपकृतनिष्क्रमणमहोत्सवः परित्यक्तविनवदारपरिवारो रोहि णेयश्चौरो नागरैः स्तूयमानः श्रीवीरप्रयोः पार्श्वे विधिना व्रतं गृहीत्वा स्वयं पूर्वाचरितदुराचारशुष्ये विविधतपांसि तप्त्वा शुधधर्ममाराध्य प्रांतेऽनशनं विधाय स्वर्ग जगा. म. ॥ इति श्रीनगवदाणीमाहात्म्ये रौहिणेयवृत्तांतः, तदेवमुक्तंडादशगावनास्वरूपं ।।
अथ साधुसंबंधिहादशप्रतिमास्वरूपं किंचिनिगद्यते-मासाश्सत्तं ता 9 । पढमा बिश् ए तश्य १० सत्तरादिणा ॥ बहराइ ११ एगरा १२ । निख्खूपडिमाण बारसगं ॥ १ ॥ व्याख्या-प्रथमा मासिकी प्रतिमा, द्वितीया छैमासिकी, तृतीया त्रैमासिकी एवं यावत्सप्तमी सप्तमासिकी प्रतिमा, ततः प्रथमाहितीयातृतीयाशब्दै
For Private and Personal Use Only
Page #509
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-। रुपात्ता अष्टमी नवमी दशमी च प्रतिमा एकैका सप्तरात्रिदिवसप्रमाणा, तत एकाद.
शीयहोरात्रिकी प्रतिमा. द्वादशी चैकरात्रिकी एव, इत्येवं निकुप्रतिमानांसाधुप्रतिझा. प्रबोधः
विशेषाणां हादशकं भवतीति. ॥१६॥
तत्र मासिक्यां प्रतिमायामन्नस्य पानस्य च प्रत्येकमेकैकैव अव्यवबिन्नदानरूपा दत्तिनवेत् . द्वैमासिक्यां दत्तियं. त्रैमासिक्यां दत्तित्रयं, एवं यावत्सप्तमासिक्यांजक्तस्य पानस्य च सप्त सप्त दत्तयः स्युः, ततः सप्तरात्रिदिनप्रमाणायामष्टम्यां प्रतिमायामपान केनैकांतरोपवासेनाशितव्यं, पारणके चाचाम्लं कर्तव्यं. दत्तार्न यमस्तु नास्ति. त | था ग्रामादिभ्यो बहिरू_मुखशयनाद्यासनेन स्थित्वा घोरोपसर्गाः सोढव्याः, ततोनवम्यामपि इदमेवानुष्टानं, नवरं उत्कटिकत्वाद्यासनेन स्थातव्यं; दशम्यपीहश्येव, नवरं तस्यां गोदोहिकाद्यासनेन स्थातव्यं.
तत एकादश्यपि नक्तस्वरूपैव, केवलं तस्यामपानकं षष्टगतप्रत्याख्यानंका
For Private and Personal Use Only
Page #510
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
॥५०॥
धात्म- र्य तथा प्रलंवलुजत्वेन स्थातव्यं. ततो दादश्यामपि श्दमेव विधानं, नगरमपानकमु.
पवासत्रयं कार्य तथा निर्निमेषनेत्रतया एकपुद्गलगतदृष्टितया लंबितवाहुतया च स्था. तव्यं. एतासां प्रतिपत्ता हि वर्षजनाराच ऋषनाराच नाराच अर्धनाराचादेरन्यत. मसंहननयुक्तो जवति. तथा जघन्यतो नवमपूर्वस्य तृतीयं वस्तु यावत्, नत्कृष्टतस्तु किंचिदनानि दशपूर्वाणि यावदधिगतसूत्रार्थो भवति. तथा-तवेण १ सुत्तेण श्सत्तेण ३ । एगत्तेण बलेण ५ य ॥ तुलणा पंचविहा वुत्ता । पमिमं पमिवकाने ॥ १ ॥ तिगाथोक्तेन तुलनापंचकेन परिकर्मणा प्रागेव नावितात्मा चवति. परिकर्मपरिमाणं चैवं-मासिक्यादिषु सप्तसु या यावत्परिमाणा प्रतिमा तस्यास्तत्परिमाणमेव परिकर्म, तथा वर्षासु नैताः प्रतिपद्यते न च परिकर्म करोति. तथा आये हे एकत्रैव वर्षे न. वतः, तृतीया चतुर्था च एकैकस्मिन् वर्षे, अन्यासां तु तिसृणामन्यत्र वर्षे परिकर्म अ. न्यत्र च वर्ष प्रतिपत्तिः, तदेवं नवनिर्वराद्याः सप्त समाप्यंते. ततोऽष्टम्यादयस्तु ति.
For Private and Personal Use Only
Page #511
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| स्रोऽपि प्रतिमा एकविंशत्यादिदिवसैः पारं यांति, एकादशी च दिनत्रयेण संपद्यतेऽहो । प्रबोधः
रात्रस्यांते षष्टचक्तिकरणात् , हादशी तु पुनः प्रतिमा रात्रेरनंतरमष्टमकरणाचतूरात्रिदि.
वसमाना जवनीति. अत्रान्यदपि बहु वक्तव्यमस्ति तत्तु प्रवचनसारोबारादेखगंतव्यं ।। ॥
| इत्युक्तं संक्षेपतो दादशमुनिप्रतिमाखरूपं ।।। ___ अय लेशत एवाहोरात्रकृत्यं सूच्यते-शुघाचारः साधुः । श्रीजिनवचनानुमार. तो नित्यं ॥ कुर्याकमेण सम्यक् । स्वस्याहोरात्रकृत्यानि ॥ ३३ ॥ स्पष्टार्या. नवरं कृ. स्यक्रमश्वायं-साधुर्निशायाश्वरमे प्रहरे मंदस्वरेण तया सूत्रार्थपरावर्तनादिरूपं स्वाध्यायं करोति यथाऽसंयती न जाग्रति, तदनंतरं तस्यैव प्रहरस्य चतुर्याशे सावशेषे सतिष विधमावश्यक समाचरति, तत उत्कटिकः सन् शरीरपरिभोग्यानां मुखपोनिकाझुपकरणानां ययाविधिप्रतिलेखानां करोति, प्रतिलेखनासमाप्तिकाने चोगते सूर्येवमा प्रमार्जयति, ततो वंदनापूर्वकमाचार्यादिकमापृश्य तदाझ्या वैयावृत्त्यं स्वाध्यायं च
For Private and Personal Use Only
Page #512
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२०॥
थात्म-) करोति ; न पुनः स्वबुध्या किंचित्कुर्यात् . यदुक्तं-छठमदसमदुवालसहिं । मासकः | प्रबोधः
मासखमणेहिं ॥ अकरंता गुरुवयणं । अणंतसंसारिया जाणिया शाततश्च किंचि. दूनपारुष्यामुपविष्टः सन मुखपोतिका प्रत्युपेदय पश्चात्पात्रायुपकरणानि प्रत्युपेदते.त. | तो द्वितीयपारुष्यां प्राप्तायां पूर्वगृहीतश्रुतस्यार्य स्मरति, तदनंतरं मिदाकाले प्राप्ते स ति बागमोक्तविधिना गुर्वाज्ञां गृहीत्वा भावशिक्या उपाश्रयानिष्कामति, जिदाकालश्चोत्सर्गस्तृतीयपौरुषीरूपो, अथवा काले कालं समायरे' श्यागमवचनात् यत्र लोको यदा भुंक्ते तत्र तदानीं स्थविरकल्पिकानां भिदाकालो बोध्यः, ततःसाधुरख्यादिप्तोऽ. नाकुलोऽशठो युगमात्रन्यस्तदृष्टिः पृष्टतः पार्श्वतश्चापि दत्तोपयोगः सन गृहाद्गृहं वजन् वाचत्वारिंशद्दोषविवर्जितां निदां गृहीत्वा ततो व्यावृत्त्य नैषेधिक्या वसतौ प्रविश्य ईपिथिकी प्रतिक्रम्य यथाविधमशनादिकं गुरुन्यो दर्शयित्वा प्रत्याख्यानं च पारयित्वा गृहस्थाचालोक्वर्जिते सप्रकाशस्थाने स्थित्वा कुवेदनोपशमार्थ १ वैयावृत्यार्थ )
For Private and Personal Use Only
Page #513
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| २ र्याशुष्यर्थ ३ सप्तदशधा संयमपालनार्थ ४ प्राणधारणार्थ ५ स्वाध्यायादिधर्मचिं. । प्रबोधः
तार्थ ६ च चुक्ते. गोजनसमये च सुरासुरादिदोषपंचकं वर्जयति. यदुक्तं-असुरसुरं १
अचवचयं । अदुच्य ३ मविलंबियं ४ अपरिसामि ५॥ मणवयणकायगुत्तो। मुंजे ॥१०॥
प्रहपकिवणसोही ॥ १ ॥ । ततो मुनिवहिर्विचारमात्रकदालनस्वाध्यायवैयावृत्त्यादिकार्याणि कृत्वा चतुर्ये प्रहरे जाते सति मुखपोतिको प्रयुपेक्ष्य गुरूणां स्वस्य चोपकरणानि प्रत्युपेदते, ततः स्वाध्यायादिकं कृत्वा तस्यैव प्रहरस्य चतुर्ये भागे मावशेषे सति नचारप्रस्रवणयोः स्थंडिलानि प्रत्युपेदते. तदनंतरं मनाधचिंबे सूर्ये गुराः समदमावश्यकं समाचरति. ततः प्रहरं यावत् श्रुतपरावृत्तिरूपं स्वाध्यायं करोति, तदनु सूत्रार्य स्मरति, ततो निद्रा दणे गुझिया खं संस्तारकं च प्रत्युपेक्ष्य चे यवंदनपूर्वकं रात्रिसंस्तारकगात्राः समु. | चार्य रजोहरणं दक्षिणतो विमुच्य मनाङ्ग स्वपिति, नत्वतिनिद्रावशगो जवतीति. त.
For Private and Personal Use Only
Page #514
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-) देवमुक्तानि लेशतोऽहोरातकृत्यानि, विस्तरतस्तु सर्वोऽपि साधुसंबंध्यधिकारो ग्रंयांतरा |
दवसेयः, अय मुनीनामनेकगुणधारता वर्ण्यते-निचमचंचलनयणा । पसंतवपणा
पसिध्गुणरयणा ॥ जियमयणा मिनवयणा । सबबवि सन्निहियजयणा ॥३४॥ हरि ॥५११॥
यासमिईपगई-नियसुघायारसेवणे निनणा ॥ जे सुयनिहिणो समणा । तेहिं - मा नृसिया पुहवी ॥३५॥ गायादयं स्पष्टार्थ, श्ह सिधांतोक्तरीत्या साधुगुणवर्णनं चैवं -जासंपणा कुलसंपणा बलसंपला स्वसंपणा विणयसंपला नाणसंपणा दं सणसंपया चरित्तसंपला लज्जासंपला लाघवसंपणा मिनमद्दवसंपला पगगद्दया पगविणीया नयंसि तेयंसि वचंसि जसंसि जियकोहा जियमाणा जियमाया जियलोहा जियणिदा जियेंदिया जियपरिसहा जीवियासमरणयविप्पमुक्का नग्गतवा दित्ततवा घोरतवा घो. खंगचेवासिणो बहुस्सुया पंचसमिहिं समिया तिहिं गुत्तिहिं गुत्ता अकिंचणा नि. म्ममा निरहंकारा पुक्करंव अलेवा संखो व निरंजणा गयणंव निरालयावानव अप्प- !
For Private and Personal Use Only
Page #515
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥५१शा
यात्म- डिबघा कुम्मो श्व गुत्तेंदिया विहंगुव विप्पमुक्का मारंडव अप्पमत्ता धरणिव सर्वसहा
जिणवयणोब देसणकुसला एगंतपरोवयारनिरया किं बहुणा ? जाव कुत्तिया पूणपा एरिसा जिणाणारोहगा समणा जगवंतो नियचरणेहि महियलं पत्तियं तो विहरंतित्ति. अथवं साधुप्रभृतिशिष्टजनाराध्यसमस्य दुर्तगत्वं दयते-जह चिंतामणिरयणं । सुलह नहु हो तुबविहवाणं। गुणविहवा जायणं । जियाण तह धम्मरय एंपि ॥ ३६ ॥ व्याख्या-तुबविनवानां पशुपालवत्स्वटपपुण्यानां जीवानां यथा चिंता मणिरत्नं सुखानं सुभापं न भवति तथा सम्यक्त्वादिगुणविज्ञववर्जितानामपि जीवानां ध. मरत्नं सुलन न सवेत. ये तु जयदेवकुमारखदतुव्यपुण्यगुणभृतः स्युस्ते मणिखानितुव्यायां मनुजातो चिंतामणितुल्यममुं सम लगते इति भावार्थः, श्ह पशुपाल जयदेवयोदृष्टांतस्त्वे
हस्तिनापुरे नगरे नागदेवनामा श्रेष्टी, तस्य वसुंधरा जार्याकु.दसं तो जप देव
For Private and Personal Use Only
Page #516
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| नामा पुत्र यासीत्, स च दादशवर्षाणि यावऽत्नपरीदान्यासं कृतवान् . ततः स शा. प्रबोधः
स्त्रोक्त्यनुसारेण चिंतामणिं महाप्रजावमवबुध्य शेषमणीनुपलतुल्यान गणयन् तस्यैवो.
पार्जनाय सकलेऽपि पुरे प्रतिहदें प्रतिगृहं च ब्रमणं चकार, परं वापि तं न लेभे. ॥१३॥
ततः स खिन्नः सन् स्वपितरौप्रत्युवाच मम चित्तं चिंतामणौ लममस्ति, श्ह तु स न लन्यतेऽतोऽहं तदर्थमन्यत्र यामि, तदा तो प्रोचतुः हे वत्स एषा खलु कल्पनैवास्ति, न पुनरन्यत्रापि कुत्रचिदयं परमार्थतो विद्यते, तस्मात्त्वं यथेष्टमन्यै रत्नैर्व्यवहरस्व ? तत एवं बहुधोक्तोऽपि जयदेवश्चिंतामणिप्राप्तौ कृतनिश्चयः सन् हस्तिनापुरान्निर्गत्य बहुनगरपामाकरकर्बटपत्तनसमुद्रतीरेषु तमन्वेषयन् सुचिरं भ्रांतः, परं कापि तमलनमानो विमनस्कीय वमनसि चिंतयामास किमिदं सत्यं नास्त्येव ? यत्कापि न दृश्यते,थ | थवा शास्त्रोक्तं तस्य मणेरस्तित्वमन्यथा न नवेत, अतः क्यापि नविष्यति, इति नि श्चित्य स पुनरपि बहुमणिखनीर्विलोकयन अतिशयेन तस्वेषणं चकार. तत एकदा
For Private and Personal Use Only
Page #517
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| केनचिद्रुघ्नरेण तस्मै नक्तं गो गफ इहका मणीनां खनिरस्ति, तस्यां पुण्यवता न रेण चिंतामणिः प्राप्यते.
ततो जयदेवस्तहचसा तत्र गत्वा चिंतामणिमन्वेषयामास, तदा तत्रैकस्य मंदबु.
केः पशुपालस्य हस्ततले वर्तुलमुपलं दृष्ट्वा तं शास्त्रोक्तलदौश्चिंतामणि विज्ञाय स ॥५१४
तं ययाचे. तदा पशुपालेनोक्तं तवानेन किं कार्य ? वणिक्याह अहं स्वगृहं गतः सन् बालेन्यः बीमार्थ दास्यामि, सोऽवादीदत्रेदशा बहवः संति, वं स्वयमेव किं न गृह्णा. सि ? वणिक्याह अहं स्वगृहगमने समुत्सुकोऽस्मि तस्मादेतं मह्यं देहि ? त्वं पुनरिह प्रदेशेऽन्यमपि लप्स्यसे. एवमुक्तोऽपि सोऽपरोपकारशीलत्वेन तस्मैन ददौ, ततो जय देवेनोपकारबुध्या तस्मै प्रोक्तं हे नद्र यदि त्वं मम न दत्से, तत स्वयमेवैनं चिंतामणिमाराघय ? येनासौ तुभ्यमपि वांतिं दद्यात्. पशुपालः प्राह यद्येषः सत्यं चिंता. मणिरस्ति तर्हि मया चिंतितं बहुलं बदरीफलकचुरादिकं शीघं ददातु? तत ईशदि
For Private and Personal Use Only
Page #518
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | हस्य जयदेवः प्रोचे अहो एवं न चिंत्यते, किंतूपवासत्रिकं कृत्वा संध्यायामेनं मणिं बोध शुधजलेन स्नपयित्वा शुधनमावुच्चैः प्रदेशे स्थापयित्वा चंदनकर्पूरकुसुमादिभिः पूज
यित्वा नत्वा च पश्चादस्य पुरो यदिष्टं चिंत्यते तत्सर्वमपि प्रातलन्यते इति श्रुत्वास ॥५२पशुपालः स्वकीयगलिकावर्ग वातयित्वा प्रामाभिमुखं चलितः, ततो निश्चितं हीन
पुण्यस्यास्य हस्ते श्दं मणिरत्नं न स्थास्यतीति विचिंत्य जयदेवोऽपि तस्य पृष्टिं न तत्याज. अय पशुपालो मार्गे गबन प्राह हे मणे अधुना मा छागिका विक्रीय घ. नसारादिकमानीय तव पूजां करिष्यामि, त्वयापि मचिंतितार्थपूर्ती उद्यमः कार्यः, पुनश्च हे मणे अद्यापि ग्रामो दुरेऽस्ति अतो मार्गे कांचित्कयां कथय ? त्वं चेन्न जा. नासि तर्हि अहं कथयामि त्वं शृणु ? एकस्मिन्नगरे एकहस्तप्रमाणं देवगृहं, तत्र च. तु जो देवोऽस्ति, श्वं पुनः पुनरुक्तोऽपि स मणिर्यावन्न जजल्प तावत्स मूर्यो रुष्टः सन्मणिमुवाच अरे त्वं यदि हुंकृतिमात्रमपि मे न ददासि तर्हि वांरितार्थसंपाद
For Private and Personal Use Only
Page #519
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- नेन तव कीदृशी आशा ? अथवा चिंतामणिरिति ते नाम मृषा नास्ति, किंतु सत्यप्रबोधः
मेव, यतस्त्वत्प्राप्तित एव मे मनसि चिंता न स्फुटति. किंच योऽहं ब्वातर्विनादा
णमपि स्थातुं न शक्नोमि सोऽहं त्वदर्थ क्रियमाणेनोपवासत्रिकेण तु मरणमेव प्राप्नु ॥१६॥
यां, तत एवं मन्येऽनेन वणिजा मम मारणहेतोस्त्वं वर्णितोऽसि. तस्मात्त्वं तत्र गढ़ यत्र पुनर्मे दृष्टिगोचरो न भवेरित्युक्त्वा तेन स मणिदूरे प्रोत्सारितः, तदानंदितोजयदेवः सद्यः प्रणतिपूर्वकं चिंतामणिं गृहीत्वा संपूर्णमनोरथः सन निजनगरानिमुखं चचाल. मार्गे च महापुरेनगरे मणिप्रजावादुल्लसितविनवसंचारः स कुमारः सुबुद्धिश्रेष्टिनः पुत्री रत्नवतीनाम्नी परिणीय बहुपरिकरसंयुक्तो हस्तिनापुरं संप्राप्तः, स्वमा तापित्रोश्चरणेषु प्रणतश्च.
तदा तादृशसमृधियुक्तं तं विलोक्यानंदितौ मातापितरौ तस्य बहुप्रशंसांचातुः, | स्वजजाः सन्मानं विदधुः, शेषजनाश्च स्तवनां चक्रुः, स्वयं च यावज्जीव सुखीजातः,
For Private and Personal Use Only
Page #520
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | इति धर्मरत्नप्राप्तौ पशुपालजयदेवयोरुपनयः, इत्युक्तं सप्रसंगं छद्मस्थाश्रितसर्वविर- |
| तिस्वरूपं. चं स्वरूपं परमात्मरूप-निरूपकत्वत्रिगुणं पवित्रं ॥ सुसाधुधर्म परिगृह्य | गव्या । जंतु दिव्यं सुखमदयं च ॥१॥ प्राक्तनसायानां । पतिमाश्रित्यवर्णि
तोऽत्र मया ॥ साध्वाचारविचारः । शुको निजकात्मशुधिकृते ॥५॥ ॥२१॥
॥ इति श्रीमबृहत्खरतरगगधीश्वरश्रीजिनक्तिसुरीउपदपद्मसमाराधक
श्रीजिनलानसूरिसंगृहीते यात्मप्रबोधग्रंथे संक्षेपतः सर्वविरतिवर्णनो नाम तृतीयः प्रकाशः समाप्तः ।।
॥ अथ क्रमायातश्चतुर्थः परमात्मताप्रकाशः प्रारम्यते ॥ ____तत्र परमात्मता द्विधा, नवस्थपरमात्मता सिकपरमात्मता च. तयोः प्राप्तिप्रकार | सूचकं चेदमार्यादयं-दपक श्रेण्यारूढः । कृत्वा घनघातिकर्मणां नाशं ॥ आत्मा के
For Private and Personal Use Only
Page #521
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- वल नृत्या । जवस्थपरमात्मतां जजते ॥ १ ॥ तदनु नवोपग्राहक-कर्मसमूहं समूलप्रबोधः
मुन्मूल्य ॥ ऋजुगत्या लोकाग्रं । प्राप्तोऽसौ सिष्परमात्मा ॥॥व्याख्या-श्रात्मा
चेतनः दपक श्रेणि समारूढः सन् घनघातिकर्मणां ज्ञानावरणीय १ दर्शनावरणीय १ ॥५१०॥
मोहनीय ३ अंतराय ४ लदाणानां चतुर्णामात्मगुणघातककर्मणां नाशं कृत्वा सद्यः प्राप्तया समस्तलोकालोकप्रकाशककेवलज्ञान केवलदर्शनसंपत्त्या जवस्थपरमात्मतां न. जते प्राप्नोतीत्यर्थः, तदनु ततः पश्चादसावेवा मा सद्यः कियता कालेन वा चतुर्दशगुणस्थानचरमसमये वोपग्राहककर्मणां वेदनीय १ आयु २ नाम ३ गोत्र लदपानां चतुर्णामा.वस्थायिनां कर्मणां समूहं समूलमुन्मूल्य मूलत एव विनाश्य ऋजु. गत्या समयांतरप्रदेशांतराऽस्पर्शनेन लोकाग्रं सिछिस्थान प्राप्तः सन् सिम्परमात्मा भवति सिघ्परमात्मतां प्राप्नोतीयर्थः ॥ २॥ह ज्वस्थपरमा मतायाः स्थितिमानं जघन्य | तोतर्मुहूर्त, नत्कर्षतो देशोना पूर्वकोटिः, सिष्परमात्मतायास्तु साद्यपर्यवसितः काल |
For Private and Personal Use Only
Page #522
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
खत्म | इति बोध्यं एवंरूपा परमात्मता येषां विद्यते ते च परमात्मान उच्यंते, ते च भवस्थhaar: १ सिद्धाचेति द्विविधा एव तत्र तावद्भवस्थकेवलिनां स्वरूपं किंचिद्दर्श्यते. aara act ofा जिना अजिनाथ, तत्र जिना जिननामकर्मोदयिनस्तीर्थकराः १ व्यजिनाः सामन्य केवलिनः २, जिनाः पुनर्निक्षेपभेदतश्चतुर्धा, नामजिनाः १ स्थापना जनाः १ द्रव्यजिनाः ३ जावजिनाचेति ४. तेषां स्वरूपं त्विदं - नामजिला जिनामा | ठवण जपान जिदप मिमानुं || दवजिणा जिलजीवा । नावजिला समवसरणठा ॥ ३ ॥
॥ ५१९ ॥
तत्र जिनानां अपना जितसंगवादीनि यानि नामानि ते नामजिना उच्यंते, तेऽपि सादानि गुणवर्जिता यपि परमात्मगुणस्मरणादिहेतुत्वेन परमार्थसिद्धिविधायकत्वात्सुदृष्टिकत्वात्सुदृष्टिभिः सर्वदा स्मर्त्तव्या एव दृश्यते च लोकेऽपि मंत्रादरस्मरणकायमाना कार्यसिद्धिरिति १. तथा रत्नस्वर्णरजतादिमयाः कृत्रिमा कृत्रिमा वा या जिनेऽप्रति
For Private and Personal Use Only
Page #523
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- मास्ते स्थापना जिना उच्यते. तेष्वपि च सादाकिनगुणा यद्यपि न विद्यते तयापि
ते तात्विकजिनस्वरूपस्मारकत्वात्पश्यतां सम्यग्दृष्टीनां चित्ते परमशांतरसोत्पादकत्वाद
| बोधिजंतूनां सद्रोधिप्राप्तिहेतु नृतत्वात् केवलिवचनैर्जिनतुल्यत्वाच शुधमार्गानुसारि॥५०॥ निः श्राईव्यतो भावतश्च सर्वदा निःशंकमेव वंदनीयाः पूजनीयाः स्तवनीयाश्च.सा.
धुचिस्तु सर्वसावधयोगनिवृत्तत्वेन जावपूजैव कर्त्तव्या. तथैवागमे प्रतिदितत्वादिति. श्ह केचित्सुबुद्धिहीना ऐदंयुगीनाः श्रीवीरपरंपरातो बहिता मिथ्यात्वोदयपरा जूताः स्वमतिकहिपतार्थसमारोपकाः श्रीमकिनाक्ताऽनेकांतधर्मवितोपकाः प्रादुष्कृतदुष्टवाग्विलासास्तत्वतो जैनासाः श्रीम परमगुरुवचनोडापनजन्याऽनंतनवभ्रमणभयमवगणय्यस्वगृहीताऽसत्पद स्थिरीकरणार्य मुग्वजनानां पुरस्तादु सूत्रप्ररूपणांकुर्वतः प्रवदंति यस्था पनाजिना झानादिगुणशून्यत्वान्न वंदनादियोग्याः, तदंदने हि सद्यः सम्यक्त्वनाशः स्यात्, भागमेऽपि तद्वंदनाद्यधिकारो नास्ति, किंबहुना ? अाधुनिकैरेव स्वमाहात्म्यो
For Private and Personal Use Only
Page #524
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
थात्म- द्भावनार्य जिनचै त्यस्थापना कृतास्ति. किंच तत्पूजनादी सादाज्जीवहिंसा दृश्यते यत्र
च जीवहिंसा स्यातत्र न धर्मा धनस्य दयामूलस्वाभिधानात. तस्मानिजसम्यक्त्वमदार
दिमित्रता प्राणिनां तदर्शनमपि कर्तुमयुक्तं, यत्पुनः पूर्वजादिसंतुष्ट्यर्थ पिष्पला. ॥५॥ दिवृदमूले सचित्तजलसेचनादौ मिथ्यात्विदेवपूजनादौ च प्रवर्त्तनं तत्रन सम्यक्त्वना
शः, श्राघानां संसारितया एतादृशकार्येष्वधिकृतत्वादित्यादि. अयात्रागमोक्तिमनुसृत्य सतयुक्त्यातदसत्पदानिराकरणाय किंचित्प्रतिवचनमुच्यते. | तत्र तावत्स्थापनाजिनानां तात्विकजिनस्वरूपस्मारकत्वादिषाग्दर्शितसमयुक्तवं प्रत्यदादिप्रमाणसिघमस्ति, अतस्तेषां सर्वथा गुणशून्यत्वाऽनावादंदनादियोग्यत्वमेव. तदर्शनवंदनादिना हि सद्यः शुनध्यानप्रादुर्गावात्माणिनां सम्यक्त्वस्य नैर्मव्यं संपद्यते, तस्मात्तेषां सम्यक्त्वनाशः स्यादित्युक्तिः सर्वया मिथ्यात्वमूलकैवेति न सुधीनिरादर्तव्या. किंच यत्र चित्रलिखितापि स्त्री जवति तत्र साधूनामवस्थानमाचारांगे निषिधमस्ति,
For Private and Personal Use Only
Page #525
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥५
॥
यात्म- सादास्त्रीगुणवर्जिताया अपि तस्या श्राकृतिमात्रेणैव विकारकारणत्वात्. ततो यदि
तस्या दर्शनादिकारः समुत्पद्यते तर्हि परमशांतरसानुकूलसौम्याकारधारिण्याः श्री. जिनप्रतिमाया दर्शनासुबुद्धीनां सध्यानसंनवः किं न स्यादर्थात्स्यादेवेति सुधीभिविवेकतो विचाव्यं. यत्पुनस्तैरागमेषु जिनचैत्यवंदनाद्यधिकारस्य नास्तित्वमुक्तं, चैत्यस्थापनायाश्चाधुनिकत्वं दर्शितं. पूजायाश्व हिंसारूपत्वेनाऽधर्मत्वमुक्तं. वृदादिसेचन मिथ्यात्विदेवपूजनादी च सम्यक्त्वस्या विध्वंसः प्रोक्तस्तदपि सर्वमुन्मत्तप्रलपनमिव सर्व थैवाऽयुक्तं, यत आगमेषु स्थाने स्थाने जिनचैत्यवंदनपूजनाधिकारो विद्यते, अत एव च तत्स्थापनाया अपि प्राचीनत्वं सिहं. पूजायाश्च यद्यधर्मत्वं स्यात्तर्हि आगमोक्तं हितं सुखं मोदादिफलत्वं विरुध्येत, अधर्मस्य तु प्रतिपदं तिर्यनरकगत्यादिफलवानिधानात्. तथा पिष्पलादिमूले सचित्तजलसेचनादि विधानं च जिनधर्मश्रमाया एव | विरोधत्वेन स्पष्टं मिथ्याविनामेव कार्यमिति प्रतीतमेव. यथा सम्यक्त्विनामन्यदेववंद
For Private and Personal Use Only
Page #526
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खत्म | नादेस्तु राजाद्य नियोगाद्याकारेभ्योऽन्यत्रागमे सर्वथैव परिहारः प्रोक्तोऽस्ति तत - सर्गस्तधानेन सम्यक्त्वनाश एव स्यादिति ययोक्तार्थस्यैव प्रतिपादितानि कतिचिदागमवचनानि दर्शयेते.
प्रबोधः
॥ ५१३ ॥
-
तत्र तावद् ज्ञाताधर्मकथासूत्रोक्तिर्यथा - तपणं सा दोवरावरका एहाया कयबलिकम्मा कयकोजयमंगलपाय बत्ता सुरूपावेसाई मंगलाई वचाई पवरपरिदि या मज्जघरा मिनिस्कम, जेणेव जिणहरे तेणेव जवाग २ जिल्हरं प्रवसई, पालो पणामं करे५, लोमहवयं परामुसई २ एवं जहा सूरिया पडिमा चे तव जाणिवं, जाव धूवं डहश् वामं जाएं ांचे २ दाहिणं जाएं घर तिलंसि निहटु तिख्खुत्तो मुडाणं घर तिलंसि नियंसेइ, ईसिं पच्चूनमर, करयल जाव कट्टु एवं वयासी, नमोत्थुणं अरिहंताणं जाव संपत्ताणं वंद नमसइ २ जिदरानं परिनिस्कमइति ॥ राजप्रश्नीयोपांगेऽप्युक्तं तपणं से सूरि
For Private and Personal Use Only
Page #527
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- याने देवे पोबरयणं गिराह ता पोबरयणं विहाडित्ति १ ता पोबरयणं वाएति २ | ता धम्मिहं ववसायं पमिगिएहत्ति ५ त्ता पोहरयणं पडिनिकमंत्तिश्त्ता मिहासणान
अछेप्नु २ ता ववसायसना पुरबिमलदारेणं पडिनिकमत्ता जेणेव णंदापु॥१४॥
करिणी तेणेव उवागबत्ता गंदापुस्करिणीए पुरबिमलेणं तोरणेणं तिसोपाणिपडिरूवेणं पच्चोरुहश्श् ता तब हडपायं पकालेश् २त्ता अयं ते चोख्खे परमसुश्वए एगं महं रययमयं विमलसलिलपुलं मत्तगयमुहागिसमाणं किंगारं परिगिएहश्श् त्ता जा तब उप्पलाई जाव सत्तपत्ताई महस्मपत्ताईताहिएहश्श्त्ता गंदा पुक रिणीन पचोरुह १ ताणेव सिघायत्तणे तेणेव पहारेबगमणाए श्यादि जाव बहुहिं य देवेहिं य देवीहिं य सिघिसंपाखुडे सबढीए जाव वाशरवेणं जेणेव सिकायतणे तेणेव स्वाग, सिध्धायतणं पुरबिमिठेवं दारेणं अपविस ५ त्ता जेणेव देदए जेणेव जिणपडिमा तेणेव ज्वाइ.
For Private and Personal Use Only
Page #528
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म
प्रबोधः
॥ ५५५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिलपरिमाणं यालो प्रणामं करे५ २ ता लोमहडगं परामुस २त्ता लोमदबगं गिएदइ २ त्ता जिएपडिमा लोमहवेणं पमकर १ ता (जिएपडिमा सुरदिपा गंधोदणं एहाणे २ ता सरसेणं गोसीसचंदणेणं गायाई लिंप २ ता जिपमाणं या देवदुसलाई नियंसे २ ता अग्गेहिं वरेहिं गंधेहिं यचे १ त्ता पुफारुहणं मल्लारुणं वसारुहणं चुमारहणं वारुणं व्यानरणारुहणं करे २ता सत्तासत्तविजलव वग्धा रिप्रमादाम कलावं करे २ ता जाव कर गग दिकस्यलपन वपमुक्केणं दसवणं कुसुमेणं मुकपुष्फपुंजोवयारकलियं करे २ ताजिएपडिमा पुरन प्रवेहिं सहेहिं स्ययम एहिं बरसातंमुलेहिं - मंगले खालिद, तं० सुपि १ सिखिच्न २ नंदियावत्तं ३ वमाण ४ वरकखस ५ नासण ६ म 9 दप्पण ० तयाांतरं चणं चंदप्पनरयणवर वेरु लियविमवदमकं चणमणिरयणन त्तिचित्तं कालागुरुपवर कुंडुरुक्कतुरुक्कधूवमघमघंतगंधुत्तमाविद्धं
For Private and Personal Use Only
Page #529
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- धुमवटि विणिम्मुयंतं वेरुलियमयंकाच्बुध पगाहिय पयत्तणं धूवं दाऊण जिणवप्रबोधः
राणं अठसयविसुगंधजुत्तेहिं महावित्तेहिं थबजुत्तेहिं अपुणरुत्तहिं संथुण ५ त्ता
सत्तकृपयाहिं नसर ५ त्ता वामं जाएं अंचे ३ त्ता दाहिणं जाणु धरणितलंसिनि ॥५६॥
हट् टु तिख्खुत्तो मुघाणं धरणितलंसि निवाडे ईसिं पच्चुणम १ ता करयलपरि. गहियं सिरसावत्तं दसनहं मबए अंजलिं कटु एवं वयासी, नमोत्थुणं अरिहंता. णं जाव ठाणं संपत्ताणं तिकट टु वंदर नमसत्ति. तथा जीवानिगमोपांगेऽपि वि. जयदेववक्तव्यतायामयमेवालापको विजय देवानिलापेन प्रोक्तोऽस्ति, स तत एव बोध्यः, एवं विधेषु बहुप्वालोकेषु सम्यक्त्विदेवमनुष्याचरितजिनपूजाधिकारस्य सादादर्शनात्कथं तन्नास्तित्वं वक्तुं शक्यते ? सम्यक्त्विजिरिति विवेकिनि व्यं. यत्तु हाधिकारे तै| जैनानासैः स्वयं मिथ्यादृष्टित्वेनापरानपि मिथ्यादृष्टितथा विलोकमानैः सम्यक्त्वव त्या था |
पौपद्या मिथ्यादृष्टित्वमुक्तं तया जिनगृहशद्रस्य सिहायतनशद्रस्य च मौलमर्थ
For Private and Personal Use Only
Page #530
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म | मुन्मूल्य कामदेवयदादिगृहरूपो नवीनोऽर्थः प्ररूपितस्तत्रोच्यते - यदि औौपद्या मि. यादृष्टित्वेन कामदेवपूजा कृता जवेत्तया सूर्याजप्रभृतिदेवैर्यदादिपूजा कृता नवे तर्हि द्रव्यपूजां नमो० इत्यादि शक्रस्तवनं कथं पठेयुः, तत्पाठस्तु यागमे सादा॥ ९२७ ॥ द्दृश्यते इति कथं तदपलापः कर्तुं शक्यः, तथा वैमानिकादिदेवाः स्वतो दीनपु यानां यदादीनां पूजनं कथं कुर्युरिति किंच यदि औौपदी श्राविका न भवेत्तर्हि नारदेाऽन्नादिकमकरिष्यत्, तदकरणाच सा नियमात् श्रावकैवेति तथा श्राविकां विना प्रायेणे शक्रस्तवादिविधिपरिज्ञानमपि न संभवतीत्यादि सुधीनिर्वि चार्य. यत्पुनस्तैरुक्तं सूर्यानदेवेन स्वराजधान्यां मांगल्यार्थ जनप्रतिमा पूजित बोच्यते, सूत्रे तु यं पाठो नास्ति, किंतु तत्र सूत्रे किल पूजामाश्रित्य हियाए सुहाएखेमा निस्से दिए गामियत्ताए नविस्सर इति पाठो विद्यते, तत्र निःश्रेयसशद्धो मोदार्थवाचकः सर्वशास्त्रप्रसिद्धोऽस्ति, ततश्च श्रीमदर्दवचनात्क्रमेण पूजाया
For Private and Personal Use Only
Page #531
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-। मोदफलत्वं विज्ञाय वितथेषु यदृचया वादिनां वचनेषु कथं विश्वासः क्रियते? इति. प्रबोधः
पुनः पूजामाश्रित्य तैरुक्तं नगवता हिंसा निषिघास्ति. अतः सा कथं समाचर्यते?
ति. तत्रैवं वक्तव्यं अस्माभिः क निगद्यते हिंसा कर्त्तव्येति ? परं जगवता जिनपूजा ॥५२
कुत्रागमे निषिछास्ति ? तहदत? यागमे तु प्रत्युत सप्तदशविधा पूजा बहुषु प्रदेशेषु विधेयतयोक्तास्ति. किंच श्रीप्रश्नव्याकरणसूत्रे प्रयमसंवरदारे यानि अहिंमा. याः षष्टिनामानि (६०) प्रोक्तानि तेषु पूजा गृहीतास्ति. तथाहि-निवाणं १ निव्वु२२ समा२३ संती ४ इत्यादि यावत् जलो ४६ आयतणं ४ जयण ४ मप्पमान ४७ पासासो ५० विसासो ५१ अभने ५२ सवस्सवि अनाघा ५३ चोक २४ प. वित्ती ५५ सुइ ५६ पूया ५७ विमलप्पनास निम्मलतरित्ति ६० एवमाणि निययगुणनिम्मियाश् पवऊवनामाणि होति, अहिंसाए जगवईएत्ति. हा हिंसानामसुजमशब्देन पूयाशब्देन च देवपूजा गृहीतास्ति. यजनं यज्ञ इत्यादि व्युत्पत्तेः, ततो
For Private and Personal Use Only
Page #532
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥एश्णा
थात्म-) नवद्भिः सा कथं हिंसायां गण्यते? अन्यच्च सूत्रकृदंगेऽनर्थदंडाधिकारे ‘नागहेऊ नू
यहेळं' इत्यादिपाळे नागतयदादिहेतुपूजाया हिंसात्वमुक्तमस्ति, न पुनर्जिनपूजायाः, यदि तस्या थपि हिंसात्वं स्यात्तर्हि सूत्रे जिणहेर्नु' इत्यपि पठेत्, तत्तु न दृश्यते, इति कथं सूत्रवचनमुडाप्य वचनं खीक्रियते ? इति. यत्पुनस्तैरुक्तं जि. नपूजायां षटकायारंगसंजवात् श्रावकैः कथं तदाचरणं क्रियते ? ति. तत्रैवं वक्त व्यं जिनधर्मस्याऽनेकांतरूपत्वात्सम्यक्त्विनामेकांतपक्षाहो न भवति, अत एव झानत्रयवतापि मल्लिनाथ जिनेन पएिमत्राणां प्रतिबोधनाय स्वर्णपुत्तलिकायां प्रत्यहं कवलप्रक्षेपः कृतः, सुबुध्मिंत्रिणा वस्वामिनृपप्रतिबोधाय परिखाजलपरावतः कारितः, पुनरप्यागमेषु बहुहस्त्यश्वरथपदातिप्रभृतिपरिकरोपेतकूणिकादिनृपसमाचरितजिनवंदना दिमहोत्सवः प्रतिपदं श्रूयते, एतेषु कार्येषु च बही हिंसा जाता, परं तस्यालानकार | णत्वाद्गणना न कृता, ततश्च जिनाझामाश्रित्य सम्यग्यतनया नक्त्या च सक्रियाकर.
For Private and Personal Use Only
Page #533
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-णे हि न कोऽपि हिंसादोष प्रबोधः
_ यत्र हिंसा तत्र न जिनाज्ञेत्येवमुच्यते चेत्तर्हि साधूनां प्रतिक्रमपविहारादावपि जिनाझा न स्यात्तत्रापि जिनाझायाः संनवात, तस्मादयं श्रु
तव्यवहारोऽस्ति यल्लाजनिमित्तं निवद्यपरिणामैर्यतनया च प्रवर्तन तत्र न ता. ॥३०॥
हकर्मबंध इति, अयं चार्थः श्रीमद्भगवत्यंगेऽष्टादशशतस्याष्टमोदेशके विस्तरतो बो. ध्यः, तत्र हि गावितात्मनोऽनगारस्य युगमात्रदृष्ट्या प्रेक्ष्य प्रेक्ष्य गमनं कुर्वतश्वरणतले कुर्कुटकुलिगादिवालश्चेन्द्रीयेत तर्हि तस्य हिंसापरिणामाऽनावादीर्यापथि. क्येव क्रिया भवेन्न तु सांपरायकीत्याद्यधिकारोऽस्तीति. यश्च पूजायां पुष्पाद्यारंनो दृश्यते तस्य तु औपचारिकत्वात्सद्भावेन परिहारोभवति, किंच यथा मुनीनां जलोत्तारणसमये जलोपरिकरुणारंगोभवति तथा श्रावकाणामपिजिनपूजायां पुष्पायुपरि करु. णापरिणामो जवतीति हिंसानुबकविष्टपरिणामाऽभावात्साधूनाभिवतेषामपि न तदादुष्क
For Private and Personal Use Only
Page #534
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ५३१ ॥ |
यात्म | मंबंधः पुनर्यथा व्रणच्छेदनसमये प्राणिनां वेदना संभवे ऽपि प्रांते महासुखं समुत्पद्यते, तथा पूजायामपि स्वल्पमावारंने सत्यपि परिणाम विशुद्ध्वा क्रमेण परमानंदपदप्राप्तिर्जायते. ननु यद्येवं तर्हि साधुईव्यपूजां किं न कुर्यात् ? इति चेदुच्यते
प्रबोधः
so पूजा हि रोगिणा मौषधमिवारं ममानां प्राणिनां महोपकारकारिणी विद्य ते, यतः सा तेषामेव योग्या, न पुनः सर्वारंभविमुक्तत्वेन निरोगतानां साधूनां, यत एव च तेषामनुकंपादानादिकमप्यागमे जिनैर्नानुज्ञातमिति यत्तु दशमांगे धर्मार्थादिहेतो हिंसाकर्तुर्मदबुद्धित्वमुक्तं तवायं गावः - सिद्धांते किल देशविरतिः श्रावको बालपंडितः प्रोक्तोऽस्ति, न त्वेकांतपंडितस्ततस्तस्यापि देशतो बालत्वमस्त्येव, यतः सांसारिक कार्येषु प्रवर्तमानस्य तस्य व्यपूजादिधर्मकार्यनिषेधः कथं स्यादिति विवेकिभिर्नान्यं. या यास्तामेषा युक्तिः, किंतु पापाचारनरानाश्रित्येवेदं मंदबुद्धित्वमुक्तमस्ति न त्वन्यान, यतस्तत्रैव हिंसाकर्तुर्द्वारे शौक रिकमत्स्यवधायशुनपरिणामाः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #535
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- पापरुचय एव जीवास्ताम्हिंसाकारका नक्ताः संति, न तु शुगपरिणामा जिनगृहाप्रबोधः
दिकारकाः श्राघा अपोति. यत्पुनस्तैरुक्तं प्रतिमाया एकेडियदलत्वेन तइंदनाद्ययुक्तमित्यादि तत्रैवं वक्तव्यं-श्रीजिने जैस्तु जिनबिंबानि जिनप्रतिमाशब्देनोचारितानि,
तद्देवगृहाणि च सिहायतनशब्देनोचारितानि, ततो यूयं जवनमणयमवगणय्य कि ॥५३॥
मर्थमीकठोरवचनं वदय ? किंच युष्मानिरपि दिक्संमुखी बूय वंदनादि क्रियते सा दिक्तु अजीवरूपास्ति, ततः किं भवन्मते तदजिभुखीनवनेनेति ? यदि दिखंदनसमयेऽस्माकं मनसि सिघादयः संतीति यूयं वदिष्यय तर्हि जिनप्रतिमावंदनकालेऽपि मनसि सिघादयः संति हावापेदया, न्यायस्योजयत्र समानत्वात् , ततो न कथमपि तनिषेधः कर्तुं युक्तः. अन्यच्च सूत्रे गुरूणामासनस्थाशातना वर्जनीया प्रोक्तास्ति, त. दासनं तु पट्टादि अजीवरूपं विद्यते, परं गुरुसंबंधितया स्थापितत्वात्तस्य यो बहुमा. नादिः क्रियते स तत्वतो गुरूणामेव भवति, तहऊिनप्रतिमानामपि बहुमानादिवस्तु
For Private and Personal Use Only
Page #536
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भयोधः
॥३३॥
यात्म-) तः सिखानामेव. तथा पुनः सुधर्मसजायां जिनदंष्ट्राः संति, तासां चाजीवस्कंधरूप
त्वेऽपि सिघांते वंदनीयत्वं पूजनीयत्वमनाशातनीयत्वं च प्रोक्तमस्ति, ततो जिनमुद्राया वंदनादियोग्यत्वे कः संदेहः? तथा पंचमांगस्यादौ ' णमो बंभीए लिवीए' इति वाक्येन सुधर्मास्वामिभिः स्वयमपि श्रदरविन्यासरूपाया लिपेर्यदि नमस्कारो विहि. तस्तर्हि तदचनानुसारिणां प्राणिनां लिपेखि जिनप्रतिमाया अपि नमस्करणे को दोषः संसज्यते ? स्थापनात्वस्योगयत्र समानत्वात् , किंच यदा त्रैलोक्यस्वामिनो नग. वंतः समवसरणे स्वमूलरूपेण पूर्वाभिमुखीय सिंहासने उपविशति, तदा देवास्तकालं जगवत्समानाकारमेव प्रतिबिंबत्रयं विधाय शेषासु दिक्षु सिंहासनोपरि स्थापयंति, तस्मिंश्वावसरे सर्वेऽपि साधुश्रावकादयो जव्यजनाः प्रदक्षिणादानपूर्वकं तदंदनादि कुर्वति, दं च सकलजैनमतप्रसिधमस्ति, ततश्चैवं ज्ञायते, यया जगवता दानादिधर्मप्रवृत्तिर्दर्शिता, तथा स्वस्थापनाया अपि स्वस्यैव वंदनादि योग्यत्वं दर्शितं, अ.
For Private and Personal Use Only
Page #537
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| न्यथा कयं जिनाज्ञानुवर्तिनः साध्वादयस्तइंदनादिकं कुर्युरिति विवेकिनिर्विचार्य. त
था श्रीमद्भगवत्यंगेऽपि विंशतितमशतकस्य नवमोद्देशके विद्याचारणजंघाचारणमुनी. नाश्रित्य शाश्वतीनामशाश्वतीनां च जिनप्रतिमानां वंदनस्याधिकारः स्पष्टतया निगदि
तोऽस्ति, तथा तत्सूत्रं-विजाचारणस्स णं भंते तिरियं केवइए गाविसए पन्नत्ते ? ॥५३५॥
गो० सेणं इन एगेणं नप्पाएणं माणुसुत्तरे पवरे समोसरणं करेति श् ता तेहिं चेश्या वंदतिश्त्ता हं चेश्याइं वंदति, विज्जाचारणस्स णं गो० तिरियंएवतिएगतिविसए पन्नत्ता विज्जाचारणस्स एंनंते नढे केवत्तिए गतिविसए प० गो० से णं तो एगेणं नपाएणं नदणवणे समोसरणं करेत्ति श्त्ता तहिं चेश्या वंदश्श् त्ता दितिएणं नपाएणं पंमंगवणे समोसरणं करेति तिहिं चेश्याइं वंदति श्त्ता ततो प. डिनियत्तश्त्ता हमागबश्श् ता हं चेश्या वंदति, विकाचारणस्स णं गोयमा नढं एव तिए गतिविसए प० से णं तस्स गणस्स बालोश्यपडिकंते कालं करे
For Private and Personal Use Only
Page #538
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थात्म-) नछि तस्स आराहणा, सेणं तस्स ठाणस्स बालोश्यपडिकंते कालं करे | प्रबोधः
| यदि तस्स धाराहणा इति. एवं जंघाचारणविषयमपि सूत्रं बोध्यं. परं गतिविषये वि.
शेषः, स चायं-जंघाचारणो मुनिस्तिर्यग्गतिमाश्रित्य त एकेनोत्पातेन त्रयोदशकं ॥३५॥
रुचकवरदीपं गति, ततः प्रतिनिवृत्तः सन् द्वितीयेनोत्पातेन नंदीश्वरमेति, तृतीये. | न पुनरिहायाति, ऊर्ध्वगतिं चाश्रित्य प्रथमेनोत्पातेन पंकवनं गति, ततः प्रतिनिवृत्तः सन द्वितीयेनोत्पातेन नंदनवनमेति, तृतीयेन पुनरिहायाति. इह से णं त. स्स गणस्सेत्यादेण्यं नावार्थः
लब्ध्युपजीवनं किल प्रमादस्तस्मिंश्च यासेवितेऽनालोचिते सति चास्त्रिस्याराधना न भवति, तद्विराधकश्च न लगते चारिखाराधनफलमिति. यत्तु हाधिकारे तैजैनानासैरुत्सूत्रप्ररूपणाजयमवगणय्य बहुश्रुतपरंपरायातं मौलं चैत्यशब्दार्थमुन्मूल्य स्वमतिकटपनया चैत्यस्य ज्ञानरूपोऽर्थः प्ररूपितस्तत्रोच्यते, यद्यत्र साधुनिानं वंदितं /
For Private and Personal Use Only
Page #539
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| जवेत्तर्हि - चेश्याई' इति बहुवचनपाठो न स्यात्, किं तु नगवद्झानस्याऽत्यद्भुतै
कस्वरूपत्वात् चेश्य' मित्येकवचनस्यैव पाठो भवेत् स च नास्ति, तस्माज्जिनप्रतिप्रबोधः
मा एव वंदिता इत्यवगंतव्यं न च वाच्यं मानुषोत्तरपर्वतादौ जिनप्रतिमा न संतीति; ॥५३६॥
जंबूद्दीपप्रज्ञप्त्यादौ मेरुवनमानुषोत्तरनंदीश्वरद्दीपप्रभृतिशाश्वतस्थानेषु सर्वेष्वपि जिनप्रतिमानां सद्भावाऽभिधानादिति. पुनः श्रीमद्भगवत्यंगे एव तृतीयशतकस्य द्वितीयोदे. शकेऽपि स्पष्टतया जिनप्रतिमाधिकारोऽस्ति, तथा च लेशतस्तत्सूत्रं-किं निस्साएणंनं. तेअसुरकुमारा देवा नहुँ नप्पयंति जाव सोहम्मोकप्पो गो० से जहानामए छह सप्पराश् वा बबरा वा ढंकणा वा चुचुयाति वा पन्हवाति वा पुलिंदाति वा एगं महं रस वा गम्मं वा दुग्गं वा दरिं वा विसमं वा पवयं वा नीसाए सुमहलमपि यासबलं वा हबिबलं वा जोहबलं वा धाणुवलं वा भागलिंति. एवमेव असुरकुमारावि दे. वा पण अरिहंते वा अरिहंतचेश्याणि वा अणगारे वा गावि अप्पाणो निस्साए
For Private and Personal Use Only
Page #540
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | नव नप्पयंति जाव सोहम्मोकप्पोति. प्रबोधः
- इह णणबेत्यस्यायमर्थः, ननु निश्चितमत्रेह लोकेऽथवाऽर्हतादेर्निश्रया ऊर्ध्वमु.
त्पतंति, नान्यत्र तन्निश्राया अन्यत्र तां विना नेत्यर्थः, यत्तु इहैवोद्देशके उत्तरत्र क ।। ५३७॥
थंचिन्निश्रात्रयमुक्त्वा पश्चादाशातनायमेवोक्तमस्ति अर्हतां साधूनां चेति. तत्रैवं सं. नाव्यते, अर्हत्पतिमानां कथंचिदर्हतुव्यत्वज्ञापनार्थ न पृथनिर्देशोऽर्हत्प्रदेशेनैवैतासामपि ग्रहणादिति. यत्पुनस्तैरुक्तं केन श्रावकेण जिनप्रतिमा पूजितेति ? तत्रोच्यतेसिघार्थनृपसुदर्शनश्रेष्टिशंखपुष्कलिकार्तिकश्रेष्टिप्रभृतिनिस्तुंगिकानगरीवास्तव्यैश्च बहुनिः श्रावकैः श्रीजिप्रतिमा पूजितास्ति, दृश्यते च सिहांते तत्तदधिकारे ' एहायाकयवलिकम्मेत्यादि ' पाठस्तस्यार्थस्त्वयं-पूर्व स्नाताः पश्चात्स्नानानंतरं कृतं बलिकर्म स्वगृहदेवतानामहप्रतिमालदाणानां पूजनं यैस्ते तथेति. न च वाच्यं तैः कुलदेव्याः पूजा कृतास्तीति. सम्यक्त्वप्रतिपत्तिसमये एव तैर्जिनव्यतिरिक्तदेवानां वंदनपूजनादेः ।
For Private and Personal Use Only
Page #541
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- परित्यक्तत्वात्, तुंगिकानगरीवास्तव्यश्रावकाणां सूत्रोक्तवर्णनविरोधापत्तेश्च. तदर्णनपाप्रबोधः
उस्तु जगवत्या हितीयशतस्य पंचमोद्देशकागतोऽयमस्ति 'अढा दित्ता' इत्यादि यावत्
असहिज्जदेवासुरनागसुवाजस्करकसकिन्नरकिंपुरिसगरुलगंधवमहोरगाएहिं देवग॥३०॥
णेहिं णिग्गंधान पावयणाने अणतिकमणिका निगंथे पावयणे निस्संकिया नि: कंखिया निवितिगडा ला गहियेठेत्यादि. तत्र असहिऊति अविद्यमानं सा. हाय्यं परसाहायकं येषां ते तथा ते च ते देवाश्चेति कर्मधारयसमासः, अयवा नि. नमेवेदं श्रावकाणां विशेषणं, तेन असहाय्या अद्यापि देवादिसाहाय्याऽनभिलाषिएः स्वयं कृतं कर्म स्वयमेव जोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः, ततश्च ये एवं विध. विशेषणविशिष्टाः श्रावकास्ते कथ्यमन्येषां मिथ्यात्विदेवानां पूजनं कुर्युः ? प्रत्यदविरोधादिति सुधीनिर्विजाव्यं. किंच नपपातिकोपांगेऽपि अंबडपरिवाजकाधिकारे जैनचैत्यानां सादादंदनीयत्वमुक्तमस्ति. तथा च तत्सूत्रं-अंबमस्स णं परिवायगस्स पो
For Private and Personal Use Only
Page #542
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
॥१३॥
यात्म- ) कप्पति अनलिए वा अणनबिय देवणयाणि वा अणनबियपरिगहियाणि अरिहं
तचेश्याणि वा वंदित्तए वा नमंसित्तए वाजाव पज्जुवासित्तएवा पणन अरिहंते वा अ. रिहंतचेश्याणि चेत्यादि. एवमुपासकदशांगेऽपियानंदश्रावकाधिकारे बोध्यं यत्पुनस्तैरुक्तं प्रदेशिनृपेण चैत्यं किं न कारितमिति ? तत्रोच्यते-प्रदेशिराजा जिनधर्मप्रति पत्त्यनंतरं कियत्कालं जीवितो? यच्चैत्यं कारयेत् . पुनः सर्वेऽपि श्रवका एकमेव धर्मकार्य कुर्युरिति को नियमोऽस्ति ? तस्मत्सुदृष्टिनिः सर्वेष्वपि धर्मकार्येषु समष्ट्या श्रधा कार्या, न पुनः किमपि जिनोक्तं धर्मकृत्यं कुदृष्टिवत्स्वमत्या निषेध्यमिति. किंच जंबूद्दीपप्रज्ञप्त्यां प्रथम जिननिर्वाणस्थाने स्तूपनिर्मापणाधिकारे जिणनत्तीए धम्मेत्तीए' इति पाठोऽस्ति, ततश्चागमे यदि स्तूपनिर्मापणमपि जिननक्तिरुक्ता तर्हि जिनचैत्यनिर्माणं तु जिननक्तिः स्पष्टैवेति तत्र कः संदेहः ? पुनर्महानिशीयसिघांते श्रावकानाश्रित्य चैत्यनिर्मापणाद्यविकारः, साधूनाश्रित्य च चैत्यवंदनाद्यधिकारः स्पष्ट
For Private and Personal Use Only
Page #543
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
यात्म | तया निगदितोऽस्ति .
प्रबोधः
॥ ९४० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स च धर्मार्थभिः स्वयमेव समदृष्ट्या विचारणीयस्तथा व्यवहारसूत्रे - ' जहेव सम्मं जाविया पासिज्जा तवयालोइज्जा ' इत्यादिपाठे चैत्यसादिकालोचना प्रोक्ता स्ति. इत्येवं कियत्यागमवचनानि दर्श्यते ! बहुष्वागमेषु स्थापनाद्यधिकारस्य विद्यमानत्वादिति यत्तु तैरुक्तं द्वात्रिंशदेवागमाः प्रमाणं, महानिशीथादयस्तु तद्वाह्यत्वादप्रमाणमिति. तत्रैवं वक्तव्यं, नंदीसृत्रे सादादुक्तानागमानुवाप्य यद्भवद्भिर्वात्रिंशदेवा गमाः प्रमाणीक्रियं तत्कस्याज्ञया ? न च तथाविधोत्कृष्टज्ञानेनेति वाच्यं इद क्षेत्रेऽधुना तादृगृज्ञानस्यासंभवात्.
किंच इदकाले श्रीवीखाचां परम विश्राम नूतैस्तत्परंपरायां समुद्भूतैस्तदाज्ञयैव सांप्रतकालिकसर्वसिद्धांत लेखकारिजिर्महोपकारिनिः श्रीदेवर्द्विगणिक्षमाश्रमणैः सर्वसाधुसम्मतया ये सिद्धांताः पुस्तकेष्वारोपितास्तानुखापयतां भवतां स्पष्टमेव जिनाझावि -
For Private and Personal Use Only
Page #544
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
।। ५४१ ॥
यात्म | राधकत्वमायातमिति यन्यच्च व्यागमे प्रमाणीकृतानां नियुक्तिचूर्णेजाष्यवृत्तीनामप्युछापनाद्भवद्भिर्जिनाका विराधिता, तथा च भगवती सूत्रे (२५) शतके द्वितीयोद्देशे
प्रबोधः
हो ख पढो । बीज निज्जुत्तिमीसित नणि ॥ तन य निरविसेसो | एसविदो दो जोगो ॥ १ ॥ इति यत्पुनस्तैरुक्तं वयं सूत्रानुसारेणार्थप्ररूपणां कुर्मः, किं नियुक्त्यादिभिः प्रयोजनमिति, तत्रोच्यते - पतीवायुक्तमेतत्, यतः सूत्रस्यातिगंजीराशयत्वेन निर्युक्तम्यादिपरिज्ञानं विना उपदेशदाष्टृणां नयनिक्षेपद्रव्यगुणपर्याय कालसिंग वचननामधातुस्त्ररोदरपरिज्ञानात्प्रतिपदं मृषावादादिदोषाः संजवंति यदुक्तं प्रश्नव्याकरणसूत्रे द्वितीयसंवरद्वारे - के रिसयं पुलाइ सच्चं नु नासियवं जं तं दवहिं पावेहिं य गुणेहिं कम्मेहिं बहुविहेहिं सापेहिं यागमेहिं य नाम काय -
वसग्गत िसमास संधि पद हेतु जोगिय श्रवणादि किरिया विहाराधानसरवित्तिवणजुत्तंतिकलं दसविहंपि सच्चं जद जाणियं तद य कम्मुणा होइ दुवा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #545
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म-| लसविहा य होइनाया वयणंपि अहोइसोलसविहं एवमरिहंतमाणन्नायं समकियं सं
जएणं कालंमि अवत्तवं इत्यादि. ततश्च किं बहूक्तेन ? वस्तुगत्या इष्टमिथ्यात्वपिशा
चग्रस्तत्वात्ते कुदृष्टिनः स्वगृहीतासत्पदपुष्ट्यर्थ बहुधा यथेलमुत्सूत्रप्ररूपणां कुर्वाणा लो. ॥५४॥
के नावसाधूपमां च बित्राणा आत्मनः परांश्च महामंदबुद्धीन जंतून थपारसंसारपारावारे निमज्जयंति, ये किला संसारगीरवो नव्यजीवा भवेयुस्तैः स्वगुणानां कुशलमिबद्भिर्बकवद्राह्यक्रियापराणां परमाऽशानिनां तेषां महानिह्नवानां सर्वया परिचयो न कर्तव्यः सद्भूतसम्यक्त्वरत्नमालिन्यापत्तेः, येषां तु मनसि शंका नवेत्तैः सिघांतोक्ता. नेकांतमार्गमनुसृत्य तेषां परीक्षणं कर्तव्यं, न पुनर्वाह्यक्रियामात्रेऽनुरक्तै व्यं. बाह्यक्रियायारतु इतोऽप्यधिकाया अपि संसारे पर्यनिरणव्यैरप्यनंतशो विहितत्वादिति.किच आगमेऽपि सद्ज्ञानापेदया क्रियाया गौणताऽनिहितास्ति, तथा च व्याख्या अ. ष्टमशतस्य दशमोद्दशकस्थं सूत्रं
For Private and Personal Use Only
Page #546
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म- मया चत्तारि पुरिसजाया पन्नत्ता, तबणं जे से पढमे पुरिसजाते से णं पुरिसे पो सीलवं असुतवं ऊवरतेयविलाय धम्मे एसणं गोयमा मए पुरिसे देसाराहए पन्न
ते, तब एंजे से दोच्चे पुरिसजाते से णं पुरिसे असीलवं सुतवं थाणुचरते विणा॥५४३॥
यधम्मे, एसणं गोयमा मए पुरिसे देसविराहए पमत्ते, तब णं जे से तच्चे पुरिसजाते तेणं पुरिसे सीलवं सुतवं नवरते विलायधम्मे एसणं गोयमा मए पुरिसे स. वाराहए पणते, तब णं जे से चनले पुरिसजाए तेसेणं पुरिसे असीलवं असुतवं अणुवरते अविष्मातधम्मे एसणं गोयमा मए पुरिसे सबविराहए पामते इति. ननु स्थानांगसूत्रे जमालिप्रभृतयः सप्तैव निवाः प्रोक्ताः संति, तेषु चैषामनंतरजूतत्वात्कथं निह्नवत्वमुपपद्यते इति चेदुच्यते-'मगानेयाश्यं सुच्चा बहवे परिजस्स' इत्या.
युत्तराध्ययनवचनप्रामाण्यादिगंबरा दिवदेतेषामपि निह्नवत्वं युक्तमेव. यत्तु स्थानांगसू. | त्रे एषां ग्रहणं न कृतं तत्रैवं संभाव्यते, तस्मिन सूत्रे हि लघुनिह्नवाः संगृहीताः सं.
For Private and Personal Use Only
Page #547
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- ति, एते च दिगंबरा व महानिह्नवा जाताः, अतस्तत्र सूत्रे एते च दिगंबराश्च न.
नयेऽपि न संगृहीता इति, तत्वं पुनः केवलिनो बहुश्रुता वा विदंति इत्यलं प्रपंचे. न, तदेवमुक्तं लेशतः स्थापनाजिनस्वरूपं २. तथा ये जीवास्तीर्थकरतया नविष्यति
ते द्रव्यजिना नच्यते यथा श्रेणिकादयः, ते च जाविष्यदवस्थामाश्रित्य वंदनीयाः, ॥५४४
श्रूयते च शास्त्रे श्रीजरतचक्रवर्तिना वंदितो मरीचिनवे श्रीव रस्वामिजीव इति. तथा ये समस्तयथावस्थितजीवादिपदार्थसार्यावहासिकेवलज्ञानमासाद्य सकललोकालोकलोचनामंदानंदोत्सवकारिनिरुपमपाकारत्रयोनासितसमवसरणमध्य नागव्यवस्थापितवि. चित्ररत्नखंडखचितसिंहासनेषु समासीनाः संतो विशिष्टाष्टमहाप्रातिहार्यादिपरमाहत्यविऋतिं सादादनुजवंति ते जागजिना उच्यते, ते च सद्गृतमार्गदर्शनादिना सर्वजंतूनां परमोपकारकत्वात् सर्वदा वंदनपूजनस्तवनादियोग्याः ४. श्युक्तं चतुनिर्निक्षेपैर्जिनस्वरूपं, इदमेव च निक्षेपचतुष्टयं जिनव्यतिरिक्तकेवलिसिष्वपि श्वमेव यथा
For Private and Personal Use Only
Page #548
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | योग्यमुपयुज्य संयोज्यं, सर्वेषामपि पदार्थानां निक्षेपचतुष्टयाद्यविनानावित्वादिति. प्रबोधः
अथ केवलिनामाहारविषयो विशेषः पिंमनियुक्तिवचनेनोपदीते-नहो सु.
न वश्तो । सुश्नाणी जवि गिव्हर असुद्धं ॥ तं केवलीवि गुंजश् । अपमाणसु. ॥२४॥
अंगवे श्यरा ॥ ४ ॥ व्याख्या-नहो श्यत्र तृतीयार्थे प्रथमा. तत नवेन सामान्येन श्रुते पिंडनियुक्त्यादिरूपे आगमे उपयुक्तः सन् तदनुसारेण कल्पाकल्पं परि. जावयन श्रुतझानी साधुर्यद्यपि कथमपि अशुष्माहारादि गृह्णाति तथापि तदशनादिकं केवलझानी अपि मुक्ते, इतरथा श्रुतझानमप्रमाणं भवेत, तथाहि-छमस्थः श्रुतझानबलेन शुद्धं गवेषयितुमिष्टे, न तु प्रकारांतरेण, ततो यदि केवली श्रुतझानिना श्रागमानुसारेण गवेषितमपि अशुधमिति विज्ञाय न झुंजीत तर्हि श्रुताऽनाश्वा
सः स्यादिति न कोऽपि श्रुतं प्रमाणत्वेन प्रतिपद्येत, श्रुतझानस्य स्वप्रामाण्ये सर्वक्रि. | याविलोपप्रसंगः, श्रुतमंतरेण बद्मस्थानां क्रियाकामस्य परिझानाऽसनवादिति. दं हि /
For Private and Personal Use Only
Page #549
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म | शिष्यादिसमन्वित केवलिनमाश्रित्य प्रोक्तं, यदि तु स्वयमेकाकी जवति तदा स्वज्ञानबलेन यथायोग्यं शुद्धमेव गृह्णातीतिविवेकः, ह जिनान जिनांश्चाश्रित्यान्यदपि बहु वक्तव्यमस्ति तत्तु नोच्यते ग्रंथगहनताप्रसंगादिति नक्तं लेशतो नवस्थ केवलिस्वरूपं.
प्रबोधः
॥ ९४६ ॥
इदानीं सिद्धस्वरूपं प्रज्ञापनादिसूत्रोक्तगाथाभिः किंचिद्दर्श्यते - तत्र तावदुत्ता
संस्थान संस्थितायाः सर्वात्मना श्वेतवर्णमय्याः समयक्षेत्रसमश्रेण्या पंचचलारिंशदयोजनप्रमाणाया बहुमध्ये देशजागेऽष्टयोजनप्रमाणायाम विष्कं वाहव्याया स्तदनंतरं सर्वासु दिक्षु विदिक्कु च स्तोकया स्तोकया प्रदेशहान्या परिहीयमानायाः सर्वेषु चरमांतेषु मदिकापत्रतोऽप्यतितन्वंगुलाऽसंख्येयनागवा हव्याया ईषत्प्राग्नारायाः पृथिव्या ऊर्ध्वं निःश्रेणिगत्या योजने लोकांतो भवति, तस्य योजनस्योपरितनं यचतुर्थ व्यूतं तस्य सर्वोपरितने षष्ठे जागे सिद्धा जगवंतोऽनंतमनागतकालं स्वरूपे
For Private and Personal Use Only
Page #550
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रात्म- णावतिष्टंते, तत्स्वरूपप्रतिपादिका गाथा यथा-तबवि अ ते अवेया। अवेयणा प्रबोधः
निम्ममा प्रसंगा य ।। संसारविप्पमुक्का । पएसनिवत्तसंगणा ॥ ५ ॥ व्याख्या-त. त्रापि च सिक्षेत्रे गताः संतस्ते सिघा जगवंतोऽवेदाः पुरुषवेदादिरहिता अवेदनाः
साताऽसातवेदनाऽजावात् , निर्ममा ममत्वरहिताः, असंगा बाह्याभ्यंतरसंसर्गवर्जिताः, ॥२४॥
कस्मादेवमित्याह-संसारादिप्रमुक्ताः, पुनः कीदृशाः? प्रदेशैरात्मप्रदेशनिवृत्तं निष्प. नं संस्थानं येषां ते प्रदेशनिर्वृत्तसंस्थानाः, पत्र प्रदेशशब्देनात्मप्रदेशा एव बोध्याः, न तु बाह्यपुस्लाः , शरीरपंचकस्यापि सर्वात्मना त्यक्तत्वात्. अत्र प्रश्नः-कहिं पमि. हया सिघा । कहिं सिघा पठिया ॥ कहिं बोंदी चश्ताणं । कब गंतूण सिन । ॥ ६ ॥ व्याख्या-कहिं इत्यत्र तृतीयार्थे सप्तमी, ततोऽयमर्थः-केन प्रतिहताः स्ख. लिताः सिघाः? तथा कस्मिन् स्थाने सिघाः प्रतिष्टिताः? तथा कस्मिन् क्षेत्रे बोंदी शरीरं त्यक्त्वा क गत्वा सिध्यंति? निष्टितार्था नवंति ॥ ६॥ अथोत्तरं अलोए प-/
For Private and Personal Use Only
Page #551
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- मिहया सिघा। लोगग्गे य पशघ्या ॥ इदं बोदिं चश्त्ताणं । तब गंतूण सिन॥
॥ ७ ॥ व्याख्या-अत्रापि सप्तमी तृतीयार्ये बोध्या, अलोकेन केवलाकाशरूपेण प्र. प्रबोधः ।
| तिहताः स्खलिताः सिघा अलोके धर्मास्तिकायायनावात्तत्सामीप्यवृत्तिरेवेह स्खलनं, ॥५४॥
न तु संबंधे सति विघातो अप्रतिघातत्वात्तेषामिति. तथा लोकस्य पंचास्तिकायात्मकस्याग्रे मूनि प्रतिष्टिता अपुनरागत्या व्यवस्थिताः, तथा श्ह मनुष्यलोके शरीरं त्यक्त्वा तत्र लोकाग्रे समयांतरप्रदेशांतराऽस्पर्शनेन गत्वा सिध्यंति निष्टितार्था वंति. ननु सिकानां कर्मरहितत्वात्कथं गतिः संध्वति ? इति चेन्नैष दोषः, पूर्वप्रयोगादिजि. स्तस्याः संगवात. यदुक्तं श्रीमद्भगवत्यंगे
कह णं भंते अकम्मस्स गईपासायमिति गोयमा णिस्संगताए निरंगणताए ग. तिपरिणामेणं बंधणयणताए णिरिंधणताए पुवप्पयोगेणं अकम्मस्स गई प० श्या| दि. यस्यार्थलेशस्त्वयं--निस्संगतया कर्ममलापगमेन, नीरागतया महोपगमेन, ग.
For Private and Personal Use Only
Page #552
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | तिपरिणामेन गतिस्वगावतया अलांबुडव्यस्येव, कर्मबंधनबेदनेन एरंमफलस्येव, निप्रबोधः
रिंधनतया कर्मेधनविमोचनेन धूमस्येव, पूर्वप्रयोगेण सकर्मतायां गतिपरिणामत्वेन बा. | णस्येव अकर्मणोऽपि गतिः प्रज्ञायते इति. विशेषतोऽलांब्वादिदृष्टांतार्थयोजना तु सू.
त्रत एवावगंतव्या ७. अथ तत गतानां यत्संस्थानमानं तद्दीते-दीहं वा हस्सं वा ॥एपणा
। जं चरिमं भवेज्ज संगणं ॥ तत्तो तिजागहीणा । सिघाणोगाहणा नाणिया || व्याख्या-दीर्घ वा पंचशतधनुःप्रमाणं इस्वं वा हस्तक्ष्यप्रमाणं, चशब्दान्मध्यमं वा वि. चित्रं यच्चरमभवे संस्थानं भवेत् तस्मात् संस्थानात् त्रिजागहीना वदनोदरादिरंध्रपूर
णेन तृतीयेन जागेन हीना सिखानामवगाहना स्वावस्थैव नर्णिता तीर्थकरगणधरै | रिति. इहत्यसंस्थानप्रमाणापेक्षया विजागहीनं तत्र संस्थानमिति नावः ७. एतदेव स्पष्टतरं दर्शाते-जं संगणं तु श्ह । नवं चयंतस्स चरिमसमयंमि ।। पासीयपएसघणं । तं संगणं तहिं तस्स ।। ७ ॥ व्याख्या-यसंस्थानं यावत्प्रमाणं संस्थानं ह |
For Private and Personal Use Only
Page #553
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्म-| मनुष्यावे यासीत्तदेव संस्थानगवं शरीरं त्यजतश्चरमसमये सूक्ष्म क्रियाऽप्रतिपातिध्याप्रबोधः
नबलेन वदनोदरादिरंध्रपूरणात त्रिजागहीनं प्रदेशघनमासीत्तदेव प्रदेशघनं मूलप्रमा
णापेदया त्रिगागहीनप्रमाणं संस्थानं तत्र लोकांते तस्य सिकस्य भवेत् नान्यदिति ॥१५॥
॥ ७ ॥ सांप्रतमुत्कृष्टादिनेदजिन्नावगाहना दर्यते-तिमिसया तित्तिमा । धांति. जागो य होइ नायवो ॥ एसा खलु सिखाणं । नकोसोगाहणा गणिया ॥ १० ॥ व्याख्या-त्रीणि शतानि त्रयस्त्रिंशदधिकानि धनूंषि एकश्च धनुस्निगागो नवतीति झातव्यं. एषा खबु सिधानामुत्कृष्टावगाहना जाणता. सा च पंचवनुःशतशरीराणाम वसेया. ननु मरुदेवी नाभिकुलकरपत्नी, नाजेश्च पंचविंशत्यधिकानि पंचधनुःशतानि शरीरप्रमाणं, यदेव च तस्य शरीरमानं तदेव मरुदेवाया अपि 'संघयणं संगणं नचत्तं चेव कुलगरेहि समं ' इति वचनात्. मरुदेवा च जगवती सिघा, ततस्तस्याः शरीरमानस्य विजागे पातिते सिघावस्थायां सार्धानि त्रीणि धनुःशतानि अवगाहना |
For Private and Personal Use Only
Page #554
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| प्रामोतीति कथमुक्तप्रमाणा नत्कृष्टावगाहना घटते ? इति चेनैवं, मरुदेवाया नानेः | प्रबोधः
किंचिदनप्रमाणत्वात्. स्त्रियो दि उत्तमसंस्थाना नत्तमसंस्थानेन्यः पुरुषेन्यः स्वस्वका
लापेदया किंचिदुनप्रमाणा नवंति, ततो मरुदेवापि पंचधनुःशतप्रमाणा इति न क. ॥५५॥
श्चिद्दोषः, अपि च मरुदेवा हस्तिस्कंधाधिरूढा संकुचितांगी सिघा, तबरीरसंकोचनजावान्नाधिकावगाहनासंभव श्यविरोधः, थाह च नाष्यकारः–कह मरुदेवामाणं । नाजीतो जेण किंचिदूणा सा ॥ तो किर पंचसयच्चिय । अहवा संकोचन सिघा ॥ ॥ १० ॥ इति. चत्तारिय रयणीन । स्यणितिजागुणिया य बोधवा ॥ एसा खलु सि. छानां । मशिमोगाहणा भणिया ॥ ११ ॥ व्याख्या-चतस्रो रत्नयो हस्ताः, एका च त्रिजागोना रनिर्बोधव्या, एषा खबु सिंघानां मध्यमावगाहना नणिता. ॥ ११ ॥ ननु जघन्यपदे सप्तहस्तोनितानामागमे सिधिरुक्ता, तत एषा जघन्या प्राप्नोति, कथं मध्यमा? ति चेन्नैवं. तीर्थकरापेदया हि जघन्यपदे सप्तहस्तानां सिधिरुक्तास्ति,
For Private and Personal Use Only
Page #555
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥
५
॥
यात्म- सामान्यकेंवलिनां तु हीनप्रमाणानामपि भवतीदमपि चावगाहनामानं, सामान्यसि
| छापेदया चैतत् ततो न कश्चिदोषः ॥ ११ ॥ ____एगा य हो रयणी। अठेव य अंगुला साहीया ॥ एसा खबु सिघानां । जहामनगाहणा जणिया ।। १२ ॥ व्याख्या-एका रत्निः परिपूर्णा, अष्टौ चांगुलानि अधिकानि, एषा सिघानां जघन्यावगाहना जवति. सा च कुर्मापुत्रादीनां दिहस्तानामवसेया, यदिवा सप्तहस्तोनितानामपि यंत्रपीलनादिना संकूर्चितशरीराणां बोध्या. थाह च नाष्यकृत्-जेहानपंचधाणुसय । तणुस्स मनाय सत्तहवस्स ।। देहत्तिनागहीणा ! जहलिया जाव हबस्स ॥ १ ॥ सतुसिएसु सिही। जहन्नन कहमिहंवि ह. बेसु ॥ सा किर तिबयरेसु । सेसाणं सिनमाणाणं ॥२॥ ते पुण होऊ विहबा । कुम्मापुत्तादयो जहाणं ॥ अन्ने संवढियस्स । तहबसिधस्स हीणत्ति ॥ ३॥
संप्रति मुक्तानुवादेनैव सिघानां संस्थानलदणं दर्श्यते-जंगाहणाए सिहा ।
For Private and Personal Use Only
Page #556
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- नतिजागेण होश परिहीणा ॥ संगणसेणिबंछ । जणमरणविप्पमुकणं ॥ १ ॥ सुः ।
गमा, नवरं अनिबंस्थमिति इदं प्रकारमापन्नं श्छ, तिष्टतीति वंस्थं, न श्वंस्थं यः
निबंस्थं, वदनादिशुषिरपरिपूरणेन पूर्वाकाराऽन्यथावगावतोऽनियताकारमिति नावः, ॥५५३॥
योऽपि च सिघादिगुणेषु सिके न दोहे न हस्से' इत्यादिना दीर्घत्वादीनां प्रतिषेधः सोऽपि पूर्वाकारापेदया संस्थानस्यानिबंस्थत्वात्प्रतिपत्तव्यो, न पुनः सर्वसंस्थानानावत इति. नत्वेते सिघाः परस्परं देशनेदेन व्यवस्थिता नत नेति चेञ्च्यतेजब य एगो सिघो। तब अणंता गवस्कमिका ॥ अन्नोन्नसमो गाढा । पुवा स. वेवि लोगंते ॥ १ ॥ सुगमा. अथ सिकानां लक्षणानि यथा-असरीरा जीवघणा। नवनत्ता दंसणेयनाणेय ॥ सागारमणागारं । लकणमेयं तु सिघाणं ॥ १५ ॥ श्र शरीराः शरीररहिताः, तथा जीवाश्च ते घनाश्च बदनादिरंध्रादिपूरणाजीवघनास्तया केवलदर्शने तथा केवलझाने च उपयुक्ताः, यद्यापि सिहत्वप्रादुर्भावे केवलज्ञानोप
For Private and Personal Use Only
Page #557
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म-| योगसंभवाद् ज्ञान प्रधानं तथापि सामान्यसिघलदणमेतदिति झापनार्थमादौ साप्रबोधः
मान्यालंबनं दर्शनमुक्तं, तथा च सामान्य विषयं दर्शनं विशेषविषयं च झानमिति.
ततः साकारानाकारं सामान्यविशेषोपयोगरूपं सिघानां लदाणमिति. ॥ १५ ।। अय ॥ ४॥
केवलज्ञानदर्शनयोरविशेषविषयतोपदीते-केवलनाणुवत्ता । जाणंति सवनावगुणजावे ॥ पासंति सबन खलु । केवलदिठीहिणंताहिं ॥ १६ ॥ सिघाः केवलझानेनोपयुक्ताः संतः सर्वगुणजावान सर्वपदार्थगुणपर्यायान जानंति, तत्र सहवर्तिनो गुणाः, क्रमवर्तिनश्च पर्याया इति. तथानंताभिः केवलदृष्टिन्निः सर्वत एव पश्यंति, केवलद. र्शनानां चानंतता सिखानामनंतत्वात, हादी ज्ञानग्रहणं प्रथमतया तउपयोगस्थाः सिध्यंतीति झापनार्थ. संप्रति निरुपमसुख नाजस्ते इति दर्यते--नवि अहि मागुसाणं । तं सुखं नवि य सचदेवाणं ॥ जं सिघाणं सुकं । अवावाहं नवगयाणं ॥ ॥ १७ ।। मानुषाणां चक्रवादीनामपि नैवास्ति तत्सौख्यं, नैव पुनः सर्वदेवानामनुः ।
For Private and Personal Use Only
Page #558
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्म- | त्तरपर्यंतानामपि तत्सौख्यं यत्सिद्यानां सौख्यमस्ति, कीदृशां प्रयागाधामुपगतानां, प्रबोधः
विविधा आवाधा व्याबाधा, न व्याबाधा अव्याबाधा, तामुप सामीप्येन प्राप्तानामित्यर्थः. अथ यथा नास्ति तथा भग्योपदयते-सुरगणसुहं सम्मत्तं । सबछा पिंडिथं श्र.
नंतगुणं ।। णवि पावर मुत्तिसुहं । णंताहिं वि वग्गवग्गेहिं ॥ १७ ॥ व्याख्या-सु. ॥एए॥
रगणसुखं देवसंघातसुखं समस्तं संपूर्ण अतीतानागतवर्तमानकालोद्भवमित्यर्थः, पुनः सर्वपंडितं सर्वकालसमयगुणितं, तथानंतगुणमिति, तदेवंप्रमाणं किलासकल्पनया एकैकाकाशप्रदेशे स्थाप्यते, इत्येवं सकलाकाशप्रदेशपूरणेन यद्यप्यनंतं भवति, त. दनंतमप्यनं तैर्व गैर्गितं तथाप्येवं प्रकर्षगतमपि तत्सुखं मुक्तिसुखं न प्राप्नोति, सिEि. सुखतुव्यं न भवतीत्यर्थः. सांप्रतं सिछिसुखस्य निरुपमता दर्यते-जह नाम को मेडो । नयरगुणे बहुविहेवि याणंतो ॥ न सकश परिकदिनं । नवमाए तहिं असंतीए ॥ १ ॥ व्याख्या-यथा नाम कश्चिन्नेबो नगरगुणान् गृहनिवासादीन बहुकि.
For Private and Personal Use Only
Page #559
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः।
यात्म-| धान अनेकप्रकारान् विजानन्नपि अरण्यगतः सन अन्योबानां पुरः परिकथयितुं न
| शक्नोति, कस्मादित्यत आह-उपमायां तत्रासत्यां तत्रोपमाया धनावादित्यर्थः, ए.
ष गाथादरार्थः, भावार्थस्तु कथानकगम्यस्तञ्चेदं॥५५६॥
एकमिन्महारण्ये बहवो म्लेबा वसंति, ते च वन्याः पशव व सर्वदा तत्रैव स्थिताः कालं गमयंति. एकदा कश्चिाजाऽश्वेनापहृतः सन् तत्रारण्ये संप्राप्तः, तदा ए. केन म्ोन दृष्टः, कोऽपि सत्पुरुषोऽयमिति विचिंय सत्कृतः स्ववसति नीतश्च, ततो राजापि तमुपकारिणं मत्वा स्वनगरमध्ये समानीय स्वपनविलेपनाऽमूव्यवस्वानरणप्रवरमंदिरमिष्टान्नपानादिमिर्गाढं संतोष्य प्रत्यहं स्वपिममिव सयत्नं रद. ततो वर्षाकाले तस्य चिरनिवाससंस्थानं तदरण्यं स्मृतिपथमायातं, तदा स दणमपि तत्र स्थातुमनि बन तानि वस्त्राभरणानि परित्यज्य स्वमूलवेषेण ततो निःसृत्याऽरण्ये जगाम, तत्रा न्ये आरण्यका म्लेबाश्चिरादायातं तं दृष्ट्वा संत्र्य पृचंति जोस्त्वं कुत्रागाः? स प्राह
For Private and Personal Use Only
Page #560
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | एकस्मिन् महति नगरे गतोऽनुवं, पुनस्ते पृचंति कीदृशं तन्नगरं? तदासौ नगरगुणा
न विजाननपि तत्रोपमाया बनावात्तान कथयितुं न शक्नोति. एष दृष्टांतः. एवं केव
लझान्यपि निजानंतझानबलेन सिधिसुखं विजानन्नपि श्ह तदुपमयाऽजावाद्भव्यानां ॥१७॥
पुरः कथयितुं न शक्नोतीत्यर्थोपनयः, अयमेव च गाथयोपदीते-श्ह सिघाणं णाणसुखं । अणोवमं नहिं तस्स नवम्मं ।। किंच विसेसेणेत्तो । सारकणमिणं सु. पद वो ॥ २०॥ व्याख्या-त्येवं सिघानां सौख्यमनुपमं वर्तते, किमित्याहयतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपतये किंचिहिशेषेण अस्य सादृश्यमिदं वदयमाणं शृणुत ? ॥ १० ॥ जह सबकामगुणियं । पुरिसो जोत्तूण जोयणं को|॥ तहानुहाविमुक्को । अबिऊ जहा अमियतत्तो ॥ ११ ॥ इह सबकालतत्ता। | अतुलं निवाणमुवगया सिघा ॥ सासयमबाबाहं । चिति सुही सुहं पत्ता ॥ ॥ व्याख्या-यथा कोपि पुरुषः सर्वकामगुणितं सकलसौंदर्यसंस्कृतं गोजनं भुक्त्वा क्षु-/
For Private and Personal Use Only
Page #561
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | तृविप्रमुक्तः सन् यथाऽमृततृप्तस्तथा तिष्टति || २१ || इत्येवं निर्वाणं मोदमुपगताः सिद्धाः सर्वकालं साद्यपर्यवसितं कालं यावत्तृप्ताः सर्वयैौत्सुक्य निवृत्तिज्ञावतः परमसंतोषमाश्रितास्तथाऽतुलमनुपमं शाश्वतमप्रतिपाति प्रयावाधं लेशतोऽपि बाधारहितं ॥ १९८ ॥ सुखं प्राप्ताः यत एव सुखिनस्तिष्टंति ॥ २२ ॥ एतस्यैवार्थस्य सविशेषज्ञावना यथासित्तिय बुद्धत्तिय । पारगत्ति य परंपरगयत्ति ।। जम्मुक्ककम्मकवया । यजरा - मरा संगा || २३ || बीएसवदुरका | जाजरामरणबंध पविमुक्का || यवाचाहं सोकं । प्रहोंति सासयं सिद्धा || २४ || व्याख्या - सितं बद्धमष्टप्रकारं कर्म मातं नस्मीकृतं यैस्ते सिद्धाः, ते च सामान्यतः कर्मादिसिद्धाव्यपि जवंति, यदुक्तं - क म्मसिप्पेयविज्जाए । मन्ने जोगे य यागमे ॥ जुत्तनिपाए । तवे कम्मरकएश्यति ॥ १ ॥ ततः कर्मादिसिव्यपोहायाह बुद्धा इति प्रज्ञान निद्राप्रसुप्ते जगति परोपदेशेन जीवादिरूपं तत्वं बुधाः, एतेऽपि च संसारनिर्वाणोजयत्यागेन स्थि
For Private and Personal Use Only
Page #562
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥१५॥
थात्म- | तवंतः कैश्चिदिष्यंते, ततस्तन्निरासार्थमाह-पारगता ति, पारं पर्यंत संसारस्य प्रयो.
जनसमूहस्य वा गताः पारगताः, इत्थंवता अपि कैश्चिद्यलावादिभिरक्रमसित्वेना. पिगीयंते ततस्तन्मतव्यपोहार्थमाह-परंपरागता इति, परंपरया शानदर्शनचारित्ररूपया चतुर्दशगुणस्थाननेदजिन्नयागताः, परंपरागताः, एते च केचित्तत्वतोऽनिर्मुक्तक र्माणोऽन्युपगम्यते, तीर्थन्यकारदर्शनादिहागति इति वचनतः संसारावतरणाभ्युपगमात् , अतस्तन्मतापाकरणार्थमाह-उन्मुक्तकर्मकवचाः, नत्यावव्येनाऽपुनर्नवनरूपतया मुक्तं परित्यक्तं कर्मकवचं यैस्ते, अत एवाऽजराः शरीरागावतो जरसोऽनावात्, श्रमरा अशरीरत्वादेव प्राणत्यागाऽसंगवात् , असंगा बाह्यान्यंतरसंगरहितत्वात् ।। २३ ।। तथा निस्तीर्ण लंघितं सर्व दुःखं यैस्ते निस्तीर्णसर्वदुःखाः, कुत इत्याह
जातिजरामरणबंधनविमुक्ताः, जातिर्जन्म जरा वयोहानिलकणा मरणं प्राणत्यागरूपं बंधनानि तन्निबंधनरूपाणि कर्माणि तैर्विशेषितो निःशेषापगमनेन मुक्ताः पृ.।
For Private and Personal Use Only
Page #563
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| थरताः, ततोऽव्यायाधं शाश्वतं सौख्यं सिखा अनुभवंतीति.श्रय सिमानामेकत्रिंश
। द्गुणा दयते-संगण ५ वम ए रस ५ गंध २ । फास वयं ३ गसंगनव ३ रहि
यं ॥ गतीसगुणसमिळं । सिहं बुद्धं जिणं नमिमो ॥ २५॥ व्याख्या-वृत्त १ ॥३०॥
यस्र १ चतुरस्रा ३ यत ४ परिमंडल एजेदापंच संस्थानानि. कृष्ण १ नील पो. त ३ रक्त ४ श्वेत ५ भेदात्पंचवर्णाः, तिक्तकटुकषायाम्लमधुरजेदात्पंच रसाः, सुरजि. पुरभिश्चेति हो गंधौ. गुरु १ लघु २ सुकुमाल ३ कर्कश ४ शीतो ५ ष्ण ६ स्निग्ध 9 रूद दादष्ट स्पर्शाः, स्त्री १ पुरुष ५ क्लोव ३ भेदात् त्रयो वेदाः, अंगं शरीरं, संगः परवस्तुसंसर्गः. वो जन्म, एन्य एकत्रिंशदुपाधिन्यो रहितः, अत एव एकत्रिं शशुणं समृद्धं सिहं बुद्धं जिनं वयं ननाम इत्यर्थः. अथ सिषु येऽष्टकर्मदयोद् तू.
ता यष्टौ गुणाः संति ते दयते-नाणं १ च दंसणं २ चेव । अवाबाहं ३ तहेव | सम्मत्तं ४ ॥ अकठिई ५ यरूवं ६ । अगुरुलघु ७ वीरयं हव॥ २६ ॥ व्या./
For Private and Personal Use Only
Page #564
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५६१॥
यात्म- | ख्या-सुगमा, श्दमत्र तात्पर्य-ज्ञानावरणकर्मणः दयादनंतझानत्वं १ दर्शनावरणप्रबोधः ।
दयादनंतदर्शन २ वेदनीयकर्मापगमादव्यायाधत्वं, अनेन च गुणेन च अनंतानां सिघानां परिमितक्षेत्रेऽन्योऽन्यावगाढतयाऽवस्थितानामपि परस्परं व्यावाधाया अनावः ३ तथा मोहनीयकर्मापगमात दायिकसम्यक्त्वं ४ वायुःकर्मदयाददयस्थितित्वं ५ ना. मकर्मदयादरूपित्वं ६ गोत्रकर्मदयादगुरुलघुत्वं, नच्चैर्गोत्रोदये हि लोके गौरवं जा यते, नीचैर्गोत्रोदये तु लाघवं, सिछेषु च तज्जयस्याप्यनावादगुरुलघुत्वमेव. पत्र कश्चित्पश्नयेत् सतां हि सिघाः पूज्या एव, अतो गुरुत्वं, नास्तिकानां तु अपूज्या इ. ति लघुत्वं, ततोऽत्र कथं गुरुलघुत्वमुच्यते इति. तत्रोत्तरं-यथा नच्चैर्गोत्रवत्पुरु षागमनेऽज्युबानासनप्रदानादिपूजा समाचर्यते, नीचैर्गोत्रवदागमने च दूरतः स्थापन विधीयते, तयात्र सिघावस्थायां व्यवहारो नास्ति, अतोऽगुरुलघुत्वं युक्तमेव 9. तयां| तरायकर्मदयादनंतवीयेत्वं, थत एव लोकालोकवर्षांनंतपदार्थानां युगपद्शानेन ग्रहः ।
For Private and Personal Use Only
Page #565
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म-| णं तेषां संजवतीति ७. यत्तु सिखानामनंतसुखत्वं गीयते तद्देदनीयकर्मापगमान्मोह
नीयकर्मापगमाहा जायमानत्वादव्याबाधस्वरूपं सम्यक्त्वस्वरूपमेव वा बोधव्यमित्युक्ताः सिगुणाः, तदेवमन्निहितं सकलमंगलमयं परमात्मतास्वरूपं. श्चं स्वरूपं परमात्मरू
पं । निधाय चित्ते निवद्यवृत्तः ॥ सध्यानरंगाकृतशुसिंगा। जंतु सिधि सुधियः ॥५६॥
समृद्धिं ॥१॥ जगवत्समयोक्तीना-मनुसारेणैष वर्णितोऽस्ति मया ॥ परमात्मत्व विचारः । शुकः स्वपरबोधकृते ॥॥ ॥ इति श्रीजिनसक्तिसुरींऽचरणारविंदसमाराधकः श्रीजिनलाजसूरिभिः संगृहीते यात्मप्रबोधग्रंथे परमात्मनो नाम चतुर्थः
प्रकाशः समाप्तः ॥ श्रीरस्तु ॥
नरेंद्रदेवेऽसुखानि सर्वा-एयपि प्रकामं मुलनानि लोके ॥ परं चिदानंदपदै.
For Private and Personal Use Only
Page #566
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
यात्म- | कहेतुः । सुदुर्लभस्तात्विक यात्मबोधः ॥ १ ॥ ततो निरस्याखिलदुष्टकर्म-व्रजं सु.
धीनिः सततं स्वधर्मः ॥ समग्रसांसारिकदुःखरोध-समर्जनीयः शुचिरात्मबोधः ॥२॥
हात्मबोधकृऊिनवाग्माहात्म्यं यथा-न ते नरा गतिमाप्नुवंति । न मूकतां नैव ॥५६३॥
जमखजावं ॥ न चांधतां बुधिविहीनतां नो । ये धारयंतीह जिनेवाणीं ॥ ३॥ ये जिनवचने रक्ताः । श्रीजिनवचनं श्रयंति नावेन ॥ अमला गतसंक्वेशा । जति ते स्वट्पसंसाराः ॥ ४ ॥ इति संपन्नः समग्रोऽप्यात्मप्रबोधग्रंथः ॥ ___यदुक्तमादौ स्वपरोपकृत्यैः । सम्यक्त्वधर्मादिचतुःप्रकाशः ॥ विनाव्यतेऽसौ शुचिः रात्मबोधः । समर्थितं तद्भगवत्प्रसादात् ॥ १ ॥ प्रमादबाहुव्यवशादबुट्या । यत्किंचि दाप्तोक्तिविरुधमत्र ॥ प्रोक्तं नवेत्तऊनितं समस्तं । मिथ्यास्तु मे दुःकृतमात्मशुद्ध्या ॥२॥श्रीमहीरजिनेंतीर्थतिलकः सद्भुतसंपन्निधिः । संजज्ञे सुगुरुः सुधर्मगणभृत्त| स्यान्वये सर्वतः ।। पुण्ये चांदकुलेऽनवत्सुविहिते पक्षे सदाचारवान् । सेव्यः शोनन
For Private and Personal Use Only
Page #567
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥
४॥
यात्म-| धीमतां सुमतिमानुद्योतनः सूरिराट ॥ ३ ॥ श्रासीत्तत्पदपंकजैकमधुकृत् श्रीवर्धमाना
गिधः । सूरिस्तस्य जिनेश्वराख्यगणभृज्जातो विनेयोत्तमः ॥ यः प्रापत् शिवसिपिं. क्तिशरदि (१०००) श्रीपत्तने वादिनो । जित्वा सद्विरुदं ततः खरतरेत्याख्यं नृपा देर्मुखात् ॥ ४ ॥ तविष्यो जिनचंद्रसूरिंगणभृज्जज्ञे गुणांनोनिधिः। संविमोऽजयदे. वसरिमुनिपस्तस्यानुजोत्ततः ॥ येनोत्तंगनवांगवृत्तिरचनां कृत्वार्हतः शासने । साहाय्यं विदधे महत् श्रुतपरिझानार्थिनां धीमतां ॥ ५ ॥ तपट्टे जिनवझनो गणधरः सन्मार्गसेवापरः । संजातस्तदनु प्रवृतमहिमा सद्र्व्यबोधप्रदः ॥ अंबादत्तयुगप्रधानपदभृन्मिथ्या व विध्वंसक-नेता श्रीजिनदत्तसूरिजववृंदारकान्यर्चितः ॥ ६ ॥ तदनु श्रीजिनचंडः । सूविरोऽनृत्स्वधर्मनिस्तंद्रः ॥ सन्मणिमंडितजालः। प्रणताखिलशिष्ट - पालः ॥ ७ ॥ तइंशे गुणनिधयः । सम्यग्विधयो मुनीश्वराः शुचयः ॥ श्रीजिनकुशलमुनींद्र-श्रीजिनगडादयोऽनुवन् ॥ ७ ॥ जज्ञे मुनींद्रस्तदनुक्रमेण । श्रीजैनचंद्रो
For Private and Personal Use Only
Page #568
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
॥ ५६५॥
यात्म | मुनिमार्गसेवी ॥ प्रबोधितो येन दयापरेण । व्यकव्वराख्यः पतिसाहमुख्यः ॥ ९ ॥ तदन्वत् श्रीजिनसिंहसूरिः । स्वपाटवाह्लादितसर्वसूरिः ॥ ततः स्वधीनिर्जितदेवसूरिः | स्फुरत्प्रतापो जिनराजसूरिः ॥ १० ॥ तविष्यो जिनरत्नसू रिसुगुरुः श्री जैन चंद्रस्ततो | गवेशो गणभृरो गुणगणांनो धिर्जगद्दिश्रुतः ॥ तत्पट्टोदयशैलमूर्ध्नि सुतरां जास्खप्रतापधुरः || पूज्यः श्रीजिन सौख्यसूरिरजवत् सत्कीर्तिविद्यावरः ॥ ११ ॥ तत्पादांबुजसेविनो युगवराः सत्यप्रतिज्ञाधराः । श्रीमंतो जिननक्तिसूरिगुरवोऽभूवन् गुणाधीश्व राः ॥ यैरुद्दामगुणैः स्वधर्मनिपुणैर्निःशेषतेजखिनां । तस्थे मौलिपदे प्रकामसुभगैः पुष्पैरिव प्रत्यक्षं ॥ १२ ॥ तेषां विनेयो निरवद्यवृत्तिः । प्रमोदतः श्रीजिनखाजसूरिः ॥ इमं महाग्रंथपयोधिमध्यात् । समगृहीत्नमिवात्मबोधं || १३ || हुताशमध्यात्वसुचंद्रव त्सरे (१८३३ ) समुज्ज्वले कार्तिकपंचमीदिने || मनोरमे श्रीमनराख्यविंदरे --गमन्निधः परिपूर्णतामयं || १४ || यत्किंचिदुत्सूत्रमथ प्रयोगं । निरर्थकं चात्र मया नि
For Private and Personal Use Only
Page #569
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रबोधः
आत्म- | बई ॥ प्रसद्य तबोध्यमलं सुधीनिः । परोपकारो हि सतां स्वधर्मः ॥ १५ ॥ इहादौ
| ब्रांत्यादिनेति शेषः, यावन्महीमंमलमध्यदेशे । विराजते शैलपतिः सुमेरुः ॥ ताव. न्मुनीरैरजिवाच्यमानो । जीयादसौ ग्रंयवरात्मबोधः ॥ १६ ॥ प्रथमादर्शश्लेखि । द.
मादिकल्याणसाधुना श्रीमान् ।। संशोधितोऽपि सोऽयं । ग्रंथः सद्बोधनक्तिभृता ॥१७॥ ॥५६६॥
था ग्रंथ श्रीजामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैनभास्करोदयगपखानामां गपी प्रसिद्ध कर्यो बे. ॥ समाप्तास्य ग्रंथस्य द्वितीयावृत्तिगुरुश्रीमचारित्रविजयसुप्रसादात् ॥ श्रीरस्तु ॥
For Private and Personal Use Only
Page #570
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #571
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
adba da do
www.kobatirth.org
DodaoKnDDDDDDDDDDDDDoo¤¤¤go¤¤gb¤¤¤
॥ इति श्रीयात्मप्रबोधः समाप्तः ॥
Acharya Shri Kailassagarsuri Gyanmandir
*¤¤¤¤¤¤¤¤¤¤¤DDD¤¤¤¤¤¤¤POOCOOOOOOED
For Private and Personal Use Only
Page #572
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only