Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
Catalog link: https://jainqq.org/explore/003658/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ AANA just na hi ज्ञानेन सदृशं पवित्रमिह विद्यते माणिकचन्द्र- दिगम्बर जैन ग्रन्थमाला हरिवंशपुराणम् (द्वितीयखण्डम् ) For Private & Persona AAAAAEGANA Sea Page #2 -------------------------------------------------------------------------- ________________ - माणिक्यचन्द्रजैनग्रन्थमालायाः त्रयस्त्रिंशतितमो ग्रन्थः पुन्नाटसंघीय-श्रीश्2इनसेनसूरिकृतं हरिवंशपुराणं (उत्तरार्द्धम् ) 35AAT साहित्यरत्न-पण्डित-दरबारीलाल-न्यायतीर्थेन संशोधितं सम्पादितं च प्रकाशिका-माणिक्यचन्द्र दिगम्बर जैनग्रन्थमाला-समितिः मूल्यं सार्द्धरूप्यकम् Page #3 -------------------------------------------------------------------------- ________________ pablizara नाथूराम प्रेमी . मंत्री, माणिक्यचन्द्रजैनग्रन्थमाला हीराबाग, बम्बई, naM04 मुद्रकवि0 bA0 परांजपे, नेटिव ओपीनियन प्रेस, आग्रेवाडी, गिरगांव, मुंबई नं. 4. Page #4 -------------------------------------------------------------------------- ________________ विषय एकत्रिंशत्तमः सर्गः वसुदेवस्य सूर्यकेण हरणं मुक्तेन तेन कुंडपुरे कन्यालाभः म्लेच्छकन्यया जरया सह विवाहः हरिवंशपुराणस्य विषयसूची । पृष्ठाः श्लोकाः 401 रातो जरत्कुमारजन्म यौवनवत्याः रोहिण्या: स्वयंवरः तया गायकवेषिणः वसुदेवस्य वरणं स्वयंवरे कुलीनत्वानियमः राजभिः सह वसुदेवयुद्धो विजयश्च समुद्रविजयेन सह युद्धः परिश्वयः समागमश्व 401 401 401 401 4.1 11 404 39 50 57 405 405 1 3 6 7 408 99 विषय द्वात्रिंशः सर्गः बलदेवजन्म सर्व पत्नीनामानयनं त्रयस्त्रिंशः सर्गः वसुदेवशिष्येण कंसेन सिंहरथबन्धनं कंसस्य जीवयशसा विवाह : मथुरालाभः पितुर्बोधनञ्च मुनिवाक्यतः कंसस्य भयं वशिष्ठाख्यानम् रामभद्रादीनाम् पूर्वजन्मानि पृष्ठाः श्लोकाः 412 412 413 416 416 1 12 . ( 2225 417 12 419 32 420 47 424 95 Page #5 -------------------------------------------------------------------------- ________________ 430 430 431 431 450 431 432 चतुरिंशः सर्गः वसुदेवस्य नेमिविषयकप्रश्नः विदेहेऽर्हद्दासो नृपः जिनपूजारता तस्य पत्नी अपराजितकुमारः पुष्करार्धे सूर्याभो भूपतिः तस्य त्रयः पुत्राः अरिंजयनृपस्य प्रीतिमती कन्या गतियुद्धविजेत्रे देया इति कन्यायाः वरयाचन गतियुद्धे कन्यायाः विजयः सूर्याभपुत्राणाम् वैराग्य स्वर्गमनं राजपुत्रत्वं च अपराजितस्याच्युतेन्द्रत्वं ततश्च सुप्रतिष्ठराजपुत्रत्वं 451 : सुप्रतिष्ठस्य जिनदीक्षा 434 47 1 सुप्रतिष्ठस्य नानाविधोपवासाः 434 50 उपवासभेदनिरूपणम् 434 षोडशकारणभावनाः 446 132 पंचत्रिंशः सर्गः वसुदेवस्य षट्पुत्राः 450 श्रीकृष्णजन्म श्रीकृष्णस्य गोकुले प्रेषणम् 453 यशोदासुतायाः नासिकाच्छेदः 454 23 गोकुले कृष्णवर्द्धनं 455 कृष्णेन कंसदेवतापराजयः 456 कृष्णदर्शनास देवक्याः गोकुले गमनं 457 49 कृष्णगवेषणाय कंसस्य प्रयत्नः 460 43 / कृष्णस्य नागशय्यारोहणादि 462 75 432 432 432 433 434 Page #6 -------------------------------------------------------------------------- ________________ षट्त्रिंशः सर्गः कृष्णेन कालिया मर्दनं कृष्णस्य मल्लयुद्धे विजयः कंसवधः कारागारादुग्रसेनस्य मुक्तिः जीवयशसः पितुः समीपे गमनं सत्यभामया सह कृष्णविवाहः विवाहे कुलयोषिताम् नृत्यं जरासंघसमीपे जीवयशसः रोदनं जरासंधपुत्रवधः सप्तत्रिंश: सर्ग: रत्नवृष्ट्यादि, स्वप्रदर्शनं व स्वमफलकथनं अष्टत्रिंशः सर्गः भगवतो नेमेः जन्मकल्याणक 463 463 1 464 11 469 44 470 51 471 5.2 471 53 472 62 473 65 70 473 475 (5) 475 478 482 482 1. 24 1 एकोनचत्वारिंशः सर्गः 491 491 भगवतः स्तुति: मेरुतः आगमनं चत्वारिंशः सर्गः जरासंघ भयाद्यादवानां प्रस्थानं देवताच्छलाज्जरासंधस्य परावर्त्तनं एकचत्वारिंशः सर्गः समुद्रे द्वारवतीसृष्टिः नगरीप्रवेशः द्वाचत्वारिंशः सर्गः नारदागमनं चरमशरीरिणः नारदस्य चरितं 495 499 499 1 501 28 503 503 1 506 40 508 508 509 नारदस्य संयमासंयमत्वं 510 सत्यभामया नारदस्य तिरस्कृतिः 510 मारदेन कृष्णरुक्मिणीविवाहसंयोजनं 511 1. 12. 20 25 33 Page #7 -------------------------------------------------------------------------- ________________ कृष्णसमीपे पत्रप्रेषणं रुक्मिणीहरणं शिशुपालवधः रैवतके गिरौ विवाहो द्वारिकाप्रवेशश्च त्रिचत्वारिंशः सर्गः सत्यभामाया : ईर्ष्या प्रद्युम्नादिजन्म प्रद्युम्नहरणं कालसंवरनृपेण पालनं रुक्मिणीविलापः नारदागमनं सीमंधरान्तिके गमनं दुष्फलं व वायुभूती मुनिसमीपे उभयोः पराजयः पामरकस्य जिनदीक्षा 513 514 514 516 518 ( 6 ) 57 67 ङे 98 518 1 521 31 521 39 522 49 523 62 524 74 525 89 526 99 526 104 528 122 अग्निवायुभूतयोर्मुनिवधाय यत्नः उभयोरवतग्रहणं उभयोः स्वर्गमनं श्रेष्ठपुत्रत्वं च तत्पित्रो शुनीचाण्डालत्वं पुमश्व देववं राजपुत्रीत्वं च स्वयंवरगतायाः नवयौवनायाः कन्यायाः प्रव्रज्या पुनःस्वर्गतश्च्युतावग्निवायुभूती मधुकैटभौ जातौ मधुना परस्त्रियाः चन्द्राभायाः हरणं चन्द्राभायाः महादेवीत्वं उभयोर्वैराग्यं आरणच्युतकल्पे देवत्वं ततश्च प्रद्युम्नादिभवावाप्तिः 529 137 530 145 530 146 530 151 530 157 531 158 531 165 532 176 532 180 535 257 535 277 Page #8 -------------------------------------------------------------------------- ________________ चतुश्चत्वारिंशः सर्गः 538 जाम्बवतीहरणं 538 शेषमहादेवीलाभः 539 पंचचत्वारिंशः सर्गः 542 कुरुवंशपरिचयः 542 कौरवपांडवविरोधः 545 भार्गववंशः 546 संधिदूषणोद्योगः 546 पांडवगृहदीपनं तन्निःसरणं च 547 युधिष्ठिरे सुदर्शनाया अनुरागः । 547 वसंतसुन्दर्याः युधिष्ठिरेऽनुरागात्तापसाश्रमे वासः 548 भीमेन नरभक्षिराक्षसवधः पांडवदाहश्रवणाद्राजकन्यानामणुव्रतत्वं 550 अनेकदेशेषु कन्यालाभवचनावाप्तिः 550 | हिडंवसुन्दर्याः भीमेन विवाहः 551 774 द्रौपदीलाभः 551 120 20 द्रौपद्याः पञ्चभर्तृकत्वखंडनं 554 150 ___षट्चत्वारिंशः सर्गः यूते पांडवपराजयः निर्गमनं भ्रमणं च 555 रामगिरी जिनप्रतिमावन्दनं कीचकपराजयः 557 कीचकस्य साधुत्वं उपसर्गजयश्च 558 कीचकमोहकारणम् 559 सप्तचत्वारिंशः सर्गः द्वारकायाम्पांडवनिवासः 70 प्रयुम्नकथा प्रद्युम्नस्य षोडशलाभाः 563 2 कनकमालायाः सम्मोहः 564 49 56669 Page #9 -------------------------------------------------------------------------- ________________ 567 586 102 प्रद्युम्नस्य कालसंवरेण सह युद्धः द्वारिकाम्प्रति प्रस्थान उदधिकुमारीहरणं द्वारिकायां प्रद्युम्नस्य छद्मक्रीर्3AH कृष्णप्रद्युम्नयुद्धः समागमश्च अष्टचत्वारिंशः सर्गः शंबसुभानुकथा वसुदेवकथाश्रवणं कुमारादिपरिचयः ___ एकोनपंचाशः सर्गः कृष्णभगिन्याः सौन्दर्यवर्णनम् तस्याः आर्यात्वं वनेचरैर्वरयाचनं सिंहेन तद्भक्षणं दुर्गारूपेण तस्याःपूजा 566 75 / पशुबलिखण्डनं 566 पंचाशत्तमः सर्गः 84 जरासंधस्य मंत्रिवचनोपेक्षा 568 संधिप्रयत्नः 570 126 देवावतारतीर्थस्योत्पत्तिः 571 कुरुक्षेत्रे महाभारतयुद्धः 571 युद्धे श्रीनेमिनाथः कर्णकुन्तीवार्तालापः 574 चक्रव्यूहः गरुर्3अव्यूहः 578 एकपंचाशत्तमः सर्गः । 579 विद्याधरागमनं 582 वसुदेवप्रद्युम्नशंबानाम् विद्याधरलोके 582 30 गमनं 582 32 / चक्रव्यूहभेदनं 573 590 591 77 593 87 594 102 595 112 597 Page #10 -------------------------------------------------------------------------- ________________ 620 620 622 608 624 619 630 द्वापंचाशः सर्गः जरासंधवधः कर्णदुर्योधनादीनाम् विदुरस्यान्ते जिनदीक्षा त्रिपंचाशः सर्गः वसुदेवाद्यागमनम् कृष्णस्य दक्षिणभारतविजयं कोटि: शिलोत्क्षेपणं च आभिषेकादि चतुःपंचाशः सर्गः नारदयत्नेन द्रौपदीहरणं कृष्णपांडवानाम् धातुकीखंडे गमनं अमरकंकायान्तेषाञ्जयः चक्रयदीतामन्योन्यदर्शननिषेधः कृष्णस्य पांडवेषु रोषः 600 दाक्षिणमथुरानिवेषः 600 पंचपंचाशः सर्गः श्रीनेमिशौर्यप्रकाशनं 88 उषानुरुद्धविवाहः यदूनाम् वसन्तक्रीडा 608 1 जाम्बवत्या भगवतोऽपमानं आयुधशालायान्नेमेः पराक्रमः विवाहयोजन श्रीनेमेः करुणा 613 लौकान्तिकागमनं तपःकल्याणक 615 29 जिनकचानाम् क्षीरसागरे क्षेपणं राजीमत्याः जिनदीक्षा 617 55 षट्पंचाशः सर्गः 698 63 / आध्यात्मिकश्रेणीवर्णनं 631 633 635 636 104 639 123 640 130 641 Page #11 -------------------------------------------------------------------------- ________________ (10) 704 667 667 कैवल्योत्पत्तिः सप्तपंचाशः सर्गः समवसृतिवर्णनं अष्टपंचाशः सर्गः भगवतो वाणी जैनतत्त्वोपदेशः एकोनषष्ठितमः सर्गः भगवतो विहारवर्णन विहारदेशाः देवकीपुत्राणाम् जिनवीक्षा उर्जयन्तागमनम् षष्ठितमः सर्गः देवक्याः पुत्राविषयकः प्रश्नः सत्यभामायाः पूर्वभवाः कन्यादानादिकुदानं 111 रुक्मिण्याः पूर्वभवाः 652 धीवरकन्यायाः तीर्थवन्दना 705 652 जांबवत्याः पूर्वभवाः 706 सुसीमापूर्वभवाः 707 लक्ष्मणापूर्वभवाः 708 गौरीपूर्वभवाः 710 692 पद्मावतीपूर्वभवाः 711 गजकुमारेण ब्राह्मणकन्याविवाहः 712 126 शलाकापुरुषादीनाम् पूर्वभवाः कल्याण701 116 कादि-जनकादिपरिचयः 713 135 रुद्रनिरूपणम् 744 534 नारदनिरुपणम् 745 548 शकराजकालः 745 551 703 10 कल्किराजानः 745 552 703 11 / भविष्यत्कुलकरादयः 746 553 703 Page #12 -------------------------------------------------------------------------- ________________ 6 772 एकषष्ठितमः सर्गः 748 अंतकृत्केवलीगजकुमारः 748 द्वारिकानाशविषयकप्रश्नः 749 कृष्णस्य दीक्षाज्ञा 750 दीपायनस्य क्रोधः 751 दीपायनचरेणाग्निकमारेण द्वारिकादाहः 753 बलकृष्णयोः व्यर्थः रक्षायनः 754 चरमदेहानाम् जिनसमीपे आनयनं 755 ग्रन्थकर्तु उपदेशः 755 द्विषष्ठितमः सर्गः 756 बलकृष्णयोर्दक्षिणाशाम्प्रतिगमनं धार्तराष्ट्रस्योपद्रवः हरेमरणं 758 त्रिषष्ठितमः सर्गः बलस्य जलानयनं 732 बलस्य करुणविलापः 765 20 बलस्य मोहमूच्छी 768 43 जरत्कुमारस्य दक्षिणमथुरागमनं 769 पांडवान्तःपुरे विलापः बलसंबोधनप्रयत्नः 770 बलस्य जागतिःजिनदीक्षा च चतुःषष्ठितमः सर्गः पांडवानाम्पूर्वजन्मनि मुनिधर्मवर्णनश्च 780 पंचषष्ठितमः सर्गः भगवतो निर्वाणवर्णनं शरीरविलयः पांडवानामुपरि उपसर्गः 793 18 नारदमुक्तिः 794. 24 1 / बलदेवस्योपरि उपसर्गः शमनं स्वर्गगमनंच794 26 792 792 756 757 762 Page #13 -------------------------------------------------------------------------- ________________ बलदेवचरदेवस्य कृष्णसमीपगमनं 795 43 / वीरस्य निर्वाण कृष्णकीर्तिबर्द्धनाम बलदेवप्रयत्नः 796 53 / वीरानन्तरमाचार्यपरम्परा षट्षष्ठितमः सर्गः हरिवंशपरम्परा 798 1 / ग्रन्थकर्तुःपरिचयः 795 - Page #14 -------------------------------------------------------------------------- ________________ (13) ग्रन्थमालाके पूर्वप्रकाशित ग्रन्थोंकी सूची। [ तमाम ग्रन्थ लागत मूल्यपर bece जाते हैं, अतएव इसके सभी ग्रन्थ बहुत सस्ते हैं । ] 1 लघीयस्वयादिसंग्रह-(1 भट्टाकलंकदेवकृत लघीयस्त्रय अनन्तकीर्तिकृत तात्पर्यवृत्तिसहित, 2 भट्टाकलंकदेवकृत स्वरूपसम्बोधन, 3-4 अनन्तकीर्तिकृत लघु और बृहत्सर्वज्ञसिद्धि) पृष्ठसंख्या 224 / मूल्य । ) 2 सागारधर्मामृत-paM0 आशाधरकृत, स्वोपज्ञभव्यकुमुदचन्द्रिका टीकासहित । पृष्ठसंख्या 260 / 3 विक्रान्तकौरवीय नाटक-कवि हस्तिमल्लकृत । pR0 176 / mU0 -) 4 पार्श्वनाथचरित-श्रीवादिराजसूरिप्रणीत । पृ. 216 / mU0 ॥ ) 5 मैथिलीकल्याण-कविवर हस्तिमल्लकृत नाटक । pR0 104 / mU0) 6 आराधनासार-देवसेनकृत मूल और रत्नकीर्तिदेवकृत संस्कृतटीका । पृष्ठ 139 / mU01) 7 जिनदत्तचरित-श्रीगणभद्राचार्यक्रत काव्य । pR0 100ma0 8/प्रयुम्नचरित-महामहत्तर श्रीपप्पटके गुरु आचार्य महासेनकृत काव्य । pR0 236 / mU0 // ) चारित्रसार-श्रीचामुण्डराय महाराजरचित । pR0 108 / muu0|-) 10 प्रमाणनिर्णय-श्रीवादिराजसूरिकृत न्याय । pR0 84 / mU0 / -) 11 आचारसार-श्रीवीरनन्दिप्रणीत यतिधर्मशास्त्र । puM0 104 / mU0) Page #15 -------------------------------------------------------------------------- ________________ (14) 12 त्रिलोकसार-श्रीनेमिचन्द्रकृत मूल और माधवचन्द्रकृत संस्कृतटीका । mU0 1 ॥ ) 13 तत्त्वानुशासनादिसंग्रह-(1 श्रीनागसेनमुनिकृत तत्त्वानुशासन, 2 श्रीपूज्यपादस्वामिकृत इष्टोपदेश paM0 आशाधरकृत संस्कृतटीकासहित, 3 श्रीइन्द्रनन्दिकृत नीतिसार, 4 मोक्षपंचाशिका, 5 श्रीइन्द्रनन्दिकृत श्रुतावतार, 6 श्रीसोमदेवप्रणीत अध्यात्मतरंगिणी, 7 श्रीविद्यानन्दस्वामिप्रणीत बृहत्पंचनमस्कार या पात्रकेसरीस्तोत्र सटीक, 8 श्रीवादिराजप्रणीत अध्यात्माष्टक, 9 श्रीअमितगतिमरिकृत द्वात्रिंशतिका, 10 श्रीचन्द्रकृप्त वैराग्यमणिमाला, 11 श्रीदेवसेनकृत तत्त्वसार (प्राकृत), 12 ब्रह्महेमचन्द्रकृत श्रुतस्कन्ध, 13 ढाढसी गाथा (प्राकृत), 14 पद्मसिंहमुनिकृत ज्ञानसार संस्कृतच्छायासहित । ) पृष्टसंख्या 184 / mU0 ॥ 4) 14 अनगारधर्मामृत-paM0 आशाधरकृत स्वोपज्ञ-भव्यकुमुदचन्द्रिकाटीकासहित । mU0 3 ॥ ) 15 युक्त्यनुशासन-श्रीमत्समन्तभद्रस्वामिकृत मूल, विद्यानन्दस्वामिकृत संस्कृतटीका । mU0 ॥ -) 16 नयचक्रसंग्रह-(1 श्रीदेवसेनसूरिकृत मयचक्र, 2 आलापपद्धति और 3 माइल्ल धवलकृत द्रव्य-गुणस्वभावप्रकाशक नयचक्र ) पृष्ठसंख्या 194 / mU0 ॥ 2) 17 षट्प्राभृतादिसंग्रह-(1 श्रीमत्कुदकुन्दस्वामिकृत मूल षट्पाहुड और उसकी श्रुतसागरसूरिकृत संस्कृतटीका, 2 श्रीकुन्दकुन्दकृत लिंगप्राभृत, 3 शीलप्राभृत, 4 रयणसार और 5 द्वादशानुप्रेक्षा संस्कृतछायासहित । ) पृष्ठसंख्या 492 / mU0 3) 18 प्रायश्चित्तसंग्रह-(1 इन्दनन्दियोगीन्द्रकृत छेदपिण्ड प्राकृत छायासहित, 2 नवतिवृत्तिसहित Page #16 -------------------------------------------------------------------------- ________________ (15) छेदशास्त्र, 3 श्रीगुरुदासकृत प्रायश्चित्तचूलिका, श्रीनन्दिगुरुकृतटीकासहित, 4 अकलंककृत प्रायश्चित्त ) / mU017) 19 मूलाचार-(पूर्वार्ध), श्रीवट्टकेरस्वामीकृत मूल, श्रीवसुनन्दिकृत आचारवृत्ति । pR0520 / m02॥) 20 भावसंग्रहादि-(1 श्रीदेवसेनसूरिकृत प्राकृत भावसंग्रह छायासहित, 2 श्रीवामदेवपण्डितकृत संस्कृत भावसंग्रह, श्रीश्रुतमुनिकृत भावत्रिभंगी और 4 आस्रवत्रिभंगी) pR0 328 / mU0 21) 21 सिद्धान्तसारादिसंग्रह-(1 श्रीजिनचन्द्राचार्यकृत सिद्धान्तसार प्राकृत, श्रीज्ञानभूषणकृत भाष्यसहित, 2 श्रीयोगीन्द्रकृत योगसार प्राकृत, 3 अमृताशीति संस्कृत, 4 निजात्माष्टक प्राकृत, 5 अजितब्रह्मकृत कल्याणालोयणा प्राकृत, 6 श्रीशिवकोटिकृत रत्नमाला, 7 श्रीमाघनन्दिकृत शास्त्रसारसमुच्चय, 8 श्रीप्रभाचन्द्रकृत अर्हत्प्रवचन, 9 आप्तस्वरूप, 10 वादिराजश्रेष्ठीप्रणीत ज्ञानलोचनस्तोत्र, 11 श्रीविष्णुसेनरचित समवसरणस्तोत्र, 12 श्रीजयानन्दसूरिकृत सर्वज्ञस्तवन सटीक, 13 पार्श्वनाथसमस्यास्तोत्र, 14 श्रीगुणभद्रकृत चित्रबन्धस्तोत्र, 15 महर्षिस्तोत्र, 16 श्रीपद्मप्रभदेवकृत पार्श्वनाथस्तोत्र, 17 नेमिनाथस्तोत्र, 18 श्रीभानुकीर्तिकृत शंखदेवाष्टक, 19 श्रीअमितगतिकृत सामायिकपाठ, 20 श्रीपद्मनन्दिरचित धम्मरसायण प्राकृत, 21 श्रीकुलभद्रकृत सारसमुच्चय, 22 श्रीशुभचन्द्रकृत अंगपण्णत्ति प्राकृत, 23 विबुधश्रीधरकृत श्रुतावतार, 24 शलाकाविवरण, 2550 आशाधरकृत कल्याणमाला ) पृष्ठसंख्या 365 / mU0 1 ॥ ) 22 नीतिवाक्यामृत-श्रीसोमदेवसूरिकृत मूल और किसी अज्ञातपण्डितकृत संस्कृतटीका । muu01॥) 23 मूलाचार-( उत्तरार्ध ) श्रीवट्टकेरस्वामिकृत । पृष्ठसंख्या 340 / mU0 1 ॥ ) Page #17 -------------------------------------------------------------------------- ________________ (16) 24 रत्नकरण्डश्श्रावकाचार - श्रीमतस्वामिसमन्तभद्रकृत मूल और आचार्य प्रभाचन्द्रकृत संस्कृतटीक, साथ ही लगभग 300 पृष्टकी विस्तृत भूमिका ( हिन्दी में ) है, जिसमें स्वामी समन्तभद्रका जीवनचरित और मूल तथा टीकाग्रन्थकी निष्पक्ष तथा मार्मिक समालोचना की गई है। भूमिका लेखक बाबू जुगलकिशोरजी मुख्तार हैं इतिहासके विशेषज्ञ हैं । सम्पूर्ण ग्रन्थकी पृष्ठसंख्या 240 / mU02) 25 पंचसंग्रह - माथुर संघ के आचार्य श्री अभितगतिसूरिकृत । इसमें गोम्मटसारका सम्पूर्ण विषय संस्कृत में श्लोकबद्ध लिखा गया है । प्राकृत नहीं जाननेवालों के लिए बहुत उपयोगी है । पृष्ठसंख्या 240 | mU0|- ) 26 लाटीसंहिता - पण्डित राजमल्लजीकृत श्रावकाचारका अपूर्व ग्रन्थ । पृष्ठसंख्या 132 / mU0|) 27 पुरुदेवचम्पू - कविवर्य अर्हद्दासकृत । paM0 जिनदासशास्त्रीकृत टिप्पणसहित । mU0 |) 28 जैन - शिलालेख संग्रह - श्रवणबेलगोल (जैन बद्री) के तमाम शिलालेखों का अपूर्व संग्रह, इसका सम्पादन बाबू हीरालालजी जैन, ema0e0, एलएल0bI0ने किया है । प्रत्येक लेखका सारांश हिन्दीमें दे दिया गया है । mU02) 29-30-31 पद्मचरित - ( पद्मपुराण) आचार्य रविषेणकृत विशाल कथाग्रन्थ । मूल्य 5 ॥ ) नोट-naM0 2, 5, 7, 9, 10, 11, 12, 13 के ग्रन्थ अब नहीं मिलते हैं । नाथूराम प्रेमी, मन्त्री, माणिकचन्द-जैन-ग्रन्थमाला, बाग, गिरगांव, बम्बई । Page #18 -------------------------------------------------------------------------- ________________ 401 हरिवंशपुराणं । एकत्रिंशः srgH। ekatriMzattamaH srgH| atha harmyatale सुप्तः प्रभावत्या सहान्यदा । सूर्यकेण हृतः सौरिबुबुधे स चिरेण खे ॥ 1 ॥ जघान मुष्टिघातेन विद्विषं चामुचत् स खात् । गोदावयाः पपातायं न्हदे देहसुखावहे । / 2 ॥ तत्र कुंडपुरे लेभे कन्यां पारथस्य स्ः। माल्यकौशलयोगेन कलाकौशलशालिनीं ॥ 3 ॥ ततोऽपि नीलकंठेन नीत्वा मुक्तोऽपतद् यदुः । चंपासरसि संप्राप्तस्तस्यां सोऽमात्यदेहजां ॥ 4 ॥ जलक्रीडारतस्तत्र स हृतः सूर्पकारिणा । विमुक्तश्च पपातासौ भागीरथ्यां मनोरथी ॥ 5 ॥ पर्यटन्नटवीं तत्र म्लेच्छराजेन वीक्षितः । परिणीय सुतां तस्य जराख्यां तत्र चावसत् ॥ 6 ॥ जरत्कुमारमुत्पाद्य तस्यामुन्नतविक्रमः । अवंतिसुंदरीं प्राप शूरसेनां च शंसितां ॥ 7 ॥ पुरुषान्वेषिणीमन्यां कन्यां जीवद्यशःश्रुतिं । उपयम्यापराश्वासावरिष्टपुरमाययौ । / 8 ॥ राजा तत्र तदा धीरो रुधिरो युधिरोधनः । तस्य मित्रा महादवी देवीव द्युतिसंपदा ॥ 9 ॥ ज्येष्ठो हिरण्यनाभाख्यस्तनयो नयवित्तयोः । रणशौंडो महासत्वः शस्त्रशास्त्रेकृतग्रहः ॥ 10 ॥ कलापारमिता रूपयौवनोदयधारिणी । तनया रोहिणीनाम्ना रोहिणीव यशस्विनी ॥ 11 ॥ Page #19 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 402 एकत्रिंशः srgH। स्वयंवरविधौ तस्याः संगताः सकलाः नृपाः । जरासंधं पुरोधाय समुद्रविजयादयः ॥ 12 ॥ तत्र चित्रमणिस्तंभधारितेषु यथाक्रमं । ते मंचेषु समासीना नृपा भूषितविग्रहाः ॥ 13 ॥ वसुदेवोऽपि तत्रैव भ्रात्रलक्षितवेषभृत् । तस्थौ पाणविकांतस्थो गृहीतपणवोऽग्रणीः ॥ 14 ॥ ततः स्वयंवरांतर्भूभागं सौभाग्यभूमिका । प्रविष्टा रोहिणी कन्या रोहिणीवातिरूपिणी ॥ 15 ॥ तदा च सर्वभूपालैबलितैरलमाकुलैः । साऽलोकि युगपन्नेत्ररचंयद्भिरिवांबुजैः ॥ 16 ॥ तद्रूपश्रवणाद् येषां परा प्रीतिरभूत्पुरा । सा रूपदर्शनात्तेषां महत्वमगमत्परं ॥ 17 ॥ श्रुतितूलतनी वृद्धो योऽनुरागतनूनपात् । दर्शनेंधनदीप्तस्य तस्य वृद्धिः किमुच्यतां ॥ 18 ॥ शंखतूर्यरवस्यांते ततो धात्री पवित्रवाक् । धृतप्रसाधनां कन्यां मान्यामाहाभितो नृपान् ॥ 19 ॥ आतपत्रमिदं यस्य चंद्रमंडलपांडुरं । त्रिखंडजयतो लब्धं यशःस्वमिव शोभते ॥ 20 ॥ यस्य चाज्ञाकराः सर्वे भचरास्तु नभश्चराः । वसुंधरेश्वरः सोऽयं जरासंधोऽवतिष्ठते ॥ 21 ॥ वृणीष्व रोहिणी शांतं नृपं त्वल्लाभलोभतः । रोहिणीसंगमुक्तित्वा क्षितिं चंद्रमिवागतं ॥ 22 ॥ तस्मिन्नरागिणीं बुद्धा रोहिणी साह सात्त्विका । जरासंधसुतास्त्वते वृणीष्वैषु हृदि स्थितं ॥ 23 ॥ धात्री चेतोविदूचे तां मथुरानाथमग्रतः । उग्रसेननृपं पश्य रोचते यदि ते सुते ॥ 24 ॥ Page #20 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| एकत्रिंशः सर्गः । लब्धधीः साह शौर्यादीन् पश्य सौर्य पूराधिपान । मालामारोपयामीषामेकस्य रुचितस्य ते ॥ 25 ॥ इत्युक्त तेषु चेतोऽस्या बभार गुरुगौरवं । ततोऽदर्शयदेषास्यै पांडु विदुरमप्यतः ॥ 26 ॥ दमघोष यशोघोष दत्तवक्त्रं सुविक्रमं । शूल्यं शल्यमिवारीणां तथ्यं शत्रुजयं नृपं ॥ 27 ॥ चंद्राभं चंद्रवत्कांतं मुख्यं कालमुखं ततः । पौंडूं च पुंडरीकाक्षं मत्स्यं मात्सर्यवर्जितं ॥ 28 ॥ संजयं च जये सक्तं सोमदत्तं नृपोत्तमं । तत्पुत्रं भ्रातृभिर्युक्तं भूरिश्रवसमाश्रयं ॥ 29 ॥ सुनुनांशुमताऽत्यंत कपिलं विपुलक्षणं । तथा पद्मरथं भूपं सोमकं सोमसौम्यकं ॥ 30 ॥ देवकं देवनाथाभं श्रीदेवं श्रीवधूश्रितं । प्रदर्य तान् नृपानित्थं वंशस्थानादिशंसिनी ॥ 31 ॥ अन्यानपि च कन्यायै धात्री सान्यायविजगौ । एतावंतो नृपाबाले मुख्याः किमिदमास्यते ॥ 32 ॥ कुरु कन्ये गुणं कंठे चित्तस्थस्येह कस्यचित् । त्वत्सौभाग्यगुणाकृष्टराजकस्यास्य संनिधौ ॥ 33 ॥ त्वं प्रकाशय सौभाग्य कस्यचिचित्तहारिणः । योग्यभर्तृपरिप्राप्तिचित्तचिंतास्तनिद्रयोः ॥ 34 ॥ वृतयोग्यवरा पित्रोर्मुग्धे कुरु सुवासिकां । एवमुक्ताऽवदत्कन्यां साधु मातरुदीरितं । किंतु त्वदर्शितेष्वेषु न मनो रज्यते कचित् । / 35 ॥ दर्शनानंतरं यत्र स्नेहोऽभिव्यज्यते हृदि । पौनरुक्यं भवेद्वाच्यं तत्राप्यत्राप्यनर्थता ॥ 36 ॥ Page #21 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 404 एकत्रिंशः सर्गः । न रागो न च विद्वेषो न मोहो न च शून्यता । मुनेरिव ममामीषु जातोपेक्षा कुतोऽप्यहो ॥ 37 ॥ यद्यमीभ्यः परः कोऽपि विधिना मे विधिप्सितः । वरस्तं दर्शयत्वद्य विधिरेव जगद्गुरुः ॥ 38 ॥ तद्वचोऽनंतरं कन्या शुश्राव पणवध्वनि । श्रव्यं श्रवणमार्गेण गत्वा चेतोऽतिकर्षिणं ॥ 39 ॥ इतः पश्य वरारोहे ! त्वन्मनोहरणक्षमं । राजहंसमिति स्पष्टं बभाण पणवः स हि ॥ 40 ॥ परावृत्य ततः कन्या पश्यंती सा व्यलोकत । राजलक्षणसंयुक्तं वसुदेवं वसूपमं ॥ 41 ॥ अन्योन्यदृष्टिसंपातनिशातशरसंपदा । मनो मनसिजश्चके ततो जर्जरितं तयोः ॥ 42 ॥ आसाद्य सा ततस्तस्य भूषणस्वनहारिणी । कंठे कंठगुणं चक्रे स्तनचक्रेण सैनता ॥ 43 / / मंचस्थस्योपकंठेऽस्य समासीना व्यराजत । रोहिणी हारिणी तारा रोहिणीव कलावतः ॥ 44 ॥ नवसंगमसंजातसाध्वसेन सकंपना । कन्या सा स्वांगसंगेन तस्यांगसुखमाहरत् । / 45 ॥ तं स्वयंवरमालोक्य केचिदुचुरिमं नृपाः । जातोनुरूपयोर्योगो रत्नकांचनयोरिव । / 46 ॥ अहो नैपुण्यमेतस्याः कन्याया यदयं नृपः । कोऽपि गूढकुलः श्रीमान् प्रधानपुरुषो वृतः ॥ 47 ॥ मात्सर्योपहतास्त्वन्य जगुः पाणविकं वरं । कुर्वत्या पश्यतात्यंतमन्यायः कन्यया कृत्ः॥ 48 ॥ पराभूतिमिमां राज्ञां नैव युक्तमुपेक्षितुं । सर्वदातिप्रसंगः स्यादेवं सति महीतले ॥ 49 ॥ Page #22 -------------------------------------------------------------------------- ________________ hrivNshpusnnN| एकत्रिंशः srgH। कुलीनानां समाजेऽस्मिन् परस्यावसरोऽस्य कः । वक्तु वा वलुकामश्चेत्कुलीनः कुल्मात्म्न्ः॥50॥ न चेदेवं करोत्येष कोऽपि नीचान्वयोद्भवः । कुड्यतां राजपुत्रस्य कन्याप्यस्त्विह कस्यचित् ॥ 51 ॥ वसुदेवस्ततो धीरः प्रोवाच क्षुभितान् नृपान् । श्रूयतां क्षत्रियैदृप्तैः साधुभिश्च वचो मम ॥ 52 ॥ स्वयंवरगता कन्या वृणीते रुचिरं वरं । कुलीनमकुलीनं वा न क्रमोऽस्ति स्वयंवरे । / 53 ॥ अक्षांतिस्तत्र नो युक्ता पितुर्धातुर्निजस्य वा । स्वयंवरगतिज्ञस्य परस्येह च कस्यचित् । / 54 ॥ कश्चिन्महाकुलीनोऽपि दुर्भगः सुभगोऽपरः । कुलसौभाग्ययोर्नेह प्रतिबंधोऽस्ति कश्चन ॥ 55 ॥ तदत्र यदि सोभाग्यमविज्ञातस्य मेऽन्या। अभिव्यक्तं न वक्तव्यं भवद्भिरिह किंचन ॥ 56 ॥ अथ पौरुषदर्पण कश्चिदत्र न शाम्यति । शमयामि तमाकर्णकृष्टमुक्तैः शिलीमुखैः ॥ 57 ॥ तच्छ्रुत्वाऽऽशु जरासंधः क्रुद्धः प्राह नृपान् नृपाः । गृह्यतामयमुद्वृत्ता रुधिरश्च सुपुत्रकः ॥ 58 ॥ क्षुभिताः पूर्वमेवाऽऽसन् द्विगुणं चक्रिवाक्यतः । खलप्रकृतयो भूपाः सन्नद्धाः योद्धुमुद्यताः ॥ 59 ॥ साधुप्रकृतयः केचित्तत्र क्षत्रियपुंगवाः । तस्थुः पापनिवृत्तेच्छाः पृथक् स्वबलसंगताः ॥ 60 ॥ पक्षास्तु रुधिरस्यैके प्रतिपक्षबिभित्सया । सन्नह्य सहसा प्राप्ताः रुधिरारुणवीक्षणाः ॥ 61 ॥ रथं हिरण्यनाभः स्वं तस्थावारोप्य रोहिणीं । समस्तबलसंयुक्तो रुधिरोऽपि वरं वरं ॥ 62 ॥ Page #23 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 406 एकत्रिंशः srgH। rudhiro मधुरैर्वाक्यैर्निजयोधानबोधयत् । यूयं महारथो युद्ध कुरुध्वं युक्तमात्मनः ॥ 63 ॥ वरेण श्वशुरोऽवाचि पूज्य ! मे स्यंदनं द्रुतं । समर्पय महानेकशस्त्रास्त्रपरिपूरितं ॥ 64 ॥ कांदिशीकान् करोम्यद्य यद्रुतं क्षत्रियानमून् । संख्येऽप्रख्यातवंशस्य सहंतां मे शरानमी ॥ 65 ॥ इत्युक्ते रुधिरोऽतोषि पुरुषांतरवीक्षणात् । आढोकय दृढास्त्राढ्यं यावनाश्वमहारथं ॥ 66 ॥ खेटो दधिमुखः शौरि शरो रथवरं स्थितः । मनोरथ इव प्राप्तस्तदा दिव्यास्त्रभासुरः ॥ 67 ॥ प्रणतश्च स तं प्राह रथमारोह मे द्रुतं । सारथिस्तव युद्धेऽहं जहि शत्रुकदंवकं ॥ 68 ॥ आरुरोह रथं शौरिस्तस्य तुष्टः परिष्कृतः । चापी च कवची चित्रशरसंघातसंकुलं ॥ 69 / / द्विसहस्ररथं सैन्यं षट्सहस्रमदद्विपं । चतुर्दशसहस्रावं लक्षात्मकपदातिकं ॥ 70 ॥ रोधिरं युधि सान्निध्यं शौरेराशु तदाश्रितं । शत्रुसैन्यविनाशाय कृतनिश्चयमाबभौ ॥ 7 ॥ चतुरंगेण तेनाशु बलेन बलशालिना । अदृष्टपारमध्यं च शौरिः शत्रुबलोदधिं ॥ 72 ॥ संपातश्च तयोर्जातः सैनयोश्चतुरंगयोः । समुद्रघोषयोः शंखतूर्यादिरवरौद्रयोः ॥ 73 ॥ हस्त्यश्वरथपादातमौचित्येन यथायथं । हस्त्यश्वरथपादातमभ्येत्यायुध्यदाहवे ॥ 74 ॥ नीरंध्रशरजालेन नभोरंध्रपिधायिना । न सहस्रकरोग्दर्शि रणेऽन्यत्रैव कथैव का ॥ 75॥ Page #24 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 407 एकत्रिंशः सर्गः । असिचक्रगदाघातरक्तधारांधकारिते । निरुद्धः पादसंचारो रणे तेजोनिधेरपि ॥ 76 / / पतद्भिर्मत्तमातंगैः पर्वतैरिव सर्वतः । नरैरवै रथै?षः शीर्यमाणमहानभूत् ॥ 77 ॥ अथ सेनामुखं खिन्नं चिरं कृतरणं निजं । शौरिहिरण्यनाभश्च साधारयितुमुद्यतौ ॥ 78 ॥ तौ दृष्टिमुष्टिसंधानप्रयोगानभिलक्षितौ । शनैश्छादयितुं लग्नौ परं योधानितस्ततः ॥ 79 ॥ न नागो न रथो नाश्वो न नरो वा महाहवे । यो न जर्जरितस्ताभ्यां मुंचद्भयां निशितान् शरान् ॥ 8 ॥ विट्प्रयुक्तशरासारं वायव्यास्त्रेण सोकिरत् । शौरिमाहेंद्रवाणेन निचकर्त धनूंष्यपि ॥ 8 ॥ छत्राणि शशिशुभ्राणि शत्रूणां स यशांसि च । सुतुंगान्मूर्धजान्मान्यान् शरपातैरपातयत् । / 82 ॥ युध्यमाने तथा तस्मिन् वीरे वीरभयानके । हिरण्यनाभवीरेण रणे पौंड्रः पुरस्कृतः ॥ 83 / / कुमारयोस्तयोस्तत्र सुमहारथर्तिनोः । शरैयुद्धमभूद्रौदं यथा सिंहकिशोरयोः ॥ 84! अपातयद् ध्वजं छत्रं रौधिरिः सारथिं रिपोः । रथस्य तुरगान् वेगादध्यक्षांश्च शरैः shitaiH॥85॥ ततश्चंडरुषा पौंड्रो वज्रदंडनिभैः शरैः । कृतानुरूपमस्यारेः स चकार तदेव हि ॥ 86 ॥ ततो हिरण्यनाभोजपे विभेद कवचं द्विपः । केतुं छत्रं च वाणोधै रथसारथिवाजिनः ॥ 8 ॥ विरथीकृत्य पौंड्रोऽपि तमाशु shitisaaykaiH। सद्यः प्राणहरं तस्य संपत्ते यावदाशुगं । / 88 ॥ Page #25 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 408 एकत्रिंशः सर्गः । वसुदेवोऽर्द्धचंद्रेण तावच्छित्त्वाऽस्य तद्धनुः । चक्रे हिरण्यनाभं च त्वरयाऽश्वरथे स्थिरे ॥ 89 ॥ छाद्यमाने तथा पौंड्रे शौरिणा शरवर्षिणा । ववृषुः शरसंघातानेकीभूय बहुद्विषः ॥ 90 ॥ शरैः शरान् निवार्या सौ विभेद निशितैः शरैः । शत्रु शत्रुवितीर्णोच्चैः साधुकारः पदे पदे । / 91 ॥ अथ साधुनृपैस्तत्र न्यायविद्भिरितीरितं । न दृष्टव्यमिदं युद्धमेकस्य बहुभिः सह ॥ 92 ॥ ततो जगी जरासंधो धर्मयुद्धदिदृक्षया । अनेन सह कन्यार्थमेकेको युध्यतामिति ॥ 93 ॥ ततः शत्रुजयो लनः शौरिणा योद्धुमुधतः । शेषास्तु प्रेक्षका जाता क्षत्रियाः क्स्स्त्र्म्त्स्राः॥14॥ शरान् शत्रुजयोरिक्षप्तान शौरिः प्रक्षिप्य दूरतः । तं ध्वस्तरथसन्नाहं विह्वलीकृत्य मुक्तवान् । / 95 / / दत्तवक्त्रस्ततो दत्तचिरयुद्धो मदोद्धतः । विरथीकृत्य निर्मुक्तो निःसारीकृतपौरुषः ॥ 96 ॥ रिपुं कालमुखं प्राप्तं रणे कालमिवोद्धतं । प्राणशेषमसौ कृत्वा विससर्जोर्जितो यदुः ॥ 97 ॥ शल्यं रथेन संप्राप्तं तीक्ष्णसायकमोचकं । जुंभणास्त्रेण रौद्रेण बबंधांधकवृष्णिजः ॥ 98 ॥ समुद्रविजयं प्राह जरासंधस्ततो द्रुतं । त्वं रास्य रणे दर्प पार्थिवास्त्रविशारदः ॥ 99 ॥ अपि न्यायविदुत्तस्थौ स राजा राजशासनात् । युद्धे प्रायोऽनुवर्तते प्रभुंन्यायविदोऽपि हि॥10॥ समुद्रविजयादेशात्पुनः सारथिना रथः । दधावोच्चैर्ध्वजच्छत्री वसुदेवं रथं प्रति ॥ 101 ॥ Page #26 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 409 एकत्रिंशः srgH। दृष्ट्वा ज्येष्ठरथं दूरात् कनीयान् सारथिं जगौ । ज्यायांसं मम जानीहि समुद्रविजयं त्विम्॥102॥ मंदमत्र गुरौ वाह्यो रथो दधिमुख ! त्वया । सापेक्षं हि मया योध्यमनेन गुरुणा रणे । / 103 ॥ यथोद्दिष्टं ततस्तेन रथः सारथिना रणे । नोदितोऽपि ययौ मंदः स्यंदनं गुधिष्ठितं ॥ 104 ॥ निजसारथिमाजिस्थः समुद्रविजयो जगौ । भद्र ! योधमिमं दृष्टा सस्नेहं मे मनः कुत्ः॥105॥ दक्षिणाक्षिभुजास्पंदो बंधुसंबंधगंधनः । युधि बध्यस्य सान्निध्ये वद संबध्यते कथं ॥ 106 ॥ सुनिमित्तविसंवादो नानुभूतश्च जातुचित् । विरुद्धदेशकालत्वात्संवादोऽपि न युज्यते ॥ 107 ॥ इत्युक्ते सोऽवदत् स्वामिनभ्यमित्रमितस्य ते । अवश्यं बंधुसंबंधो जितजेयस्य जायते ॥ 108 ॥ परै राजन्नजय्यस्य राजलोकस्य सविधौ । परस्य विजये पूजां राजराजादवाप्स्यसि ॥ 109 / / सोऽभिनंदिततद्वाच्यः कार्मुकी तं सकार्मुकं । शरधेः शरमुत्य जगादोभतसायकं ॥ 110 ॥ भो धीर ! ते यथादृष्टं मधे धनुषि कौशलं । तथा निर्वहणं तस्य त्वं कुरुष्व म्माग्र्त्ः॥111॥ शोर्यशैल ! तवोत्तुंगमानशंगमनावृतं । आवणोमि शरैर्मेधैः समुद्रविजयस्त्वहं ॥ 112 / / कुमारः स्वरभेदेन जगौ किं नो बहूदितैः । आवयोरिह राजेंद्र ! रणे व्यक्तिर्भविष्यति ॥ 113 ॥ 1 जितये यस्य जायते । इति क.ग पुस्तकयोः । Page #27 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 410 एकत्रिंशः सर्गः । समुद्रविजयस्त्वं चेत्संग्रामविजयस्त्वहं । न चेत्प्रत्येषि तत्क्षिप्रं क्षिप संधाय सायकं ॥ / 114 ॥ इत्युक्ते मुक्तमाध्यस्थो वैशाखस्थानमास्थितः । संधाय शरमाकृष्य विव्याध क्रोधतो नृपः । / 115 / / प्रतिक्षिप्तेन स क्षिप्रमाशुगेन तमाशुगं । दूरादेव च चिच्छेद वैशाखस्थानमंडितः ॥ 116 ॥ मुक्तान्मुक्तान्नृपेणासाविषूनिषुभिराहवे । प्रत्युन्मुक्तैरतिक्षिप्रं दूरादेव निराकरोत् ॥ 117 ॥ वायव्यवारुणाद्यैस्तौ दिव्यास्त्रैरस्त्रकोविदौ । युयुधाते नृदेवानां साधुकारैः स्तुतौ चिरं ॥ 118 ॥ ज्येष्ठो मुमोच यान्वाणान् योद्धुसारथिवाजिनां । तान् कनिष्ठोऽच्छिनद्वाणैर्वैनतेय इवोरगान् । / 119 / / एकैकं स त्रिधा छित्त्वा क्षुरप्रं भ्रातृयोजितं । युवा विव्याध तस्यास्त्रै रथसारथवाजिनः ॥ 120 ॥ दृष्ट्वा कौशलं तस्य शशंसुरवनीश्वराः । शिरष्कंपांगुलिस्फोटसाधुवादविधायिनः ॥ 121 ॥ ज्यायानज्ञातसंबंधः पुनः संधाय सायकं । दिव्यमस्त्रसहस्राणां सहस्रममुचद् रुषा ॥ 122 ॥ अस्त्रं ब्रह्मशिरः शीघ्रमस्त्रच्छादनमप्यसौ । युवा क्षिप्त्वाऽच्छिनद्रौद्रं ज्यायसा क्षिप्तसायकं । / 123 / / परं कौशलमस्त्रेषु वसुदेवस्य यद्रणे । चिच्छेदास्त्राणि चित्राणि ररक्ष च निजाग्रजं ॥ / 124 / / इत्थं कृतरणक्रीडः कनीयान् ज्यायसे ततः । प्रजिघाय घनस्नेहः स्वनामांकं निजं शरं । / 125 / / 1' zanai:' iti kha pustake / 1 Page #28 -------------------------------------------------------------------------- ________________ ___411 hrivNshpuraannN| एकत्रिंशः सर्गः । अनुकूलमिघु राजा तमादायेत्यवाचयत् । अज्ञातो निर्गतो योऽसौ महाराज! तवानुजः ॥ 126 ॥ सोऽयं वर्षशतेऽतीते संप्राप्तः स्वजनांतिकं । पादप्रणाममद्यार्य ! वसुदेवः करोति ते ॥ 127 ॥ भ्रातृस्नेह्स्मुद्रेकात्स्मुद्र्विज्य्स्त्त्ः। क्षिप्तचापो रथातूर्णमुत्तीर्याप निजानुजं ॥ 128 ॥ उत्तीर्णः स्यंदनादाशु वसुदेवोऽपि दूर्त्ः। प्रणतः पादयोस्तेन दोआमालिंग्य चोद्भतः ॥ 129 / / आश्लिष्य रुदतोओत्रोः साश्रुलोचनयोस्तयोः । प्राप्याक्षुभ्यादयः सर्वे क्ण्त्थ्ल्ग्नास्त्तोऽरुद्न्॥130॥ श्वसुरास्तस्य यावंतः सपुत्रास्तत्रसंगताः । बांधवाश्चापरे लग्ना रुरुद् रणरंगगाः ॥ 131 ॥ जरासंघादयस्तुष्टा दृष्ट्वा भ्रातृसमागमं । शशंसू रोहिणी कन्यां तद्भातृपितृबांधवाः ॥ 132 ॥ यथास्वं शिबिरस्थानं दिनांते ते ययुनृपाः । वसुदेवकथाशक्तो निशा निन्युदिनान्यपि ॥ 133 ॥ ततस्तिथौ प्रशस्तायां रोहिणीचंद्रसंग्रमे । रोहिणीमुपयेमेऽसौ समुद्रविजयानुजः ॥ 134 ॥ दृष्टा विवाहमुर्वीशास्तुष्टिपुष्टिसमन्विताः । वर्ष तस्थुर्जरासंधसमुद्रविजयादयः ॥ 135 ॥ कृतसाहायकः संख्ये वसुदेवः स पूजितः । आपृच्छ्य प्रययौ प्रीतो निजं दधिमुखः पदं ॥ 136 ॥ वरो नववधूहारिवक्रांभोजमधुव्रतः । न सस्मार स्मराशक्तः पूर्वभुक्तबधूलताः ॥ 137 ॥ Page #29 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 412 द्वात्रिंशः srgH। प्रादुर्भूतसमस्तभूतलमहाभूपाललोकैः समं संभूयाद्भुतविक्रमैकशरणप्राणै रणप्रांगणे ॥ प्रारब्धोऽप्यतिलुब्धबुद्धिभिरभूज्जय्यो न यद्दोःसखः शौरिः शौर्यगिरिर्जिनोक्ततपसस्तप्तस्य तत्प्राभवं । / 138 ॥ इति " अरिष्टनमिपुराणसंग्रहे " हरिवशे जिनसेनाचार्यकृतौ रोहिणीस्वयंवर भ्रातृसमागमवर्णनो नाम एकत्रिंशः सर्गः । द्वात्रिंशः srgH। atha sA रोहिणी भी विचित्रे शयनेऽन्यदा । प्रसुप्ता चतुरः स्वप्नान् ददर्श shubhsuucinH॥1|| रुद्रं चंद्रं समच्छायं गजेंद्रं मंद्रगर्जितं । समुद्रं सांद्रनिर्घोषं महींद्रोच्चैर्महोर्मिकं ॥ 2 ॥ चंद्रं चंद्रमुखी पूर्ण दृष्ट्रा पूर्णमनोरथा । कुंदशुभ्रं मृगेंद्रं सा ददशास्यप्रवेशिनं ॥ 3 ॥ विबुद्धा च प्रभाते तान् विबुद्धांबुजलोचना । पत्ये न्यवेदयत्सोऽस्या इति स्वप्नफलं जगौ ॥ 4 ॥ उत्पत्स्यते सुतः क्षिप्रं धीरोऽलंघ्यः शशिप्रभः । एकवीरो भुवो भर्ता प्रिये ! ते ज्ञ्ताप्रिय्ः॥5॥ Page #30 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 413 द्वात्रिंशः srgH। iti पत्या समादिष्टं श्रुत्वा स्वप्नफलं शुभं । हारिणी रोहिणी हृष्टा शिश्रिये श्रियमैंदवीं ॥ 6 ॥ च्युत्वा कल्पान्महाशुक्रान्महासामानिकः सुरः । गर्भेऽभूदिह रोहिण्या धरण्या इव सन्मणिः ॥ 7 ॥ ततः पूर्णेषु मासेषु सुखं संपूर्णदोहला । साऽसूत सुतमुक्षेषु शुभेषु शशिसंनिभं ॥ 8 ॥ तस्य जन्मोत्सवं दृष्ट्वा जरासंधपुरःसराः । यथास्थानं ययुः प्रीताः पार्थिवाः कृत्पूज्ञाः॥9॥ अभिरामः स रामाख्यां प्रख्याप्य पृथिवीतले । वर्द्धते वर्द्धयन् प्रीति पित्रोर्बधुजनस्य च ॥ 10 ॥ श्रीमंडपस्थितान् सर्वानेकदा रौधिरास्पदे । समुद्रविजयाद्यांस्तान् वसुदेवहितोद्यतान् ॥ 11 ॥ खावतीर्णाभिनंद्यैका दिव्या विद्याधरी श्रिता । वसुदेवमितः प्राह सुखासनकृतासना ॥ 12 ॥ देव ! वेगवती पत्नी बालचंद्रा च मे सुता । पादयोस्तव संपत्य वांछति प्रियदर्शनं ॥ 13 ॥ कुमारी त्वद्गतप्राणा बालचंद्राऽवतिष्ठते । गत्वा तां त्वं विवाह्याऽऽशु कुरु तच्चित्तनिवृति ॥ 14 ॥ तदाऽऽकण्य वचस्तेन दृष्टिज्येष्ठ समर्पिता । अभिप्रायविदा तेन लध्येहीति विसर्जिताः ॥ 15 ॥ तमादाय गता साऽपि पुरं गगनबल्लभं । समुद्रविजयाद्याश्च ययुः शौर्य पुरं नृपाः ॥ 16 ॥ भाया~ वेगवतीं दृष्ट्वा शौरिगंगनबल्लभे । बालचंद्रामुवाहात्र पूर्णचंद्रसमाननां । / 17 ॥ नववध्वा तया साद्रं वेगवत्या च हृद्यया । रममाणोऽवसत्तत्र दिनानि कतिचित्सुखी ॥ 18 ॥ Page #31 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 414 द्वात्रिंशः srgH। ताभ्यां जिगमिषोस्तस्य शीघ्रं शौर्यपुरं पुरं । चक्रे वनवती देवी विमानं रत्नभास्वरं ॥ 19 ॥ पिता कांचनदंष्टोऽथ परिवारं ददौ परं । समस्तं बालचंद्राया वेगवत्याश्च सोऽग्र्ज्ः॥ 20 ॥ कामगेन विमानेन सोऽनेन वनितासखः । अरिंजयपुरं गत्वा विद्युद्वगं निरीक्ष्यत । / 21 ॥ प्रियां मदनवेगां तामनावृष्णि च देह । आदायाऽऽशु विमानेन तेनैव वियदुधयौ । / 22 / / पुरं गंधसमृद्धं द्राक् श्रीसमृद्धमवाप्य सः । सुतां गांधारराजस्य पश्यति स्म प्रभावतीं ॥ 23 ॥ समारोप्य विमाने तो परिवारसमन्वितां । प्राप्तः प्राप्तमहाहर्षः सहसाऽसितपर्वतं ॥ 24 ॥ सिंहदंष्ट्रात्मजां दृष्ट्वा स नीलयशसं प्रियां । तत्रारमत्तया चित्तं प्रवियुक्तं समेतया ॥ 25 ॥ तामप्यादाय संप्राप्तः किन्नरोद्गीतमत्र च । नीलोत्पलदलश्यामां कामं श्यामाममानयत् ॥ 26 ॥ श्यामामादाय संप्राप्तः श्रावस्तीमनयत्ततः । प्रियंगुसुंदरी शौरिस्तां च बंधुमती प्रियां ॥ 27 / / महापुरात्समादाय सोमश्रियमसौ प्रियां । इलावर्धनतो निन्ये मान्यां रत्नावतीं च तां । / 28 / / नगरे भद्रिलाभिख्ये गृहीत्वा चारुहासिनीं । पौंडूं संस्थाप्य तत्रैव गत्वा जयपुरं ततः ॥ 29 ॥ अश्वसेनामुपादाय गत्वा शालगुहं पुरं । पद्मावती समादाय वेदसामपुरं ययौ ॥ 30 ॥ कपिलं तत्र पुत्रं स्वमभिषिच्य ततोऽपि च । गृहीत्वा कपिलां प्रापदचलग्राममत्र च । / 31 ॥ Page #32 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| द्वात्रिंशः srgH। मित्रश्रियं प्रगृह्यागानगरं तिलवस्तुकं । कन्या पंचशतं ग्राही पुरं गिरितटं गतः ॥ 32 ॥ ततः सोमश्रिया युक्तश्चंपां प्राप महापुरीं । अतोऽमात्यसुतां निन्ये सह गंधर्वसेनया ॥ 33 ॥ पुरे विजयखेटे च सूनुमक्रूरदृष्टिकं । दृष्ट्वा विजयसेनां स निन्ये कुलपुरं ततः ॥ 34 ॥ पद्मश्रियमुपादाय तथैवावंतिसुंदरीं । सूरसेनां सपुत्रां च जरां जीवयशोन्वितां ॥ 35 ॥ गृहीत्वाऽन्याः स्वभार्याः स वसुदेवः ससंमदः । आययौ प्रमदं प्राप्तो विमानेनाशुगामिना ॥ 36 ॥ आससाद विमानं तच्चारूसंगीतसंगतं । आशु शौर्यपुरं सूर्यविमानमिव भास्वरं ॥ 37 ॥ ततो धनवती देवी समुद्रविजयं स्वयं । प्राग् दृष्टया वर्धयत्तुष्टया वसुदेवागमाप्तया ॥ 38 ॥ कारयित्वा ततः पोरैः पुरशोभां नृपो मुदा । निर्ययौ बंधुभिः सार्धं तस्याभिमुखमाहतैः ॥ 39 ॥ सोऽवतीर्य विमानायादग्रजान् गुरुबांधवान् । प्रणनाम प्रियायुक्तः प्रणतः प्रणयात् परैः ॥ 40 ॥ देव्यः शिवादयो ननं सयोषं साश्रुलोचनाः । तमाश्लिष्याशिषो भूयः खेऽविश्लेषफला ददुः ॥ 41 ॥ सन्मानितयथायोगजनताजनितादरः । स रेमे रोहिणीशोऽस्मिन् बंधुसिंधुहितोदयः । / 42 ॥ समुद्रविजयं दृष्ट्वा वसुदेवं च देवता । ययौ वेगवती प्रीता निजं स्थानं हितोद्यता ॥ 43 ॥ Page #33 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 416 लोकः शौर्यपुरोद्भवोऽपि च तदा शौर्याजितं निर्जितक्ष्माभृच्चक्रमुदारचारुचरितं विद्याधरीवल्लभं । देवाभं वसुदेव मातविभवं दृष्ट्रातितुष्टोऽगदीद् धर्मस्यैष जिनोदितस्य महिमा पूर्वार्जितस्येत्यसौ ॥ 44 ॥ इति "अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यकृतौ सकलबंधुवधूसमागमवर्णनो नाम द्वात्रिंशः सर्गः । त्रयस्त्रिंशः सर्गः । त्रयस्त्रिंशः सर्गः । अथ स प्रार्थितः प्राज्यैः पार्थिवैः पार्थिवात्मजैः । शास्त्रोपदेशमातन्वन्नास्ते सूर्यपुरे यदुः ॥ 1 ॥ दृष्ट्वा कंसस्य कौशल्यं वसुदेवो जगौ तकं । वरं वृणीष्व तेनोक्तं तिष्ठत्वार्य ! तवांतिक ॥ 2 ॥ जातु कंसादिभिः शिष्यैर्धनुर्वेदविचक्षणैः । गतो राजगृहं शौरिर्जरासंधदिदृक्षया ॥3॥ अश्रौषीद् घोषणां राज्ञः पुरे राजकराजिते । सावधानस्य लोकस्य समाकर्ण्य यतस्तदा ॥4॥ यः सिंहरथमुद्वृत्तं तं सिंहपुरवासिनं । सत्यसिंहरथारूढमारूढपुरुषौरुष ॥ 5 ॥ 1 ख ग पुस्तकयोर्नाग्रिम् श्लोकोऽत्र, किंतु एकादशश्लोकार्थस्यानन्तरं । Page #34 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । त्रयस्त्रिंशः srgH। जीवग्राहं गृहीत्वाऽसौ दर्शयिष्यति मेऽग्रतः । स एव पुरुषो लोके शूरः शूरतरोऽपि च ॥ 6 ॥ तस्य मानधनस्यांते पीतशत्रुयशोऽबुधेः । आनुषंगिकमप्येतत्फलमन्यसुदुलेभं ॥ 7 ॥ जीवद्यशसमाक्रांतविश्रांतयशसं गुणैः । सुतामीप्सितदेशेन सह दास्यामि सुंदरीं ॥ 8 ॥ श्रुत्वा तां घोषणां श्रव्यां वीरैकरसभावितः । कंसेनाग्राहयद्धीरः पताकां यदुनंदनः ॥ 9 ॥ गत्वाऽसौ स समारुह्य विद्यासिंहमयं रथं । सिंहशंखलमच्छेत्सीत् शरैस्ते हरयोप्यगुः ॥ 10 ॥ शत्रुमुत्पत्य कंसस्तं बबंध गुरुशासनात् । दर्शितो वसुदेवेन जरासंधाय सोप्यरिः ॥ 11 ॥ दृष्ट्वा च तेन तुष्टेन सुतोपनयनं प्रति । वसुदेवः समादिष्टः कंसेनारेहं जगौ ॥ 12 ॥ पृष्टः कंसो नृपेणाख्यत् स्वजातिमिति भूपते । मम रंजोदरी माता कौशांब्यां शीधुकारिणी ॥ 13 ॥ कंसवाक्यमिति श्रुत्वा ततो राजेत्यचिंतयत् । आकृतिः कथयत्यस्य नायं सीधुकरीसुतः ॥ 14 ॥ आनीनयन्नृपं मंक्षु कौशांब्यास्तां निजैस्ततः । प्राप्ता रंजोदरी त्वात्तमंजूषा नाममुद्रिका ॥ 15 ॥ पृष्टा पूर्वापरं राज्ञा व्यजिज्ञपदिति प्रभो । यमुनायाः प्रवाहेऽयं लब्धो मंजूषया सह ॥ 16 ॥ संवर्द्धितः शिशू राजन् मया कारुण्ययुक्तया । उपालंभसहस्राणां भूयो भाजनभीतया ॥ 17 ॥ svabhAvAcaMDA~DoyamarbhakAn दुर्भगोऽर्भकः । रमयत्र शिरस्ताडाद्विना क्रीडति पुण्यवान् ॥ 18 ॥ 37 Page #35 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । शः सर्गः । गृहं सीधगृहीत्यर्थं वेश्यानां बालिकाः श्रिताः । पाणिनाऽऽकृष्य वेणीस्ताः सुखली कृत्य मुंचति । / 19 / / लोकपालंभतो भीत्या मयकाऽयं निराकृतः । कृतवान् शस्त्रशिक्षार्थी शिष्यतां kila ksycit॥20|| कंसमंजूषिका ह्येषा माता तिष्ठति नाहकं । तद्गुणैरस्य दोषैर्वा न स्पृश्ये स्पृश्यतामियं ॥ 21 ॥ इत्युक्ते दर्शितायां च तया तस्यां व्यलोकत । तन्नाममुद्रिकां राजा ततो वाचयति स्म सः ॥22॥ गर्भस्थोऽपि सुतोऽत्युग्रः पद्मावत्युग्रसेनयोः । जीवताद्वरमात्मीयैः कर्मभिः कृतरक्षणः ॥ 23 ॥ वाचयित्वेति विज्ञाय राजा स्वस्त्रीयमात्मनः । हृष्टः कन्यां ददौ तस्मै संपन्नगुणसंपदां ॥ 24 ॥ सद्यो जातं पिता नद्यां मुक्तवानिति स क्रुधा । वरीत्वा मथुरां लब्ध्वा सर्वसाधनसंगतः ॥25॥ कंसः कालिंद सेनाया सुतया सह निर्घृणः । गत्वा युद्धे विनिर्जित्य बबंध पितरं द्रुतं ॥ 26 ॥ महोग्रो भग्नसंचारमुग्रसेनं निगृह्य सः । अतिष्ठिपत् कनिष्ठाशः स्वपुरद्वारगोचरे ॥27॥ वसुदेवोपकारेण हृतः प्रत्युपकारधीः । न वेत्ति किंकरोमीति किंकरत्वमुपागतः ॥ 28 ॥ अभ्यर्थ्य गुरुमानीय मथुरां पृथुभक्तितः । स्वसारं प्रददौ तस्मै देवकीं गुरुदक्षिणां ॥ 29 ॥ आस्ते कंसोपरोधेन मथुरायां ततो यदुः । प्रदीव्य दिव्यदीप्त्याऽसौ देवक्या हारिवाक्यया ॥ 30 ॥ सूरसेनमहाराष्ट्र राजधानीं द्विवंतपः । शशास मथुरां कंसो जरासंधातिबल्लभः ॥31॥ 1 418 Page #36 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 419 त्रयस्त्रिंशः सर्गः । जातुचिन्मुनिवेलायामतिमुक्तकमागतं । कंसज्येष्ठं मुनिं नत्वा पुरः स्थित्वा सविभ्रमं ॥32॥ हसंती नर्मभावेन जगौ जीवद्यशा इति । आनंदवस्त्रमेतत्ते देवक्याः स्वसुरक्ष्यतां ॥ 33 ॥ तस्या निर्बंधचित्ताया प्रमत्ताया निवृत्तये । वचोगुप्तिमसौ भित्त्वा संसारस्थितिविज्जगौ ॥ 34 ॥ अहो क्रीडनशैलायास्तवेयमतिमूढता । शोकस्थाने प्रपन्नासि यदानंदमनिंदिनि । 35 / / भविता यो हि देवक्या गर्भेऽवश्यमसौ शिशुः । पत्युः पितुश्च ते मृत्युरितीयं भवितव्यता ॥ 36 ॥ ततो भीतमतिर्मुक्त्वा मुनिं साश्रुनिरीक्षणा । गत्वा न्यवेदयत्पत्ये सत्यं हि यतिभाषितं ॥37॥ श्रुत्वा कंसोऽपि शंकावानाशु गत्वा पदानतः । वसुदेवं वरं वत्रे तीव्रधीः सत्यवाग्वतं ॥ 38 ॥ स्वामिन्! वरप्रसादो मे दातव्यो भवता ध्रुवं । प्रसूतिसमये वासो देवक्या मद्गृहेऽस्त्विति । / 39 / / सोऽप्यविज्ञातवृत्तांतो दत्तवान् वरमस्तधीः । नापायः शंक्यते कश्चित्सोदरस्य गृहे स्वसुः ॥ 40 ॥ पश्चाद्विदितवृत्तांतः पश्चात्तापहतांतरः । सहकारवनांतस्थमतिमुक्तकमाप्तवान् ॥ 41 ॥ देवक्या सह वंदित्वा चारणश्रमणं स तं । दत्ताशिषमुपासृत्य पप्रच्छ मनसि स्थितं ॥ 42 ॥ भगवन्नत्र कंसोऽयं कृतेनान्यत्र जन्मनि । पितुरेव रिपुर्जातः कर्मणा केन दुर्मतिः ॥ 43 ॥ कथं वा मम पुत्रोऽस्य कंसस्य भविता विभो । हिंसकः पापचित्तस्य वद वांछामि वेदितुं ॥44 ॥ Page #37 -------------------------------------------------------------------------- ________________ 420 hrivNshpuraann| त्रयस्त्रिंशः srgH। iti पृष्टो मुनिः प्राह स दीपावधिलोचनः । संशयच्छेदिनी यस्मात्प्रवृत्तिर्दिव्यचक्षुषः ॥ 45 ॥ आकर्णयस्व देवानांप्रिय ! सर्वजनप्रियः । कथयामि यथाप्रश्नं वस्तु जिज्ञासितं नृप ॥ 46 ॥ मथुरायामिहैवासीदुग्रसेने तु राजनि । प्राक् पंचाग्नितपोनिष्ठो वसिष्ठो नाम तापसः ॥ 47 / / एकपादस्थितश्चासावू बाहुवहज्जटः । यमुनायास्तटे सोऽज्ञः तपस्तपति तापसः ॥ 48 ॥ जलार्थ तत्र लोकानां घटदासीभिः सा तथा । भणिता जिनदासस्य चेत्तिकाऽहित्बुद्धिभिः॥49॥ प्रियंगुलतिके त्वस्य प्रणाम कुरु सत्वरं । सा चावादीन मे भक्तिरस्योपरि करोमि किं ॥ 50 ॥ ततो हठान्नामिताभिः सा जगौ धीवरस्य हे । पातिताहं पदद्वंद्वे श्रवणाद्रुष्टो मूद्ध्धीः॥ 51 ॥ गतो राजसमीपेऽसौ जगावाक्रोशितोप्यहं । श्रेष्ठिना जिनदत्तेन प्रभोऽहं कारणाद्विना ॥ 52 ॥ राज्ञाऽऽनाय्य पृष्टोऽसौ जिनदत्तोबभाण तं । अस्य मे दर्शनं नास्ति kiNshaapymbrviinmuniH||53|| शापितश्चास्य दास्याऽहं पृष्टा आनाय्य तेन सा । कथं न नमसे पापे मुनित्रिदयसि क्रुधा ॥ 54 ॥ तयोक्तं न मुनिस्त्वेष धीवरोऽस्ति प्रभो कुधीः। जटाभारस्य नो अस्य शुद्धिः कुत्रापि दृश्यते ॥ 55 / / शोधिते बहवो मत्स्याः सूक्ष्मास्तेभ्यश्च निर्गताः लज्जितोहसितो लोकैश्षावादी त्वसौ मुनिः॥56॥ Page #38 -------------------------------------------------------------------------- ________________ हरिवंश पुराणं । 421 त्रयखिंशः सर्गः । I यदा परीक्षितो राज्ञा तदा कोपं विधाय सेः । प्रकाशितनिजज्ञानो मथुराया विनिर्गतः ॥57॥ वाराणसी समासाद्य समासादितनिश्चयः । गत्वा बाह्यथ गंगायाः संगमे कुरुते तपः ॥ 58 ॥ वीरभद्र गुरुवागात् सपंचशतशिष्यकः । तद्देशं तत्र चैकेन नवप्रव्रजितेन सः ॥ 59 ॥ प्रशंसितो वशिष्ठोऽयमहो घोरतपा इति । वारितः स तपः कीदृगज्ञानस्येति सूरिणा ॥ 60 ॥ वशिष्ठेन किमज्ञोऽहमित्युक्तो गुरुरब्रवीत् । त्वं षड्जीवनिकायानां पीडनादज्ञ इत्यसौ ॥ 61 ॥ पंचाग्नितपसि प्रायो नियोगो दहनस्य हि । दांते तेन चावश्यं पंचैकविकलेंद्रियाः ॥ 62 ॥ पृथिव्यपतेजसां वायोः प्राणिनां च वनस्पतेः । प्रघाते ज्ञानहीनस्य कुतः स्यात् praannisNymH॥ 63 // विरागस्यापि मिथ्यादृग्ज्ञानचारित्रमानिनः । संज्ञानपूर्वको जंतोः कुतर्थेद्रियसंयमः । / 64 / / केवलं कायसंतापं भजमानस्य मानिनः । सम्यग्संयमहीनस्य तापस्यं मुक्तये कुतः । / 65 / / जैन व हि सन्मार्गे संयमस्तप एव च । दर्शनं चापि चारित्रं ज्ञानं चाशेषभासनं ॥ 66 ॥ अवेहि तापसात्मीयं पितरं व्यालतां गतं । ज्वालाधूमावलीव्याप्ते दद्यमानमिहेंधने ॥ 67 ॥ 1 श्रेष्ठिनो जिनदत्तस्य भृत्ययाऽज्ञान इत्यसौ । हेतोः कुतोऽप्यधिक्षिप्तः प्रियंगुलतिकाख्यया ॥ क्रुद्धो राजानमद्राक्षीद् राज्ञा चापि परीक्षितः ॥ इति ख घ पुस्तकयोः । Page #39 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 422 त्रयस्त्रिंशः srgH। ityukte तापसः काष्ठं कुठारेण विपाट्य सः । ददर्श दंदशकं तं दह्यमानं तदाकुलं ॥ 68 ॥ कृततापसधर्मस्य ब्रह्माख्यस्वपितुर्गतिं । कुत्सिता भवगम्यासावज्ञत्वं चापि चात्मनः ॥ 69 ॥ ज्ञात्वा च जैनधर्मस्य ज्ञानपूर्वकतां तथा । वीरभद्रगुरोरते वशिष्ठोऽधिष्ठितस्तपः ॥ 70 ॥ एको लाभांतरायस्य कर्मणः प्रिपाक्त्ः। तपस्यतामभूत् साधुः स भिक्षालब्धिवर्जितः ॥ 71 ॥ स पर्युपासनाहेतोरागमागमनाय च । शिवगुप्तयतेयत्नात् गुरुणापि समर्पितः ॥ 72 ॥ संतप्तस्य स षण्मासान् वीरदत्ते न्ययोजयत् । तथा सोऽपि सुमत्याख्ये षण्मासान् सोऽप्य्पाल्य्त्।73। यतिधर्मविधानज्ञः परीषसहस्ततः । बभूवैकविहारी स वशिष्ठो विदितः क्षितौ ॥ 74 ॥ मथुरायामथ संप्राप्तो विहरन् स म्हात्पाः। पूज्यते च प्रजापालप्रजामिर्गुरुवत्तया ॥ 75 / / धृतातपनयोगं तं मुदा पर्वतमस्तके । सप्तैत्योचुस्तपोवश्याः किं कुर्मस्तेऽथ देवताः । / 76 ॥ कर्तव्यं मम नास्तीति स निषिध्य तपोधनः । व्यसर्जयद्धि तश्या गताश्च व्न्देव्ताः॥77॥ मासोपवासिने तस्मै निस्पृहाय तपस्विने । पारणास्वनदानाय स्पृहयंत्यखिलाः प्रजाः ॥ 78 ॥ उग्रसेनोऽन्यदा दातुं पारणां तमयाचत । न्यवारयत्तदा दातृन् मथुरावासिनोऽखिलान् । / 79 ॥ पारणासु नृपस्तस्य विसस्मार तिसृष्वपि । दूतानिद्विरदक्षोभव्यासंगेन प्रमादवान् ॥ 8 ॥ Page #40 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 423 त्रयस्त्रिंशः सर्गः । अटित्वा मथुरां सर्वामलाभे श्रमपीडितः । श्रमणोऽते विशश्राम नगरद्वारि सोऽन्यदा । / 81 ॥ तं दृष्ट्वा केनचित्प्रोक्तो हा कष्टं भूभृता कृतं । भिक्षां स्वयं न दत्तेऽस्मै परानपि निषिद्धवान् ॥ 82 ॥ तदाऽऽकर्ण्य रुपा तेन ध्यातास्ताः पूर्वदेवताः कार्यं कुर्यात मेऽन्यस्मिन् जन्मनीति विनिर्ययौ ॥ 83 ॥ निकारायोग्रसेनस्य प्रकृतोग्रनिदानतः । स मिथ्यात्वमितो मृत्वा पद्मावत्युदरेऽवसत् ॥ 84 ॥ तस्मिन् गर्भस्थिते देवीकांते कृशविग्रहां । नृपः पप्रच्छ तां कांते दौहृद्यं ते किमित्यसौ ॥85॥ नाथावाच्यमचिंत्यं च गर्भदोषेण चिंतितं । इत्युक्ते स त्वयाऽवश्यं वाच्यमित्यवदन्नृपः ॥ 86 ॥ साऽस्य निर्बंधतो वाचा दुःखगद्गदयाऽगदीत् । विषाद्य जठरं पातुं रुधिरं तव मे स्पृहा ॥ 87 ॥ सचिवोपायतस्तस्या दौहृदे विहिते ततः । असूत तनयं देवी भ्रकुटीकुटिलाननं ॥ 88 ॥ गर्भप्रभृतिरौद्रं तं कंसमंजूषिकाकृतं । देव्यमाचयदेकांते प्रवाहे यामुने भयात् ॥ 89 ॥ अवीवृदसौ लब्ध्वा कौशांव्यां सीधुकारिणी । कृतकंसाभिधं शेषं तवापि विदितं नृप ॥ 90 ॥ निदानदोषदुष्टोऽयं कृतवान् पितृनिग्रहं । उग्रसेननृपं चापि मोचयिष्यति ते सुतः ॥ 91 ॥ नृपोक्तः कंससंबंधः पितृबंध निबंधनः । वच्मि ते पुत्रसंबंधं शृणु संधाय मानसं ॥ 92 ॥ देवक्याः सप्तमः सुनुः शंखचक्रगदासिभृत् । निहत्य कंसपूर्वारीन् निःशेषां भोक्ष्यति क्षिति ॥ 93 ॥ Page #41 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 424 त्रयस्त्रिंशः srgH। चरमोत्तमदेहास्तु शेषाः पडपि सूनवः । न तेषामपि मृत्युः स्यादाधिव्याधिमतस्त्यज ॥ 94 ॥ रामभद्रसमेतानां तेषां जन्मांतराणि ते । भणामि श्रणु सस्त्रीकश्चित्तप्रीतिकराण्यहं ॥ 95 ॥ सूरसेननृपे पाति मथुरां भानुरित्यभूत् । इभ्यो द्वादशकोटीशो यमुना तस्य भामिनी ॥ 96 ॥ सुभानुर्भानुकीर्तिश्च भानुषेणस्तथा परः । शूरश्च सूरदेवश्च शूरदत्तस्तथैव च ॥ 97 ॥ शूरसेनश्च सप्तैते यमुनाभानुसूनवः । अभिरामाः स्वभावेन तेऽन्योन्यानुगतास्तदा ॥ 98 ॥ कालिंदी तिलका कांता श्रीकांता सुंदरी द्युतिः। चंद्रकांता च तत्कांता क्रमेण कुलबालिकाः ॥ 99 / / भानुः प्रावजदंतेऽसौ गुरोरभयनंदिनः । तथा यमुनदत्तापि जिनदत्तार्यिकांतिके ॥ 10 ॥ द्यूतवेश्याप्रसंगेन विनाश्य द्रविणं पितुः । चौर्यार्थ भ्रातरः सर्वे गतास्तूज्जयिनी पुरीं ॥ 101 ॥ कनीयांसं महाकाले संतत्यर्थं निधाय ते । प्राविशन् निशि निःशंकाः पुरी षडपि चेतरे ॥ 102 / / कमलायास्तदा भर्ती राजाऽत्र वृषभध्वजः । वप्रश्रीवल्लभस्तस्य दृष्टमुष्टिर्भटोत्तमः ॥ 103 ॥ स वज्रमुष्टये मंगी स्वांगजायांगजातये । राज्ञा विमलचंद्रेण विमलाजामदापयत् ॥ 104 ॥ सातिबल्लभिका तस्य बल्लकीवांगवर्तिनी । श्वश्रूशुश्रूषया मंगी संगता नानुवर्त्तते । / 105 ॥ अंतःकलषिणी साऽस्याः सततापायचिंतनी । उपायं चिंतयंत्यास्ते छगना तद्वियोजने ॥ 106 ॥ Page #42 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 425 त्रयस्त्रिंशः srgH। sA वसंतोत्सवे रंतुं वनं प्रमदपूर्वकं । द्राङ् मामन्वेहि मंगीति राज्ञा मा प्रागतेऽगजे ॥ 107 ॥ माल्यदानापदेशेन तामादिष्टां वधं कुधीः । संदष्टां दंदशूकेन धूपिनेन घटोदरे ॥ 108 ॥ मूञ्छितां विषवेगेन श्वश्रू त्यैरजीहरत् । श्मशानं तन्महाकालं कालस्यापि भयंकरं ॥ 109 / / स रात्रौ गृहमागत्य ज्ञात्वा वृत्तांतमाविशत् । महाकालं महास्नेहादन्वेष्टुं स्वप्रियां प्रिय्ः॥110॥ खर्3अदीप्रकरः सोऽयं तच्छ्मशानमशंकितः । रात्रिप्रतिमयाऽपश्यद् वरधर्ममुनि स्थितं ॥ 111 ॥ त्रिःपरीत्य स तं नत्वा जगौ ते पादपूजनं । कुर्वे पद्मसहस्रेण मुने ! मंगीं लभे यदि ॥ 112 ॥ उक्त्वेति प्रगतो लब्ध्वा स तामानीय मानिनीं । महामुनिपदस्पर्शानिर्विषां विदधे वधं ॥ 113 ॥ मुनिपादोपकंठेऽसौ तावत्तिष्ठेत्युदीर्य तां । सुदर्शनं सरो यातः पद्मानामानिनीषया ॥ 114 ॥ सूरसेनस्तमादर्य महास्नेहं प्रियां प्रति । स जिज्ञासुमनस्तस्या रूपी रूपमदर्शयत् ॥ 115 / / गृढधीः कृतसल्लापस्तया सकृतमंत्रणः । तस्य दर्शनमात्रेण जाताऽसौ कामविहला ॥ 116 ॥ तमागत्याब्रवीद् देव ! मामिच्छ कृपयान्वितः । स बमाण करोम्येवं कथं भर्तरि जीवति ॥ 117 ॥ विभेम्यतः प्रियेऽवश्यं वीर्यान्वितभटादहं । त्वं मा कुर्वीयं नाथ! सा तं प्राह सुर्क्त्धीः॥118॥ असिना घातयाम्येनं तेनाभ्युपगतं यदा । तत्र गूढतनुस्तस्थौ तत्कृत्यं तद्दिदृक्षया ॥ 119 ॥ Page #43 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 426 त्रयस्त्रिंशः सर्गः । आगत्याभ्यर्च्य साध्वंड्री नमतोऽस्य शिरस्यसिः । मुक्तस्तया निरुद्धो द्राक् शूरसेनेन तेन सः ॥ 120 ॥ अंतर्हितवपुर्यातः सूरसेनो विरक्तधीः । ततोऽनु मायया मंगी तस्य स्पर्शेण शंकिता ॥ 121 ॥ स्वदोषच्छादनायासौ पपात धरणीतले । भर्त्रा पृष्टा प्रिये किं तु केनचिद् भीषिताऽत्र हि ॥ 122 ॥ न किंचिदपि चास्त्यत्र तां प्रबोध्य भयातुरां । वज्रमुष्टिर्मुनिं नत्वा सकांतः स्वगृहं गतः ॥ 123 ॥ चौरास्ततः समागत्य चौर्याल्लब्धधनं तदा । विभज्य समभागेन स्वं गृहाणेति तं जगुः ॥ 124 ॥ अनिच्छन् शूरसेनोऽपि जगौ दारार्थमर्थिनः । घटतेऽनर्थकार्यं ते वज्रमुष्टिस्त्रियः समाः । / 125 / / दृष्ट्वा श्रुत्वा च वृत्तांतं षट् कनिष्ठाः विरागिणः । प्राव्रजन् वरधर्मांते ज्येष्ठेभ्योऽप्यनयद् धनं ॥ 126 ॥ सप्तसु श्रुतवार्त्तासु निष्क्रांतास्वथ तास्वपि । तस्यैव स गुरोरंते सुभानुः प्राव्रजत्सुधीः ॥ 127 ॥ मुनीन् कालांतरेणानागतान् वीक्ष्य सूरिणा । दीक्षा हेतुमसौ पृष्ट्वा बज्रमुष्टिरदीक्षत ॥ 128 ॥ आर्यिकास्तास्तथा पृष्ट्वा जिनदत्तापुरःसराः । मंगी संस्मृतवृत्तांता प्रववाज दृढव्रता ॥ 129 ॥ भृतघोरतपोभाराः सर्वेऽप्याराध्य तेऽभवन् । सौधर्मे चार्णवायुष्का स्त्रायत्रिशत्सुरोत्तमाः ॥ 130 ॥ पूर्वस्मिन् धातकीखंडे भारते रौप्यपर्वते । च्युत्त्रा दक्षिणश्रेण्यां नित्यालोकपुरोत्तमे ॥ 131 ॥ चित्रचूलमनोहर्यो ज्येष्ठचित्रांगदोंगजः । यज्ञे त्रिद्वंदगर्भास्तु क्रमेणैव तथोत्तरे ॥ 132 ॥ Page #44 -------------------------------------------------------------------------- ________________ 424 hrivNshpuraannN| त्रयस्त्रिंशः srgH। कांतो गरुडसेनौ द्वौ गरुडध्वजवाहनौ । चूलौ मणिहिमादी च व्योमानंदचरौ वरौ ॥ 133 ॥ अभिरूपतमाः सर्वे भूरिविद्योद्यताः स्थिताः । चित्रचूलसुता मूर्ध्नि ते चूलामणयो नृणां ॥ 134 ॥ राजा मेघपुरे चैव सर्वश्रीशो धनंजयः । धनश्रीरिति विख्याता तस्य कन्यातिरूपिणी ॥ 135 ॥ स्वयंवरमगुस्तस्या विश्वे विद्याधरात्मजाः । तत्रात्ममैथुनं बत्रे कन्याऽसौ हरिवाहनं ॥ 136 ॥ वयं स्वयंवरव्याजात्स्वविवाहाय मायया । समाहूता इति क्रुद्धास्तत्पित्रे गगनायनाः ॥ 137 ॥ परस्परबधं चक्रुस्ते तत्कन्यार्थिनस्ततः । चित्रचूलसुता निद्यं दृष्ट्वा क्षत्रवधं तकं ॥ 138 ॥ पापहेतुं विनिंद्याक्षविषयान् विषमानमी । भूतानंदजिनस्यांते प्रव्रज्यां ते प्रपेदिरे ॥ 139 / / सप्ताप्याराध्य माहेंद्रे सप्ताध्युपमजीविताः । सामानिकसुरा भूत्वा सुखं बुभुजिरे चिरं ॥ 140 ॥ ततश्युत्वाऽग्रजोऽत्रैव भारत हास्तिनाहये । नगरे श्रेष्ठिनः शंखो बंधुमत्यामभूत्सुतः ॥ 141 ॥ इतरे गंगदेवस्य तत्पुरेशस्य भूपतेः । नंदना नंदयशसो द्वंद्वभूतास्तु जज्ञिरे ॥ 142 / / गंगश्च गंगदत्तश्च गंगरक्षतकस्तथा । नंदश्चापि सुनंदश्च नंदिषणश्च सुंदरः ॥ 143 / / सप्तमस्तु सुतो देव्या गर्भे दौर्भाग्यदग्धया । त्यक्तः संवर्धितश्चासौ धात्र्या रेवतिकाख्यया ॥ 144 ॥ शंखो जातोऽन्यदाऽऽदाय तं निर्नामकनामकं । हृद्यं मनोहरोद्यानं पौरलोकसमाकुलं ॥ 145 ॥ Page #45 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 428 प्रयस्त्रिंशः srgH। मुंजानानाह rAjanyA~statra राजसुतैः सह । भोक्तुं नाहूयते कस्मादयं निर्नामकोऽनुजः ॥ 146 ॥ आहूतस्तैरसौ भोक्तुमासीनः सौदरैः सह । राज्ञामागतया मात्रा कोपात्पादेन ताद्दित्ः॥147॥ धिर मधेतोरयं दुःखं निर्नामा प्राप्तवानिति । दुःखी शंखस्तमादाय गत्वा राजादिभिर्वने ॥ 148 ॥ द्रुमषणर्षिमेकांते दृष्ट्वा नत्वा स पृष्टवान् । निर्नामकस्य जन्मानि सावधिः सोऽभ्य्धान्मुनिः॥149॥ आसीच्चित्ररथो राजा नगरे गिरिपूर्वके । कामिनी गुणिनी यस्य कांता कनकमालिनी ॥ 150 ॥ मांसप्रियस्य तस्यासीत्सूदोऽमृतरसायनः । राज्ञा च मांसपाकज्ञो दशग्रामेश्वरः कृतः ॥ 151 / / मांसदोषं नृपः श्रुत्वा सुधर्मास्त्रिशतैर्नृपः । क्षिप्त्वा मेघरथे लक्ष्मीमदीक्षिष्ट मुमुक्षया ॥ 152 ॥ नवराजेन सूदोऽपि श्रावकेन सता ततः । निर्मदीकृत्य मास्पाको ग्राममात्रपतिः कृत्ः॥153॥ सूदेन कुपितेनासौ मुनिर्मासनिषेधनः । कदालांविषाहारं दत्त्वा प्राणैर्वियोजितः । / 154 ॥ उर्जयंतगिरौ मृत्वा स्वयोगादूर्जितादभूत् । द्वात्रिंशदन्धितुल्यायुः सोऽहमिंद्रोऽपराजिते ॥ 155 ॥ सूपकारो मृतः प्राप पृथिवीं बालुकाप्रभा । त्रिसमुद्रोपमं कालं नारकं दुःखमन्वभूत् ॥ 156 ॥ ततश्चोहर्त्य पर्यटय तिर्यग्गतिमहाटवीं । सोऽगी मलयराष्ट्रांतःपलाशग्रामवर्तिनोः ॥ 157 ॥ कुटुंबिनोजडप्रायोयक्षिलायक्षदत्तयोः । यक्षस्थावरजो नाम्ना सूनुर्यक्षलिकोऽभवत् ॥ 158 ॥ Page #46 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 429 श्रयस्त्रिंशः srgH। sa भ्रात्रा वार्यमाणोऽपि पर्यटन शकटं शठः । उपरिष्टात्ततोग्राहेरवाहयदनिष्टकृत् ॥ 159 ॥ भग्नभोगा भुजंगी तु म्रियमाणातिदुःखतः । अकामनिर्जसयोगात् मानुष्यगतिमार्जयत् ॥ 160 ॥ मृत्वा श्वेतांबिकापुर्या वासवस्य महीपतेः । जाता वसुंधरी गर्ने देवी नंदयशास्वियं ॥ 16 ॥ सोऽयं यक्षलिको नाम्ना निर्नामा मुनिमारणात् । निर्दयत्वाच पूर्वत्र मात्रा विद्वेषतां गतः ॥ 16 ॥ श्रुत्वा तद्विशतक्षत्रै राजा संसारभीरुधीः । देवनंदे श्रियं न्यस्य तस्यांते दीक्षितो मुनेः॥163॥ राजपुत्राश्च ते सर्वे श्रेष्ठी शंखश्च दीक्षितः । सुनिर्मलं तपश्चर्भवचक्रनिवृत्तये । / 164 ॥ राज्ञी चापि सधात्रीका बंधुमत्या सहाश्रिता । प्रव्रज्यां सुव्रतार्याते सुव्रतत्रातभूषितां ॥ 165 ॥ कुर्वनिर्नामकस्ती सिंहनिःक्रीडितं तपः । निदानमकरोदन्यजनने जनकांतिकं ॥ 166 / / धात्री मानुष्यकं प्राप्ता पुरे भद्रिलसाहये । सुदृष्टिश्रेष्ठिनो भार्या वर्तते ह्यलकाभिधा । / 167 ॥ गंगाद्या देवकीगर्भे षडपि द्वंद्वभाविनः । उत्पत्स्यंते क्रमेणकविक्रमैकमहार्णवाः ॥ 168 ॥ हारिणा स्वर्गिणा धात्री सूत्रामादेशकारिणा । प्राप्स्यते यातमात्रेण तत्राप्स्यति च यौव्न्॥ 169 / / नृपदत्तोऽग्रजस्तेषां देवपालस्तथाऽपरः । तृतीयोऽनीकदत्तस्तु तुरीयोऽनीकपालकः ॥ 170 ॥ शत्रुघ्नजितशत्रुस्ताविति नामभिरीरिताः । रूपेण सदृशाः सर्वे भविष्यति तवात्मजाः ॥ 171 / / Page #47 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 430 चतुस्त्रिंशः सर्गः । हरिवंशशशांकस्य जिनस्य त्रिजगद्गुरोः । शिष्यतां ते करिष्यंति गमिष्यंति च निर्वृतिं ॥ 172 ॥ आगत्य देवकी गर्ने निर्नामा देवकीसुतः । उत्पद्य भविता वीरो वासुदेवोऽत्र भारते ॥ 173 ॥ श्रुत्वा कंसभवांतरं तदुदयं संचित्य पुण्योदयात् सोपेक्षांतरमित्रतामुपगतोऽप्यत्राभवत्कालवित् ॥ आकर्ण्यष्टसुतप्रियासुचरितं चामुत्र चेहात्र च प्राप्तः सम्मदमुन्नतं जिनमत श्रीशंसनो यादवः ॥ 974 ॥ इति "अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यकृतौ कंसोपाख्यान बलदेव वासुदेवदेवकीतनयानगार चारित्रवर्णनो नाम त्रयस्त्रिंशः सर्गः । चतुस्त्रिंशः सर्गः । स्ववंशभाविनं श्रुत्वा जिनेद्रं देवकीप्रियः । हृष्टः श्रेणिक ! नत्वेति पृष्टवानतिमुक्तकं ॥ 1 ॥ कथं नाथ ! जिनो भावी हरिवंशविशेषकः । चरितं श्रोतुमिच्छामि तस्येत्युक्तेऽवदन्मुनिः ॥2॥ द्वीपेऽत्रैव सुपद्मायां शीतोदायास्त्वपाक्तटे । अभूत् सिंहपुरे भूभृदईहासो महाईतः ॥3॥ Page #48 -------------------------------------------------------------------------- ________________ 431 hrivNshpuraannN| चतुस्त्रिंशः srgH। जायाऽस्य जिनदत्ताऽसौ कृतोरुजिनपूजना । लेभे श्रीभमृगेंद्रार्कचंद्रसुस्वप्नदृक् सुतं ॥ 4 ॥ अपराजित इत्याख्यां स परैरपराजितः । पितृभ्यां लंभितो द्यावापृथिव्योः प्रथितां ततः ॥ 5 ॥ पुत्रीं चक्रभृतस्तत्र पवित्रगुणमालिनीं । कन्यां प्रीतिमती मान्यामुपयेमे स यौवने ॥ 6 ॥ तमन्योऽन्यातिशयिन्यो मानिन्यो गुणमंडनाआः । कन्याश्चारीरमद्धन्याः सहस्रगणनाः पतिं ॥ 7 ॥ राजा मनोहरोद्याने वंद्यं देवैर्विवंदिषुः । अन्येयुः ससुतो यातो जिनं विमलवाहनं ॥ 8 ॥ प्रवव्राज नृपोऽस्यांते पंचराजशतान्वितः । बभ्रेऽपराजितो राज्यं सम्यक्त्वं चैव निर्मलं ॥ 9 ॥ जिनेंद्रपितृनिर्वाणं गंधमादनपर्वते । श्रुत्वा कृत्वाऽष्टमं भक्तं कृतनिर्वाणभक्तिकः ॥ 10 ॥ जिनार्चा चैत्यगेहार्चा समय' धनदापितां । आसीनो जातु जायाभ्यो धर्म स प्रौषधोऽबुधत् ॥ 11 ॥ काले तत्र मुनी व्योम्नश्चारणाववतेरतुः । नत्वा क्षितौ सुखासीनौ पप्रच्छेति कृतांजलिः ॥ 12 ॥ तोषः साधुषु मे नाथौ ! जैनस्याकृत्रिमो युवां । अपूर्वो वीक्ष्य किं जातः सहजस्नेहवर्मनः ॥ 13 ॥ अस्ति तत्पूर्वसंबंधः स्नेहाधिक्यप्रबोधनः । राजनित्याह तत्राद्यः सवनिय गिरामृतं ॥ 14 ॥ पाश्चात्यपुष्करार्द्धस्य विदेहस्यापरस्य हि । रौप्यागुरुत्तरश्रेण्यामस्ति गण्यपुरं पुरं ॥ 15 ॥ सूर्याभवितु (नु) रस्यासासीत्सूर्याभ इति भूप्तिः। धारिणी धारिणीवार्या गृहिणी तस्य हारिन्नी।16। Page #49 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । चतुखिराः सर्गः । पुत्रास्त्रयस्तयोश्चिंतामनश्चपलपूर्वकाः । गत्यंता वेगवंतस्ते स्नेहवंतः सुपौरुषाः ॥ 17 ॥ तत्रैवारिंजयो राजा पुरेऽरिंजयसंज्ञके । कन्याऽस्याजितसेनायां जाता प्रीतिमती वरा ॥ 18 ॥ सिद्धविद्या प्रसिद्धास्स स्त्रैणगर्हणकारिणी । गुरुं प्राह वरं देहि पितरेकमभीप्सितं ॥ 19 ॥ कन्याकूतविदूचे स वृणीष्व वरमीप्सितं । तपसोऽन्यमितीदं च श्रुत्वाऽह प्रीतिमत्यपि ॥ 20 ॥ तपोवरप्रसादो मे पितर्यदि न दीयते । गतियुद्धे विजेत्रेऽहं देयेत्येष वरोऽस्तु मे ॥ 21 ॥ तथाऽस्त्वित्यभिधायासावाजुहाव नभश्वरं । स्वयंवरे स्वकन्याया गतियुद्ध जिगीषया ॥ 22 ॥ विश्वान् विद्याधरान् प्राप्तान् प्राह कन्यापिता ततः । गतियुद्धे समर्थोऽस्या ददातुर्दुहितुर्मम 23॥ मेरुं प्रदक्षिणीकृत्य कृत्वा जिनवराचनं । प्राप्तस्येह द्वयोः पूर्वमेकस्य विजयो मतः ॥ 24 ॥ जीयेत येन कन्येयं गतियुद्धेऽतिवेगिना । परिणेया तेन वीरेण मन्मनोरथ पूरिणा । / 25 / / श्रुत्वेति खेचरास्तस्थुर्ज्ञात्वा विद्याधिकाममूं । विद्यावगोद्यता योद्धुमुत्तस्थुर्धारिणीसुताः ॥26॥ ततः परिकरं बद्ध्वा चेतसा च समं तदा । करमास्फाल्य लोकेन मुक्ता माध्यस्थमीयुषा ॥ 27 ॥ अहं वो दधावुस्ते सार्द्धमर्द्धपथं पथा । मारुतां मेरुमुद्दिश्य हरंतो मरुतां रयं ॥ 28 ॥ अतिक्रम्य तथा कन्या परीत्य सुरपर्वतं । भद्रशालवनेऽभ्यर्च्य जिनाचः प्राङ् न्यवर्तत ॥29॥ 432 Page #50 -------------------------------------------------------------------------- ________________ hrivNshpuraann| चतुस्त्रिंशः srgH। वेगश्रमागतस्वेदलवमुक्ताफलार्चिता । प्राप्य नत्वा ददौ पित्रे सिद्धशेषां प्रमोदिने ॥ 30 ॥ ततो लब्धजया पित्रा मुक्ता मुक्तैहिकस्पृहा । नित्यंते प्रवव्राज व्रतवातविभूषिता ॥ 31 ॥ गतियुद्धे जितास्तपि चिंतागत्यादयस्तथा । दीक्षां दमवरस्यांते त्रयोऽपि भ्रातरो दधुः ॥ 32 ॥ अंते माहेंद्रकल्पांत प्राप्तसप्ताब्धिजीविनः । सामानिकास्त्रयोऽप्यत्र दिव्यं बुभुजिर सुखं ॥ 33 ॥ प्रच्युत्य पुष्कलावत्यामुदक्श्रेण्यां ततो नृपः । मध्यमावरजौ जातौ पुरे गगनवल्लभे ॥ 34 ॥ सुतौ गगनसुंदयां गगनेंदोः क्रमेण तौ । प्रथमोऽमितवेगाख्योऽमिततेजास्ततोऽनुजः ॥ 35 / / दीक्षित्वा पुंडरीकिण्या स्वयंप्रभाजनांतिके । श्रुत्वा पूर्वभवांस्तस्मात्तावावामिह पार्थिव ॥ 36 ॥ पूर्व प्रच्युत्य माहेंद्रात्प्रजातमपराजितं । ज्यायांसं दृष्टुमायातौ त्वां चिंतागतिपूर्वकं ॥ 37 ॥ अरिष्टनेमिनामार्हन् भविता भरतावनौ । हरिवंशमहावंशे त्वमितः पंचमे भवे ॥ 38 ॥ आयुर्मासावशेषं ते सांप्रतं पथ्यमात्मनः । क्रियतामिति तावुक्त्वा तमापृच्छय गतौ यती ॥ 39 ॥ श्रवणीयं वचः श्रुत्वा चारणश्रमणस्य सः । प्रहृष्टोऽपि चिरं दध्यौ तपः कालव्यतिक्रमं ॥ 40 ॥ अष्टाहं प्रविधायासौ जिनेंद्रमहिमा ततः । प्रीतिकरे श्रियं न्यस्य शरीरादिषु निस्पृहः ॥ 41 ॥ ... 1 निवृत्तिनामिकार्यिकासमीपे । Page #51 -------------------------------------------------------------------------- ________________ hrivNshpuraann| 434 चतुस्त्रिंशः srgH। sa द्वाविंशत्यहोरात्रौ प्रायोपगमनांचितौ । आराध्यापाच्युतेंद्रत्वं द्वाविंशत्यधिजीवितः ॥ 42 ॥ च्युत्वा गजपुरे जज्ञे जिनेंद्रमतभावितः । श्रीचंद्रश्रीमतीसूनुः सुप्रतिष्ठः प्रतिष्ठितः ॥ 43 ॥ सुप्रतिष्ठं प्रतिष्ठाय राज्ये श्रीचंद्रचंद्रमाः । सुमंदिरगुरोरते दीक्षित्वा मोक्षमाप्तवान् । / 44 ॥ श्रीचंद्रात्मजराजोऽसौ दानं मासोपवासिने । यशोधराय दत्त्वाऽऽप वसुधारादिपंचकं ॥ 45 ॥ कार्तिक्यामन्यदा रात्रावष्टस्त्रीशतवेष्टितः । तिष्ठन्पतनमुल्काया दृष्ट्वा लक्ष्मी सुदृष्टये ॥ 46 ॥ सुनंदासूनवे दत्वा सुमंदिरमहागुरोः । सुप्रतिष्ठोऽप्यदीक्षिष्ट दृष्टोल्कासदृशं श्रियं । / 47 ॥ चतुःसहस्रसंख्याताः सहस्रकिरणौजसः । प्रातिष्ठंत तपस्युग्रे सुप्रतिष्ठेन पार्थिवाः ॥ 48 ॥ शानदर्शनचारित्रतपोवीर्यविवृद्धिमान् । अध्यैष्ट सोंगपूर्वाणि सरहस्यान्यतंद्रितः ॥ 49 ॥ तपोविधिविशेषैः स सर्वतोभद्रपूर्वकैः । वपुर्विभूषयांचके सिंहनिःक्रीडितोत्तरैः ॥ 50 ॥ श्रवणादपि पापनानुपवासमहाविधीन् । शृणु यादव ! ते वच्मि समाधाय मनः क्षणं ॥ 51 ॥ एकादिधूपवासेषु पंचांतेषु यथाक्रमं । अंतयोः कृतयोरादौ शेषभंगसमुद्भवे ॥ 52 ॥ कल्पितश्चतुरस्रोऽयं प्रस्तारः पंचभंगकः । सर्वतोऽप्युवासाश्च गण्याः पंचदशाऽत्र हि ॥ 53 ॥ पंचमिर्गुणितास्ते स्युः संख्यया पंचसप्ततिः । ताडिता: पंचभिः पंच पारणा: pNcviNshtiH॥54|| Page #52 -------------------------------------------------------------------------- ________________ 435 hrivNshpuraannN| चतुर्विंशः srgH। सर्वतोभद्रनामायमुपवासविधिः कृतः । विधत्ते सर्वतोभद्रं निर्वाणाभ्युदयोदवं ॥ 15 ॥ पंचादिषु नवांतेषु भद्रोत्तरवसंतकः । विधिस्तत्रोपवासास्तु पंचत्रिंशत्समं परं ॥ 56 ॥ सप्ततिष्वेकपूर्वेषु प्रस्तारे सप्तभंगके । आद्ययोः कृतयोरते सर्वभंगध्वनुक्रमं ॥ 57 ॥ अष्टाविंशतिरिष्टास्ते सर्वतः सप्तपारणाः । स महासवेतोभद्रः सर्वतोभद्रसाधनः । / 58 ॥ पंचाद्या यत्र रूपांता याद्यास्ते चतुरंतकाः । आद्या रूपांतकाः स त्रिलोकसारः स्मृतो विधिः॥59॥ 1 सर्वतोभद्रयंत्रोऽयम् - पारणा 1 1 1 1 1/2 वसंतभद्र 1 1 1 1 1 उपवास 1 2 3 4 5 5 u. 40 Mrrorm morrorror 3 1 moonor0nd us 3 3-1,2,3,4,5,6,7 / 3,4,5,6,7,1,2 / 1. 5,6,7,1,2,3,4 / 5,1,2,3,4,5,6 / 1 2,3,4,5,6,7,1 / 4,5,6,7,1,2,4 / 1 6,7,1,2,3,4,5 / एषाम् सप्तपंक्तयः, एकै. कांकरूपा सप्तपारणापंक्तयध महासर्वतोभद्रे । ~~30 ंर् Page #53 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 436 चतुस्त्रिंशः srgH। प्रस्तारश्चास्य विन्यस्य त्रिलोकाकृतिरत्र तु । धारणा पारणाश्चापि त्रिंशदेकादशक्रमात् ॥ 6 ॥ फलमस्य विधैः श्रेष्ठ कोष्ठवीजादिबुद्धयः । त्रिलोकसारभूतं च त्रिलोकशिखरे सुखं ॥ 61 ॥ क्रमेणाद्यंतमध्येषु यः पंचैकोपवासकः । वज्रमध्यो विधिः स स्याद् गण्याः पार्न्न्धार्न्नाः॥62॥ शकचक्रिगणेशत्वं समनःपर्ययोऽवधिः । प्रज्ञाश्रमणतो मोक्षो वज्रमध्यविधेः फलं ॥ 63 ॥ द्वयाद्यास्ते यत्र पंचांता द्वयंताश्च चतुरादयः । विधिर्मदंगमध्योऽयं मदंगाकृतिरिष्यते ॥ 64 ॥ क्षीरश्रावित्वमक्षीणमहानसगुणादिकाः । लब्धयो विधिरते च फलं निर्वाणमस्य च ॥ 65 ॥ . पंचादयो द्विपर्यंताः पंचांता द्वयादयः परे । विधिमुरजमध्योऽस्य फलं चानंतरं श्रुतं ॥ 66 / / चतुर्थकानि यत्र स्युश्चतुर्विंशतिरेव सा । एकावली फलं तस्याः सुखमेकावलीस्थितं ॥ 67 / यत्र षष्ठोपवासाः स्युश्चत्वारिंशत्तथाष्ट च । द्विकावलीयमुद्रीता लोकद्विकसुखावली ॥ 68 ॥ एकाद्या यत्र पंचांता ekaaNtaashcturaadikaaH| मुक्तावलीयमाख्याता ख्याता मुक्तावली य्था॥69॥ नांतरीयकमतस्या लोकालंकरणं फलं । मुक्तालयपरिप्राप्तिरंते चात्यंतिकं फलं ॥ 70 ॥ पंचांता यत्र चैकाद्याः पंचायेकांतिका पुनः । रत्नावलीयमस्याश्च फलं रत्नावलीगुणाः ॥ 7 ॥ रूपांतराख्यं च दशावसाना रूपांतराः षोडश यत्र चाये। .रूपोनकास्तत्परमंतरूपाः मुक्तावलीयं खलु रत्नपूर्वा । / 72 ॥ Page #54 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । द्विशत्यशीतिश्चतुरुत्तराः स्युरत्रोपवासाः परिगण्यमानाः । एकोनषष्टिश्च हि भुक्तिकालाः फलं तु रत्नत्रयसारलब्धिः ॥ 73 ॥ एको द्वौ च नव त्रिकाण्यपि ततश्चैकादिभिः षोडश प्राज्ञैस्तद्गणिताश्चतुस्त्रिकयुतं त्रिशत्त्रिकाण्येव तु । रूपतान्यपि षोडशप्रभृतयो रंध्रे द्विकं त्र्येककं यत्रैषा नोवल प्रकुरुते लौकांतिकत्वं फलं ॥ 74 ॥ द्विघ्ने संकलिते हि षोडशगते त्रिमात्मकोचैश्चतुः 437 पंचाशत् त्रिकयोज्ययोजित चतुःशत्याश्चतुस्त्रिंशता । द्विमैकादश षोडशान्वितचतुस्त्रिंशद्दिनैः शासनै वर्षं द्वादशवासरैरभिहिताः पंचेह मासा विधौ । / 75 / / 1 एकः द्वौ, नववारं त्रयः, एकः द्वौ त्रयः इत्यादि षोडशपर्यंताः, ततः चतुस्त्रिंशद्वारं उपवासत्रिकं (तेला ) ततः षोडश पञ्चदश इत्याये कपर्यंताः, ततः नववारं उपवासत्रिकं ततो द्वावेकश्व इति कनकावली । 2 कनकावली समयः एको वर्षः पंच मासाः द्वादशदिनानि । चतुस्त्रिंशः सर्गः । Page #55 -------------------------------------------------------------------------- ________________ हरिवंशपुराण 438 चतुस्त्रिंशः srgH। एकद्वित्रिचतुर्द्विकानि सहितैस्ते षोडशैकादिभि विज्ञेयानि शतां चतुर्द्विकयुतं त्रिंशद्रिकान्यादरात् । एकांताः खलु षोडशादय इह ह्यष्टौ द्विकान्येव तु विद्वयकोऽपि च यत्र ते प्रकथिता रत्नावलीयं परा ॥ 76 ॥ पदपंचाशद्विकोत्थे द्विकपरिगणिते मिश्रिते षोडशोत्थ द्वासप्तत्या द्विशत्याशनिरसनगणी गण्यते मिश्रितेस्मिन् अष्टाशीत्या शताहैरिह भवति विधौ कालसंख्याप्यहोभि विंशत्या त्रिरत्नधुतिकृतिसुकृते वर्षमेकं त्रिमास्या ॥ 77 ॥ द्वौ द्वौ त्वेकादयः शस्ताः पंचपर्यवसानकाः । हीते छुभयतः षष्टिःसिंहनिष्क्रीडिते विधौ । / 78 ॥ 1 रत्नावली समयः एको वर्षः त्रयो मासाः द्वाविंशतिविनानि । 2 जघन्यसिंहनिष्क्रीडितविधिः 1, 2, 1, 3, 2, 4, 3, 5, 4, 5,5, 4, 5, 3, 4, 2, 3, 1, 3, 6, Page #56 -------------------------------------------------------------------------- ________________ 439 हरिवंशपुराण । चतुस्त्रिंशः srgH। ta eva चाष्टपर्यता नवं च शिखराः पुनः । मध्यमेप्युपवासाःस्युत्रिपंचाशं शतं स्फुटं ॥ 79 ॥ पूर्व पंचदशांतास्तु शिखरे षोडशाधिकाः । उत्कृष्ट तत्र ते वेद्याः षण्णवत्या चतुःशती । / 80 ॥ पंचानां संकलित चतुर्गुणो षष्टिरेवमष्टानां । नवनिर्मिश्रितमध्यः पंचदशानां च षोडशभिः ॥ 8 ॥ विंशतिश्च त्रयस्त्रिंशदेकषष्टिश्च पारणाः । जघन्यमध्यमोत्कृष्टसिंहनिष्क्रीडितं क्रमात् । / 82 ॥ वज्रसंहननोऽनंतवीर्यसिंह इवाभयः । अणिमादिगुणः सिद्धयेत्फलेनास्य नरोऽचिरात् । / 83 ॥ प्रतिदधिमुखं चत्वारस्ते निरस्तमनोमलाः प्रतिरतिकरं चाष्टौ यत्र ह्युपोषितवासराः । प्रतिदिशमथो षष्ठं कार्य तथांजनकान्प्रति व्रतविधिरयं श्रेष्ठो नंदीश्वरो जिनचक्रिकृत ॥ 84 ॥ 1 मध्यमसिंहनिःष्क्रीडितविधिः-सर्वे 153 उपवासाः । 1, 2,1,3,2,4,3,5,4,6,5,7,6,8,7,8,9,8,7,8,6,7,5,6,4,5,3, 4,2,3, 1,2,1, 2 उत्तमसिंहनिष्कीडितविधिः1, 2, 1, 3, 2, 4, 3, 5, 4, 6,5,7,6,8,7,9,8, 10, 9, 11, 10, 12, 11,13, 12, 14, 13, 15, 14, 15, 16, 15, 14, 15, 13, 14, 12, 13, 11, 12, 10,11, 9, 10,8, 1,7,8,6,7,5,6,4, 5, 3, 4, 2, 3, 1, 2, 1, सर्वे 496 उप्वासाः। Page #57 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| चतुस्त्रिंशः srgH। मेरुषु प्रतिवनं तु षष्ठतः प्रत्यगारमुदिता चतुर्थकान् । मेरुपंक्तिविधिरेष मेरुषु प्रापयिष्यति महाभिषेचनं ॥ 85 ॥ चतुश्चतुर्थान्वितषष्ठकेन त्रिषष्ठितावेष्टनभागषष्ठे । विधानपंक्तिविधिरस्य कर्ता विमानपंक्तीश्वरभावकर्ता ॥ 86 ॥ रूपमादिरधि यत्र पंच ते त्रिस्ततो भवविरूपमप्यतः शातकुंभविधिरेष संभवे शांतकुमसुखदस्तृतीयके । / 87 ॥ एकादयः प्रणीता विधयोऽमी shaatkuNbhprytaaH| पंचनवषोडशांता भवंत्यपि प्रथममध्यमोत्कृष्टाः ॥ 88 ॥ यथोक्तमेषां हि तपोविधीनां विधारसक्ता उपवाससंख्या यथात्मशक्तिस्वहितप्रवृत्तैश्चतुर्थषष्ठाष्टमतोऽपि पूर्याः ॥ 89 ॥ योऽमावस्योपवासी प्रतिपदिकवलाहारमात्रः पुरस्ता 1-80 उपवासाः 20 षष्ठानि । 2-657 दिनेषु समाप्यते अत्र 316 स्थानानि । 3-45 उपवासाः 17 पारणाः । 4-153 उपवासाः 33 पारणाः । 5-496 उपवासाः 61 पारणाः । Page #58 -------------------------------------------------------------------------- ________________ 441 hrivNshpuraannN| चतुस्त्रिंशः srgH। सवृद्धया पौर्णमास्यामुपवसनयुतोद्भासयन् ग्रासमग्रे सामावस्योपवासः स भजति तपसथंडगत्यानुपूर्व्या चाळ चंद्रायणस्य प्रविततयशसः कर्तृणः कर्तृभावं । / 90 ॥ प्रागुपोष्य कवलस्य भोजनं सप्तमांतमपि सैकवृद्धिकं । सप्तकृत्व इति यत्र तु क्रिया सप्तसप्तमतपोविधिस्त्वसौ ॥ 91 ॥ अष्टाष्टमनवनवमौ दशदशमैकादशो विधयः । द्वात्रिंशद्वात्रिंशद्विध्यंता एवमात्मका बोध्याः॥92 / एकद्वित्रिचतुःपंचषट्सप्ता भुक्तिपिंडकाः । प्रत्येकं सप्तमं ता स्युः सप्तसप्तमकेऽथवा । / 93 ॥ अष्टांतादिषु विज्ञेयः शेषेश्वपि विधिस्त्वयं । 1 -अमावस्यामुपवासः प्रतिपदि एककवलाहार: एवं क्रमेण चतुर्दश्याम् चतुर्दशकवलाहार: तत उपवासः कृष्णप्रतिपदि चतुर्दशकवलाहारः एवमूनक्रमेण पुन्र्माव्स्यायामुप्वास्ः। 2 प्रथमदिने उपवासः पुनरेकैकवृद्धिक्रमण अष्टमदिवसे सप्तकवलाहारः पुनर्हानिक्रमेणोपवासः एवं सप्तवारं कर्तव्यं । Page #59 -------------------------------------------------------------------------- ________________ हरिवंश पुराणं । 442 क्रमणैकोपवासादिकवलक्रमसंज्ञकः ॥ 94 ॥ आचाम्लवर्धमाने भवंति सौवीरयुक्तयस्त्वेकाद्याः । सोपोषिता दर्शाता दशादयश्वापि रूपांताः । / 95 ॥ निर्विकृर्ति पूर्वार्धः सैकस्थानस्तु पश्चिमार्थस्य । आम्लवर्धमानाः क्रमेण विधयो विधेयास्ते ॥ 96 ॥ अष्टाविंशतिरिष्टसाधनयतौ चैकादशांगेषु ते द्वाविष्ट परिकर्मणोऽष्टसहिताशीतिस्तु सूत्रस्य हि रत् चाद्यनुयोग केवलकृतौ द्विःसप्तपूर्वेष्वमी षट्पंचावधिचूलिके श्रुतविधौ द्वौ तौ मनःपर्यये ॥ 97 ॥ प्रत्येकमष्टावुपवासभेदा निश्शंकिताद्यष्टगुणन्यपेक्षाः । त्रिदर्शनानामपि ते विधेयास्तपोविधौ दर्शनशुद्धिसंज्ञे ॥ 98 ॥ द्वावेकः पुनरेक एव हि परे पंचैक एकः क्रमात् 1- 158 उपवासस्थानानि । 2-24 उपवासस्थानानि । चतुस्त्रिंशः सर्गः । Page #60 -------------------------------------------------------------------------- ________________ hrivNshpuraann| चतुस्विशः srgH। पोदा बाह्यतपस्यमी क्रमगताः पुण्योपवासाः पृथक् अंतस्थे दश साधिकश्च नवभिस्त्रिंशद्दश व्याहता . पंच द्वौ पुनरेक एव च तैपाशुद्धौ विधया विधौ ॥ 99 ॥ चतुर्दशस्वहिसार्थ जीवस्थानेषु भाविता । त्रियोगनवकोटिघ्ना ते षडिशं शतं स्फुटं ॥ 10 ॥ भीप्सास्वपक्षपशून्यक्रोधलोमात्मशंसनैः । द्वासप्ततिर्नवघ्नस्ते परनिंदान्वितैरिति ॥ 101 ॥ ग्रामारण्यखलैकतैरन्यत्रोपध्यभुक्तकैः । संपृष्टग्रहणैः प्राग्ववासप्ततिरमी मता ॥ 102 ॥ नृदेवचित्रतिर्यक्स्त्रीरूपैः पंचेंद्रियाहतैः । नवग्नैः ब्रह्मचर्यैःस्युःशेतं तेऽशीतिमिश्रितं । / 103 ॥ चतुष्कषाया नव नोकषाया मिथ्यात्वमेते द्विचतु:पदे च । क्षेत्रं च धान्यं च हि कुप्यभांडेधनं च यानं शयनाशनं च ॥ 104 ॥ अंतर्बहिर्भेदपरिग्रहास्ते रंधेश्चतुर्विशतिराहतास्तु । ते द्वे शते षोडशसंयुते स्युर्महाव्रते स्यादुपवासभेदाः ॥ 105 ॥ षष्ठे दशोपवासाः स्युरनिच्छा नव कोटिभिः । प्रत्येकं नव विज्ञेया त्रिगुप्तिसमितित्रिके ॥ 106 ॥ 1-78 उपवासाः 12 पारणाः । 2 अहिंसावतोपवासाः 1449=126 / 3-72 उप्वासाः। "-12 उप्वासाः। 5-180 / Page #61 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 444 चतुस्त्रिंशः srgH। भावोपमाव्यवहारप्रतीत्यसंभावनासुभाषायां । जनपदसंवृतिनामस्थापनारूपा दश न्व्घ्नाः॥ षट्चत्वारिंशद्दोषानेषणासमितौ मतान् । नवघ्नानिघ्नितुं कार्यास्तावंत उपवासकाः ॥ 108 ॥ त्रयोदशविधस्यैव चरित्रस्य विशुद्धये । विधौ चरित्रशुद्धौ स्युरुपवासाः प्रकीर्तिताः ॥ 109 / / निर्विकृतिपश्चिमाद्वारकस्थानं तथोपवासश्च । आचाम्ल-मुक्तमेकं तपोविधिस्त्वेककल्याणः ॥ 110 ॥ पंचकृत्वः कृतावश्या पंचकल्याण उच्य्ते। चतुर्विंशतिसंख्यान सा कार्यस्तीर्थकरान् प्र्ति॥111॥ तुर्यव्रतोपवासैस्तु शीलकल्याणको विधिः । पंचविंशतिसंख्यैस्तैईवनाविधिरिष्यते ॥ 112 ॥ पंचविंशतिकल्याणभावानविधिरत्र तैः । तावद्भिरेव बोद्धव्यो विद्वद्भिपर्णितः ॥ 113 ॥ सम्यक्त्वविनयज्ञानशीलसत्वश्रुतश्रुताः । समित्येकांतगुप्तीनां भावना धर्मशुक्लगाः ॥ 114 ॥ स क्लेशेच्छानिरोधस्य संवरस्य च भावना । प्रसुप्तयो संवेगकारणाद्वेगभावनाः ॥ 115 ॥ भोग्स्ण्सार्निर्वेद्मुक्तिवैराग्य्मोक्स्स्जाः। मैन्युपेक्षा प्रमादांताः ख्याताः कल्याणभावनाः ॥ 116 ॥ प्रतीत्य सप्तभूमीनां जघन्यपरमायुषां । चतुर्दशोपवासास्तु विधेया विधिवबुधैः ॥ 117 ॥ तिर्यग्गतावपर्याप्तपर्याप्तानां नृणां गतौ । प्रत्येकमपि चत्वारः प्रशमांते प्रबुद्धयन् ॥ 118 ॥ द्वाविंशविरतस्तूयमच्युतांतेष्वमी ततः । ग्रैवेयकेषु कर्तव्या अष्टादश नवस्वपि ॥ 119 ॥ Page #62 -------------------------------------------------------------------------- ________________ 445 हरिवंशपुराणं । चतुस्त्रिंशः srgH। dvau नवानुदिशेष्वेतौ द्वौवानुत्तरपंचके । अष्टाषष्टिरमी सर्वे स्युर्दुःखहरणे विधौ ॥ 120 ॥ नामतस्त्रिनवत्वादीरुत्तरप्रकृतीः प्रति । ते चत्वारिंशदष्टाभिः कर्मक्षयविधौ स तं ॥ 121 ॥ कल्याणातिविशेषैः प्रतिकार्यैः प्रातिहार्यकारणागः । जिनगुणसंपत्तिस्तैः पंचचतुस्त्रिंशदष्टषोडशभिः ॥ 122 ॥ द्वात्रिंशता चतुःषष्टया ह्यष्टोत्तरशतेन तैः। दिव्यलक्षणपंक्तिःस्यादिव्यातिमहतः पराः ॥ 123 ॥ स्यात्परस्परकल्याणाश्चतुर्विंशतिवारतः । आदौ षष्ठोपवासःस्यात्समाप्तावष्टमस्तथा ॥ 124 ॥ विधीनामिह सर्वेषामेषा हि च प्रदर्शना । एकश्चतुर्थकाभिख्यो द्वौ षष्ठं तु त्रयोष्टमः । दशमाद्यास्तथा वेद्या षण्मास्यंतोपवासकाः । / 125 / / पंचदशीपर्यंता उपवासाः प्रतिपदादि तिथिषु कार्या । बहुभेदा विज्ञेया जिनमार्गे सर्वसौख्यसंपन्नाः ॥ 126 ॥ Page #63 -------------------------------------------------------------------------- ________________ 446 हरिवंशपुराणं । चतुस्त्रिंशः srgH। भाद्रपद शुक्लपक्षे स्प्त्म्याम्प्य्न्ण्त्फ्ल्सुख्द्ः। परिनिर्वाणाख्यविधिः प्रतिवर्षमुपोषणीयस्तु ॥ 127 ॥ एकादश्यां प्रातिहार्यप्रसिद्धिः तुल्यां तुल्यैः संफलत्यस्य चैव । एकादश्यां कृष्णजायामशीतिः पद् पूर्वाशं सविधचे ह्यनंतं ॥ 128 ॥ शुद्धस्य मार्गशीर्षस्य तृतीयस्यामनंतकृत् । विमानपंक्तिवैराज्यः चतुर्यो षष्ठतो विधिः॥129॥ एतेषु विधयः कार्या यथाशक्ति शरीरिभिः । स्वर्गापवर्गसौख्यस्य पारंपर्येण हेतवः ॥ 130 ॥ इत्युक्तविधिक सौ सुप्रतिष्ठो यतिस्तदा । वबंध तीर्थकुनाम शुद्धैः षोडशकारणैः ॥ 13 ॥ निशंकाद्यष्टगुणा जिनकथिते मोक्षसत्पथे श्रद्धा । दर्शनविशुद्धिरावस्तीर्थकरप्रकृतिकृद्धेतुः ॥ 132 ॥ ज्ञानादिषु तद्वत्सु च महादरो यः कषायविनिवृत्याः । तीर्थकरनामहेतुः स विनयसंपन्नताभिख्यः ॥ 133 / / शीलव्रतरक्षायां कायमनोवचनवृत्तिरनवद्या । __ वेद्यो मार्गोयुक्तैः स शुद्धशीलवतेश्वनतिचारः ॥ 134 ॥ Page #64 -------------------------------------------------------------------------- ________________ चतुर्विंशः सर्गः । hrivNshpuraannN| अज्ञाननिवृत्तिले प्रत्यक्षपरोक्षलक्षणज्ञाने । नित्यमभियुक्ततोक्तस्तज्ज्ञैर्ज्ञानोपयोगस्तु ॥ 135 ॥ जन्मजरामरणामयमानसंशारीरदुःखसंभारात् । संसाराद्भीरुत्वं संबगो विषयतृछेदी ॥ 136 ॥ आहाराभयदानं तदिनभवदुःखनुद्यथायोगं । संसारदुःखहरणं ज्ञानमहादानमिष्यते त्यागः ॥ 137 ॥ अनिगृहितवीर्यस्य हि विशारारुशरीरमशुचिर्मतकामं । / संयोजयतः कार्ये तपोऽपि मार्गानुगावेशः ॥ 138 / / भांडागारहुताशोपशमनवजातविघ्नमनुपद्य । संधारणं हि तपसः साधूनां स्यात्समाधिरिह ॥ 139 ॥ गुणवत्साधुजनानां क्षुधातृषाव्याधिजनितदुःखस्य । ___ व्यपहरणे व्यापारो वैय्यावृत्त्यं वसुद्रव्यः ॥ 140 / / अर्हत्सु योनुरागो यश्वाचार्ये बहुश्रुते यश्च । Page #65 -------------------------------------------------------------------------- ________________ चतुस्त्रिंशः सर्गः hrivNshpuraannN| 448 प्रवचनविनयश्चासौ चातुर्विध्यं भजति भक्तिः ॥ 141 ॥ आवश्यकक्रियाणां पण्णां काले प्रवर्तनं क्रियते । तासां साऽपरिहाणिज्ञेया सामायिकादीनां ॥ 142 ॥ सावद्ययोगविरहं सामायिकमेकभागगं चित्तं । गुणकीर्तिस्तीर्थकृतां चतुरादिविंशतिस्तवकः । / 143 ॥ द्वयासनया सुविशुद्धा द्वादशवा प्रवृत्तिषु प्राज्ञ्यैः। सशिरश्चतुरानतिका प्रकीर्तिता वंदना वंद्या ॥ 144 ॥ द्रव्ये क्षेत्रे काले भावे च कृतप्रमादनिरहणं । / __ वाकायमनःशुद्धया प्रणीयते तु प्रतिक्रमणं ॥ 145 / / आगंतुकदोषाणां प्रत्याख्यानं तु वर्ण्यते यो ज्ञ्यैः। कायोत्सर्गः कालो मितकायं निर्ममत्वं तु ॥ 146 ॥ परमतभेदसमर्थज्ञानतपोजिनमहामहैर्जगति । मार्गप्रभावना स्यात्प्रकाशनं मोक्षमार्गस्य ॥ 147 ॥ Page #66 -------------------------------------------------------------------------- ________________ 449 hrivNshpuraannN| चतुस्त्रिंशः srgH। dhenoriva nijavatse सौत्सुक्यधियः सधर्मणि स्नेहः । ___प्रवचनवत्सलता स्यात्सस्नेह प्रवचने यस्मात् । / 148 ॥ तीर्थकरनामकर्मणि षोडश तत्कारणान्यमून्यनिशं । व्यस्तानि समस्तानि च भवंति सद्भाव्यमानानि ॥ 149 ॥ त्रैलोक्यासनकंपसक्तमुवृहत्पुण्यप्रकृत्यात्मकः । प्रत्याख्याय स सुप्रतिष्ठसुमुनिर्भक्तं ततो मासिकं ॥ आराध्याथ चतुर्विधां बुधनुतामाराधनां शुद्धधी त्रिंशजलधिस्थितिः पुरुसुखं स्वर्ग जयंतं स्थितः ॥ 150 ॥ मुक्त्वा संसृतिसारसौख्यमतुलं तत्राहमिंद्रोचितं । सज्ज्ञानत्रयदृष्टनेत्रसकलत्रैद्योक्यनेत्रस्थितिः ॥ च्युत्वातो भविता समुद्रविजयाद्देव्यां शिवायां शिवो । नेमीशो हरिवंशशैलतिलको द्वाविंशसंख्यो जिनः ॥ 151 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतौ महोपवासविधिवर्णनो नाम चतुस्त्रिंशः सर्गः । Page #67 -------------------------------------------------------------------------- ________________ 450 हरिवंशपुराणं । पंचत्रिंशः srgH। paMcatriMzaH srgH| अरिष्टनेमेश्वरितं निशम्य यदुः परं श्रेणिक संप्रहृष्टः । प्रणम्य भावादतिमुक्तिकर्षि जगाम कांतासहितो निशांते ॥ 1 ॥ यथा पुरा तौ मथुरासुपुर्या यथेष्टमाक्रीडनयातिसक्तौ । सुदंपती तस्थतुरिष्टभोगौ सशंककंसेन samaya'mAnau ॥ 2 // बभार गर्भ युगलात्मकं सा सुदेवकी कंसभयस्य हेतुं । सहायभावो हि विपक्षयोगान्महाभयस्योपनिपातहेतुः ॥ 3 ॥ अथ प्रसूतौ सुतयुग्ममस्याः सुरेण संक्रामितमिंद्रवाक्यात् । सुनैगमेतिश्रुतिना सुभद्रं सुभद्रिलोद्भूतपुरोक्तधान्याः ॥ 4 ॥ प्रजातमात्रं खलु दैवयोगात् सुदृष्टिजायाव्यसुपुत्रयुग्मं । ____ स देवकीसूतिगृहे निधाय जगाम देवो निजदेवलोकं ॥ 5 ॥ . 1मृत । Page #68 -------------------------------------------------------------------------- ________________ 451 hrivNshpuraann| पंचत्रिंशः srgH। pravizya कंस स्वसृसूतिगेहं निरीक्ष्य निर्जीवितजीवयुग्मं । प्रगृह्यपादेषु निषादरौद्रः शिलातले ताडितवान् सशंकः ॥ 6 ॥ क्रमेण स द्वंद्वयुगं प्रयातं निनाय देवोऽप्यलकां मुकामां । पुनश्च कंसोप्यमविप्रयुक्तमताडयत्पूर्ववदेव पापी ॥ 7 ॥ षडप्यविघ्ना वसुदेवपुत्रा स्वपुण्यरक्ष्यास्त्वलकातिहृद्या । __पुरोक्तसंज्ञासुखलालितास्ते शनैरवर्धत ततोऽतिरूपाः ॥ 8 ॥ प्रवर्धमानेष्वथ तत्र तेषु सुदृष्टिसुश्रावकभूतिवृद्धिः । अपूर्वनानाविधवस्तुलाभैस्तदात्यशेतापरभूपभूमिः ॥ 9 ॥ इतोऽपि देवक्यपि भर्तृवाक्यादपाकृतापत्यवियोगदुःखा । शनैः प्रपेदे प्रतिपत्कलेव दिनोत्तरैः पूर्ववदेव कांति ॥ 10 ॥ अथैकदा चंद्रशिते निशांते निशांतकांते शयने शयाना । __ददर्श सप्तोदयशंसिनः सा पदार्थकान् स्वप्न इमानिशांते ॥ 11 ॥ प्रदीप्तमुद्यतमिनं तमोऽतं समंतकांतं शशिनं प्रपूर्ण । Page #69 -------------------------------------------------------------------------- ________________ hrivNshpuraann| 452 पंचत्रिंशः srgH। श्रियं सदिग्नागमहाभिषेकां विमानमाकाशतलानमञ्च ॥ 12 ॥ ज्वलबृहज्ज्वालहुताशमुच्चैः सुरध्वजं रत्नमरीचिचक्र । मृगाधिपं चाननमाविशंतं निशाम्य सौम्या बुबुधे सकंपा ॥ 13 ॥ अपूर्वसुस्वप्नविलोकनात्सा सविस्मयाहृष्टतनूरुहा तान् । जगौ प्रभाते कृतमंगलांगा समेत्य पत्येऽभिदधे स विद्वान् ॥ 14 ॥ प्रतापविध्वस्तरिपुः सुतस्ते प्रियोतिसौभाग्ययुतोऽभिषेकी । दिवोवतीर्यातिरुचिस्थिरोऽभीभविष्यति क्षिप्रमिनो' जगत्याः ॥ 15 ॥ निशम्य सा स्वप्नफलं स्वभर्तुस्तथास्त्विति प्रीतमतिः प्रपद्य । व्यवस्थिता गर्भमत्त चाशु जगद्धितं द्यौरिव तापशांत्यै ॥ 16 ॥ यथा यथासौ परिवर्धतेऽस्या प्र्व्र्ध्मानाण्ग्म्न्ःसुखायाः। ___ तथा तथावर्धत भूतधान्यां जनस्य सर्वस्य च सौमनस्यं ॥ 17 ॥ ररक्ष गर्भ प्रसवव्यपेक्षः स्वसुः स संक्षोभगतस्तु kNsH। 1 इनः स्वामी। Page #70 -------------------------------------------------------------------------- ________________ 453 हरिवंशपुराणं । पंचत्रिंशः srgH। दिनानि मासानसमंजसात्मा गुणानपेक्ष्यो गणयन्नलक्ष्यः ॥ 18 ॥ अथोदयादिश्रमणे तु पक्षे ह्यधोक्षजो भाद्रपदस्य शुक्ले । पवित्रयन् द्वादशिकां तिथि तामलक्षितः सप्तम एव मासे ॥ 19 / / स शंखचक्रादिसुलक्षितांगः sphurnmhaaniilmnniprkaashH| स देवकीसूतिगृहं स्वदीप्त्या प्रदीपवान् द्योतयतिस्म कृष्णः ॥ 20 ॥ स्वपक्षगेहेषु तदाऽऽविरासन् स्वतो निमित्तानि शुभावहानि । विपक्षगेहेषु भयावहानि प्रभावतस्तस्य नरोत्तमस्य ॥ 21 ॥ तदा च सप्ताहमहातिवर्षे प्रवर्तमाने निशि जातमात्रं । हली स्वपित्रा विकृतातपत्रं हरिं गृहीत्वा गहतो निरइद्राक् ॥ 22 ॥ अलक्षितः कंसभटैः प्रसुप्तैः प्रसुप्तपौरे समये पुरस्य । स गोपुरद्वारकपाटसंधिं विपाव्य विष्णुक्रमयुग्मसंगात ॥ 23 ॥ पयाकणे घ्राणपुटं प्रविष्टे शिशोस्तडिद्वातगभीरनादे । क्षुते चिरंजीव जयत्वविघ्नस्त्वमित्यनुश्चत्य तदोपरिष्टात् ॥ 24 ॥ Page #71 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 454 पंचत्रिंशः srgH। priyograsenena नृपेण दत्तां प्रियाशिषं तोषयुतोऽगदीशं । रहस्यरक्षा क्रियतां प्रतीक्ष विमुक्तिरस्मारव दैवकेयात् । / 25 / / प्रवर्धता भ्रातृशरीरजायाः सुतोयमज्ञातमरेरितीष्टं । तदौग्रसेनीमभिवंद्य वाचमम् विनिर्जग्मतुराशु पुर्याः ॥ 26 ॥ ज्वलद्विषाणो वृषभः पुरस्तात्प्रदीपयन्मार्गमगात्स तूर्ण । महानुभावाद्यमुना हरेर्दाक् बभूव विच्छिन्नमहाप्रवाहा ॥ 27 / / धुनी समुत्तीर्य ततोऽभिगम्य वनं च वृंदावममत्र गोष्ठे । सुनंदगोपं सयशोदमाप्तं क्रमागतं तो निशि दृष्टवंतौ । / 28 / / समये ताभ्यामहरस्य भेदं प्रवर्द्धनीयं निजपुत्रबुद्धया । शिशुं विशालेक्षणमीक्षणानां महामृतं कांतिमयं स्रवतं ॥ 29 ॥ ततश्च तत्कालभका यशोदाशरीरजां विश्वसनाय shtro। अरं समादाय समेत्य देव्यै प्रदाय तौ तस्थतुरप्रलक्ष30 ॥ स्वमा प्रसूति प्रति विज्ञकंसः प्रसूत्यगारं निघृणः प्रविश्य । Page #72 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 455 पर्धात्रंशः srgH। vilokya बालाममलाममुष्याः पतिः कदाचित्प्रभवेदरिर्मे ॥ 31 ॥ विचिंत्य शंकाकुलितस्तदेति निरस्तकोपोऽपि स दीर्घदर्शी । स्वयं समादाय करेण तस्या अनुद्य नासां चिपिटींचकार ॥ 32 ॥ स देवकीमानसतापकारी सुतांतदर्शी किल निर्वतात्मा । / अतिष्ठदंतर्हितरौद्रभावः सुखेन तावत्कतिचिद्दिनानि ॥ 33 ॥ ततो वजस्थः कृतजातकर्मा स्तनंधयोसौ कृतकृष्णनामा । प्रवर्धते नंदयशोदयोस्तु प्रवर्धयन् प्रीतिमभूतपूर्वा ॥ 34 ॥ gdaasickraaNkushshNkhpdmprshstrekhaarunnpaannipaadH| स गोपगोपीजनमानसानि सकाममुत्तानशयो जहार । / 35 ॥ सुरूपमिंदीवरवर्णशोभं स्तनप्रदानव्यपदेशगोप्यः । अहंयवः पूर्णपयोधरास्तमतृप्तनेत्राः पपुरेकतानं ॥ 36 ॥ इतः कदाचिद्वरुणेन कंसो निमित्तविशेन हितैषिणोक्तः । नृपंधते ते रिपुरत्र कश्चित्पुरे वने वा परिमृग्यतां सः ॥ 37 ॥ Page #73 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 456 पंचत्रिंशः srgH। ततोऽष्टमाख्यानशनं तपोऽसौ चकार कंसो रिपुनाशबुद्धया । पुराभ्युपेतार्थसमर्थनाय सुदेवताः प्रोचुरुपेत्य तास्तं ॥ 38 ॥ पुरा तपः साधितदेवतास्ता इमा वयं ते वद वस्तु कृत्यं । विहाय शीरायुधचक्रपाणी क्षणेन कः कंसरिपुर्निरस्यः ॥ 39 ॥ जगावसौ कोऽपि ममास्ति वैरी प्रवर्धमानः कचिदप्यलक्ष्यः । ___तमाशु यूयं परिमग्य मृत्योर्मुखे कुरुध्वं करुणानपेक्षाः ॥ 40 ॥ इतीरितं ताः प्रतिपद्य याता प्रदृश्य चैकोग्रशकुंतरूपा । अनुद्य हंत्री हरिणात्ततुंडा प्रचंडनादा प्रणनाश भीता ॥ 41 ॥ कुपूतना पूतनभूतमूर्तिः प्रपाययंती सविषस्तनौ तं । स देवताधिष्ठितनिष्ठुरास्यो व्यरीरटच्चूचुकभूषणेन ॥ 42 ॥ स्वपनिषीदन्नुरसा प्रसर्पन पदं ददन् सस्खलितं प्रधावन् । कलाभिलापो नवनीतमद्यनजीगमज्जिष्णुरहर्दिनानि ॥ 43 ॥ Page #74 -------------------------------------------------------------------------- ________________ 457 haavishpuraannN| पंचत्रिंशः srgH। अतः शरीरामपरां पिशाची स चापती धनपादघाती । विभीर्वभंजांजनशैलशोभी पृथूदयस्तां पृथुकोऽपि कोपि ॥ 44 ॥ यशोदया दामगुणेन जातु य्दृच्छ्योदूख्ल्ब्द्ध्पाद्ः। . निपीडयंतौ रिपुदेवतांगौ न्यपातयत्तौ जमलार्जुनौ सः ॥ 45 ॥ स नंदगोपेन यशोदया च सुदृष्टशक्तिः shubhshaishvaadii| स विस्मिताभ्यामाभिनंद्यमानो बालः स दृश्यो ववृधे वनांते ॥ 46 ॥ स गोपतिं दृप्तमशेषघोषमितस्ततो दृष्टमुदग्रघोषं । __ महार्णवं वा प्रतिपूर्णयंतं जघान कंठोबलनात्सुकंठः ॥ 47 ॥ कुदेवपाषाणमयातिवर्षैरनाकुलो व्याकुलगोकुलाय । दधार गोवर्धनमूर्ध्वमुच्चैः स भूधरं भूधरणोरुदोभ्यां ॥ 48 ॥ अमानुष कृष्णविचेष्टितं तत्सकर्णमाकर्ण्य बलेन वर्ण्य । कृतोपवासव्यपदेशतोगाद्वजं सवित्री सुतदर्शनाय ॥ 49 ॥ 1-अनः इति ख पुस्तके । ' एनः' वा भवितुमर्हति । 2-जमलार्जुनवृक्षरूपौ देवौ । Page #75 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 458 , पंचत्रिंशः srgH। सुकंठगोपालकलोपगीतं सुतारघंटाध्वनि गोधनाढ्यं । महीध्रपादे वनरंध्रमागा पुरांधिरध्यास परां धृति सा ॥ 50 ॥ कचिच्चितं स्निग्धसुकृष्णवर्णैः कचिच्च सोद्यदलभद्रशुभ्रः । गवां गणैर्वीक्ष्य वनं जहर्षे भवत्यपत्यप्रतिमं हि दृष्ट्यै । / 51 ॥ तृणांबुतृप्ता स्तनलग्नवत्सा प्रदुह्यमानाच परा घटोनीः । . ददर्श गा गोष्ठगतास्तदैषा प्रवृत्तरोमांचसुखाभिरामाः ॥ 52 ॥ सवत्सधेनुध्वनयोऽतिधीरा रवाश्च गोपीद्धिम्ण्थ्नोत्थाः॥ मनोभिजन्हे हरिमातुरुच्चैगभीरनादान हरति किं वा । / 53 / / ततोऽभिनंदी हृदि नंदगोपो यशोदयोत्पेत्य यशोविशुद्धां । स देवकी स्वामिनिकां निकायमनस्विनी भक्तियुतो ननाम ॥ 54 ॥ सुपीतवासोयुगलं वसानं वनेवतंसीकृतवाहर्वहं । अखंडनीलोत्पलमुंडमालं सुकंठिकाभूषितकबुकंठं ॥ 55 ॥ 1-'कुलोपगीतं' iti ka pustke। Page #76 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 459 पंचत्रिंशः सर्गः । सुवर्णकर्णाभरणोज्ज्वलामं सुबंधुजीवालिकमुच्चमौलि । हिरण्यरोचिर्वलयः प्रकोष्ठं सुपादगोपालकसानुवंशे ॥ 56 / ' यशोदथानीय यशोदयाढ्यं प्रणामितं पुत्रमसौ स्वित्री। सुगोपवेषं निकटे निषण्णं परामृशंती चिरमालुलोके । / 57 ॥ जगौ च देवी विपिनेऽपि वासस्तवेदृशापत्यदृशो यशोदे । यशस्विनि श्लाध्यतमो जगत्यां न राज्यलाभोऽभिमतोऽनपत्यः ॥ 58 ॥ जगाद गोपी भवती यथाह तथैव मे स्वामिनि सत्यमेतत् । तथैव संतोषविशेषदोषी प्रियाशिषा जीवतु निलमृत्यः ॥ 59 ॥ इहांतरे सा सुतदर्शनेन सुनिर्भरप्रस्तुतसुस्तनौ तौ। शशाक नो संवरितुं क्षरंतौ न संवृतिः स्यात्सति चित्तभेदे ॥ 6 ॥ रिपोर्भयात्पुत्र वियोजितोऽसि न दुष्टबुद्धयेति विशुद्धिमंतः । स्तनक्षरक्षीरनिभेन राज्ञी प्रदर्शयंतीव तदा रराज ॥ 61 ॥ प्रकाशभीरुः सहसा ततोसौ हलायुधः क्षीरघटेन द्क्स्स्ः। Page #77 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 460 पंचत्रिंशः srgH। तदाभ्यर्षिचत्स्वयमंचितास्थां न मुह्यति प्राप्तकृतौ कृती हि ॥ 62 ॥ ततो हरिप्रेक्षणलब्धसौख्या हली समानीय समाप्तकायां । प्रवेश्य साध्वीं मथुरां पुनस्तं न्यवेदयवृत्तमपि स्वपित्रे ॥ 63 ॥ कलागुणान् प्रत्यहमेत्य दक्षमशिक्षयत्केशवमाशु शीरी । स्थिरोपदेशे प्रणते न शिष्ये गुरूपदेशाः क्षपयंति कालं ॥ 64 ॥ स बालभावात्सुकुमारभावस्तथैवमुद्भिन्नकुचाः कुमार्ः। सुयौवनोन्मादभराः सुराशैररीरमत्केलिषु गोपकन्याः ॥ 65 ॥ करांगुलिस्पर्शसुखं स रासेष्वजीजनद्रोपवधजनस्य । सुनिर्विकारोऽपि महानुभावो सुमुद्रिकानद्धमणियथार्थ्यः ॥ 66 / / यथा हरौ भूरिजनानुरागो जगाम वृद्धिं हृदि वृद्धिसूची । तथास्य तेने विरहानुरागो विहारकाले विरहातुरस्य ॥ 67 ॥ द्विषं तमन्वेष्टुमितः प्रविष्टः स शंकया कंसरिपुः कदाचित् । व्रजं निजैराव्रजदच्युतोऽस्मात्पुरोभ्युपायाद्गमितो ज्ञ्न्याः॥ 68 ॥ Page #78 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 461 पंचत्रिंशः srgH। sa नाटवीं स्पष्टकृताट्टहासां कुराक्षसीं रूक्षनिरीक्षणास्यां । __ अधोक्षजो वीक्ष्य विवृद्धकायां शरीरयष्टयां विकृतां जघान ॥ 69 ॥ सुशाल्मलीखंडसुमंडपस्य सुदुर्भरास्तंभततिः प्रेस्सां। तमुत्क्षिपंतं त्वदयं विदित्वा न्यवर्तयत्सा जननी विशंका ॥ 70 ॥ निवृत्त्य कंसः पुरघोषणां स्वैर्घोस्स्य्द्देव्विदुक्त्कारी। ___ गवेषणार्थ द्विषतो निजस्य स पापशापाभिमुखः सुखार्थी ॥ 71 ॥ भुजंगशय्यामिह सिंहवाहशरासनं चाप्यजितं जयंतं । सपांचजन्याञ्जमथारुहेद्यः करोत्यधिज्यं परिपूरयेच्च ॥ 72 ॥ ददाति तस्मै पुरुषोत्तमाय पराजिताशेषपराक्रमाय । ____ अलभ्यलाभं समभीष्टमिष्टः प्रहृष्टकंसः स रुषांतरज्ञः ॥ 73 ॥ इति प्रवृत्तिश्रवणात्प्रवृत्तास्ततस्तदारोहणपूर्विकासु । क्रियासु निस्तर्जितवृत्तयश्च महीक्षितो जग्मुरतो विलक्षाः ॥ 74 / / 1 पुरुषांतरज्ञः इति ख पुस्त्के। Page #79 -------------------------------------------------------------------------- ________________ 462 hrivNshpuraann| पंचत्रिंशः srgH। अथानयभानुरुपेंद्रम सहोदरोऽसौ खलु कंसवधाः । ___ तदीयसामर्थ्यमुदीक्ष्य जातु प्रजाततोषो मथुरापुरी तां । / 75 ॥ महाहिशय्यामिह सज्जितांतं व्यलोक्य चेंद्रस्य पदे स पृष्ट्वा । समारुहद्भीषणभोगिभोगां स्वभावशय्यामिव शौरिराशु ॥ 76 ॥ धनुस्ततोधिज्यमसौ व्यत्ति भुजंगमोदीर्णविकीर्णधमं । / ___ अपूरयच्छंखमखेदमाशाः प्रपूरयंतं निखिला निनादैः ॥ 77 ॥ जनस्तदालोक्य तदातिलोकं तदीयमाहात्म्यमुदीयमानं । अघोषयत्क्षुब्धसमुद्रघोषो महानहो कोप्ययमित्यशेषः ॥ 78 ॥ कुकंसशंका वहताग्रजेन निजेन नीत्या प्रहितो हरिस्तु । / ..महानुकूलो व्रजमात्मनीनैः सहाव्रजत्तीव्रगुणानुरागैः ॥ 79 ॥ गर्भाधानात्पूर्वमा प्रसूतेरावद्धांतर्वैरभावोऽपि शत्रुः । मत्तः कुर्याटिक ह्युदात्तस्य पुंसो जैनाद्धर्मात्पूर्वजन्मप्रयातात् ॥ 8 ॥ इति "अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यस्य कृतौ कृष्णबालक्रीडावर्णनो नाम पत्रिंशः सर्गः । Page #80 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 463 पत्रिंशः srgH। padatriMzaH srgH| atha विरुवदलिज्यारूढवाणासनायां कलरवकलहंसीशंखशय्याश्रितायां । रिपुशिखिमदपक्षक्षोदपक्षोदयायां शरदि हरिनवश्रीलीलयाध्यासितायां ॥ 1 ॥ घननिवहविधातायौरभाञ्चंद्रहासा विघटितधनपंका मेदिनी कासहासा । कतिपयदिनभाविप्रौढकंसाभिघातप्रकटितहरिहासाकारविद्योततीव ॥ 2 ॥ विपुलपुलिनकेन व्याजतः स्वच्छनद्यः सहजजलसरस्यः पुंडरीकापदेशात् । सितकुसुमनिभेन स्वैर्वनांतैश्च शैला हरियश इव शुभ्रं द्राग्दधाना विरेजुः ॥ 3 ॥ फ्ल्कुच्गुरुभाराक्राण्तिराक्राण्त्स्स्य्प्र्चुर्रुचिर्कासाक्ण्चुकोद्भास्माना। प्रमदवशविकासिन्युर्वरा सर्वतोऽभादभिनवहरिकंठाश्लेषणोत्कंठितेव ॥ 4 ॥ प्र्स्व्भ्र्विभूतिव्य्ग्र्ताव्य्ग्र्ग्र्भ्ग्र्ह्न्न्स्म्य्हृस्स्य्द्गोवृस्सोद्धोस्स्घोस्साः॥ शरदि हृदयतोषं तोषयंतिस्म विष्णोः प्रसभमिह रिपूणां पेषणं घोषयंतः ॥ 5 ॥ विदितहरिसमीहश्चापि कंसस्तदानीं पुनरपि तदपाये पापधीर्गोपवर्ग । कमलहरणहेतोदुर्गमत्यंगभाजां हृदमपि विषमाहिप्राहिणोद्यामुनं सः ॥ 6 ॥ Page #81 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 464 निजभुजबलशाली हेलयैवावगाह्य हृदमपि कुपितोत्थं कालियाहिं महोग्रं । फणिमणिकिरणौघोद्गीर्णवह्निस्फुलिंगव्यतिकरमतिकृष्णं मंक्षु कृष्णो ममर्द ॥ 7 ॥ तरुहविटपाग्रव्यग्र गोप प्रणाद स्फुटहलधरधीरध्वान संहृष्टभेदः । भुजनिहतभुजंगः संसमुच्छित्य पद्मानुपतटमटतिस्म द्राक् मरुत्वानिवासौ ॥ 8 ॥ प्रविलसदतिभास्वत्पीतवासा बलेन प्रमदभरवशेन प्रोल्लसन्मेचकेन । सरभसमुपगूढश्वोवृतोऽमाद्भुजाभ्यामशितशितशिलाग्रेणैव सोन्दः सविद्युत् ॥ 9 ॥ निहितकमलभारान् गोपकैरग्रतोरिः परगुणमसहिष्णुः सोष्णमुच्छ्रस्य दृष्ट्वा । सममणदिति शीघ्रं नंदगोपात्मजाद्याः सरभसमिह गोपामल्लयुद्धाय संतु ॥ 10 ॥ इति विहितमहाज्ञो मल्लयुद्धाय मल्लानतिकठिनकनिष्ठज्येष्ठमध्यप्ररूढान् । द्रुततरमुपकंठे स्वस्य चक्रे सचक्रक्रकचनिशितचित्तः कर्तुकामस्तदानीं ॥ 11 ॥ चरितमिदमकालक्षेपि विज्ञाय शत्रोः स्थिरमतिवसुदेवश्वाप्यनावृष्टियुक्तः । ज्ञपयितुमपि सर्व ज्येष्ठवर्गं सः वार्तामगमयदिह शीघ्रं सन्निधानाय तस्य ॥ 12 ॥ विदितरिपुविचेष्टास्ते नवज्येष्ठमुख्या रथतुरगपदातिप्रोन्मदेभैः स्वसैन्यैः । त्रिंशः सर्गः । Page #82 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 465 षत्रिंशः srgH। सरभसमभिजग्मुर्भूतलं भूषयंतः शठहृदयमकस्मात्सस्मयं दारयंतः ॥ 13 ॥ चिरवियुतकनीयोदर्शनव्याजतस्तान्पृथुतरमथुरां तामागतान् यादवेंद्रान् । अभिमुखमपशंको वेत्य कंसः सशंको निभृतकृतनतिः प्रावेशयत्सानुजान् स्ः॥ 14 ॥ पुरपुरुगृहशोभादर्शनात्तृप्तवेत्रास्तदधिपतिनियुक्ता वासकास्ते यथेष्टं । / प्रतिदिनमुपसेव्या दानमानप्रणामैः प्रणयमिव वहंतस्तस्थुरंतर्विदाहाः । / 15 ॥ हलधृदवधृतार्थो मल्लयुद्धाभिलापं वृषलवधविशेषोदंतविज्ञो विधित्सुः । अतिनिपुणमतिस्तां सन्निधौ तस्य धीरो वदति लघु यशोदां स्नानमाकल्पयेति ॥ 16 ॥ चिरयसि किमिति त्वं विस्मृतात्मीयदेहे न सकृदसकृदुक्ता न स्वभावं जहासि । न हि शुचिशुभशुक्त्युत्पादितोदारमुक्तामणिरतिभृतवेला चापलं खं जहाति ॥ 17 ॥ इति सह चिरवासेप्युक्तपूर्वा न जातु यतिचकितभया सा साश्रुनेत्रा निरुक्तिः॥ द्रुततरमुपकल्प्य स्नानमन्नप्रसिद्धयै प्रकृतमकृत यत्नं स्नातुमेतौ नदी तौ ॥ 18 ॥ अवददिति बलस्तं कृष्णमेकांतवर्ती किमिति मुखमिदं ते दीर्घनिश्वाससास्त्रं । हिमहतरुचिपाच्छायमच्छायमद्य प्रथयति पृथुमंतस्तापमाचक्ष्व हेतुं ॥ 19 ॥ Page #83 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 466 षत्रिंशः सर्गः । प्रणयसाहितमित्थं प्रनितः प्राह कृष्णः प्रहसितमुखपद्म पद्ममालोक्य वाक्यं । शृणु वचनमिहार्य त्वं मदीयं प्रसिद्ध स्फुटवदनविकाराल्लक्षितं चित्तदुःखं ॥ 20 ॥ श्रुतगुरुरसि विद्वान् वेत्सि लोकानुवृत्तिं त्वमुपदिशसि मार्ग चार्य वर्य पुरस्य । / तदिह भण सुपूज्यां युज्यते मे यशोदामतिपरुषवचोभिस्ते तिरस्कर्तुमद्य ॥ 21 ॥ इति सुविहितमन्यु गंगदत्तं गदंतं हृषिततनुरुहोसौ गाढमाश्लिष्य दोभ्या' / अवददविरलश्रुपातसंसूचितांतःकरणविशदवृत्तिः सर्ववृत्तांतमस्मै ॥ 22 ॥ मुनिवचनमवंध्यं तज्जरासंधजायाः पटुमदवशवृत्तेर्हेतुतो वृत्तमादौ । निधनमपि च षण्णां देवकीगर्भजानां क्षुभितहृदयकंसापादितं कोपहेतुं ॥ 23 ॥ प्रसवसमयतो,ग्गोकुले लीनवृत्ति रिपुविहितमनेकापायमप्यत्र बाल्यात् । प्रभृति सकलमग्रे मल्लसंग्राममुग्रं विरचितमवधार्य द्विड्वधेऽधत्त चित्तं ॥ 24 ॥ हरिरिति हरिवंशं रौहिणेयादशेष पितृजनगुरुबंधुं भ्रातृवर्ग विदित्वा । प्रमदपुरुमुवाहश्रीमुखांभोजलक्ष्मीहरिरिव गुरुभूभृद्भरिरक्षासनाथः ॥ 25 ॥ हितसहजतयोत्थस्नेहसंपृक्तभावौ सुसरिति यमुनायां तौ महामीनलीलौ । Page #84 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 467 पत्रिंशः srgH। जलविहरणदक्षौ स्नानमासेव्य सेव्यौ निजसदनमगातामन्वितौ गोपवर्गः ॥ 26 ॥ शुभपरिमलसद्यस्तापहइयंगवीनं स्फुत्त्सुर्स्सुसूप्व्य्ण्ज्ञ्क्स्सीर्द्ध्न्ः॥ विरचितमणिभूमौ हेमपाच्यां सहेतौ मृदुविशदसुसिक्थं शालिभक्तं हि मुक्त्वा ॥ 27 ॥ सुमृदुसुरभिगंध्युद्वर्तितास्यस्वपाणी स्वकरकिसलयौ तौ दिग्धदिव्यानुलिप्तौ । पलितहरितपूगैलादितांबूलरागप्रविततमुखरागाद्भासमानाधरोष्ठौ ॥ 28 ॥ विविधकरणदक्षी मल्लविद्यानवद्यौ कृतचलनसुवेषौ नीलपीतांबराभ्यां । बृहदुरसि विधायोदारसिंदूरधृलीरभिनववनमालामालतीमुंडमालौ । / 29 ॥ स्थिरमनसि विधाय ध्वंसनं कंसशत्रोश्चलचरणनिघातैर्धारिणी क्षोभयंतौ । समभरमतिधोरैमल्लवेषैः सवगैः पुरमभि मथुरां तौ चेलतुर्गोपवगैः ॥ 30 / / अभिपतदुरगेंद्रं रासभं दूरसंतं पथि हि पुरनिवेशे विघ्नयंतं बृहध्वं । / विवृतवदनरंध्रे चापतंतं दुरंतं कुतुरगमवधीतं केशवः केशिनं सः ॥ 31 ॥ नगरमभिविशंतौ वारितौ वारणेद्रावविरतमदलेखामंडितापांडगंडौ । युगपदरिनियोगादापतंतौ विदित्वा तुतुषतुरिव दृष्ट्वा युद्धरंगादिमल्लौ ॥ 32 ॥ Page #85 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 468 T: 1 सललितमभितस्थौ चंपकं शीरपाणिः फणिरिपुरपि नागं तत्र पादाभराख्यं । अभवदभिनवं तद्विस्मयापादिपुंसां नरवरकरिमल्लद्वंद्वयोर्द्वद्वयुद्धं ॥ 33 ॥ दहति गाढा क्रांति चोत्पाटयंतौ कुटिलितकररुद्धादंतिदंतानभातां । पृथुभुजबललीलोत्पाद्यमानारवाद्ये क्षितिभृदुरगचेष्टप्रौढवंशांकुरान्वा ॥ 34 ॥ अदयमथसमूलोन्मूलितोल्लासिताभास्वरदने परिघातैर्घोरनिर्घोष घोषैः विरसविरटिभौ तौ निहत्य प्रविष्टौ पुरमुरुववेला क्ष्वेडिता स्फोटगोपैः ॥ 35 ॥ कमलकिसलयोद्यत्तोरणद्वारशोभां नृपजनपदशुंभच्चक्रवालालयालिं । भुजशिखर निघृष्टज्येष्टमल्लांसकूटौ विशदमविशतां तौ तां महारंगभूमिं ॥ 36 ॥ स्वचरणभुजदंडाकुंचिताकारशोभान्यभिनय दृढदृष्टिक्षेप रम्याणि रेजुः । चलितचलनवस्त्रप्रांतकां तानि रंगे हरिहलधर हेलावल्गितास्फोटितानि ॥ 37 ॥ रिपुरयमिह कंसोऽयं जरासंधलोकः सलिलधिविजयाद्यास्ते दशामी सपुत्राः । सहलसहरिचक्रालोकिनो लांगलीत्थं प्रतिपुरुषमशेषं संज्ञयादर्शयत्तान् ॥ 38 ॥ 1' वदन' इति क पुस्तके । 2 समुद्रविजय । षट्त्रिंशः सर्गः । Page #86 -------------------------------------------------------------------------- ________________ '469 hrivNshpuraannN| षत्रिंशः सर्गः । बहुजनपदराजप्राज्यलोकावलोके क्षुभितसकलमल्लास्फोटवल्गाभिरामे । क्रमसहितमिहान्ये तावदादेशभाजो वनमहिपविदृप्ता मल्लयुद्धं प्रचक्रुः ॥ 39 ॥ अथ गिरिगुरुभित्तिव्यूढवक्षोविभाग-स्फुटदृढभुजयंत्रोत्पीडितो दृप्तमल्लं । / हरिमभि खलकंसो युक्तचाणूरमल्लं विषमितविषदृष्ट्या पृष्ठतो मुष्टिकं च ॥ 40 ॥ खरनखरकठोरौ मुष्टिबंधौ विधाय प्रकटितपदसिंहाकारसंस्थानभेदौ । स्थिरचरणनिवेशौ शौरिचाणूरमल्लावनिभृतमभिलग्नौ मुष्टिसंघहयुद्धे ॥ 41 ॥ कुलिशकठिनमुष्टिं मुष्टिकं पृष्ठतस्तं समपतितसकामं राममल्लः सलील । अलमलमिह तावत्तिष्ठ तिष्ठति साशीः शिरसि करतलेनाक्रम्य चक्रे गतासु ॥ 42 ॥ हरिरपि हरिशक्तिः शक्तचाणूरकं तं द्विगुणितमुरसि स्वे हारिहुंकारगर्भः । व्यतनुतभुजयंत्राकांतनीरंध्रनिर्यद्भहलरुधिरधारोद्गारमुद्गीर्णजीवं ॥ 43 ॥ दशशतहरिहस्तिप्रोद्वलो साधिषूभावितिहठहतमल्लौ वीक्ष्य तौ शीरिकृष्णौ । प्रचलितवति कसे शालनिस्त्रिंशहस्ते व्यचलदखिलरंगांभोधिरुत्तुंगनादः ॥ 44 ॥ अभिपतदरिहस्तात्खइगमाक्षिप्य कोशेष्वतिदृढमतिगृह्याहत्य भूमौ सरोषं । Page #87 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 470 षत्रिंशः srgH। विहितपरुषपादाकर्षणस्तं शिलायां तदुचितमिति मत्वा स्फाल्य हत्वा जहास ॥ 45 ॥ क्षुभितमभिपतंतं कंससैन्यं च रामः कुटिलभृकुटिमंचस्तंभमुत्पाद्य कोपात् । कुलिशसदृशघातैः सर्वतो गर्वदत्तैरकृत कृतविरावं कांदिशीकं क्षणेन ॥ 46 ॥ यदुषु विषमदृष्टिष्वेककालं बलै स्वैश्वलितजलधिनादैरुत्थितेषूद्धतेषु । क्षुभितमपि समस्तं कंसकार्ये नियुक्तं व्यनशदवशमत्तं तज्जरासंधसैन्यं ॥ 4 ॥ रथमथ चतुरस्रं तावनावृष्टियुक्तौ सपदि समभिरुढौ मल्लनेपथ्ययुक्तौ । सदनमगमतां तत्पैतृकं यादवौधैर्जलधिविजयपूर्वैः पूर्णमुर्वीभृदीशैः ॥ 48 ॥ क्रमयुतमवनत्या पूजयित्वा दशाहप्रभृतिगुरुजनान् तौ तत्र दत्ताशिषौ तैः । चिरविरहजमंतस्तापमस्तं सयोगप्रथमसलिलधारासंगतौ निन्यतुस्तं ॥ 49 ॥ वसुनिभवसुदेवो देवकी चात्मजस्य प्रशमितरिपुवढेवीक्ष्य विश्रब्धमास्यं । सुखमतुलमगातामेकनासा च कन्या भुवि सुतसहजानां संप्रयोगः सुखाय ॥ 50 ॥ गतनिगलकलंकः कंसशंकाविमुक्तश्विरविरहकृशांगं राज्यलक्ष्मीकलत्रं । यदुनिवहनियोगादुग्रसेनस्तदानीमभजत मथुरायां कंसमाथिप्रदचं ॥ 51 ॥ Page #88 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| षटत्रिंशः srgH। स्वजननिजवधूनां क्रंदनाद्यैः सभावे श्रितवति लघु कंसेप्यंगसंस्कारमंत्यं । यदुषु कुपितचित्ताः प्राप्य जीवद्यशायां स्वकपितुरुपकंठे वाष्पसंरुद्धकंठा ॥ 52 / / अथ गगनसमुद्रे मोदरंगत्तरंगे त्वरितगतिरनूनामुद्वहन्मीनलीलां । खचरनृपतिदूतोऽलोकि लोकैः समस्तैः स्फुरितमणिविभूषो माथुरैरुन्मुखाजैः ॥ 53 ॥ तनुविशददुकूलश्चंदनार्दीकृतांगः स्फुट इव कलहंसो मानसस्थानसेवी । सुरसरितमिवाप्तो माथुरी सोऽथ रथ्यां दिशि दिशि धृतशोभा संचरद्राजहंसैः ॥ 54 ॥ परिषदमथ दत्तद्वारपालप्रवेशो यदुभिरवहितात्मा भूषितां संप्रविश्य । कृतविनतिनिषण्णो विष्णुमूचेऽरिजिष्णुं प्रभुमवसरवेदी यादवानां समक्षं ॥ 55 ॥ शृणु विनुतमराजा राजताद्रौ सुकेतुर्नमिविनमिकुलश्रीवैजयंतीसुकेतुः । अधिवसति रथं यो नूपुरं चक्रवालं पुरमिह नयदक्षो दक्षिणश्रेण्यधिष्ठं ॥ 56 ॥ जलजशयनचापैस्त्वां परीक्ष्यामुनाहं तव निकटमिहाशु प्रेषितः प्रेमपूर्व । / भज वरदवृतस्त्वं सत्यभामावरत्वं खचरभुवनभूत्यै सर्वकल्याणमूलं । / 57 ॥ सकलयदुमनोज्ञं दूतवाक्यं निशम्य प्रतिवचनमुपेंद्रोऽदादिति प्रीतचित्तः । Page #89 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । खगधनपतिस्रष्टा रत्नशैले मयि द्राक् निपततु वसुधारा सत्यभामाभिधाना ॥ 58 ॥ प्रतिविहितसुपूजः खेचरेंद्रस्य दूतः प्रमुदितमतिरित्वा स्वास्पदं स्वामिनेऽसौ । गुणनुतपूर्व सर्वकार्यस्य सिद्धिं सममणदिति तेषां तोषणे सप्रियाय । / 59 / / 472 पद्रत्रिंशः सर्गः । बलदेव भ्रातरौ भ्राजमानौं प्रतिहतपरतेजोरूपकांती विदित्वा । निजवचनहरास्यात्खेचरेंद्रः सुकेतुः खचरप - रतिमालचा गतौ कन्यकाभ्यां । / 60 / / रतिमिव रतिमालो रूपतो रेवतीं स्वां दुहितरमतिकांतां देहजां ज्यायसेऽदात् । अतिमुदितसुकेतुः सत्यभामां प्रभायाः स्वयमुपपदवत्या गर्भजां केशवाय । / 61 / कुचकलशकलत्रोदारभारातिखिन्नाः शिथिलवसनकांचीकेशपासोत्तरीयाः । ननृतुरिह विवाहे नूपुरारावरम्याः क्षितिचरखचराणां योषितः शोचिषाः ॥ 62 ॥ प्रथम नववधूक नीलपीतांबरौ तौ विविधमणिविभूषाज्योतिरुद्भासितांगौ । यदुनृपतिपरीतौ वीक्ष्य पुत्रावतोषीद्यदुयुवतिसमग्रा रोहिणी देवकी च । / 63 / / प्रथममदनरंगे शार्ङ्गिणः सत्यभामा हृदयमहरदिष्टा रेवती शीरपाणेः । गुणितगुणकलानां सुप्रयोगौ तयोस्ताबुचितकरणकाले न स्खलंति प्रगल्भाः ॥ 64 ॥ Page #90 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 473 षट्त्रिंशः सर्गः । अथ सकलुशभावा सा जरासंधराजं जलनिधिमिव वेला व्याकुला क्षोभयंती । अतिवितततमाला नीलकेशाप्यरोदीद्यदुकुलकृतदोष कंसयोषिद्वदंती । / 65 ॥ त्वयि सकलधरित्री शासति ध्वस्तनाथा कथमहमुपयाता तात वैधव्यदुःखं । इदमपि खलु सोढं वैरनिर्यातनाथ मदमुदितयदूनां रक्तपंकैः शिरोभिः ॥ 66 ॥ दुहितुरिति विलापप्रायमाकर्ण्य वाक्यं नरपतिरुदवोचन्मुंच बालेऽतिशोकं । जगति हि भवितव्यं भाविनो दैवयोगादगणितपरवीर्य देवमत्र प्रधानं ॥ 67 ॥ पशुरपि निरपायं निगमोपायमार्ग विमृशति वधशंकः क्षेत्रमादौ विविक्स्सुः। स्फुटमिदमपि वृत्तं विस्मृतं मर्तुकामैस्तव पतिमतिमत्तैर्यादवैरियद्भिः । / 68 ॥ तव पदशरणाशाकंटका यद्यपि स्युः सहबलकुलशाखास्ते तथाप्याशु वत्से । श्रुतिपथमतिमत्ताः संति मत्क्रोधवर्षद्दवदहनशिखाभिर्भस्मिता ध्वस्तसंज्ञाः ॥ 69 ॥ प्रियवचनपयोभिर्देहजाक्रोधवह्नि प्रततिमुपशमय्य क्षुब्धकोपानलः सः । यवननिधनकालं कालकल्पं तनूजं यदुजनिधनहेतोरादिदेशाशु राजा । / 70 ॥ चलजलधिसमानेनाभ्यमित्रं बलेन द्विपचतुरतुरंगस्पंदनाद्येन गत्वा । Page #91 -------------------------------------------------------------------------- ________________ 474 हरिवंशपुराणं । षत्रिंशः srgH। sa laghu daza ca sapta व्युग्रयुद्धानि युद्धा यदुभिरतुलमालावर्तशैले ननाश ॥ 71 ॥ पुनरपि जितजेयं भ्रातरं मागधो द्रागजितमपरपूर्व प्राहिणोत्प्राणतुल्यं । प्रलयशिखिशिखालीघस्मरः स स्त्रयोगात्स्वबलपवननुन्नो द्विट्जगद्ग्रासलोलः ॥ 72 ॥ तुमुलरणशतानि त्रीणि संप्रीणितास्ते यदुभिररिषु चत्वारिंशतं षट् च युद्धा । श्रमनुदामिव त्रीरो वीरशय्यां यशस्वी हरिशरमुखपीतप्राणसारोऽध्यशेत । / 73 ॥ प्रमदमथ वहंतः संततं संवतो हरिरिपुमथुरायां माथुरैः पौर्लोकैः। हरिहलधरवीरावार्यवीर्यावलेपप्रतिहतरिपुशंका शौरयो रेमिरेऽमी ॥ 74 ॥ शमयति रिपुलोकोदारदावावलेपं जनयति जनबंधुर्बधुलोकप्रहर्ष । जिनमतघनचर्यावारिधाराततिभूवलयफलसमृद्धिः श्रीयशोमालिनीयं ॥ 75 ॥ इति अरिष्टनेमिपुरा णसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ कंसापराजितबधवर्णनो नाम षट्रात्रंशः सर्गः । 1. वंशहेतोः' इति ख पुस्त्के। Page #92 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 475 सप्तत्रिंशः सर्गः । अथात्र यद्वृत्तमतीव पावनं पुरैव तु श्रेणिक लोकहर्षणं । दशार्हमुख्यस्य सुसौर्यवासिनः शृणु प्रवक्ष्येऽवहितस्तदद्भुतं ॥ 1 ॥ जिनस्य नेमेस्त्रिदिवावतारतः पुरैव षण्मासपुरस्सराः सुरैः । प्रवर्तिता तज्जननावधिर्गृहे हिरण्यवृष्टिः पुरुहूतशासनात् ॥ 2 ॥ तया पतंत्या वसुधारयार्धभाक् त्रिकोटिसंख्यापरिमाणया जगत् । तर्पितं प्रत्यहमर्थिं सर्वतः क पात्रभेदोऽस्ति धनप्रवर्षिणां ॥ 3 ॥ दिशां मुखेभ्यः समितास्तदाश्रिताः दिशां कुमार्यः परिचर्यया शिवां । दिशां च चक्रस्य जयं जगत्त्रये दिशत्यपत्येन जिनेन जिष्णुना ॥ 4 ॥ समेत्य पत्यातिशयप्रदर्शनादतीव संहृष्टमतिः शिवान्यदा । ददर्श सा स्वम इमानिशांतरे प्रशंसितान् स्वप्नवरान् हि षोडश ॥ 5 ॥ समंततोऽश्रांत मदबुनिर्झरः प्रतिध्वनिव्याप्तदिगिंद्रपो द्विपः । सप्तत्रिंशः सगेः । सप्तत्रिंश Page #93 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 476 तया तमालासितभृंगझंकृतिरलोकि कैलाश इवाचलाचलः ॥ 6 ॥ मुशृंगमुत्तुंगककुत्स्वनत्खुरं प्रलंबसास्नायतबालधक्षणं । सितं धनोद्रे कितधीरमंबिका - महोक्षमाक्षिप्रियमैक्षत क्षणं ॥ 7 ॥ विलंबितक्ष्माभृतमग्रशैलगं मृगांक लेखांकुशदंष्ट्रमायतं । दिगंत विश्रांत निनादमाविशत् - शरत्पयोदाभमिभारिमैक्षत ॥ 8 ॥ महेभकुंभाभकुचामिभैः शुभैः कृताभिषेकां कुटगंधवारिभिः । भोजपु ददर्श सा विकासिपद्मासनवर्तिनीं श्रियं ॥ 9 ॥ स्रजौ प्रलंबे विमलांबरे वरे रजोरुणीभूतषडंत्रिमंडले । भुजे निजे वा कुसुमातिकोमले सजागरे वावहिता व्यलोकत ॥ 10 ॥ निरस्य नैशं निशितैरुपागतं करैस्तमोजालमलं निशाकरं । निरभ्र व्योनि प्रपश्यतिस्म सा स्थिराट्टहासं रजनीवरस्त्रियाः ॥ 11 ॥ दिनं दिनं दृश्यमुखं दिवाकरं सुसाध्य सिंदूरपरागपिंजरं । 1 चलाचलः इति ख ग पुस्तकयोः । 2 करोद्धृताम्भोजपुटां इति ख पुस्तके । सप्तत्रिंशः सर्गः । Page #94 -------------------------------------------------------------------------- ________________ 477 हरिवंशपुराणं । सप्तत्रिंशः srgH। पुरंदराशासु पुरंध्रिनंदनं चिरं धृतं दृष्टिसुखं ददर्श सा ॥ 12 ॥ तडिच्चलांग सरसीवरांगनाविलोलसल्लोचनयुग्ममायतं । / परस्परस्नेहभरं तयारमद् व्यलोक सन्मत्स्ययुगं विमत्सरं ॥ 13 ॥ सुसौरभांभोभरकुंभयुग्मकं मुखावहितांभोरुहमंबुजेक्षणा । सुशातकुंभात्मकमभ्यलोकत स्वभावसोद्यत्कुचकुंभसन्निभं ॥ 14 ॥ शुभांबुपूर्ण जलपुष्पराजितं सुराजहंसादिविहंगसंगतं । महासरोऽदर्शि ततो मनोहरं मनो निजं वा शुचिनिर्मलं तया ॥ 15 ॥ प्रचूर्णितोत्तुंगतरंगभंगुरं प्रबालमुक्तामणिपुष्पशोभितं । ___ महार्णवं फेनिलमुद्धतं भ्रमद्विभीषणग्राहगृहं निरैक्षत ॥ 16 ॥ नखाग्रदंष्ट्रादृढदृष्टिभासुरज्वलत्सटाटोपमृगेंद्रधारितं । मणिप्रभारंजितदिग्वधूमुखं ददर्श सिंहासनमासनं श्रियः ॥ 17 ॥ विचित्रभक्तिद्विजकोटिसंचलं सुवैजयंतीभुजमालयानटत् । प्रलंबमुक्तामणिमालिकोज्ज्वलं विमानमालोकि तया नभस्तले ॥ 18 ॥ Page #95 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 478 सप्तत्रिंशः srgH। फणामणिद्योतविभिन्नभूतमः फणींद्रकन्याकलगीतसंकुलं । ज्वलन्मणि प्रैक्षि भुवः समुद्गतं फणींद्रभास्वद्भवनं महत्तया ॥ 19 ॥ सपद्मरागोज्ज्वलवज्रपूर्वकं प्रकृष्टमाणिक्यमहाशिखाकुलं । ___ व्यलोकतेंद्रायुधरुद्धदिङ्मुखं सुरत्नराशिं गगनस्पृशं शुभा ॥ 20 ॥ शिखाकरालं शिखिनं मुखं दिशां प्रकाशयंत शुचि रोचिषां निशि । ददर्श संदर्शितसौम्यविग्रहं सविग्रहा श्रीरिव तोषपोषिणी ॥ 21 ॥ अनंतरं स्वप्नगणस्य कंपयन् सुरासनान्याविशदंबिकाननं । सितेभरूपो भगवान् दिवच्युतः प्रकाशयन् कार्तिक शुक्लषष्ठिकं । / 22 ॥ पुनः पुनर्जागरणेन सांतराननंतरायानिति तान्विलोक्य सा । विनिद्रनेत्रा जयगीतमंगलैरनालसा तल्पतलं ततोऽत्यजत् ॥ 23 ॥ प्रभातकाले कृतमंगलांगिका कुतूहलादेत्य पति प्र्न्नामिनी॥ क्रमेण तान् स्वप्नवरान्न्यवेदयत् प्रसन्नधीरित्यगदीत्स तत्फलं ॥ 24 ॥ 1-भुवोऽन्ध्कार्ः। Page #96 -------------------------------------------------------------------------- ________________ 479 hrivNshpuraannN| सप्तत्रिंशः सर्गः । प्रिये यदुत्पत्तिमियं वदत्यहर्दिनं पतंती वसुवृष्टिरद्भुता । __ सुदिक्कुमार्यो भवतीमुपासते यदर्थमास्थात्स हि सोद्य तीर्थकृत् ॥ 25 ॥ किमत्र ते स्वप्नफलं निगद्यते वरोरु यत्तीर्थकरप्रसूरसि । / प्रपत्स्यते सोऽपि महान् महीयसां जगत्त्रये यत्तदवैहि कथ्यते ॥ 26 ॥ अनेकपोऽनेकपलोकनादलं विलंबितानेकपविभ्रमो गतः । जगत्त्रये ते तनयस्तनूदरि प्रकाममेकाधिपतित्वमेष्यति ॥ 27 ॥ अलंकरिष्यत्यकलंकधीः कुलं जगत्त्रयं चात्र ज्ग्द्गुरुर्गुन्नैः॥ गवां कुलं वा वृषभो वृषेक्षणावृषेक्षणः स्कंधधृतिः सुतस्तव ॥ 28 ॥ महावलेपानखिलाननेकपान्करिष्यते सिंहवदुज्झितोन्मदान् । अनंतवीर्यः स हि सिंहदर्शनात् mahaikadhIroM'tatapovanezvaraH // 29 // यदैक्षि लक्ष्मीरभिषेकिणी ततः प्रसूतमात्रस्य गिरीण्द्र्म्स्त्के। सुरासुरेंद्रैर्दयितेऽभिषिच्यते गिरिस्थिरः क्षीरसमुद्रवारिभिः ॥ 30 ॥ स्रजोः सुगंधायतयोः प्रदर्शनाज्जगत्रयव्यापियशाः सुगंधिभाक् । Page #97 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 480 निरंतरं लोकमलोकमप्यसावनं तदृग्ज्ञानदृशा तनिष्यति ॥ 31 ॥ स चंद्रसंदर्शनतः सुदर्शने महोदया चंद्रिकया सुदर्शनः । जिनेंद्रचंद्रो जगतां तमोंतकृनिरंतराह्लादकरो भविष्यति ॥ 32 ॥ समस्ततेजस्विजनस्य भूयसा निजेन तेजांसि विजित्य तेजसा । जगति तेजोनिधिरर्कदर्शनात्करिष्यति ध्वस्ततमांसि ते सुतः ॥ 33 ॥ सुखं कृतक्रीडझपद्वयेक्षणादवाप्य सौख्यं विषयोपयोगजं । अनंतमंते सुखमाप्स्यति ध्रुवं शिवालयेऽसौ शिवदेवि ! नंदनः ॥ 34 ॥ सुपूर्णकुंभद्वयदर्शनात्ततो गृहं प्रपूर्णं निधिभिर्भविष्यति । जगन्मुदापूर्णमनोरथस्य हि प्रभावतस्तस्य शरीरजस्य ते ॥ 35 ॥ विचित्रपुष्पांबुज खंड दर्शनादशेषसल्लक्षणलक्षितः सुतः । विदाहितृष्णातृषितान्वितृष्णधीरितैव निर्वाणमयान् करिष्यति ॥ 36 ॥ महासमुद्रस्य महामृतात्मनः समुद्रगंभीरमतिर्विलोकनात । श्रुतांबुधिनीतिमहासरिद्धितं स पाययिष्यत्युपदेशकृज्जनान् ॥ 37 ॥ सप्तत्रिंशः सर्गः । Page #98 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 481 सप्तत्रिंशः srgH। सुरत्नसिंहासनदर्शनेन स स्फुरन्मणिद्योतितिरीटपाणिभिः । परीतमारोक्ष्यति देवदानवैः parAya'siMhAsanamUrdhvazAsanaH // 38 // विमाननाथोऽमरनाथकोटिभिः प्रपूजितांघ्रिः सुविमानदर्शनात् । विमानसाधिः महतो महोदयो विमानमुख्यादवतीर्णवानिह ॥ 39 ॥ भवेत्तु भेत्ता भवपंजरस्य स फणींद्रनियद्भवनावलोकनात् । / सुतोन्वितश्चापि मतिश्रुतावधिप्रधाननेत्रत्रितयेन जायते ॥ 40 ॥ बहुप्रकारस्फुरदंशुरंजितं झुरत्नराशिप्रविलोकनात्सुतं । प्रतीहि नानागुणरत्नराशिना श्रयिष्यमाणं शरणाश्रिताश्रयं ॥ 41 ॥ शिखावलीलीढनभस्तलोज्वलात्प्रदक्षिणावर्तविधूमवन्हितः । निरीक्षिताद्ध्यानमहाहुताशनः स कर्मकक्षं सकलं प्रधक्ष्यति ॥ 42 ॥ किरीटसत्कुंडलपूर्वभूषणाः प्रभावतस्तस्य मदीयशासनं । ___ अलंकरिष्यत्यनुकूलसेवकाः सुरेश्वराः प्राकृतपार्थिवा इव ॥ 43 ॥ Page #99 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 482 अष्टत्रिंशः srgH। श्लथात्मधम्मिल्ललसनिजस्रजः समेखलानूपुरमंजुशिजिताः । प्रसाधनादावनुभावतोस्य ते सुरेंद्रसुंदर्य उपासनोद्यताः ॥ 44 ॥ जनिष्यमाणेन जिनेंद्रभानुना प्रतीहि तेनात्र पवित्रकर्मणा । स्ववंशमात्मानमिमं च मां जगत्पवित्रितं भूषितमुद्धतं तथा ॥ 45 ॥ निशम्य सा स्वप्नफलं पतीरितं प्रतुष्टचित्ता सुतमंकवर्तिनं । __विचिंत्य चक्रे जिनपूजनादिकाः क्रियाः प्रशस्ता जनतामनोहराः ॥ 46 ॥ जिनोद्भवे स्वप्नफलानुकीर्तनं पवित्रसुस्तोत्रमिदं दिने दिने । प्रभातसंध्यासमये पठन् जनः स्मरंश्च शृण्वन् श्रयते जिनश्रियं ॥ 47 ॥ इत्यारिष्टनमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ स्वप्नफलकथनो नाम सप्तत्रिंशः srgH। aSTatriMzaH srgH| जिद्रीपतरौ ततो धनपतिः सुरेंद्राज्ञया स्वभक्तिभरतोऽपि च स्वयमुदेत्य तीर्थोदकैः । शुभैः समभिषिच्य तौ सुरभिपारिजातोद्भवैः सुगंधवरभूषणैर्भुवनदुर्लभैः प्रार्चयत् ॥ 1 ॥ Page #100 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 483 पुरैव परिशोधिते विदितदिक्कुमारीगणैर्बभार बिमलोदरे प्रथमगर्भमुद्यत्प्रभं । स्वबंधुजन सिंधुवृद्धिकरमस्ततापोदयं शिवाय जगतां शिवा शशिनमंबर श्रीरिव ॥ 2 ॥ चकार न वियोजितत्रिवलिभंगशोभामसौ न च श्वसनवाधिताधरसुपल्लवं वालसां । स्तनस्तवकभारनम्रतनुमध्य सुस्त्रीलतां नितांतकृपयेव तां फलभरो न चावाधत ॥ 3 ॥ निगूर्3ह निजगर्भसंभवतनोरिव व्यक्तये पयोधरभरो ययावतितरां पयःपूर्णतां । तदुद्वहनगौरवादिव विशेषविस्तीर्णतां जगाम जघनस्थली निविडमेखलाबंधना ॥ 4 ॥ मनोभुवनरक्षणे सकलतत्त्वसंवीक्षणे वचोऽपि हितभाषणे निखिलसंशयोत्पेषणे । वपुर्वतविभूषणे विनयपोषणे चोचितं बभूव जिनवैभवादतितरां शिवायास्तदा ॥ 5 ॥ महामृतरसाशनैः सुरवधूभिरापादितैरनंतगुणकांतिवीर्यकरणैः समास्वादितैः । जिनेंद्र जननी तनुस्तनुरपि प्रभाभिर्दिशो दशापि कनकप्रभा विदधतीव विद्युभौ । / 6 ॥ करींद्रमकरस्फुरत्तुरगतुंगमीनावली महारथसुयानपात्रनृपवाहिनीसन्मुखैः । विशद्भिरनुकूलगैः समभिवर्धितोद्धोर्मिभिः समुद्रविजयोऽन्वहं पृथु समुद्रलीलां वहन् ॥ 7 ॥ जिनेशजनकौ जगद्वलयवेलयाभ्यर्चितौ परस्परविवर्धमानपृथुसम्म दौ नित्यशः । अष्टत्रिंशः सर्गः । Page #101 -------------------------------------------------------------------------- ________________ hrivNshpuraann| 484 अष्टात्रंशः srgH। महेंद्रवरशासनाभिरतदेवदेवीकृतप्रभूतिविभवान्वितौ गमयतः स्म मासान्नव ॥ 8 ॥ ततः कृतसुसंगमे निशि निशाकरे चित्रया प्रशस्तसमवस्थिते ग्रहगणे समस्ते शुभे । असूत तनयं शिवा शिवदशुद्धशुच्यग्रज-त्रयोदशतिथौ जगज्जयनकारिणं हारिणं ॥ 9 ॥ त्रिवोधशुचिचक्षुषा दशशताष्टसल्लक्षणैः सुलक्षितसुनीलनीरजवपूर्वपुर्विभ्रता । जिनन जिनरोचिषा बहुगुणीकृतं मंडलं प्रसूतिभवनोपरे मणिगणप्रदीपार्चिषां ॥ 10 ॥ विपांडुरपयोधरा दिवमग्लंडचंद्राननां निशि स्फुरिततारकानिकरमंडनाहारिणीं । तरंगभुजपंजरोदरविवर्तिनी स्वेच्छया चुचुंब मदनांबुधिः सति जिनेंद्रचंद्रोदये ॥ 11 ॥ गभीरगिरिराजनाभिकुलशैलकंठाकुलस्तनोच्चलद्वाहिनी निवहहारभाराधरा । चचाल कृतनर्तनेव मुदितात्र जंबूमती समुद्रवलयांबरा रणितवेदिकामेखला ॥ 12 / / अनुत्तरमुखोज्वलः शिवपदोत्तमांगस्तदा नवानुदिशसद्धनुर्नवविमानकग्रीवकः । सुकल्पवपुरंतराधरजगत्कटीजंघकत्रिलोकपुरुषोऽचलत्कटिकरो नटित्वा स्फुटं ॥ 13 ॥ अभूद्भवनवासिनां जगति तारशंखस्वनो रराट पटहः पटुर्झटिति भौमलोकेऽखिले । रखे गति सिंहनाद उरुघोषघंटानदत्सुकल्पभवने जिनप्रभववैभवाद्वै स्वयं ॥ 14 / / Page #102 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 485 जगत्रितयवासिनञ्श्चलितमौलिसिंहासनास्ततोऽसुरसुराधिपाः प्रणहिताबघिस्वेक्षणाः प्रबुध्य जिनजन्मजात पुरुसम्मदाः संपदा प्रचेलुरिह भारतं प्रति चतुर्णिकांयामरैः ॥ 15 ॥ विशुद्धतमदृष्टयो मुकुटकोटिसंघटित - स्फुरत्कटक रत्न रश्मिख चिताखिलाशामुखाः । प्रणेमुरहमिंद्रदेव निवास्तु तत्र स्थिताः पदान्यभिसमेत्य सप्त हरिविष्टरेभ्यो जिनं ॥ 16 ॥ क्षितेरसुरनागविद्युदनलानिलद्वीपसत्सुपर्णसुमहोदधिस्तनितदिक्कुमाराभिधाः । समुद्ययुरितस्ततो भवनवासिनो भास्वरास्तदा विदधतो दिशो दश दशप्रकारामराः ॥ 17 ॥ सुकिंपुरुषकिन्नरामरमहोरगा राक्षसाः पिशाचसुरभूरिभूतवरयक्षगंधर्वकाः । मनोहरणदक्षगीतबहु नृत्ययुक्तांगनाः समीयुरिह मध्यलोकरतयोऽष्टधा व्यंतराः ॥ 18 ॥ गणाश्च शुचिरोचिषां प्रथितपंचधाज्योतिषां ग्रहर्क्षशशिभास्करप्रतततारकाख्यायुषां । भौ युगपदापतनिजविमानकेभ्योऽधिकं विधातुमिव चोद्यतो जगदिहापरं ज्योतिषां ॥ 19 ॥ यथास्वमपि सप्तभिः प्रथमकल्पनाथादयोऽप्यनीकनिवहैर्वृता युगपदच्युतेंद्रोत्तराः । प्रतिस्वमपि सप्तभिः सकलकल्पजैः षोडश प्रमोदवशवर्तिनः समभिजग्मुरिंद्राः सुरैः ॥ 20 ॥ 1 चतुर्निकायाः सुराः इति क पुस्तके । अष्टत्रिंशः सर्गः । Page #103 -------------------------------------------------------------------------- ________________ hrivNshpuraann| 486 अष्टत्रिंशः सर्गः । अनेकमुखदत्तसत्कमलखंडपत्रावलीसुरूपसुरसुंदरीललितनाटकोद्भासिनं । हिमाद्रिमिव जंगमं निजवधूभिरैरावतं करींद्रमधिरूढवानभिरराज सौधर्मपः ॥ 21 ॥ अनीकमथ योधजं रचितसप्तकक्षांतरं गृहीतवलयाकृतिप्रकृतिपौरुषाधिष्ठितं । परीत्य कुलिशायुधं कुलिशपूर्वशस्त्राटवीनिरुद्धगगनांतरं भृशमशोभत त्रैदशं ॥ 22 ॥ जवेन लघु लंघयद्रुतसमीरणं हेषितप्रयोजितवियोजितत्रिभुवनांतरालं तथा । वृहदहिरवर्तत प्रविततं हयानीकमप्यरं गगनवारिधेरधितरंगरंगायितं ॥ 23 ॥ सुमुग्धमुखकौशिकैर्नयनपुंडरीकैनिजैललत्ककुदवालधिश्रुतिसुगात्रसास्नापुटैः । सुवर्णखुरशृंगकैः प्रतिवृष वृषानीकमप्युवाह परितःस्थितं विपुलकांतिमिदुप्रभां ॥ 24 ॥ विभिन्नमपि सप्तधा स्वयमभेद्यमप्यद्रिभिनभोवलयसागरे त्रिदशयानपात्रायितं । प्रभाविजितविस्फुरद्रविरथं स्थानीकमप्यभादतिमनोहरं वलयवत्परिक्षेपकं ॥ 25 ॥ विकीर्णघनशीकरैः karibhirUqhalIlAkaraiH प्र्वृत्त्गुरुग्र्जितैर्गुरुत्रिवाण्भोध्रैः। महामरुदधिष्ठितैः सुघटितं गजानीकमप्यनेकरचनांतरं व्यतनुत श्रियं प्रावृषः ॥ 26 ॥ 1- हयानीकपं परं गगनवारिधेः' iti ka pustake / Page #104 -------------------------------------------------------------------------- ________________ 487 hrivNshpuraannN| aSTatriMzaH srgH| svarairapi ca सप्तभिर्मधुरमूर्छनाकोमलैः सवीणवरवंशतालरवमिश्रितैराश्रितैः । अपूर्णभुवनोपरं बहिरतोप्यनीकं बभौ युवत्यमरबंधुरं धृतिकरं तु गंधर्वजं ॥ 27 ॥ समस्तरसपुष्टिकं बलमहारिगात्रोत्करैः मनःकुसुममंजरीरमरभूरुहामाहरत् । प्रनृत्य पुरुनर्तकीमयमनीकमप्यंबरैनितंबभरमंथरं निचितमाविरासीत्तथा ॥ 28 ॥ सहस्रगुणितोदिता चतुरशीतिरेषु स्फुटं प्रमाणपि सप्तसु प्रथमसप्तकशास्वतः । परं द्विगुणमेतदेव सफलेषु कक्षांतरेष्वनीकवलयेष्वियं क्रमभिदा समाप्तेः स्थितिः ॥ 29 ॥ यथापथमनीकिनः सकलनाकलोकाधिपा जिनेंद्रजननाभिषेककरुणाय यावद्वियत् । वितत्य पुरमाबजंति मुदितास्तु तावदिशां कुमार्य उपकुर्वते निखिलजातकमोहताः ॥ 30 ॥ तथाहि विजया स्मृता जगति वैजयंती परा परोक्तिरपराजिता प्रवदिता जयंती परा । तथैव सह नंदया भवति चापरानंदया सनंद्यभिधवर्धनां हृदयनंदिनंदोत्तरा ॥ 31 ॥ कुचानिव निजानिमा विगलदंगशृंगारसद्रसेन भरितान् भृशं विपुलतुंगभंगारकान् । समूहुरभिरामकानमलहारभारोज्वला ज्वलन्मणिविभूषणश्रवणकुंडलोद्भासिताः ॥ 32 ॥ तथैव सयशोधरा प्रथितसुप्रबुद्धामरी सुकीर्तिरपि सुस्थिता प्रणधिरत्र ल्क्स्स्मीम्ती। Page #105 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 488 अष्टत्रिंशः सर्गः । विचित्र गुणचित्रासह वसुंधरा चाप्यमूः गृहीतमणिदर्पणा दिश इवेंदुमत्यो बभुः ॥ 33 ॥ इला नवमिकासुरासहितपीठपद्मावती तथैव पृथिवी परप्रवरकांचना चंद्रिका । प्रभास्फुटिततारकाभरणभूषिता भास्वराः सचंद्ररजनीनिभा धृतसितातपत्रा बभ्रुः ॥ 34 ॥ श्रिया च धृतिराशया च वरवारुणी पुंडरीकिणी स्फुरदलंबुसा च सह मिश्रकेशी द्दिया । सचामरकराइमा बभ्रुरुदारफेनावली तरंगकुलसंकुला इव कुलापगाः संगताः ॥ 35 ॥ कनत्कनकचित्रया सहितया पुनश्चित्रया त्रिलोकसुरविश्रुतत्रिशिरसा च सूत्रामणिः । कुमार्य इव विद्युतो विलसितैर्जिनस्यांतिके तमोनुद इवाबभुर्जलधरस्य विद्युल्लताः ॥ 36 ॥ सहैव रुचकप्रभा रुचकया तदध्यासया परा च रुचकोज्वला सकलविद्युदग्रेसराः । दिशां च विजयादयो युवतयश्वतस्रो वरा जिनस्य विदधुः परं सविधि जातकर्मश्रिताः ॥ 37 ॥ चतुर्विधसुरासुरा लघु समेत्य तावत्पुरं कुबेरजनिताद्भुतप्रथमशोभमुच्चैर्ध्वजं । परीत्य जिनभक्तितस्त्रिदशनाथलोकश्रियं विजेतुमिव चोद्यतं ददृशुरादृताः सेंद्रकाः ॥ 38 ॥ प्रविश्य नगरं ततः शतमखः स्वयं सत्सखः शिवास्पदसमीपगः स्थितिविदादिदेशाद्यतां । Page #106 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 489 अष्टत्रिंशः srgH। शची शुचिमचापलां समुपनेतुमीशं शिशुं प्रसूतिगृहमाविशन्निति तदा बभासादरा ॥ 39 ॥ विकृत्य सुरमायया शिशुमिहापरं निद्रया प्रयोज्य जिनमातरं प्रणतिपूर्वकं यत्नतः । प्रगृह्य मृदुपाणिना शिशुमदादसौ स्वामिने प्रणम्य शिरसा ददावमरराट् कराभ्यां जिनं ॥ 40 ॥ जिनेंद्रमुखचंद्रकं विजितपुंडरीकेक्षणं विशेषविजितासितोत्पलवनश्रियं तं श्रिया । निरीक्ष्य जिनपद्मपाणिचरणं सहस्रेक्षणः सहस्रगणनेक्षणैरपि ययौ न तृप्तिं तदा ॥ 41 ॥ विधाय स सुरद्विपस्फटिकभूभृतो मस्तके जिनेंद्रशिशुमिंद्रनीलमणितुंगचूडामणि । चचाल चलचामरातपनिवारणोचैरुचिश्चलोर्मिकुलसंकुलो जलनिधिर्यथा फेनिलः ॥ 42 ॥ सुरेभवदनत्रिके दशगुणे द्वयोश्चाष्ट ते रदाः प्रतिरदं सरः सरसि पद्मिनी तत्र च । भवंति मुखसंख्यया सहितपद्मपत्राण्यपि प्रशस्तरसभाविताः प्रतिदलं नटत्यप्सराः ॥ 43 ॥ तथाविधविभूतिभिः समुपगम्य मेरुं मुराः परीत्य पृथु पांडुकाख्यवनखंडमभ्येत्य ते । जिनेंद्रमतिरुद्रपांडकशिलातले कोमले सुपंचशतकामुकोचहरिविष्टरेऽतिष्ठपन् ॥ 44 ॥ ततश्च धृतपूजनोपकरणेषु देवांगनागणेषु परितःस्थितेष्वभिनवोत्सवानंदिषु । 1 मुदितचापला iti ka pustake । Page #107 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| aSTatriMzaH srgH| नटत्सु कुतपोत्कटप्रकटनाटकेषु स्फुटप्रकृष्टरसभावहावलयरंजितस्वर्गिषु ॥ 45 ॥ रटत्पटहशंखशब्दहरिनादभेरीरवैर्गिरींद्रसुवृहद्गुहाप्रतिनिनादसंवर्धितैः । दिगंतरविसर्पिभिर्जिनगुणौरवप्रस्फुटैरशेषभुवनादरे श्रुतिसुखावहैः पूरिते ॥ 46 ॥ नभस्तलमितस्ततस्थगयति स्फुरत्सौरभे विचित्रपटवासधूपपटले सुपुष्पोत्करे । सुगंधयति बंधुरे परमगंधहृद्य दिशां मुखानि मुखपांडुकप्रभवमातरिष्वन्यलं ॥ 47 ॥ गृहीतबहुविग्रहः सुरपरिग्रहो वासवः समारभत भक्तितो जिनमहाभिषेकं स्वयं । / विधातुममराहतैस्तु मणिहमकुंभच्युतैः पयोमयपयोनिधेः shubhpyobhirudgaaNdhibhiH||48|| बहुत्रिदशपंक्तिभिः प्रमदपूरिताभिर्नभः स्फुरन्मणिगणोज्वलत्कलशपाणिभिः सर्वतः । सुमेरुगिरि पंचमांबुनिधिमध्यमध्यासितं रराज बहुरज्जुभिस्तदवनीयमानं तदा ॥ 49 / / गृहाण कलशं लघु क्षिप नयाशु संधारय प्रभुं च मम सन्मुखं त्वमिति कर्णरम्यारवैः । करात्करमितस्ततः सुरगणस्य कुंभावली श्रिया श्रयति पांडुकं वनमिवोरुहंसावली । / 50 ॥ सुवर्णमयरूपकांतिमयकुंभकाल्यो बभुः प्रवेगमरतां वशा रविशशांकमाला यथा । / supakSa'TadIptimiH खचितदिङ्मुखा खे रयोत्पतद्गरुडहंसपंक्तय इव यथानेकशः ॥ 51 ॥ Page #108 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 491 एकोनचत्वारिंशः सर्गः । शताध्वरभुजोद्धतैर्जलधरैरिवोद्गर्जितैः सहस्रगणनैर्घटैः शुचिपयोभिरावर्जितैः । जिनोऽभिषवमाप्नुयाद्धवलमद्रिराजं व्यधाद्दधाति धवलात्मतामधवलो हि शुद्धाश्रयात् ॥ 52 ॥ सतोषमपरेऽपि ते निखिलकल्पनाथादयो यथेष्टमभिषेचनं विदधुरंबुभिर्निर्मलैः । जिनस्य जिनशासनाधिगमशस्तरागोदयः प्रकाशिततनूरुहास्तनुतरात्मजन्माधयः ॥ 53 ॥ ततः सुरपतिस्त्रियो जिनमुपेत्य शच्यादयः सुगंधितनुपूर्वकैर्मृदुकराः समुद्वर्तनं । प्रचक्रुरभिषेचनं शुभपयोभिरुच्चैर्घटैः पयोधर भरैर्निजैरिव समं समावर्जितैः ॥ 54 ॥ दुकूलमणिभूषणखगनुलेपनोद्भासितं प्रयोज्य शुभपर्वतं विभुमरिष्टनेम्याख्यया । सुरासुरगणास्ततः स्तुतिभिरित्थमिंद्रादयः परीत्य परितुष्टुवुर्जिनमिति सुपृथ्वीश्रियं । / 55 / / इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ जन्माभिषेकवर्णनो नाम अष्टत्रिंशः सर्गः । एकोनचत्वारिंशः सर्गः । सकलश्रुतमत्यवधिप्रविकासि विशुद्धविलासविनिद्रविशिष्टविलोचन दृष्टिविदृष्टसमस्त चराचरतश्वजगत्त्रितय । Page #109 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 492 एकोनचत्वारिंशः srgH। त्रितयात्मकदर्शनबोधचरित्रविनिर्मलरत्नविराजित पूर्वभवोग्रतपोयुतषोडशकास्मसंचिततीर्थकरप्रकृते ॥ प्रकृतेः स्थितितोऽनुभवाच विशिष्टतराद्भुतपुण्यमहोदय मारुतवेगविचालितदेवनिकायकुलाचलसेवितपादयुग । युगमुख्यमुखांबुजदर्शनतृप्तिविवर्जितभव्यमधुव्रतधीर तरस्तवनध्वनिवृहितदुंदुभिनादनिवेदितशुद्धयशः । / यशसा धवलीकृतजन्मपवित्रितभारतवर्षमहाहरिवंश महोदयशैलशिखामणिबालदिवाकरदीप्तिजितार्कवपुः । वपुषाधिककांतिभृताजितपूर्णशशांकविभो ! हरिनीतमणि द्युतिमंडलमंडित दिङ्मुखमंडल नेमिजिनेंद्र ! नमो भवते ॥ भवतेह भुवां त्रितये भवता गुरुणा परमेश्वरविश्वजनीन महेच्छधिया प्रतिपादितमप्रतिमप्रतिमारहितं हितमुक्तिपथं प्रथितं विधिवत प्रतिपद्य विधायि तपोविविधं Page #110 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 493 विधिना विधूय कुकर्ममलं सकलं भुवि भव्यजनः प्रणतः ॥ प्रणतिप्रिय ! संप्रति जन्मजरामरणामय भीम महाभवदुःखसमुद्रमपारमतीत्य समेष्यति मोक्षमशेषजगच्छिखरं । शिखराग्रसमग्रगुणाश्रय सिद्धमहापरमेष्ठिमहोपचयं प्रविदंति चयं मुनयः परमं पदमेकमिहाक्षरमात्महितं ॥ महितं महतां महदात्मगतं सततोदयमंतविवर्जितमूर्जितसुखं प्रतिलभ्यमभव्यजनैः खलु यत्र सुखं । सुखमत्र यदीश्वरविश्वजगत्प्रभुताप्रतिबुद्धमपि त्रिद शेंद्र नरेंद्रपुरस्सरदे व मनुष्यविशेषमहाभ्युदयप्रभवं ॥ प्रभवप्रलयस्थितिघर्मपदार्थनिरूपण नैपुणशासन अरेस्शासनसेवनयैव भविष्यति नान्यमताश्रयतः । श्रयतामिति निश्चयमेत्य भवंति भवत्यभिभूतिमतिप्रवणाः सततं तनुभृन्निवा भुवि येऽत्र त एव जिनेंद्रकृतित्वमिताः ॥ एकोनचत्वारिंशः सर्गः । Page #111 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 494 एकोनचत्वारिंशः srgH। प्रियसर्वहितार्थवचउविभवं विभवं सुरभीकृतदिग्विवरं वरसंहतिसंस्थितिरूपयुतं युतसर्वसुलक्षणपंक्तिरुचि । रुचिमत्पयसा समदेहरसं रसभावविदं मलमुक्ततनुं तनुजस्विदहीनमनंततया ततया सहितं भुवि वीर्यतया ॥ यतयात्मधिया जितयात्मभुवं भुवमर्च्यतरां सुखसस्यभृतं भृतविश्व ! भवंतमनंतगुणं गुणकांक्षितया वयमीश नताः । योजनभूरिसहस्रनभोग भोगकरत्वमिवाचलनाथं नाथ ! परं स्नपनासनमिद्धमिद्धमतिः कुरुते क उदार्ः॥ ईदृशमीश विभुत्वममानं मानधनामरमानवमान्यं । मान्यतमोऽन्यतमो भुवि नाको नाकभवोऽपि जिनैति यथा त्वं ॥ शैशव एव जनतिगसत्व सत्वहितो भुवनत्रय नूतः नूतनभक्तिभरेण नतानां तानव मानवसौख्यकर त्वं ॥ 1 मानस इति व पुस्त्के। Page #112 -------------------------------------------------------------------------- ________________ 495 हरिवंशपुराणं । एकोनचत्वारिंशः srgH। कामकरींद्रमृगेंद्र नमस्ते क्रोधमहाहिविराज नमस्ते मानमहीधरवज नमस्ते लोभमहावनदाव नमस्ते । ईश्वरताधरधीर नमस्ते विष्णुतया युत देव नमस्ते अर्हदचित्यपदेश नमस्ते ब्रह्मपथप्रतिबंध नमस्ते ॥ सत्यवचोनिवहैः सुरसंघा इत्यभिनुत्य जिनं प्रणिपत्य तारकमुग्रभवाद्वरमेकं याचितवंत इनं वरवोधि । अथ मथितमहामृतांभोधिसंशुद्धपीयूषपिंडातिपानातिदोषाच्चिराज्जीयमाणेष्विवोद्गीर्णमाणेषु तत्खंडखंडेषु शंखेषु खे खेदमुक्तैः सुरैस्तोषपोषादनीषन्मनीषैर्भृशं पूर्यमाणेषु तद्यथा वाद्यमानोरुगंभीरभेरीमृदंगा नकादिप्रभूताततातोद्यशब्देषु संवृत्तजैनेंद्रजन्माभिषेकोत्सवोद्घोषणायेव निश्शेषलोकांतदिक्चक्रबालोत्तराक्रांतिमभ्युत्थितेषु प्रनृत्यत्सुविद्याधरव्रातदेवांगनातुंगसंगीतनादाभिरामातिशृंगारहास्याद्भुतोद्यद्रसोदारवारांगसत्वस्फुटाहार्यहार्यात्मदिव्याभिनेयप्रवृत्ताप्सरोवृंदबंधेषु सौधर्मकल्पाधिपःसंभ्रमाद्विभ्रमभ्राजमानोद्यदैरावतस्कंध Page #113 -------------------------------------------------------------------------- ________________ 496 हरिवंशपुराणं । एकोनचत्वारिंशः srgH। मारोप्य संवृत्यधीरं जिनेंद्र शितच्छत्रशोभं चलचामरालीभिरावीज्यमानं प्रगीत्साप्सरो लोकसंगीयमानातिशुद्धात्मकीर्ति चचालाचलेंद्रादनेकैरशेपैरशेषं नभोभागमापूर्वशै लैरलं यादवेंद्रैर्मृगेंद्रेरिवाध्यासितं प्रथितविबुधनिकायैः पथि प्रस्थितैः सप्रमोदैः प्रणामप्रणुतिप्रगीतिप्रयोगप्रवृत्तयथायोगमभिनंद्यमानो महानंद मापादयत् पादपद्मोपसेवासनाथस्य नाथस्त्रिलोकामराधीशलोकस्य लोका तिवर्तिप्रवृत्तं परंपारमैश्वर्यमन्यद्भुतं संदधानः शिवानंदनो नंद वर्धस्व । जीवेति वेत्यादि पुण्याभिधानैस्तदा स्तूयमानः कुलाद्रिप्रसूतिप्रसूतच्छतोयापगा वीचिसंतानसंसर्गसीतात्मना भोगभूभूरुहाणां विचित्रप्रसूतप्रतानप्रसंगेन सौगंध्यमत्यद्भुतं विभ्रता संभ्रमेणातिदूराच खेदापनोदार्थमभ्युत्थितेनेव मित्रेण गात्रानुकूलेन मंदानिलेन प्रभुस्तीर्थकृत्कोमलांगः समालिंग्यमानो मनोहा रिबाल्यानुरूपं वरोद्भासिभूषाविशेपोध्यमाल्योज्वलो बालकल्पद्रुमोद्दामशोभातिशायी घनश्याममूर्तिः सितोनधिसचंदनेनोपदग्धस्फुरत्सांद्र चंद्रातपाश्लिष्टरुदेंद्रनीलाद्रिलक्ष्मीधरो देवसेनावृतः शीघ्रमुल्लंघ्य काष्ठा Page #114 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 497 मुदीचिमधिष्ठानमात्मीयमुच्चैर्ध्वजत्रातवादित्रधीरध्वनिव्याप्तदिक् चक्रवालां वरं दिव्यगंधांबुवर्षाभिषिक्ता पतत्पुष्पवर्षोपरुद्धोरुरथ्या यथा श्रीनिधानं निधानेन मांगल्यसंसंगिना चारुशौर्य पुरं प्रापदैश्वर्यमाश्वर्यभूतं भुवि प्राकटं विश्वलोकस्य कुर्वन्ना सौ नेमिनाथः शिशुर्माशु ( ? ) सुश्रियं शौरिसौर्य प्रजाशुं (सु) भदं भोजिनीवालभास्वतमुत्तुंगमातंगराजोत्तमांगस्थमादाय तं मातुरुत्संगमानीय शक्रः स्वयं विक्रियाशक्तियुक्तः सहस्रं भुजां भासुरांसस्थलश्रीयुषां स प्रकृत्यपसार्योरुसौंदर्य संदर्भगर्भामरश्री (स्त्री) सहस्राणि चित्रं प्रनृत्यंति विभ्रभुजेष्वग्रतो यादवानां मुदा पश्यतां विश्वकाप्यस्य ( 2 ) घीशत्वलाभादपि प्राज्यलाभं हृदि ध्यायतां स्फारिताक्षं क्षणारन्धसत्तांडवा खंडशोभा प्रयो गान्वितं बाह्यजातिप्रतातप्रवृत्ताभिनेयं सभ्रूक्षोभलीलं सदिचक्रभेदं सभूमिप्रयातं महानंदसनाटकं राज्यदक्षो ननाट स्फुटीभूतनानारसोदारभावं ततोर्हगुरुं देवराजः प्रणम्य प्रपूज्यान्यमत्यैरनध्यैरलभ्यैर्विभूषादिभिभूषयित्वा जिनस्यामृताहारमुख्यं करांगुष्टके दक्षिणे न्यस्य रक्षानिमित्तं 32 एकोनचत्वारिंशः सर्गः । Page #115 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 498 वयस्यान् कुमारान् सुराणां सुरेंद्रः कुमारस्य सम्यनिरूप्याप्रमत्तं कुबेरं वयोमेदकालयोगं विभोः क्षेमयोग्यं विधेयं समस्तं त्वयेति स्थिरं ज्ञापयित्वा समापृच्छ्य जैनौ गुरू तावनुज्ञां ततः प्राप्तसंप्राप्तलाभः कृतार्थं निजं मन्यमानो यथायातमन्यैरशेषैः सुरेंद्रैश्वतुर्भेददेवानुगैर्यातवान् सिद्धयात्रस्ततो दिक्कुमार्योऽपि संवृत्तकार्या समासाद्य तामार्यपुत्रीं सपुत्रां शिवां संप्रणम्य प्रहृष्टाः प्रजग्मुर्निजस्थानदेशान् दिशस्ता दश द्योतयंत्यः शरीरप्रभाविर्जगन्नेमिचंद्रोऽपि शुभ्रैर्गुणग्राम सांद्रांशुजालैः समाह्लादयन् बालभावेऽप्यबालक्रियो लालितो बंधुवर्गामरैर्वधमानो रराज श्रिया । स्तवनमिदमरिष्टनेमीश्वरस्येष्टजन्माभिषेकाभिसंबंधमाकांत लोकत्रयातिप्रभावस्य पापापनोदस्य पुण्यैकमार्गस्य संसारसारम्य मोक्षोपकंठस्य भव्य प्रजानां प्रमोदस्य कर्तुः प्रमादस्य हर्तुर्धर्मस्योपनेतुर्मुदा श्रूयमाणस्य स्मर्यमाणस्य च संकीर्त्यमानस्य संकीर्तनं पठ्यमानं समाकर्ण्यमानं सदा चित्यमानं सम्यक्त्वज्ञानचारित्ररत्नत्रयस्याभिसंपत्करं चैनं शारीर एकोनचत्वारिंशः सर्गः । Page #116 -------------------------------------------------------------------------- ________________ हरिवंशपुराण । ---- 499 सौख्यप्रदं शांतिकं पौष्टिकं तुष्टिसंपत्ति संपादि साक्षादिहामुत्र चानेककल्याणसंप्राप्तिहेतोः प्रपुण्यास्रवस्य स्वयं कारणं वारणं सर्व पापाश्रवाणां सहस्रस्य विध्वंसकरणं दारुणस्यापि पूर्वत्र सर्वत्र चानेहसि स्नेहमोदिभावेन संचितस्यैनसः स्तोत्रमुख्यं जिनेंद्रे विधेयादिदं भक्तिभारं परं । इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ जन्माभिषेकवर्णनो नाम एकोनचत्वारिंशः संर्गः । चत्वारिंशः सर्गः । चत्वारिंशः सर्गः । अथ श्रुत्वा जरासंधो भ्रातुर्बधमसौ मृधे । शोकसिंधौ निमग्नोऽरिक्रोधपोतेन धारितः ॥ 1 ॥ समस्तयदुनाशाय समस्तनयपौरुषः । सोऽभ्यमित्रमभीतुं मित्रवर्गमजिज्ञपत् ॥ 2 ॥ प्रभोस्तस्य समादेशान्नानादेशाधिपा नृपाः । चतुरंगबलोत्तुंगाः श्रिताः स्वामिहितैषिणः ॥3॥ दत्तप्रयाणमेनं त्वनंतसैन्याब्धिवर्त्तिनं । विविदुर्यदुशार्दूलाश्चतुराश्चारचक्षुषः ॥4॥ ततः श्रुतवयोवृद्धा वृष्णिभोजकुलोत्तमाः । कर्त्तुमारेभिरे मंत्रमिति तत्त्वनिरूपिणः ॥5 ॥ 1 जनपदाधिपाः । Page #117 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । चत्वारिंशः सर्गः । त्रिखंडाखंडिताज्ञोऽन्यैः प्रचंड थंडशासनः । चक्रखर्3अगदादं डरत्नाद्यस्त्रबलोद्धतः ॥ 6 ॥ कृतज्ञः कृतदोषेषु प्रणतेषु कृतक्षमः । अस्मास्वनपैकारः प्रागुपकारैकतत्परः ॥7॥ जामातृभ्रातृघातोत्थपराभवरजोमलं । प्रमाष्टुं कोपवानस्मान्मागधोऽभ्येत्य विभ्यतः ॥8॥ दैवपौरुषसामर्थ्यमस्मदीयमतिस्मयः । प्रकटीभूतमप्येष पश्यन्नपि न पश्यति ॥9॥ कृष्णस्य पुण्यसामर्थ्यं पौरुषं च बलस्य च । बाल्यादारभ्य निःशेषमिदं परमवैभवं ॥ 10 ॥ नेमितीर्थकरस्यापि देवेंद्रासन कंपिनः । प्रभुत्वं च स्फुटीभूतं बालस्यापि जगत्त्रये ॥ 11 ॥ यस्यानुपालने व्यग्राः समग्रा लोकपालिनः । तत्तीर्थकृत्कुले को वा मानुषोऽपकरिष्यति ॥ 12 ॥ करेण कः स्पृशेदज्ञः कृशानुमकृशार्चिषं । तीर्थद्वलकृष्णान्वा कोभ्येति विजिगीषया ॥ 13 ॥ प्रतिशत्रुरयं राजा जरासंधोऽस्य हिंसकौ । ध्रुवमत्र समुद्भूतौ रामनारायणाविमौ ॥ 14 ॥ तदत्र यावदापत्य सपक्षः कृष्णपावके । प्रतिशत्रुपतंगोऽयं भस्मीभवति न स्वयं ॥ 15 ॥ तावदाशु वयं शूरं शइअउरिमइस्मद्वशं परं । विगृह्यासनयोगेन योजयामो जयोन्मुखं ॥ 16 ॥ स्वीकृत्य वारुणीमाशां कानिचिद्दिवसानि वै । विगृह्यासनमेवं हि कार्यसिद्धिरसंशया ॥ 17॥ 1 अस्मास्वनपकारेषु प्रागुपकारतत्परः । 2 पूर्ण इत्यपि । 3 वसुदेवपुत्रं । 500 Page #118 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 501 चत्वारिंशः सर्गः । आसीनानेवमप्यस्मानभ्येति यदि मागधः । रणातिथ्यं प्रकृत्यैनं प्रेषयामो रणप्रियं ॥ 18 ॥ इति संमय ते मंत्र प्रकाश्य कटके स्वके । आनंदिनीनिनादेन प्रयाणकमजिज्ञपन् ॥ 19 ॥ भेर्यास्तस्या रखं श्रुत्वा चतुरंगबलं ततः । यदुभोजकुलक्ष्माभृत्प्रधान मचलद्वलं ॥ 20 ॥ माथुर्यः शौर्यपूर्यश्च वीर्यपूर्य : प्रजास्तदा । समं स्वाम्यनुरागेण स्वयमेव प्रतस्थिरे ॥ 21 ॥ प्रजाः प्रकृतिभिः सर्वाचातुर्वर्णाः सधार्मिकाः । प्रस्थानं मेनिरे स्थानादुद्यानक्रीडया समं ॥22॥ अष्टादशेति संख्याता कुलकोट्यः प्रमाणतः । अप्रमाणधनाकीर्णा निर्याति स्म यदुप्रियाः ॥ 23 ॥ प्रशस्ततिथिनक्षत्रयोगवारादिलब्धयः । सुलब्धसुकुला भूपा जग्मुरल्यैः प्रयाणकैः ॥24॥ देशानुल्लंघ्य निःशेषान् प्रतीचीं प्रति गच्छतां । बभूव विपुलस्तेषामुपांते विंध्यपर्वतः ॥25॥ गजकाननरम्यस्य सिंहशार्दूलशालिनः । शृंगालीढांबरस्यास्य श्रीर्जहार मनो नृणां ॥26॥ अनुवर्त्म जरासंधं तत्रायातं निशम्य ते । प्रत्यैक्षत महोत्साहा यदवोऽपि युयुत्सवः ॥27। अल्पमंतरमालोक्य देवताः सेनयोस्तयोः । भरतार्द्धनिवासिन्यः कालदैवनियोगतः ॥28॥ विकृत्य दिव्य सामर्थ्यादंतरे चितिकाश्च ताः । अग्निज्वालापरीतास्तान् दर्शयांचक्रिरे रये ॥ 29 ॥ चतुरंगबलं तच्च दह्यमानमितस्ततः । पश्यति स्म जरासंधो ज्वालालीलढविग्रहं ॥ 30 ॥ Page #119 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 502 चत्वारिंशः srgH। ज्वालारुद्धपथस्तत्र विश्रांतनिजसाधनः । अपृच्छद्रुदतीमेकां स्थीवरीभूय देवतां ॥ 31 ॥ दह्यते विपुलः कस्य स्कंधावारोऽयमाकुलः । किमर्थ रोदिषि त्वं च वद वृद्ध ! यथास्थितं ॥ 32 ॥ इति पृष्टा समाचष्टे तस्मा अश्राविलक्षणा । शोकं निगृह्य कृच्छ्रेण रुद्ध कंठेऽपि मन्युना ॥ 33 ॥ वदामि शृणु तेजस्विन् ! यथादृष्टं यतो जनः । निवेद्य महते दुःखान्महतोऽपि विमुच्यते ॥ 34 ॥ अस्ति राजगृहे राजा जरासंध इति shrutiH। सत्यसंधः स यः शास्ति सागरांतां वसुंधरां ॥ 35 ॥ वाडवार्चिश्छलेनास्य नूनमंबुनिधावपि । प्रज्वलंति द्विषां शांत्य प्रतापदहनार्चिषः ॥ 36 ॥ आत्मापराधबाहुल्यात्सशल्यहृदयास्ततः । यादवाः कापि संत्रस्ताः प्रयांतः प्रियजीविताः ॥ 37 ॥ ते काश्यप्यामपश्यंतः संतःसशरणं कचित् । प्रविश्य दहनं याताः शरणं मरणं परं ॥ 38 ॥ कुलक्रमागता तेषां भुजिष्या भूभुजामहं । स्वामिदुर्मतिदुःखार्ता रोदिमि प्रियजीविता ॥ 39 ॥ यादवाः कौरवा भोजाः प्रजाः प्रकृतिभिः सह । अनुलग्नजरासंधाः प्रलीना हुतभुग्मुखे ॥ 40 ॥ अहं तु दुःखसंभारनिलयीकृतविग्रहा । सग्रहेव वियोगार्ग प्राणिमि प्राणवल्लमा ॥ 41 ॥ श्रुस्वेति जरतीवाक्यं जरासंधोतिविस्मितः । श्रद्धयान्धकवृष्णीनामन्धयांतममन्यत ॥ 42 ॥ द्रान निवृस्य निजं स्थानं सोऽध्यास्य सह बाण्ध्वैः। विपन्नेभ्यो जलंदत्त्वा कृतकृत्य इव स्थित्मा4॥ Page #120 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 503 एकचत्वारिंशः srgH। yadavo'pi ययुः स्वेच्छमुपकंठमुदन्वतः । एलावनलतासंगसद्धानिलवीजितं ॥ 44 ॥ अपरार्णवमासृत्य दूरदेशनिवेशनाः । यथास्वं ते नृपास्तस्थुः प्रजाः प्रकृतयस्तथा ॥ 45 ॥ पाणिग्राहितयानुमार्गमघृणो लग्नोऽतिनिबंधतः । संधावन् परनाशमाशु कुपितः कर्तुं च मर्तुं स्वयं ॥ . ज्वालारुद्धपथो न्यवर्त्तत रिपुर्यद्धन्यसर्वक्रिया स्तज्जैनाः कथयति तावदनयोः पुण्योदयः श्रूयतां ॥ 46 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतो हरिवंशयादवप्रस्थानवर्णनो नाम चत्वारिंशः srgH। ekacatvAriMzaH srgH| दिदृक्षया ततो याताः क्षत्रियाः क्षुब्धतोयधेः । ते dshaarhmhaabhojvissnnunemiishvraadyH||1|| ततः शीकरिणं मत्तमिव दिक्करिणं मुहुः । झषस्फुरणलीलेषदुन्मीलननिमीलनं ॥ 2 ॥ महत्खस्पर्द्धयेवोर्ध्वमूर्मिदोमंडलैश्चलैः । आस्फालयितुमाकाशमाशानुगतमूर्जितं ॥ 3 ॥ घूर्णमानमुदा|ग्रमकरग्राहविग्रहं । मकराकारमैक्षत मकरीकारिणीवृतं ॥ 4 ॥ Page #121 -------------------------------------------------------------------------- ________________ 504. hrivNshpuraannN| एकचत्वारिंशः srgH। अलब्धपारमुटुक्तैरप्यनुत्पन्नबुद्धिभिः । अतिगंभीरतायोगादलंघितनिजस्थिति ॥ 5 ॥ तुंगभंगतरंगोद्यदंगपूर्णमहार्णसं । पुराणमार्गसंपातनदीमुखमनोहरं ॥ 6 ॥ अनात्ममहारत्नमुक्ताकरमनादिकं । वैपुल्यस्वच्छतासंगादंगीकृतनमः श्रियं ॥ 7 ॥ आत्मांतः स्थापितानंतजीवरक्षादृढव्रतं । अलंघितपदं सर्वैर्वादिभिर्विजिगीषुभिः ॥ 8 ॥ निरस्यं तमनंतानुबंधितापमुपाश्रितं । मुखेन स्पर्शनेनापि स्वावगाहेन किं पुनः ॥ 9 ॥ निशम्यार्णवमुद्गीर्णमिव शास्त्रार्णवं जिनैः। विप्रिये राजकं राजदाकीर्णकुसुमांजलिः ॥ 10 ॥ नेमिनाथागमोद्भूतसम्मदेनेव भूरिणा । नृत्यन्निवोर्मिदोर्वाचिर्बभौ शंखस्वनोद्धरः ॥ 11 ॥ प्रवालमौक्तिकैरयं स्वतरंगकरैः किरन् । स्वागतं व्याजहारेव हरये मुखरोंबुधिः ॥ 12 ॥ युगप्रधानमंभोधिलं वीक्ष्य भषेक्षणः । अंभःस्थलैः समुद्यद्भिरभ्युत्तिष्ठदिवाबभौ ॥ 13 ॥ समुद्रविजयाक्षोभ्यभोजादिविषयां मुदं । आविष्कुर्वन्निवाभात्स्वां समुद्रः फेनमंडलैः ॥ 14 ॥ ततस्तिथौ प्रशस्तायां कृतमंगलसंनिधिः । कृष्णः स्थानेप्सया चक्रे सबलोऽष्टमभक्तकं । 15 ॥ दर्भशय्याश्रिते तस्मिन् कृतपंचगुरुस्तवे । नियमस्थितया धीरे समुद्रस्य तटे स्थिते ॥ 16 ॥ गोतमाख्यः सुरो vAr3हि सौधर्मेंद्रनिदेशतः । न्यवर्तयदरं शक्तः कृतकालांतरस्थितिं ॥ 17 ॥ Page #122 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । एकचत्वारिंशः सर्गः । वासुदेवस्य पुण्येन भक्त्या तीर्थकरस्य च । सद्यो द्वारवतीं चक्रे कुबेरः परमां पुरीं ॥ 18 ॥ नगरी द्वाद्वशायामा नवयोजनविस्तृतिः । वज्रप्राकारवलया समुद्रपरिखावृता ॥19॥ रत्नकांचननिर्माणैः प्रासादैर्बहुभूमिकैः । संधाना गगनं रेजे साऽलकेव दिवयुता ॥20॥ वापी पुष्करिणी दीर्घदीर्घिकासरसीहृदैः । पद्मोत्पलादिसंछन्नैरक्षया स्वादुवारिभिः ॥ 21 ॥ भास्वत्कल्पलतारूढकल्पवृक्षोपशोभितैः । नागवल्लीलवंगादिपूगादीनां च सद्वनैः ॥ 22 ॥ प्रासादाः संगतास्तस्यां हेमप्राकारगोपुराः । सर्वत्र सुखदा रेजुर्विचित्रमणिकुट्टिमाः ॥23॥ रथ्याभिरभिरामांतः प्रपाभिश्च सदादिभिः । राज्ञां सर्वप्रजानां च वासयोग्या व्यराजत ॥24॥ सर्वरत्नमयैस्तुं गैर्जिनेंद्र भवनैरसौ । प्राकारतोरणोपेतै रेजे सोपवनैः पुरी ॥25॥ 1 यादिषु मध्येस्स्या दिक्षु प्रासादपंक्तयः । समुद्रविजयादीनां दशानां क्रमतो बभुः ॥26॥ तन्मध्ये सर्वतोभद्रः कल्पवृक्षलतावृताः । प्रासादः केशवस्याभात्तदाष्टादशभूमिकः ॥27। अंतःपुरसुतादीनां योग्याः प्रासादमालिकाः । शौरिसौधमुपाश्रित्य परितोऽतिभासि ॥28॥ स्वांतःपुरगृहालीभिः प्रासादः परिवारितः । शुशुभे बलदेवस्य वाप्युद्यानादिभूषितः ॥ 29 ॥ तत्प्रासादपुरः शक्रसभामंडपसंनिभः । श्रीसभामंडपोभासीन्मार्तंडकरखंडनः ॥ 30 ॥ 505 Page #123 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 506 एकचत्वारिंशः सर्गः । उग्रसेनादिभूपानां योग्या भवनकोटयः । साष्टकक्षांतरास्तत्र सर्वेषामपि रेजिरे ॥31॥ अशक्यवर्णनां दिव्यां बहुद्वारवतीं पुरीं । निर्माय वासुदेवाय राजराजो न्यवेदयत् ॥ 32 ॥ किरीटं वरहारं च कौस्तुभं पीतवाससी । भूषा नक्षत्रमालादि वस्तु लोके सुदुर्लभं ॥33॥ कुमुद्वतीं शक्तिं खर्3e नंदकसंज्ञकं । शांगे धनुश्च तूणीरयुग्मं वज्रमयान् शरान् ॥34॥ सर्वायुधयुतं दिव्यं रथं सगरुडध्वजं । चामराणि सितच्छत्रं हरये धनदो ददौ ॥35॥ मेचकं वस्त्रयुगलं मालां च मुकुटं गदां । लांगलं मुशलं चापं सशरं शरधिद्वयं ॥ 36 ॥ रथं दिव्यास्त्रसंपूर्णमुच्चैस्तालं ध्वजोर्जितं । कुबेरः कामपालाय ददौ छत्रादिभिः सह ॥37॥ भ्रातरोऽपि दशाहस्ते वस्त्राभरण पूर्वकैः । संप्राप्तपूजनास्तेन भोजाद्याश्च नृपाः कृताः ॥38॥ तीर्थकृत्पुनरन्यूनैर्वयोयोग्यैः सुवस्तुभिः । प्राज्यैः पूजनमेवासौ किं तत्र बहुवर्णनैः ॥39॥ प्रविशतु पुरी सर्वे भवंत इति रैपतिः । तानुक्त्वा पूर्णभद्रं च संदिश्यांतर्हितः क्षणात् ॥40॥ ततो यादवसंघास्तावभिषिच्यां बुधेस्तटे । जयशब्देन संघुष्य हृष्टा हलगदाधरौ ॥ 41 ॥ विविशुर्द्वारिकां भूत्या चतुरंगबलान्विताः । सप्रजाः कृतपुण्यास्ते प्राप्तां दिवमिव स्वयं ॥42 ॥ 9 बलभद्राय । 2 कुबेरः । Page #124 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 507 पकचत्वारिंशः srgH। पूर्णभद्रोपदिष्टेषु भद्रेषु भुवनेष्वमी । यथास्वेच्छं सुखं तस्थुः प्रजाश्च निजसंस्थया ॥ 43 ॥ माथुराः सौरजा वीरपुरपौराः पुरा यथा । यथास्वं कृतसंकेतसंनिवेशा ययुर्धतिं ॥ 44 ॥ पुर्यामर्धचतुर्थानि दिनानि धनदाज्ञया । यक्षा ववृषुरक्षीणधनधान्यादि धामसु ॥ 45 ॥ तत्र स्थितस्य कृष्णस्य प्रतापेन वशीकृताः । अपरांतिकभूपालाः शासनं प्रतिपेदिरे ॥ 46 ॥ बहुराजसहस्राणां तनयाः ससहस्रशः । परिणीय ततो रमे यथेष्टं द्वारिकापतिः ॥ 47 ॥ तत्र नेमिकुमारोऽपि कुमार इव च्ण्द्र्माः। संवर्धते स्म निःशेषकलानिलयविग्रहः ॥ 48 ॥ दशाहवदनांभोजविकाशकरणोदयः । बालभानुर्बभासेऽसौ ज्योतिधूततमस्तरः ॥ 49 ॥ रामदामोदरानंदं प्रत्यहं प्रतिवर्धयन् । चकार क्रीडितं बाल्ये पौरनेत्रमनोहरं ॥ 50 ॥ समस्तयदुपत्नीनां करात्करमितस्ततः । अलंकुर्वन्नरूपी स ययौ यौवनोदयं ॥ 51 ॥ प्रव्यक्तलक्षणे तत्र यूनि श्यामांबुजेक्षणे । विश्रांतदृष्टिमन्यत्र नेतुं शेकुर्न योषितः ॥ 52 ॥ जिनरूपशरो दूराज्जगतो हृदयस्थली । विभेद न पुन नी पररूपशरायतिः ॥ 53 ॥ नोपमा जिनरूपस्य नोपमेयं क्षितौ ytH। उपमानोपमेयार्थ खिद्यतेस्म हरिस्ततः ॥ 54 ॥ 1 यथायथमित्यपि पात्थ्ः। Page #125 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 508 द्वाचत्वारिंशः सर्गः । स्वांतरंगजनैर्जातु क्रियमाणासु केलिषु । स्वविवाहकथावीशः स्मेरास्यो लज्जते स्वयं ॥ 55 ॥ बोधत्रयांबुनिधूतमोहनीयकलंकजं । न तस्य भूतिधूलीभिर्धसरीकृतमांतरं ॥ 56 ॥ जैनैर्वाष्र्णैवैष्णवै लभद्रेश्चंद्रालोकप्राकटैः सद्गुणोधैः । स्पष्टात्यर्थं हृष्टलोकोर्मिराभाद्वेलेवाब्धेरिका द्वारकांता ॥ 57 ॥ इत्यारिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ द्वारवतीनिवेशवर्णनो नाम एकचत्वारिंशः सर्गः । द्वाचत्वारिंशः srgH। atha सभ्यसमाकीर्णामन्यदा यादवीं सभां । आजगाम नभोगामी नारदो नमसो मुनिः ॥ 1 ॥ आपिशंगजटाभारश्मश्रुकूर्चः शशिद्युतिः । विद्युद्वलयविद्योतिशारदांबुधरोपमः ॥ 2 ॥ विचित्रवर्णविस्तीर्णयोगपट्टविभूषितः । परिवेषवतो विभदौषधीशस्य विभ्रमं ॥ 3 ॥ चलढुकूलकौपीनपरिधानपरिच्युतः । दिवोऽनुग्रहबुद्धथैव जगतः कल्पपादपः ॥ 4 ॥ Page #126 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 509 द्वाचत्वारिंशः सर्गः । देह स्थितेन शुद्धेन त्रिगुणेनोज्ज्लीकृतः । यज्ञोपवीतसूत्रेण सरत्नत्रितयेन वा ॥ 5 ॥ असाधारणरूपेण गौरवाधानहेतुना । नैष्ठिकब्रह्मचर्येण पांडित्येनैव मंडितः ॥6॥ शुद्धप्रकृतिरत्यंतम रिषडुर्गवर्जितः । राज्योदय इवोदारो राजलोकस्य पूजितः ॥ 7 ॥ द्वारिकाविभवालोक से शिरःकंपविग्रहं । तेऽवतीर्णं तमालोक्य सहसोत्थाय पार्थिवः ॥8॥ नमस्यासनदानादि सोपचारेण सक्रमं । पूजयंति स्म सन्मानमात्रेण परितोषिणं ॥9॥ जिन कृष्णबला लोकसंभाषणसुखामृतं । पीत्वाप्यतृप्तनेत्रस्त मध्यतिष्ठत्सभार्णवं ॥ 10 ॥ पूर्वापरविदेहानां जिनेंद्राणां कथामृतैः । समेरुवंदनोदतैर्मनोऽमीषामतर्पयत् ॥11॥ प्रस्तावेऽत्र गणिज्येष्ठं श्रेणिकोऽपृच्छदित्यसौ । क एष नारदो नाथ ! कुतो वाऽस्य समुद्भवः ॥ 12 ॥ गण्युवाच वचोगण्यः शृणु श्रेणिक ण्यते । उत्पत्तिरत्यदेहस्य नारदस्य स्थितिस्तथा ॥ 13 ॥ आसीत्सौर्य पुरस्यां दक्षिणे तापसाश्रमः । वसंति तापसास्तस्मिन् फलमूलादिवृत्तयः ॥14॥ सुमित्रस्तपसस्तत्र स सोमयशसि स्त्रियां । उंछवृत्तिः शशिच्छायं पुत्रमेकमजीनत् ॥ 15 ॥ तमुत्तानशयं यावत्तौ संस्थाय तरोरधः । उंछवृत्यर्थमायातौ नगरं क्षुत्पिपासितौ ॥ 16 ॥ 1 स्वशिरः कंपविभ्रमं इत्यपि । 2 चरमशरीरस्य । Page #127 -------------------------------------------------------------------------- ________________ hrivNshpuraann| 510 द्वाचत्वारिंशः सर्गः । संक्रीडमानमेकांते तावत्तं z2उभकामराः । दृष्टा पूर्वभवस्नेहान्नीत्वा वैताब्यपर्वतं ॥ 17 ॥ मणिकांचनसंज्ञायां गुहायां तत्र तं शिशुं । कल्पवृक्षसमुद्भूतैर्दिव्याहारैरवर्द्धयन् ॥ 18 ॥ स्वेष्टाय तेऽष्टवर्षाय सरहस्यं जिनागमं । देवास्तस्मै ददुस्तुष्टा विद्यां चाकाशगामिनीं ॥ 19 ॥ नारदो बहुविद्योऽसौ नानाशास्त्रविशारदः । संयमासंयम लेभे साधुः साधुनिषेवया ॥ 20 ॥ कंदर्पस्य विजेतापि कंदर्पनिभविभ्रमः । सकंदर्पप्रियो हासशीलोऽभूल्लोभवर्जितः ॥ 21 ॥ अंत्यदेहः प्रकृत्यैव निकषायोऽप्यसौ क्षितौ । रणप्रेक्षाप्रियः प्रायो जातो जल्पांकभास्करः ॥ 22 / / जिनजन्माभिषेकादिमहातिशयदर्शने । कुतूहलितया लोकं परिभ्रमति विभ्रमी ॥ 23 ॥ स एष नारदो राजन् परिपृच्छय यदुत्तमान् । केशवांतःपुरं दृष्टुं प्रविष्टोऽतःपुरालयं ॥ 24 ॥ तत्र विष्णोर्महादेवीं प्राणेभ्योऽपि गरीयसीं । धृतप्रसाधनां साध्वी करस्थे मणिदर्पणे ॥ 25 ॥ प्रेक्षमाणां निजं रूपं सत्यभामां विदूरतः । अद्राक्षीनारदः साक्षाद् दृष्टे रतिमिव स्थितां ॥ 26 ॥ स्वरूपालोकनाक्षिप्तचेतसा सत्यया यतिः । न दृष्टः सहसा रुष्टो निजंगाम ततो द्रुतं ॥ 27 ॥ दध्याविति स लोकेऽस्मिन् सविद्याधरभूचराः । मामुत्थाय नमस्यंति राज्ञामंतःपुरस्त्रियः ॥ 28 ॥ 1 कंदर्पण सह वर्तते इति सकंदर्पास्तेषां प्रियः । 2 वाचालभानुः । Page #128 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 511 द्वाचत्वारिंशः सर्गः । सत्यभामा त्वियं रूपमदगर्वितमानसा । धिग् मां नालोकतेस्मापि धृष्टा विद्याधरात्मजा ॥ 29 ॥ तदस्या रूपसौभाग्यगर्वपर्वतचूरणं । प्रतिपक्षबधूवज्रसंतापेन करोम्यहं ॥30॥ रूपसौभाग्यतो ह्यन्यां सत्यभामातिशातिनीं । हरिर्लघु लभेत् कन्यां बहुरत्ना वसुंधरा ॥ 31 ॥ ततः पश्यामि भामाया निश्वासश्याममाननं । कुतोऽनर्थविमोक्षः स्यात् कुपिते मयि नारदे ॥32॥ इति ध्यायन् खमुत्पत्य कुंडिनाख्यमयात्पुरं । यत्र भीष्मो नृपस्तिष्ठत्यरिभीष्मो महान्वयः ॥ 33 ॥ रुक्मीति तनयस्तस्य नयपौरुषषोषणः । रुक्मिणी च शुभा कन्या कलागुणविशारदा ॥34॥ तां ददर्श च शुद्धां शुद्धांतःकरणश्रितां । पितृष्वसानुरागिण्या संध्ययेवोदयश्रियं ॥35॥ सौलक्षण्यं च सौरुप्यं सौभाग्यं त्रिजगद्गतं । गृहीत्वेव हरे पुण्यैः परमैस्तां विनिर्मितां ॥ 36 ॥ पाणिपादमुखांभोजजंघो रुजघनश्रिया । रोमराजिभुजाना भिकुचोदरतनुत्विषा ॥37। भ्रूकर्णाक्षिशिरःकंठघोणाधरपुटोभया । अभिभूयोपमा सर्वा स्थितां जगति तां परां ॥ 38 ॥ दृष्ट्वाऽसौ विस्मितो दध्यौ दृष्ट्टाने कांगनोत्तमः । अहो रूपस्य पर्यंते कन्येयं वर्त्तते भुवि ॥ 39 ॥ संयोज्य हरिणा कन्यामनन्यसदृशीमिमां । भनज्मि सत्यभामाया रूपसौभाग्यदुर्मदं ॥ 40 ॥ इति ध्यायंतमायातं नारदं वीक्ष्य रुक्मिणी । अभ्युत्तस्थौ रणभूषा स्वभावविनयैकभूः ॥ 41 ॥ Page #129 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । द्वाचत्वारिंशः सर्गः । सांजलिः प्रणनामासौ प्रत्युपेत्य तमादरात् । द्वारिकापतिपत्याप्त्या सोऽभ्यनंदयदानतां ॥42 ॥ प्रश्नितेन तथा तेन द्वारावत्या विकीर्त्तने । कृतेऽनुरागिणी कृष्णे रुक्मिणी नितरामभूत ॥43॥ कृष्णं भीष्मसुताचित्तभित्तौ नारदचित्रकृत् । वर्णरूपवयोविद्धं विलिख्य वहिरुद्ययौ ॥ 44 ॥ विलिख्य पट्टके स्पष्टं रुक्मिण्या रूपमद्भुतं । हरयेऽदर्शत्वा चित्तसंमोहकारणं ॥ 45 ॥ दृष्ट्वा चित्रगतां कन्यां श्यामां स्त्रीलक्षणाचितां । पप्रच्छ हरिरित्येवं द्विगुणादरसंगतः ॥ 46 ॥ कस्येयं भगवन् ! कन्या विचित्रा पट्टके त्वया । दुष्करं मानुषी क्षिप्ता विचित्रासुरकन्यका ॥ 47 ॥ इति पृष्टोऽवदत्सोऽस्मै यथावृत्तमवंचकः । श्रुत्वा सौरिरपि प्राप्तचिंतां कन्याकरग्रहे ॥48 ॥ काले पितृष्वसा तस्मिन्नेकांते हितकाम्यया । रुक्मिणीमित्यभाषिष्ट सर्ववृत्तांतवेदिनी ॥ 49 ॥ आकर्णय वचो बाले कदाचिदतिमुक्तकः । दिव्यचक्षुरिहायातस्त्वां दृष्ट्वाददित्यसौ ॥ 50 ॥ स्त्री लक्षणवती लक्ष्मीरिव वक्षःस्थलाश्रिता । बालेयं वासुदेवस्य भविष्यति भविष्यतः ॥ 51 ॥ षोडशानां सहस्राणां विष्णोः स्त्रीगुणसंयुजां । अंतरंतःपुरस्त्रीणां प्रभुत्वमियमेष्यति ॥ 52 ॥ इत्यादिश्य तदायातः सिद्धादेशो महामुनिः । कथा चांतर्हिता विष्णोः कियतं चिदनेहसं ॥ 53 ॥ पुनर्जन्मकथेवेयं नारदेन कथा कृता । यदि सत्यमिदं सर्वं सत्यं वेद्मि मुनेर्वचः ॥ 54 ॥ 512 Page #130 -------------------------------------------------------------------------- ________________ हरिवंशपुराणे । 513 द्वाचत्वारिंशः सर्गः । त्वं पुनः शिशुपालाय बाले ! बांधवतां युजे । सुप्रभुत्वभृता भ्रात्रा रुक्मिणी किल दीयते ॥ 55 ॥ विवाहसमयस्तेऽपि प्रत्यासन्नस्तु वर्तते । अद्य श्वो वा त्वदर्थं च शिशुपालः किलैष्यति ॥ 56 ॥ विदर्भपतिपुत्री तन्निशम्य वचनं जगौ । कथमस्य मुनेर्वाक्यमन्यथा भवति क्षितौ ॥57॥ तन्मदीयमभिप्रायं कथंचिदपि सत्वरं । द्वारिकापतये यत्नात् प्रापयेति स मत्प्रियः ॥58॥ इति श्रुत्वा मनोज्ञात्वा कन्यकायाः पितृष्वसा । विससर्ज रहस्येनं लेखमाप्तेन सत्वरं ॥ 59 ॥ त्वन्नामग्रहणाहारप्रीणितप्राणधारिणी । हरे ! कांक्षति ते रक्ता रुक्मिणी हरणं त्वया ॥ 60 ॥ शुक्लष्टम्यां हि माघस्य यदि माधव ! रुक्मिणीं । त्वमेत्य हररासे क्षिप्रं तवेयमविसंशयं ॥ 61 ॥ अन्यथा तु वितीर्णायाश्चैद्याय गुरुबांधवैः । त्वदलाभे भवेदस्याः शरणं मरणं हरे ! ॥62॥ नागवल्यपदेशेन वाह्योद्यानस्थितामिमां । तदवश्यं त्वमागत्य स्वीकुरुष्व कृपापरः ॥63 ॥ लेखार्थमिति तत्त्वार्थमधिगम्य स माधवः । सावधानमनास्तस्थौ रुक्मिणीहरणं प्रति ॥ 64 ॥ कन्यादानकृतारंभविदर्भेश्वरवाक्यतः । चेदीनामीश्वरः प्राप्तो वैदर्भपुरमादरात् ॥65॥ बलेन महता तस्य चतुरंगेण रागिणा । मंडिताशांतरं जातं कुंडिनं नगरं तदा ॥66 ॥ 1 शिशुपालः । 33 Page #131 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 514 द्वाचत्वारिंशः सर्गः । इतश्चावसरज्ञेन नारदेन रहस्यरं । चोदितो हरिरप्याप्तो गूढवृत्तः सहाग्रजः ॥67 ॥ दत्तनागवलिः कन्या पुरोपवनवर्त्तिनी । पितृष्वस्रादिभिर्युक्ता माधवेन निरीक्षिता ॥ 68 ॥ श्रुतींधनसमृद्धोऽनुरागबंधहुताशनः । अतिवृद्धिं तदा प्राप्तस्तयोर्दर्शनवायुना ॥69 ॥ कृतोचितकथस्तत्र रुक्मिणीमाह माधवः । त्वदर्थमागतं भद्रे ! विद्धि मां हृदयस्थितं ॥ 70 ॥ सत्यं यदि मयि प्रेम त्वया बद्धमनुत्तरं । तदेहि रथमारोह मन्मनोरथ पूरणि ॥ 71 ॥ पितृष्वस्राऽपि साऽवाचि योऽतिमुक्तकभाषितः । स एव तव कल्याणवरः पुण्यैरिहाहृतः ॥ 72 ॥ यत्रापि पितरौ भद्रे ! दातारौ दुहितुर्मतौ । तत्राऽपि विधिपूर्वी तौ ततो ज्येष्ठो विधिर्गुरुः ॥ 73 ॥ सानुरक्तां त्रपायुक्तां श्रीमत्यास्तनया ततः । रथमारोपयद्दोर्भ्यामुत्क्षिप्यामीलितेक्षणः ॥ 74 ॥ निर्वाहकस्तयोरासीदन्योन्यसुखावहः । सर्वांगीण स्तनुस्पर्शः प्रथमो मन्मथार्त्तयोः ॥ 75 ॥ सुगंधिमुखनिश्वासस्तयोरन्योन्ययोगतः । वास्यवासकभावस्थो वशीकरण तामगात् ॥ 76 ॥ विमुखीकृतचैद्येन सम्मुखीकृत विष्णुना । विधिनैकेन रुक्मिण्यास्तत्कल्याणमनुष्ठितं ॥ 77 ॥ रुक्मिणः शिशुपालस्य भीष्मस्य च हरिस्ततः । रुक्मिणीहरणोदतं दत्त्वा रथमचोदयत् ॥ 78 ॥ पांचजन्यमतो दध्मौ मुखरीकृतदिग्मुखं । सुघोषं तु बलः शंखं चुक्षोभाविलं ततः ॥ 79 ॥ 1 Page #132 -------------------------------------------------------------------------- ________________ hrivNshpuraa| 515 द्वाचत्वारिंशः सर्गः । रुक्मी विदितवृत्तांतः शिशुपालश्च सत्त्वरौ । धीरौ धीरौ परिप्राप्तौ रथिनौ रथिनौ प्रति ॥ 8 ॥ रथैः षष्टिसहस्रेस्तैः करिणामयुतेन च । त्रिभिः शतसहस्रैश्च वाजिनां वायुरंहसां ॥ 81 ॥ असिचक्रधनुःपाणिबहुलक्षपदातिभिः । असमानौ दिशो शेषा निकटत्वमुपागतौ । / 82 ॥ अर्धासनसुखासीनां सान्त्वयन भीष्मजां ह्रिः। ग्रामाकरसरःसिंधुदर्शयन् प्रययौ शनैः ॥ 83 ॥ अथ रौद्रं बलं प्राप्तमन्वीक्ष्य हरिणेक्षणा । रुक्मिण्युवाच भारमपायपरिशंकिनी ॥ 84 ॥ भ्राता मे कुपितः प्राप्तः संप्रत्येव महारथः । शिशुपालश्च तन्नाथ न मन्ये स्वंतमात्मनः ॥ 85 ॥ युवयोः पृथुसेनाभ्यामाभ्यां जाते महारणे । विजयं प्रति संशीतिरहो मे मंदभाग्यता ॥ 86 ॥ ब्रुवाणामिति तां शाई मा भैषीदृदुमानसे । बहुत्वेन किमन्येषां मयि सत्त्ववति स्थिते । / 87 ॥ तयोक्तं मुनिरादेशः सप्ततालान्जून पुमान् । यच्छिनत्त्येकबाणेन स हरिनान्यथा शुभे ॥ 88 ॥ तद्वचः शोरिणा श्रुत्वा क्रमेणाक्रम्य तत्स्थिरं ! स चिच्छेद क्षुरप्रेण रिज्वतां तालमंडली ॥ 89 ॥ इत्युक्त्वाऽसौ क्षुरप्रेण क्षिप्रमप्राकृतास्त्रवित् । अयत्नेनैव चिच्छेद तालवृक्षं पुरास्थितं ॥ 10 ॥ 1 लक्षण । 2 अष्टाशीतिनवाशीतितमौ श्लोकौ ख पुस्तके न स्तः इदंच सुष्ठ प्रातभाति । 3 "आक्रम्य क्रमतः स्थिरंग इत्यपि । 4 तालवृक्षान पुरःस्थितान् इत्यपि । Page #133 -------------------------------------------------------------------------- ________________ * हरिवंशपुराणं । 516 arraftzaH सर्गः । अंगुलीयकनं च वज्रं संचू पाणिना । तस्याः संदेहमामूलं चिच्छेद यदुनंदनः ॥ 91 ॥ ततः सा प्रांजलिः प्राह प्रियसामध्य वेदिनी । नाथ ! यत्नेन मे भ्राता रक्षणीयस्त्वयाहवे । / 92 / एवमस्त्विति संत्रस्तां शांतयित्वा प्रियां हरिः । न्यवर्त्तयद्रथं वेगादस्य मित्रं हली तथा ॥93 ॥ रुष्टयोः शरजालेन द्विष्टसैन्यं ततोऽनयोः । श्लिष्टं ननाश विध्वस्तक्लिष्टदर्पमभिद्रुतं ॥ 94 ॥ हरिणेव रणे रौद्रे हरिणा दमघोषेजः । हलिना भीष्मजो राजा भीष्माकारः पुरस्कृतः ॥ 95॥ द्वंद्वयुक्ते शिरस्तुंगं शिशुपालस्य पातितं । विष्णुना यशसा साकं सायकेन विदूरतः ॥96 ॥ हली जर्जरितं कृत्वा रथेन सह रुक्मिणं । प्राणशेषमपाकृत्य कृती कृष्णयुतो ययौ ॥ 97 ॥ रुक्मिणीं परिणीयासौ गिरौ रैवतके हरिः । विभूत्या परया तुष्टः सबंधुरविशत् पुरीं ॥ 98 ॥ स्वं विवेश गृहं शीरी रेवतीदर्शनोत्सुकः । शार्ङ्गपाणिरपि प्रीतो नववध्वा युतो निजं ॥ 99 ॥ अनेकरथचक्रचूर्णिविजिगीषुतेजोहरं निरीक्ष्य शिशुपालघातचरितं हरेराहवे । वपुः स्वमुपसंहरन् करसहस्रतीक्ष्णोऽप्यरं गतोस्तगिरिगहरं ग्रहणशंकयेवांशुमान् ॥ 100 ॥ अनेन घनरागिणा समनुवर्त्तिता रागिणी महोदयनिषेविणाप्यनुरतेन पूर्व तु या । तयाऽस्तमितसंपदं तमनुवृत्तया संध्यया कुशुंभकुसुमाभया तदनुरक्तता दर्शिता ॥ 101 ॥ 1 शिशुपालः । Page #134 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 517 द्वाचत्वारिंशः सर्गः । ततोऽजनमहारजोमलिनमूर्तिभिर्मोहनैः प्रभंजनवशैरिव प्र्तिभ्याव्हैरुद्ध्तैः। . तमःपटलपातकैरभिपतद्भिरत्युन्मुखैः खलैरिव निरंतरैर्जगदभिङ्गुतं च द्रुतं ॥ 102 ॥ किरन्नमृतदीधितिबहलमंधकारं करैः तृषेव जनलोचनैः सपदि पीयमानस्ततः । जगन्मदनदीपनस्तपनजातसंतापनुत् सखा सुमुखिनामपि प्रकटमुजगामोदयं ॥ 103 / / विकाशमगमद् विधोः कुमुदिनी करामर्शनाजगत्यखिलजंतुभिः सह निज्प्रियाप्रोस्सितैः। तदा न खलु पद्मिनी विरहदीप्तचक्राहयैरहो प्रमदहेतवोऽपि सुखयंति नो दुःखितान् ॥ 104 ॥ प्रदोषसमये ततो मुषितमानिनीमानके प्रवृत्तवति दंपतिप्रमदसंपदापादने । सुधाधवलचंद्रिकाधवलितेषु हर्येषु ते मनोज्ञवनितासखास्तु परिरेमिरे याद्वाः॥105॥ मुरारिरपि रुक्मिणीतनुलताद्विरेफस्तदा चिरं रमितया तयाऽरमत रम्यमूर्तिनिशि । अशेत शयनस्थले मृदुनि गूढगूढांगनाधनस्तनभुजाननस्पर्शलब्धनिद्रासुखः ॥ 106 / / ततः प्रमितयामिनीनिखिलयामभेदा मदप्रसुप्तयदुकामिनीजनभियेव नीचोच्चकैः । क्रमेण पटुपक्षपातसुभगाश्चुकूः कलं क्षपाक्षयनिवेदिनो विविधचूडकाः कुक्कुटाः ॥ 107 ॥ 1 सुखिनामपि । Page #135 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 518 तया प्रथमबुद्धया प्रथमसंध्ययेवोषसि प्रशस्तकरपद्मया विहितदेहसंवाहनः । विबुध्य हरिराश्रितां श्रियमिव व्यलोकिष्ट तां रतिव्यतिकरस्फुरत्परिमलां ह्रिया सन्नतां ॥ 108 ॥ प्रभातपटहस्फुटध्वननशंख संगीतकप्रघोषघनगर्जितां बुधिनिनादिनी द्वारिका । गृहं गृहमितो तो बुधितराजलोकाभवत् यथायथमनुष्ठितस्वकनियोग सर्वप्रजा ॥ 109 ॥ परैर्घटितमप्यतो विघटयन् पदार्थ झटित्युपेत्य प्रतिपत्य दुर्विघटितं समर्थक्रियः । परं भुवनचक्षुरुज्ज्वलमनिद्रमभ्युद्ययौ यथा जिनवचपथो विधिरिवाऽथ वा भानुमान् ॥ 110 ॥ इति "ariSTanemi''purANasaMgrahe हरिवंशे जिनसेनाचार्यस्य कृतौ रुक्मिणीहरणवर्णनो नाम द्वाचत्वारिंशः सर्गः । त्रिचत्वारिंशः सर्गः । त्रिचत्वारिंशः सर्गः । सत्यभामागृहाभ्यर्णमाकीर्ण द्रव्यसंपदा । धिष्ण्यं विष्णुर्ददौ दिव्यं रुक्मिण्यै परिचारवत् ॥ 1 ॥ महत्तरप्रतीहारी भृत्यादि परिवारतः । यानाश्वरथयुग्यादि पत्या गौरवितात् ॥2॥ ज्ञात्वा भामा हरीष्टां तां भामां भामातिशायिनीं । सा सेर्ष्याऽपि हरिं धीरा रहः क्रीद्दाख्रीर्म्त्॥3॥ 1 'परिवारतः' अथवा 'परिवारवत्' इत्यपि । Page #136 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 519 त्रिचत्वारिंशः सर्गः । एकदा मुखतांबूलं निष्ठयूत भीष्मजन्मना । सोऽशुकांत्येन संगोप्य सत्यभामागृहं gtH॥4॥ स्वभावमुखसौगंध्यबद्धभ्रांतालिमंडलं । अहरत्सत्यभामा तद् भ्रांत्या सद्धवस्त्विति ॥ 5 ॥ वर्णगंधाढ्यमापिष्य समालभत चादरात् । हसिता हरिचंद्रेण सा चुक्रोश तमीर्षया ॥ 6 ॥ सौभाग्यातिशयं सत्या सपत्न्या हरिचेष्टितैः । विदित्वा रूपलावण्यं द्रष्टुमभ्युत्सुकाऽभवत् ॥ 7 ॥ अवदच्च पति नाथ ! रुक्मिणीं मम दर्शय । श्रोत्रयोरिव संहृष्टिं नेत्रयोरपि मे कुरु ॥ 8 ॥ प्रतिपद्य स तद् वाक्यमंतगूढो विनिर्गतः । मणिवाप्यास्तटे कांता संस्थाप्य पुन्राग्त्ः॥9॥ आनयामि तवाभीष्टां विशोद्यानमिति प्रियां । संप्रेष्यानुगतस्तस्थौ गुल्मसंगूढविग्रहः ॥ 10 ॥ तावच्च मणिवाप्यते मणिभूषणधारिणी । पादाग्रेण स्थितां चूतलतामालंब्य पाणिना ॥ 11 ॥ प्रोल्लसत्स्थूलधम्मिल्लां वामहस्तेन बिभ्रतीं । स्तनभारनतामूलफलन्यस्तायतेक्षणां ॥ 12 ॥ निरूप्य रुक्मिणी सत्या देवतामिव रूपिणी । देवतेयमिति ध्यात्वा विकीर्य कुसुमांजलिं ॥ 13 ॥ निपत्य पादयोस्तस्याः स्वसौभाग्यमयाचत । विपक्षस्य तु दौर्भाग्यमीयाशल्यकलंकिता ॥ 14 ॥ अंतरेऽत्र हरिः सत्यां हारिस्मितमुखोऽवदत् । अपूर्व दर्शनं स्वस्रोरहोवृत्तं नयान्वितं ॥ 15 ॥ श्रुत्वा तत्सत्यभामोचे ज्ञाततत्त्वा रुषान्विता । किं भवानयदित्थं नौ दर्शनं किं taveti tN॥16॥ Page #137 -------------------------------------------------------------------------- ________________ 520 hrivNshpuraannN| त्रिचत्वारिंशः सर्गः । कृतकृष्णवचोभामां रुक्मिणी विनयाचतः । ननाम कुलजातानां विनयः सहजो मतः ॥ 17 ॥ विहृत्य चिरमुद्यानं लतामंडपमंडितं । ताभ्यामधोक्षजो यातो निवृत्तो भवनं निजं ॥ 18 ॥ ताभ्यामेकदिनौपम्यमनेकेषु दिनेष्वतः । तस्य यात्सु सुखांभोधिवर्तिनः शौर्यशालिनः ॥ 19 ॥ दुर्योधनोऽन्यदा दूतं हरये प्रियपूर्वकं । प्रजिघाय घनस्नेहः स हास्तिनपुराधिपः ॥ 20 ॥ यः प्रागुत्पत्स्यते यस्या रुक्मिणीसत्यभामयोः । सुनुरुत्पत्स्यमानायाः स वरो दुहितुर्मम ॥ 21 ॥ इति दूतवचः श्रुत्वा प्रीतः संपूज्य तं ह्रिः। विससर्ज स पत्येऽतः कार्यसिद्धि न्यवेदयत् ॥ 22 ॥ तां वार्तामुपलभ्याऽसौ भामा भीष्मजांतिकं । व्यसृजन्निजदूतीस्ताः पादयोः प्रणता जगुः ॥ 23 ॥ स्वामिनि ! स्वामिनी नस्त्वामिति वक्ति वचो वरं । अवतंसमिव श्लाघ्यं कुरु कर्णे म्न्स्विनि॥24॥ आवयोः प्रथमं यस्यास्तनयोऽत्र भविष्यति । सुतां दुर्योधनस्यासौ भाविनीं परिणेष्यति ॥ 25 ॥ तत्रापत्यविहीनाया विलूनालकबल्लरीं । स्नास्येते तावधः कृत्वा पादयोस्तु वधूवरौ ॥ 26 ॥ प्रशस्यं च यशस्यं च यशोभागिनि भागिनि । यदि ते रोचते कार्यमिदमार्येऽनुमन्यतां ॥ 27 ॥ कर्णामृतमिवाकर्ण्य तन्नित्य ज्गाव्सौ। तथाऽस्त्विति ततोगत्वा ताः स्वामिन्यै न्य्वेद्य्त्॥28॥ रुक्मिणी तु शिरःस्नाता शयिता शयने निशि । स्वप्ने हंसविमानेन विजहार किलांबरे ॥ 29 ॥ Page #138 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 521 त्रिचत्वारिंशः सर्गः । विबुद्धा च समाचख्यौ पत्ये स्वप्नमसौ जगौ । सुपुत्रस्ते वियच्चारी भविताऽत्र महानिति ॥ 30 ॥ वचः पत्युरसौ श्रुत्वा विकाशमगमद् वधूः । tejasAM'zumataH श्लिष्टा पद्मिनीव दिनानने । / 31 ॥ अवतीर्याऽच्युतेंद्रस्तु रुक्मिणीगर्भमाश्रितः । पूरयन् परमानंदमुपेंद्रस्य जनस्य च ॥ 32 ॥ तत्काले सत्यभामाऽपि शिरःस्नातवती सती । अधत्त स्वयुतं गर्भे सुतं सुस्वप्न पूर्वकं ॥33॥ वर्धमानौ च तो गर्भी वर्धमानयशोलतौ । वर्द्धमानां मुदं मात्रोः पितुश्वाकुरुतां परां ॥ 34 ॥ पूर्णप्रसवमासेऽत्र प्रसूता रुक्मिणी सुतं । नरलक्षणसंपूर्ण सत्याऽपि युगपन्निशि । / 35 / / प्रहिताश्च हितास्ताभ्यां युगपन्निशि वर्द्धकाः । शिरोंते सत्यया विष्णोः पादांते तस्थुरन्यया ॥ 36 ॥ प्रबुद्धश्च हरिर्दृष्टयै रुक्मिणीपुत्रजन्मना । आनंदितो ददौ तेभ्यः स्वांगस्पृष्टं विभूषणं । / 37 / / परावृत्य पुनः पश्यन् सत्यभामाजनैः स्तुतः । पुत्रोत्पत्त्या ददौ तुष्टस्तेभ्योऽप्यर्थं ज्ञार्द्न्ः॥ 38 ॥ तस्यामेव च वेलायां बलवान् नभसा व्रजन् । धूमकेतुर्विमानस्थो धूमकेतुरिवासुरः । / 39 / / स्तंभितेन विमानेन कथंचिदपि विस्मितः । अधोऽवलोकमानोऽसौ विभंगज्ञानलोचनः । / 40 / / रुक्मिण्याः सुतमालोक्य शेषाऽरुणनिरीक्षणः । दर्शनेंधन सद्दीप्तपूर्ववैरविभावसुः ॥ 41 ॥ महारक्षाधिकारस्य परिवारजनस्य सः । रुक्मिण्याच महानिद्रां निपात्यापत्यपातकः । / 42 / / Page #139 -------------------------------------------------------------------------- ________________ 522 हरिवंशपुराणं । त्रिचत्वारिंशः srgH। शिशुमुद्धृत्य बाहुभ्यां महीध्रमिव गौरवात् । नभः समुद्ययौ नीलो नीलबुद्धिमहासुरः ॥ 43 ॥ हस्ताभ्यां किमु मृगामि पूर्ववैरिणमेनकं । खगेभ्यो नखनिभिन्न खे वलिं विकिरामि किं ॥ 44 ॥ नक्रचक्रमहारौद्रे मकरग्राहसंकुले । पातयामि समुद्रे किं क्षुद्रं मे द्रोहिणं रिपुं ॥ 45 ॥ अथवा मांसपिंडेन मारितेनामुनाऽत्र किं । त्यक्तश्चापदरक्षस्तु स्वयमेव मरिष्यति ॥ 46 ॥ इति संचिंत्य पुण्येन शिशोरेव महासुरः । पश्यन्नवततारातो विदूरखदिराटवीं ॥ 47 ॥ अधस्तक्षशिलायास्तं निधाया कमाशु सः । धूमकेतुरिवादृश्यो धूमकेतुरभूत्ततः । / 48 ॥ तदनंतरमेवाऽत्र मेघकूटपुराधिपः । कालसंवर इत्याख्यः सार्द्ध कनकमालया ॥ 49 ॥ प्राप्तो भौमविहारेण विमानेन वियच्चिरः । शिशोस्तस्य प्रभावेण खंडिताऽस्य गतिस्तदा ॥ 50 ॥ किमेतदित्यसौ ध्यात्वा परं विस्म्य्माग्त्ः। अवतीर्य शिलां पृथ्वीमुच्छसंती व्यलोकत ॥ 51 ॥ समुत्क्षिप्य शिलां स्वैरमपसार्य स दृष्टवान् । अक्षतांगमनंगाभमर्भकं कनकप्रभं ॥ 52 ॥ गृहीत्वा करुणोपेतः प्रियायै दातुमुद्यतः । तनयस्तेऽनपत्याया गृहाणेति प्रियंवदः ॥ 53 ॥ प्रसार्य करयुग्मं सा पुनः संकोच्य कोविदा । अनिच्छंतीव संतस्थे खेचरी दीघदर्शिनी ॥ 54 ॥ प्रिये ! किमिदमित्युक्त सा जगौ तव सूनवः । महाभिजनसंपन्नाः संति पंचशतानि ते ॥ 55 ॥ Page #140 -------------------------------------------------------------------------- ________________ 523 हरिवंशपुराणं । त्रिचत्वारिंशः srgH। तैरज्ञातकुलं दृप्तैस्ताड्यमानं शिरस्यमुं । न शक्नोमि तदा दृष्टुं तन्मे वरमपुत्रता ॥ 56 ॥ इत्युक्ते शांतायत्वा तां गृहीत्वा कर्णपत्रकं । युवराजोऽयमित्युक्त्वा पट्टमस्य बबंध सः ॥ 57 ॥ ततो जग्राह तुष्टा सा तनयं नयशालिनी । सपुत्रौ तौ प्रविष्टौ च मेघकूटपुरं पुरं ॥ 58 ॥ गूढगी महादेवी प्रसूता तनयं शुभं । इति वार्ता पुरे कृत्वा कोविदः कालसंबरः । / 59 ॥ नृत्यद्विद्याधरीद्वंदं सिंजसिजीरबंधुरं । तस्य पुण्यनिधानस्य जन्मोत्सवमकारयत् । / 60 ॥ प्रकृष्टद्युम्नधामत्वात् प्रद्युम्न इति संज्ञितः । कुमारो वर्द्धते तत्र कुमारशतसेवितः ॥ 61 ॥ इतश्च रुक्मिणी सूनुं विबुद्धा नेक्षते यदा । वृद्धधात्रीभिरित्युच्चैः सह दृष्टुं ततस्तदा ॥ 62 ॥ विललाप च हा पुत्र ! हृतः केनाऽपि वैरिणा । विधिना निधिमादर्य नेत्रं मेऽपहृतं कथं ॥ 63 ॥ वियोजिता मया नूनमपत्येन भवांतरे । काचन स्त्री न हीदृशं भवेत्फलमहेतुकं ॥ 64 ॥ विलापमिति कुर्वत्यां रुक्मिण्यां करुणावहं । रोदनध्वनिरुत्तस्थौ परिवारस्य मांसलः ॥ 65 ॥ ततो विदितवृत्तांतो वासुदेवः सबांधवः । संप्राप्य सहसा तत्र कलत्रैः सकलत्रिभिः ॥ 66 ॥ आक्रंदनस्वनप्राप्तसंक्रंदनपुरःसरः । निनिंद भुजवीर्य स्वं प्रमादं च सनंदकः ॥ 67 ॥ अवदच वचोदक्षो दैवपौरुषयोः परं । दैवमेव परं लोके धिक् पौरुषमकारणं ॥ 68 ॥ Page #141 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 524 त्रिचत्वारिंशः srgH। अन्यथा कथमुत्खातखर्3अधारावभासिनः । न्हियेत वासुदेवस्य ममापि तनयः परैः ॥ 69 ॥ इत्यादि बहुवादी स रुक्मिणीमाह मा प्रिये । शोकिनी भूरिहात्यर्थ धीरे ! धारय धीर्तां॥70॥ नाल्पः कल्पच्युतः पुत्रो जातस्तव ममापि यः । भवितव्यमिहैतेन भुवने भोगभागिना ॥ 71 ॥ गवेषयामि तल्लोकं तं लोकनयनोत्सवं । सूक्ष्मदृष्टिरिवोविंबं प्रतिपच्चंद्रमंबरे । / 72 ॥ शांत्वयित्वाश्रुसंधोतकपोलयुगलां प्रियां। माधवोऽन्वेषणे सूनोरुपायपरमोऽभवत् ॥ 73 ॥ काले तत्र हरिं प्राप्तो नारदोऽनारतोद्यमः । श्रुतवार्तश्च शोकेन क्षणं निश्चलतां गतः ॥ 74॥ आननानि यदूनां स पश्यतिस्म सविस्मयः ! क्लांतानि हिमदग्धानि पद्मानीव smNttH॥75॥ tato nirastamanyuzca प्रत्युवाच जनार्दनं । वीर ! शोककलिं मुंच सुतवार्तामहं लभे ॥ 76 / / योऽतिमुक्तक इत्यासीदवधिज्ञानवान् मुनिः । स केवलमयं नेत्रं लब्ध्वा निर्वाणमाश्रितः ॥ 77 ॥ योऽपि नेमिकुमारोऽत्र ज्ञानत्रयविलोचनः । जानन्नपि न स ब्रूयान्न विद्मो केन हेतुना ॥ 78 ॥ अतः पूर्वविदेहेषु गत्वा सीमंधरं जिनं । संपच्छच पुत्रवाता ते प्रापयामीति नारदः ॥ 79 ॥ दत्तोत्तरो विनिर्गत्य रुक्मिणीभवनं गतः । शोकपालेयनिर्दग्धं दृष्ट्वा तन्मुखपंकजं । / 80 ॥ शोकवानपि चित्तेन वहिधैर्यमुपाश्रितः । अभ्युत्थायार्चितस्तस्या न्यषीदनिकदासने ॥ 81 ॥ Page #142 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 525 त्रिचत्वारिंशः srgH। sA तं पितृसमं दृष्ट्वा रुरोदोन्मुक्तकंठकं । सज्जनोपनिधौ शोकः पुराणोऽपि नवायते ॥ 82 / / तस्याः शोकसमुद्रं स प्रक्षिपन्निव दक्षिणः । आह्लादयन्मनोऽवादीदिति नारदसन्मुनिः ॥ 83 ॥ त्यज रुक्मिणि ! शोकं त्वं कचिज्जीवति ते सुतं । कथंचिदपि नीतोऽपि केनचित्पूर्ववैरिणा ॥ 84 ॥ दीर्घजीवितसद्भावं ननु तस्य महात्मनः । निवेदयति संभूतिर्वासुदेवात् त्वयि ध्रुवं ॥ 85 ॥ संयोगाश्च वियोगाश्च प्राणिनां प्राणवत्सले । वत्से भवंति संसारे सुखदुःखविधायिनः ॥ 86 ॥ तत्र कर्मवशज्ञानां ज्ञानोन्मीलितधीदृशां । प्रभवंति न ते वत्से यदूनामिव शत्रवः ॥ 87 ॥ जिनशासनतत्त्वज्ञा संसतिस्थितिवेदिनी । मा भूः शोकवशा वार्ता त्वत्सुतस्य लभे लघु ॥ 8 ॥ इति तां नारदस्तन्वीमनुशिष्य वचोऽमृतैः । प्रयातो वियदुत्पत्य सीमंधरजिनांतिकं ॥ 89 ॥ विषयेषु पुष्कलावत्यां नृसुरासुरसेवितं । नगर्या पुंडरीकिण्यामहतं स तमैक्षत ॥ 90 ॥ कृतांजलिपुटस्तोत्रपवित्रीकृतवाग्मुखः । प्रणम्य जिनमासीनः स नरेंद्रसभांतरे ॥ 91 / / तत्र पद्मरथश्चक्री पंचचापशतोच्छ्रतिः । दशचापोच्छृतिं पश्यन्नारदं नरशंसितं ॥ 92 ॥ कौतुकात्करपद्माभ्यामास्थायापृच्छदीश्वरं । माकृतिरयं नाथ ! कीटः किमभिधानकः ॥ 13 ॥ 1ksspynnitypi| Page #143 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 526 त्रिचत्वारिंशः सर्गः । ततः प्राह जिनस्तचं जंबूद्वीपस्य भारते । नारदो वासुदेवस्य नवमस्य हितोद्यतः ॥ 94 ॥ किमर्थमागतो भर्त्तरिहायमिति पृच्छति । मूलतः कथितं सर्वं चक्रिणे धर्मचक्रिणा ॥15॥ प्रद्युम्न इति नाम्नाऽसौ पितृभ्यां योक्ष्यते पुनः । संप्राप्ते षोडशे वर्षे प्राप्तषोडशलाभकः ॥ 96 ॥ स प्रज्ञप्तिमहाविद्या प्रद्योतितपराक्रमः । देवानामपि सर्वेषामजय्योऽत्र भविष्यति ॥ 97 ॥ कीदृशं चरितं तस्य हृतो वा केन हेतुना । इति पृष्टो जिनोऽभाणी स्मै नारदसन्निधौ ॥ 98 ॥ इह भारतवर्षेऽभूद्विषये मगधाभिधे । शालिग्रामेऽग्रजन्मासौ सोमदेव इति श्रुतः ॥ 99 ॥ अग्निला ब्राह्मणी तस्य स्वाहेवाने: सुखावहा । अग्निभूतिरभूत्तस्या वायुभूतिश्च नंदनः ॥ 100 ॥ बभूवतुरिमौ भूमौ वेदवेदार्थकोविदौ । छादितान्यद्विजच्छायौ यथा शुक्रबृहस्पती ॥ 101 ॥ वेदार्थभावनाजातजातिवादातिगर्वितौ । वाचाटौ चाटुभिः पित्रोर्लालितौ भोगतत्परौ ॥ 102 ॥ द्विरष्टवर्षसु स्त्रीषु स्वर्गबुद्धिं प्रकृत्य तौ । जातावत्यंतविद्विष्टौ परलोककथां प्रति ॥ 103 ॥ अन्यदाऽऽगत्य संधेन महता नंदिवर्द्धनः । तत्रोद्याने गुरुस्तस्थौ श्रुतसागरपारगः ॥ 104 ॥ तद्वंदनार्थमद्वंद्वं चातुर्वर्ण्यमहाजनं । निर्गच्छंतं समालोक्य कारणं तावपृच्छतां ॥ 105 ॥ निवेदितं ततस्ताभ्यां द्विजेनैकेन साधुना । महच्छ्रमणसंघस्य वंदनार्थमिति स्फुटं ॥ 106 ॥ Page #144 -------------------------------------------------------------------------- ________________ 527 hrivNshpuraannN| त्रिचत्वारिंशः srgH। अस्मत्परः परः कोऽपि वंदनीयोऽस्ति भूतले । पश्यामस्तस्य महात्म्यमिति तौ मानिनौ ग्तौ।107॥ प्राप्तावपश्यतां विप्राववधिज्ञानचक्षुषं । जनसागरमध्यस्थं साध्विद्रं धर्मवादिनं ॥ 108 ॥ महिषाभ्यामिव क्षोभो माभूदाभ्यामिहाधुना । सद्धर्मश्रवणस्येति सुश्रूषुहितबुद्धिना ॥ 109 ॥ साधुनाऽवधिनेत्रेण दुरात्सात्यकिना तको । इत आगम्यतां विप्रावित्याहूतौ पुरःस्थितौ ॥ 11 ॥ ततो लोकस्तको दृष्ट्वा सावष्टंभौ यतेः पुरः । आययुश्च पयःपूरैः प्रावृषीव महानदः ॥ 111 ॥ अतः प्राह यतिः प्राप्तौ कुतः पंडितमानिनौ । पाहतुस्तौ न किं ज्ञातौ shaaligraamaadihaagtau||11|| सात्यकिः प्राह सत्यं भोः शालिग्रामादुपागतौ । किंत्वनाद्यंतसंसारे संसरंतौ कुतो गतेः ॥ 113 / / अन्यस्यापि च दुर्बोधमेतदित्युदिते यतिः । नैवमित्यगदीद् विप्रो ! श्रूयतां कथयाम्यहं ॥ 14 ॥ ग्रामस्यास्यैव सीमांते शृगालौ कर्मनिर्मितौ । युवां परस्परप्रीती जातौ जन्मन्यनंतरे ॥ 115 / / आसीत्प्रवरको नाम्ना ग्रामेऽत्रैव कृषीवलः । विप्रः प्रकृष्य स क्षेत्रं महावोनिलार्दितः ॥ 116 ॥ मुक्त्वोपकरणं क्षेत्रे वटवृक्षतलेऽखिलं । कंपमानशरीरोऽगात् क्षुद्रोगातिवशीकृतः ॥ 117 ॥ सप्ताहोरात्रवर्षेण प्राणिसंहारकारिणा । आद्रोपकरणं ताभ्यां तिर्यग्भ्यां भक्षितं क्षुधा ॥ 118 ॥ जातोदरमहाशूलौ प्रसह्यासह्यवेदनां । अकामनिर्जरायोगादर्जितेनोर्जितायुषा ॥ 119 ॥ Page #145 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । त्रिचत्वारिंशः सर्ग' | कालं कृत्वा युवां जातौ जातिगौरव गर्वितौ । अग्निभूतिर्मरुभूतिः सोमदेवस्य देहजौ ॥ 120 ॥ पापपाकेन दौर्गत्यं सौगत्यं पुण्यपाकतः । जीवानां जायते तत्र जातिगर्वेण किं वृथा ॥ 121 ॥ प्राप्तः पामरको दृष्ट्वा क्रोष्टारौ नष्टजीवितौ । दृती कृत्वा कृती गेहे तिष्ठतोऽद्यापि तधती । / 122 ॥ सोऽपि मृत्वा सुतस्यैव सुतो भूत्वातिमानवान् । जातिस्मरः स्मरच्छायो मृषा मूक इव स्थितः ॥ 123 ॥ स एष बंधुमध्यस्थो मामतीव विलोकते । इत्युक्त्वाऽऽहूय तं मूकं सात्यकिः सत्यवाग् जगौ ॥ 124 ॥ सत्वं पामरको विप्रः प्राप्तस्तोकस्य तोकतां । शोकं च सूकभावं च मुंच मुंच वचोऽमृतं । / 125 / / जायतेऽत्र नटस्येव संसारे स्वामिभूत्ययोः । पितृपुत्रकयोर्मातृभार्ययोश्च विपर्ययः ॥ 126 ॥ घटीयंत्रघटीजाले जटिले कुटिले भवे । उत्तराधर्यमायांति जंतवः सततभ्रमाः ॥ 127॥ इति विज्ञाय निस्सारं घोरं संसारसागरं । कुरु पुत्र ! दयामूलं व्रताख्यं सारसंग्रहं ॥ 128 ॥ इति साक्षात्कृते तन प्रत्यये यतिना द्विजः । पपात पादयोस्तस्य प्रदक्षिणपुरःसरं ॥ 129 ॥ आनंदास्रपरीताक्षः पुनरुत्थाय विस्मयी । जगाद गद्गदालापः कृतांजलिपुटालिकः ॥ 130 ॥ अहो सर्वज्ञकल्पस्त्वं वस्तुनस्तत्त्वमीश्वरः । अत्रत्यं पश्यसि स्पृष्टं जगत्त्रितयगोचरं ॥ 131 ॥ उन्मीलितं मनोनेत्रमज्ञानपटलाविलं । त्वया नाथ ! ममेहाद्य ज्ञानांजनशलाकया । / 132॥ 528 Page #146 -------------------------------------------------------------------------- ________________ हरिवंशपुराण । 529 त्रिचत्वारिंशः सर्गः । अनादौ भवकांतारे महामोहांधकारिते । भ्रमतो मे मुने ! जातो बंधुस्त्वं मार्गदर्शनः ॥ 133 ॥ प्रसीद भगवन् ! दीक्षां देहि दैगंबरीमिति । प्रासाद्य गुरुमासाद्य जग्राहानुमतां सतां ॥ 134॥ चरितं तस्य विप्रस्य श्रुत्वा दृष्ट्वा च तादृशं । श्रामण्यं केचिदापन्नाः केचित् श्रावकतां परां 135 तावग्निवायुभूती तु विलक्षौ लोकगर्हितौ । स्वनिकेतं पुनर्यातौ पितृभ्यामपि निंदितौ ॥ 136 ॥ कायोत्सर्गस्थितं रात्रौ मुनिमेकांत चिनौ । जिघांसौ खर्3अहस्तौ तौ यक्षेण स्तंभितौ स्थितौ ॥ 137 ॥ प्रभाते च जनो दृष्टा तौ यतेः पार्श्वयोः स्थितौ । निनिंद निंदिताचारौ तावेतौ पातकाविति ॥ 138 ॥ तावचिंतयतां साधोः प्रभावोऽयमहो महान् । आवामयत्नतो येन स्तंभितौ स्तंभतां गतौ ॥ 139 ॥ कथंचिद् यदि मोक्षः स्यादस्माकं कृच्छ्रतोऽमुतः । जिनधर्म प्रपत्स्यामो दृष्टसामर्थ्यमित्यपि ॥ 140 ॥ तावत्तद्व्यसनं श्रुत्वा पितरौ शीघ्रमागतौ । पादलग्नौ मुनिं तं तौ प्रसादयितुमुद्यतौ ॥ 141 ॥ करुणावानसौ योगी योगं संहृत्य सुस्थितः । क्षेत्रपालकृतं ज्ञात्वा तमाह विनयस्थितं ॥ 142 ॥ क्षम्यतां यक्ष ! दोषोऽयमनयोरनयोद्भवः । कर्मप्रेरितयोः प्रायः कुरु कारुण्यमंगिनोः ॥ 143 ॥ इत्यासाद्य मुनेराज्ञां राज्ञामिव नियोगतः । यथाऽऽज्ञापयसीत्युक्त्वा विससर्ज स तौ तदा ॥ 144 ॥ 1 तूर्ण इत्यपि । Br Page #147 -------------------------------------------------------------------------- ________________ त्रिचत्वारिंशः सर्ग । हरिवंशपुराणं । 530 मुनिमासाद्य तौ धर्म श्रुत्वा द्विविधमध्यतः । अणुव्रतानि संगृह्य श्रावकत्वमुपागतौ ॥ 145 ॥ अनुपालय चिरं धर्म सम्यग्दर्शनभावितौ । कालेन कालधर्मेण जातौ सौधर्मवासिनी ॥ 146 ॥ अश्रद्धाय मतं जैनं पितरौ तु मृतौ तयोः । यातौ कुयोनिपांथौ तौ यतो मिथ्यात्वमोहितौ ॥ 147 ॥ देवौ देवसुखं भुक्त्वा च्युत्वाऽयोध्यानिवासिनः । जातौ समुद्रदत्तस्य धारिण्यां श्रेष्ठिनः सुतौ ॥ 148 ॥ पूर्णभद्रस्तयोर्ज्येष्ठो मणिभद्रोऽनुजोऽभवत् । अविराधितसम्यक्त्वौ तौ च शासनवत्सलौ ॥ 149 ॥ गुरोर्महेंद्रसेनाच्च धर्मं श्रुत्वा पिताऽनयोः । तत्पुरेश्वरराजश्च भव्याश्चान्ये प्रवव्रजुः ॥ 150 ॥ अन्यदा मुनिपूजार्थं रथेन प्रस्थितौ पुरः । चांडालं सारमेयीं च तौ दृष्ट्रा स्नेहमागतौ ॥ 151 ॥ वंदित्वा तद्गुरुं भक्त्या पृच्छतःस्म सविस्मयौ । शुनीचांडाल योः स्नेहः स्वामिन्नौ किमभूदिति । 152 / गुरुराहावधिज्ञानज्ञातलोकत्रयस्थितिः । विप्रजन्मनि यौ तौ वां पितरौ ताविमौ यतः ॥ 153 ॥ निशम्येति गुरुं नत्वा गत्वा तौ धर्ममूचतुः । भवांतरकथाप्रायमुपशांतौ ततस्तकौ ॥ 154 ॥ निर्वेदी दीनतां त्यक्त्वा त्यक्त्वाहारचतुर्विधं । मासेन श्वपचो मृत्वा भूत्वा नंदीश्वरोऽमरः । / 155 / / सारमेयीं पुरेऽत्रैव राजपुत्रित्वमागतां । अबोधयदसावेत्य स्वयंवरगतां सतीं ॥ 156 ॥ ज्ञातसंसारनिःसारा सम्यक्त्व परिभाविता । सितैकवसना कन्या प्राब्रजन्नवयौवना ॥ 157 ॥ Page #148 -------------------------------------------------------------------------- ________________ hrivNshpuraann| 531 त्रिचत्वारिंशः srgH। अनुष्ठाय चिरं श्रेष्ठं श्रावकव्रतमुत्तमं । संलिस्य प्रातरौ जातौ सौधर्मे सुरसत्तमौ ॥ 158 ॥ व्युत्वा पुनरयोध्यायां हेमनाभस्य भूपतेः । धरावत्यां सुतौ भूतौ मधुकैटभनामकौ ॥ 159 ॥ अभिआषच्य मधुं राज्ये यौवराज्ये च कैटभं । हेमनाभो महाभागो व्रत जैनेंद्रमग्रहीत् ॥ 16 ॥ मधुकैटभवीरौ तावेकवीरौ धरातले । भूतावद्भुततेजस्को सूर्याचंद्रमसाविव ॥ 16 ॥ अक्षुद्रः क्षुद्रसामंतैरंधकार इवैतयोः । गिरिदुर्गमुपाश्रित्य भीमकः प्रत्यवस्थितः ॥ 162 ॥ तद्वशीकरणार्थ तौ चेलतुर्मधुकैटभौ । प्राप्तौ वटपुरं यत्र वीरसेनोऽवविष्ठते ॥ 163 ॥ अभ्युद्गतेन तेनासौ प्रीतेन मधुरादरात् । सांतःपुरेण वीरेण स्वामिभक्त्यातिमानितः ॥ 16 ॥ चंद्राभा चंद्रिकेवाऽस्य मानिनी रूपमानिनी । अहरन्मधुराजस्य मनो मधुरभाषिणी ॥ 165 ॥ शस्त्रशास्त्रकठोराऽपि चंद्राभादर्शनान्मधोः । आर्द्रभावमगाद बुद्धिश्चंद्रकांतशिला यथा ॥ 166 ॥ राज्यं यदनया युक्तं रूपसौभाग्ययुक्तया । सुखाय तदहं मन्ये वियुक्तं तु विषोपमं ॥ 167 ॥ चंद्राभयोपगूढस्य महोदयमहीभृतः । संपूर्णस्येव चंद्रस्य कलंकोऽप्यतिशोभते ॥ 168 ॥ चंद्राभासंगसंजातविकासस्य सुगंधितां । कुमुदाकरराजस्य पंकगंधो न बाधते ॥ 169 ॥ 1 रिपु इत्यपि । Page #149 -------------------------------------------------------------------------- ________________ hrivNshpuraann| 532 त्रिचत्वारिंशः srgH। iti संचित्य रागांधः स तस्या हरणे मनः । न्यधत्त मधुरुवीशो मतिमानपि मान्यपि ॥ 170 ॥ ततो भीमकमुद्वृत्तं वशीकृत्य कृती मधुः । अयोध्यापुरमागत्य चंद्रामाहृतमानसः ॥ 171 ॥ सांतःपुरान् स्वसामंतान स्वपुरं स्वपुरस्थितान् । सत्त्वरं सत्त्वसंपन्नः समाहूय यथायथं ॥ 172 ॥ सर्वान् संपूज्य संपूज्य विचित्रांबरभूषणैः । विससर्ज निजावासान् प्रसादाह्लादिताननान् । / 173 ॥ अतिसन्मान्य सस्त्रीकं तथा वटपुरेश्वरं । अजीगमदतिप्रीतं प्रीतिपूर्व निजास्पदं ॥ 174 ॥ चंद्रमायास्तु यद् योग्यमद्याप्याभरणं वरं । न सज्जमिति तावत्सा तेन रुद्ध्वा निजीकृता ॥ 175 ॥ प्रभुत्वमखिलस्त्रीणां महादेवीपदेन सः । दत्त्वा कामान् यथाकामं न्यषेवत तया मधुः ॥ 176 / / तस्याः कौमारभ" तु वियोगानलदीपितः । उन्मत्ततां परां प्राप्तः पर्यटन् क्स्सितिमाकुल्ः।177॥ चंद्राभालापवात्तिः पुररथ्यासु पयटन् । धूसरो वीक्षितो जातु प्रासादस्थितया तया ॥ 178 ॥ यातकारुण्ययाऽवाचि मधुराजस्ततोऽनया । नाथ ! पूर्वपतिं पश्य भ्रमंतं मे प्रलापिन ॥ 179 ॥ तस्मिन्नवसरे चंडैस्तैः कश्चित्पारदारिकः । गृहीत्वा दर्शितस्तस्मै नृपाय न्यायवेदिने । / 180 ॥ किमिह देवदंडोऽस्य तेनोक्तं सापराधवान् । अत्यंतपापभागेष तस्मादस्य विधीयते ॥ 18 ॥ हस्तपादभिरच्छेदं देहदंडं भयास्पदं । देव्या चोकं तदा देव ! अयं दोषो न कि तब ॥ 182 ॥ Page #150 -------------------------------------------------------------------------- ________________ hrivNshpuraa| 533 त्रिचत्वारिंशः srgH। तद्वचसा स म्लानो हि हिमानीहतपद्मवत् । चिंतयेदनया तथ्यं ममोक्तं हितमिच्छया ॥ 183 ॥ परस्त्रीहरणं सत्यं दुर्गतेःखकारणं । ज्ञात्वा विरागिणं कांत ऊचे सापि विरागिणी ॥ 184 ॥ किं भोगैरीदृशैः कृत्यं प्र्स्त्रीविस्स्यैःप्र्भो। किंपाकसदृशैः स्वामिन् ! दुःखदैः प्रीणकैरपि ॥ 18 ॥ भोगास्ते स्वपरयोर्ये नोपतापस्य हेतवः । सम्मताः साधुलोकस्य नेतरे विस्स्यात्म्काः॥186॥ इति प्रबोध्यमानोऽयं मधुश्चंद्राभया शनैः । मुमोच सुदृढीभूतं मोहकादंबरीमदं ॥ 187 ॥ जगाद च स तां देवी प्रसन्नमतिरादरात् । साधु ! साधु! त्वया साध्वि! प्रतिपादितमत्र मे ॥ 18 ॥ न युक्तमीदृशं कर्म पुंसामाचरितुं सतां । परपीडाकरं वाढं परत्रेह च पापकृत् । / 189 ॥ मादृक्षोऽपि यदीक्षं कर्म लोकविर्हितं । करोति तत्र किं वाच्यमव्युत्पन्नः पृथग्जनः ॥ 190 ॥ स्वकलत्रेऽपि यत्राऽयं रागोऽत्यर्थ निषेवतः । कर्मबंधस्य हेतुः स्यात् किं पुनः प्र्योस्सिति॥191॥ ज्ञानांकुशनिरुद्धोऽपि मनोमत्तमहाद्विपः । उत्पथेन नवत्युग्रः किमत्र कुरुते बुधः ॥ 192 ॥ निरुद्धय निशितैर्दैडरनंकुशमनोगजं । प्रवर्सयंति ये मार्गे केचिदेवात्र ते भटाः ॥ 193 ॥ दंडैमनोगजो मत्तो रतिवासितया हृतः । यावन्न युज्यते तावत् कुतस्तस्य मदक्षितिः ॥ 194 ॥ प्रयत्नेन मनोहस्ती यावनात्र वशीकृतः । तावदारोहकस्यापि भयायैव न शांतये ॥ 195 ॥ Page #151 -------------------------------------------------------------------------- ________________ हरिवंशपुराण 534 त्रिचत्वारिंशः सर्गः सुवशस्तु मनोहस्ती तपोमयरणक्षितौ । पापसेनां निगृह्णाति साध्वाधोरणनोदितः ॥ 196 ॥ शब्दरूपरसस्पर्शगंधसस्याभिलाषिणः । हृषीकमृगयूथस्य मनोमारुतहारिणः । / 197 / / निरूप्य प्रसभं धैर्य दृढवागुरया चितं । चिरसंचितपापस्य करोमि तपसा क्षयं ॥ 198 ॥ इत्याभाष्य मनोवेगं निगृह्य विदधे मधुः । धियं बोधपयोधौ तां तापस्ये तापशांतये ॥ 199 ॥ आगत्य च तदाऽयोध्यां नाम्ना विमलवाहनः । मुनिर्मुनिसहस्रेण सहस्राम्रवनेऽवसत् ॥200॥ मधुः सकैटभः H श्रुत्वा तमयात्सबधूजनः । प्रपूज्य विधिना धर्म शुश्राव च विशेषतः । / 201 ॥ भोगसंसारशारीर पुरवैराग्यसंगतः । प्रवव्राज सह भ्रात्रा क्षत्रियैर्बहुभिर्मधुः ॥ 202 ॥ विशुद्धान्वय संभूताः शतशोऽथ सहस्रशः । प्राव्रजन् व्रतशीलाढ्या चंद्राभाद्या नृपस्त्रियः ॥ 203 ॥ माधवोऽपि निजं राज्यं ररक्ष कुलवर्धनः । वर्धमानः स्वशरीरेण पौरुषेण जयेन च ॥ 204 ॥ चक्रतुस्तौ तपो घोरं राजानौ मधुकैटभौ । व्रतगुप्तिसमित्याढ्यौ निर्ग्रथौ ग्रंथवर्जितौ ॥ 205 ॥ एक एव तयोरासीदंगोपांगपरिग्रहः । न बाह्याभ्यंतरासंगादंगोपांगपरिग्रहः ॥ 206 ॥ षष्ठाष्टमादिषण्मासपर्यंतो पोषितावृषी । निःशेषैरागमोक्तैस्तौ चक्रतुः कर्मनिर्जरां । / 207 / / : 1 स्ववश इत्यपि । " Page #152 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 535 त्रिचत्वारिंशः सर्गः । उत्तुंग गिरिशृंगेषु तयोरातापनस्थयोः । स्वेदस्य विदवः पेतुर्विलीनस्येव कर्मणः ॥ 208 ॥ वर्षासु जीवरक्षार्थं वृक्षमूलस्थयोर्वपुः । युधीव शरधाराभिर्न भिन्नं धृतिकंटकं ॥ 209 ॥ यामिनीषु मनीषिभ्यां हैमनीषु हिमानिलाः । सेहिरे प्रतिमास्थाभ्यां देहच्छायाब्जनीप्लुषः । 210 | अनुप्रेक्षाभिरुद्धाभिर्धर्मचारित्रशुद्धिभिः । चक्रतुः संवरं धीरौ परीषहजयेन च ॥ 211 ॥ स्वाध्यायध्यानयोगस्थो वैय्यावृत्त्य क्रियोद्यतौ । रत्नत्रय विशुद्धया तौ दृष्टौ दृष्टांततां गतौ ॥ 212 ॥ बहुवर्षसहस्राणि संचितोरुतपोधनौ । मधुकइटभयोगशिअउ शल्यदोषविवर्जितौ ॥ 213 ॥ अंत सम्मेदमारुह्य प्रायोपगमनेन तौ । मासक्षपणयोगेन समाराध्योज्झितांगकौ ॥ 214 ॥ आरणाच्युतकल्पे ताविंद्रं सामानिकौ प्रभू । देवीदेवसहस्राणां यातौ प्रत्येकमीश्वरौ ॥ 215 ॥ द्वाविंशतिपयोराशिप्रमाणपरमायुषौ । बुभुजाते सुखं सम्यक् सम्यग्दर्शन भावितौ । / 216 ॥ अवतीर्य मधुर्जातो रुक्मिणीकुक्षिभूमणिः । कृष्णस्य भारते पुत्रो नाम्ना प्रद्युम्न इत्यसौ ॥ 217 ॥ कैटभोऽपि दिवयुत्वा भ्रातास्यैव भविष्यति । जांबवत्यां महादेव्यां शत्रः कृष्णनिभद्युतिः 218 जन्मांतरमहाप्रीत्या परस्परहितोद्यतौ । धीरौ चरमदेहौ तौ शबप्रन्नसुंदरौ ॥ 219 ॥ कांताविरहसंतापादार्तध्यानपरायणः । भ्रांत्वा संसारकांतारं चिरं वटपुरप्रभुः ॥ 220 ॥ Page #153 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 536 त्रिचत्वारिंशः सर्गः । मनुष्यभावमापन्नः स भूत्वाऽज्ञानतापसः । धूमकेतुरिवोद्दीप्तो धूमकेतुरभूत्सुरः । / 221 ॥ प्राक्स्त्रीवैरानुबंधेन सप्रबोधमुपेयुषा । शिशुं व्ययोजयन्मात्रा धिग्वैरं पापवर्धनं ॥ 222 ॥ प्रद्युम्नो रक्षितोऽपायात्स्वपुण्यैः पूर्वसंचितैः । पुण्यानामेव सामर्थ्य मपायपरिरक्षणे ॥ 223 ॥ सीमंधरजिनेंद्रेण तदानीमिति भाषितं । श्रुत्वा पद्मरथचक्री प्रणनाम प्रमोदवान् ॥ 224 ॥ नारदोऽपि जिनं नत्वा प्रमोदेन वशीकृतः । समुत्पत्य मरुन्मार्गे मेघकूटं समाययौ ॥ 225 ॥ कालसंवरमानंद्य पुत्रलाभोत्सवेन सः । देवीं कनकमालां च स्तुत्वा पुत्रवतीं मुहुः ॥ 226 ॥ रुक्मिण्यास्तनुजं दृष्ट्वा कुमारशतसेवितं । गूढवृत्तप्रमोदेन रोमांचमभजत्परं । / 227 ॥ प्रणामेनार्चितस्तेषां दत्वाशिषमतिद्रुतं । वियदुत्पत्य संप्राप्तो द्वारिकां नारदो मुनिः ॥228॥ यथागतं यथादृष्टं यथाश्रुतमशेषतः । स प्रद्युम्नकथां कृत्वा यादवेभ्यो मुदं ददौ । / 229 ॥ देवीं च रुक्मिणीं दृष्टा विकासिमुखपंकजः । सीमंधर जिनेंद्रोक्तं प्रतिपाद्य पुनर्जगौ ॥ 230 ॥ दृष्ट रुक्मिणि ते पुत्रो मया क्रीडन् कुमारकः । खचरेशगृहे देवकुमार इव रूपवान् ॥ 231 ॥ लब्धषोडशलाभोयं कृतप्रज्ञप्तिसंग्रहः । अमोघं षोडशे वर्षे समेष्यति सुतस्तव ॥ 232 ॥ Page #154 -------------------------------------------------------------------------- ________________ 537 hrivNshpuraannN| त्रिचत्वारिंशः सर्गः । तस्यागमनवेलायामुद्याने तव रुक्मिणि । शिखी कूनिष्यतेऽत्युश्चैरकाले प्रियश्चनः ॥ 23 ॥ शुष्का तद्तवेलायामुद्यानमणिवापिका । सुतागमनवेलायां पूर्यते सांबुजांबुना । / 234 ॥ तव शोकापनोदाय शोकापनुदसूचकः । अशोकः पादपोकाले मुंचत्यंकुरपल्लवान् ॥ 235 / / मूकीभूय स्थितास्तावद्यावत्प्रद्युम्नदूरता । प्रत्यासन्ने पुनका मूकभावं विमुंचति । / 236 / / सुतागमनवेलैते निर्मितैर्लक्ष्यतां स्फुटैः । सीमंधरविभोर्वाक्यं मान्यथामस्त मानिता ॥ 237 ॥ आकर्ण्य नारदीयं तदुक्मिणी वचनं हितं । श्रद्धाय प्रणतावोचदिति सा प्रश्नुतस्तनी ॥ 238 ॥ बंधुकार्यमिदं साधु वात्सल्योद्यतचेतसा । कृतं त्वयाद्य मे सद्यो भगवन्परदुष्करं ॥ 239 ॥ पुत्रशोकाग्निदग्धाहं निरालंबा त्वया मुने । दत्वा साधारिता धीर! नाथ! हस्तावलंबनं ॥ 240 ॥ प्रोक्तं सीमंधरेशन सर्वज्ञेनेह यद्यथा । तत्तथास्ति ममावश्यं जीवंत्याः पुत्रदर्शनं ॥ 241 ॥ जीवामि जिनवाक्येन कठिनीभूतमानसा । ब्रज त्वमधुना स्वेच्छं पुनर्दर्शनमस्तु ते ॥ 242 / / सप्रणाममिति प्रोक्तो दत्ताशीर्नारदो ययौ । मुक्तशोका हरेरिच्छां पूरयंतीव सा स्थिता ॥ 243 ॥ 1 'मृतागमन ' इति ख पुस्त्के। Page #155 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 538 * चतुश्चत्वारिंशः srgH। मनुजदेवनरामरमर्त्यजं विबुधजं च शिवाभ्युदयावहं । / मदनशंबपुराचरितं जनश्वरतु भक्तिमना जिनशासने । / 244 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतो शंबप्रद्युम्नवर्णनो नाम त्रिचत्वारिंशः srgH। catuzcatvAriMzaH srgH| भामायास्तनुजः श्रीमान् भानुभामंडलद्युतिः । भानुनाम्ना महिम्नासौ ववृधे बालभानुवत् ॥ 1 ॥ भानुना वर्धमानेन भानुभानुनिभौजसा । सूनुना सत्यभामाया मानशैलः प्रवर्धितः । / 2 / / अन्यदा नारदोऽवादि कृष्णेन भगवन् ! कुतः । आगतोऽस्यधुनास्यं ते कथयत्यधिकां मृदं ॥ 3 ॥ सोऽवोचद्दक्षिणश्रेण्यामस्ति जंबूपुरे खगः । जांबवः शिवचंद्रास्य चंद्रास्या वल्लभा तयोः ॥ 4 ॥ विश्वकृतयशाः पुत्रो विश्वक्सेन इतिश्रुतिः । कन्या जांबवती नाम्ना श्रीरिव स्वयमागता ॥ 5 ॥ जाह्नवीमवतीर्णा तु सखीभिः स्नातुमुद्यतां । चंद्रलेखामिवोदारां कांतताराभिरावृतां ॥ 6 ॥ गंगाद्वारगतामंगतुंगवृत्तपयोधरां । हर वीरपराशक्यां जांबवस्येत्र वाहिनीं ॥ 7 ॥ . 1'गंगाद्वारवतीं ' इंति व पुस्त्के। Page #156 -------------------------------------------------------------------------- ________________ hrivNshpuraann| चतुश्चत्वारिंशः सर्गः । इति नारदवाक्येन सस्नेहेन हरिस्तदा । पोद्दीपितः समुत्तस्थौ धृतेनेव हुताशनः ॥ 8 ॥ अनावृष्टिबलोपेतस्तं प्रदेशमितोऽचिरात् । प्रारब्धमजनक्रीडामपश्यत्कन्यका हरिः ॥ 9 ॥ सहसा कन्ययादर्शि हरिरिंदीवरद्युतिः । ततोऽगजेन तौ विद्धौ शरैः पंचभिरेकदा ॥ 10 ॥ दोआमालिंग्य तां गाढैः सुखामीलितलोचनां । आमीलितेक्षणो जडू इपितश्रीरतिद्वियं ॥ 11 ॥ सखीनामभवत्तुंगस्तत्र चाकंदनः स्वनः । समीपशिविरव्यापी कन्याहरणकारणः ॥ 12 ॥ श्रुत्वा कन्यापिता क्रुद्धः खड्गोधतकरः खगेट । समुत्पत्य लघु प्राप्तः कनखेटकहस्तकः ॥ 13 ॥ अनावृष्टिस्ततस्तस्य खेटको खड्पाणिकं । रणातिथ्यं स खे कृत्वा बबंध खचराधिपं ॥ 14 ॥ आनीय नीतिविद्वीरो विष्णवे तमदर्शयत् । सूनुं जामातरि न्यस्य स ययौ तपसे वनं ॥ 15 ॥ जांबवत्या विवाहेन परमानंदमाश्रितः । विश्वक्सेनयुतो विष्णुद्वारिकामगमनिजां ॥ 16 ॥ प्रासादस्योपकंठे च रुक्मिण्या मुदितात्म्न्ः। प्रासादं प्रददौ दिव्यं जांबवत्यै जनार्दनः ॥ 17 ॥ सन्मान्य मातरं तस्या विसृज्य निजमास्पदं । अरीरदिमां भोगी भौगैर्भूतलदुर्लभैः ॥ 18 ॥ परस्परगृहाजस्रगत्यागमनवर्धिता । रुक्मिणी जांबवत्योः प्राग्जाता प्रीतिरखंडिता ॥ 19 ॥ श्लक्ष्णधीः श्लक्ष्णरोमाख्यो राजाभूत्सिहलेश्वरः । तद्वशीकृतये सौरिर्जातु दूतमजीगमत् ॥ 20 ॥ Page #157 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 540 चतुश्चत्वारिंशः srgH। गत्वा गत्याशु दूतस्तं प्रतिकूलमवेदयत् । लक्ष्मणां लक्षणोपेतां तत्कन्यां चापिशाङ्गिणः ॥ 21 ॥ सत्वरं स ततो गत्वा हलिना सह सम्मदी । समुद्रं स्नातुमायातामद्राक्षीदायतेक्षणां ॥ 22 ॥ द्रुमसेनं महावीर्य हत्वा सेनापतिं युधि । हत्वा चेतः स्वरूपेण रुपिणीमहरत्पुनः ॥ 23 ॥ उपयम्य समानीय लक्ष्मणां लक्ष्मणप्रभुः । जांघवत्या गृहाभ्यर्णगृहे स रमतिस्म तां ॥ 24 ॥ तस्या भ्राता महासेनः समागत्य नतो ह्रि। सन्मान्य मानिना मुक्तः सिंहलद्वीपमभ्यगात् ॥ 25 ॥ राष्ट्रवर्धन इत्यासीत्सुराष्ट्राधिपतिर्नृपः । अजाखुरी पुरी चास्य विनया वनितोत्तमा ॥ 26 ॥ तस्यां नमुचिनाम्नाभूत्तनयो नयविक्रमी । तनया च सुसीमाख्या सुसीमा वसुधा यथा ॥ 27 ॥ युवराजः स नमुचिः क्षितिविश्रुतपौरुषः । राज्ञोवमन्यते मान्यानभिमानमहागिरिः ॥ 28 ॥ नमुचिश्च सुसीमा च समुद्रं स्नातुमागतौ । हितेन हरये तेन नारदेन निवेदितौ ॥ 29 ॥ प्रभासतीर्थतीरस्थसैन्यं तं सीरिणा हरिः । गत्वा निहत्य हृत्वा तां कन्यां द्वारवतीमगात् ॥ 30 ॥ लक्ष्मणाभवनाभ्यर्ण सौवर्ण भुवनोत्तमं । दत्वा सौधं यथारंस्त सीमंतिन्या सुसीमया ॥ 31 ॥ राष्ट्रवर्धनराजोऽपि सुतायै सुपरिच्छदं । प्रजिघाय रथेमादिप्राभृतं प्रभवे यथा ॥ 32 ॥ सिंधुदेशाधिपो मेरुरिक्ष्वाकुकूलवर्धनः । पुरे वीतभये चासीचंद्रवत्यस्य भामिनी ॥ 33 ॥ Page #158 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 541 चत्वारिंशः सर्गः । गौरी नामाभवत्तस्यां गौरी वर्णेन कन्यका । गौरीव रूपिणी विद्या गौरीतिरहितेव सा ॥ 34 ॥ दूतप्रेषण पूर्व स मेरुः प्रेषयतिस्म तां । नैमित्तिकवचः स्मर्ता हरये हरिणक्षणा ॥ 35 ॥ परिणीय हरिगौरी मनोहरणसारिणीं । सुसीमासदनाभ्यर्णं प्रादात्प्रासादमुच्चकैः ॥36॥ अरिष्टपुरनाथस्य सीरिणो मातुलस्य तु । राज्ञो हिरण्यनाभस्य श्रीकांतायां सुयोषिति ॥ 37 ॥ पद्मावतीं समुत्पन्नां कन्यां पद्मामिव स्वयं । स्वयंवरगतां श्रुत्वा संप्राप्तौ रामकेशवौ ॥38॥ सगौरव मिमौ दृष्टावना वृष्टिपुरस्सरौ । प्रीत्या हिरण्यनाभेन स्वजनस्नेहवर्धनौ ॥ 39 ॥ पित्रा हिरण्यनाभस्य सत्रा प्राव्रजदग्रजः । पुरैव रेवतो नाम्ना महिम्ना यो वनश्रितः ॥40॥ चतस्रस्तत्सुताः कन्या रेवती बंधुमत्यपि । सीता राजीवनेत्रा च ता दत्ताः सीरिणे पुरा ॥ 41 ॥ स्वयंवरे प्रवृत्तेऽत्र हृत्वा पद्मावतीं हठात् । रणशौंडान्ममर्दाशु शौरिराहवदक्षिणः ॥ 42 ॥ परिणीय सभार्यौ तौ भ्रातरौ भ्रातृभिर्युतौ । द्वारिकामरमायातारं सात सुरोपमौ ॥43॥ गौरी गृहसमीपे च पद्मावत्यै गृहं हरिः । प्रदाय प्रमदोपेतः प्रसादपरमोऽभवत् ॥44 ॥ नगर्यां पुष्कलावत्यां गांधारविषयेऽभवत् । भूभृदिंद्रगिरिस्तस्य मेरुसत्यभिधा प्रिया ॥45 ॥ सुतो हिमगिरिस्तस्यां जातो हिमगिरिस्थिरः । गांधारी दुहिता चार्वी गंधर्वादिकला धिका । / 46 / / Page #159 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 542 पंचचत्वारिंशः सर्गः । भ्रात्रा हयपुरींद्राय सुमुखाय ततो हरिः । दीयमानां विदित्वैनां नारदादरमागतात् ॥ 47 ॥ गत्वा हिमगिरिं हत्वा प्रतिकूलं रणाजिरे । तां हृत्वानीय सौम्यास्यामुपयम्य ससम्मदः ॥ 48 ॥ पद्मावत्या गृहोपांते गांधार्यै भवनं वरं । वितीर्य धैर्यसंपन्नामेनां भोगैरमानयत् ॥ 49 ॥ महादेवीभिरिष्टाभिरष्टाभिरवरोधने । प्रसाधिताभिराशाभिरिव ताभिरुपासितः ॥50॥ विंदन् भोगफलं भूरि गोविंदः पुण्यवृक्षजं । संददज्जनतानंद ननंद पुरुपौरुषः ॥ 51 ॥ कृतरणं प्रविभूय पुरः स्थितं रिपुगणं तृणवत्क्षणमात्रतः । वरवधूवररत्नमयत्नतः श्रयति भव्यजनो जिनधर्मकृत् ॥ 52 ॥ इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ जांबवत्यादिमहादेवीला भवर्णनो नाम चतुश्चत्वारिंशः सर्गः । पंचचत्वारिंशः सर्गः । अथ प्राप्ता महासत्त्वास्तदा द्वारवतीं पुरीं । भागिनेया दशार्हाणां प्रसिद्धाः पंच पांडवाः ॥1॥ युधिष्ठिरोऽर्जुनो ज्येष्ठो भीमसेनो महाबलः । नकुलः सहदेवश्च पंचैते पांडुनंदनाः ॥2 ॥ मागधोत्रांतरेऽप्राक्षीत्प्रांजलिर्गणनायकं । अन्वये भगवन् ! कस्य पांडुः पांडवनंदनाः ॥3॥ Page #160 -------------------------------------------------------------------------- ________________ 543 हरिवंशपुराणं । पंचचत्वारिंशः srgH। गण्याह कुरुराजानामन्ववाये महोदये । शांतिकुंवरनामानो यत्र तीर्थकरावयः ॥ 4 ॥ आदितः कुरुवंश्यानां चतुर्वर्गोपसेविनां । कतिचिन्मागधा ख्यामि श्रृणु नामानि भूभृतां ॥ 5 ॥ कुरुजांगलदेशस्य कुरुभूमिसमस्य हि । अभूतां भूषणौ भूपौ यौ हास्तिनपुरे परे ॥ 6 ॥ श्रेयान् सोमप्रभश्चेति कुरुवंशविशेषको । नाभेयसमकालौ तौ दानधर्मस्य नायकौ ॥ 7 ॥ तत्र सोमप्रभस्याभूत्कुमारो जननायकः । मेघस्वरस्स एवात्र भरतेन कृताभिधः ॥ 8 ॥ तस्मात्कुरुरभूतस्मात्कुरुचंद्रस्तु नंदनः । ततः शुभंकरो राजा जातो धृतिकरस्ततः ॥ 9 ॥ राज्ञां कोटिषु कालेन समतीतासु भूरिषु । जिनांतरेषु चानेकसागरोपमकोटिषु ॥ 10 ॥ धृतिदेवो घृतिकरो गंगदेवादयस्तथा । धृतिमित्रधृतिक्षेत्रसुव्रतवातमंदराः ॥ 11 ॥ श्रीचंद्रसुप्रतिष्ठाद्या व्यतीता शतशो नृपाः । धृतपद्मो धृतेंद्रश्च धृतवीर्यः प्रतिष्ठितः ॥ 12 ॥ इत्यादिषु व्यतीतेषु धृतिदृष्टितिद्युतिः । धृतिप्रीतिकराद्याश्च व्यतीता कुरुवंशजाः ॥ 13 ॥ ततो भ्रमरघोषाख्यो हरिघोषो हरिध्वजः । सूर्यघोषः सुतेजाश्च पृथुश्च पृथिवीपतिः ॥ 14 ॥ इभवाहननामाद्याः समतीतास्ततो नृपाः । विजयाख्यो महाराजो जयराजस्ततोऽभवत ॥ 15 ॥ ततः सनत्कुमारोभूच्चतुर्थश्चक्रवर्तिनां । रूपपाशसमाकृष्टसुरबोधितदीक्षितः ॥ 16 ॥ Page #161 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 544 पंचचत्वारिंशः सर्गः । सुकुमारः सुतस्तस्य तस्माद्वरकुमारकः । विश्वो वैश्वानरश्वाभूद्विश्वकेतुर्गृहध्वजः ॥17॥ विश्वसेनस्ततो जातो यस्यैरा प्राणवल्लभा । तत्सुतः पंचमश्चक्री शांतिः षोडशतीर्थ कृत् ॥ 18 ॥ नारायणो नरहरिः प्रशांतिः शांतिवर्धनः । शांतिचंद्रः शशांकांकः कुरुश्र कुरुवंशजाः ॥19॥ एवमाद्येष्वततेषु सूर्योऽभूद्यस्य भामिनी । श्रीमती तीर्थ कृत्कुंथुस्तयोश्चक्रधरोऽपि सः ॥20॥ अतिक्रतिषु भूपेषु ततोऽपि बहुषु क्रमात् । राजा सुदर्शनो जातो यस्य मित्रा प्रियांगना ॥ 21 ॥ तयोरर इति ख्यातः सप्तमश्चक्रवर्तिनां । कृती तीर्थकराणां च यतोष्टादशसंख्यकः ॥22॥ ततः सुचारुश्चारुश्च चारुरूपोथ वीर्यवान् । चारुपद्मस्तथान्येषु समतीतेषु राजसु ॥23॥ पद्ममालः सुभौमश्च जातः पद्मरथो नृपः । ततश्चक्री महापद्मो विष्णुपद्मो तु तत्सुतौ ॥24॥ सुपद्मः पद्मदेवश्च कुलकीर्तिस्ततः परः । कीर्तिः सुकीर्तिकीर्ती तौ वसुकीर्त्तिश्च वीर्यवान् ॥25॥ वासुकिर्वासवाभिख्यो वसुः सुवसुरेव च । कुरुवंशश्रियो नाथः श्रीवसुश्च वसुंधरः ॥ 26 ॥ जज्ञे वसुरथस्तस्मादिंद्रवीर्यश्च वीर्यवान् । चित्रो विचित्रो वीर्योथ विचित्रोऽपि महाबलः ॥27॥ ततो विचित्रवीर्योऽभूत्ततश्चित्ररथो नृपः । महारथो वृतरथो वृषानंतो वृषध्वजः ॥28॥ तो व्रतधर्मा च घृतो धारण एव च । महासरः प्रतिसरः शरः पारशरो नृपः ॥ 29 ॥ Page #162 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 545 पंचचत्वारिंशः सर्गः । शरद्वीपश्च राजासौ द्वीपो द्वीपायतो नृपः । सुशांतिः शांतिभद्रश्व शांतिषेणश्च भूपतिः ॥ 30 ॥ भर्त्ता योजनगंधाया राजपुत्र्यास्तु शांतनुः । तनयः शंतनोर्भूभृद्घृतव्यास इति स्मृतिः ॥ 31 ॥ धृतधर्मा ततस्तस्य तनयोऽपि धृतोदयः । धृततेजा धृतयशा धृतमानो धृतो नृपः ॥32॥ ततोऽपि धृतराजोभूतस्य तिस्रः प्रियांगनाः । अंबिकांबालिकांचाख्या वेद्याभिजनसंभवाः ॥33॥ धृतराष्ट्रश्च पांडुश्च विदुरश्व विदांवरः । यथाक्रमममी तासां तिसृणां तनयास्त्रयः ॥34॥ भीष्मोऽपि शांतनोरेव संताने रुक्मिणः पिता । यस्य गंगाभिधां माता राजपुत्री पवित्रधीः ॥35॥ धृतराष्ट्रस्य तनया दुर्योधनपुरस्सराः । नयपौरुषसंपन्नाः परस्परहितेरिताः ॥ 36 ॥ पांडोः कुंत्यां समुत्पन्नः कर्णः कन्या प्रसंगतः । युधिष्ठिरोर्जुनो भीम ऊढायामभवंस्त्रयः ॥37॥ नकुलः सहदेवश्व कुलस्य तिलकौ सुतौ । मद्रयामद्रिस्थिरौ जातौ पंच ते पांडुनंदनाः ॥ 38 ॥ पांडौ स्वर्गं गते देव्यां मद्रयां च जिनधर्मतः । पांडवा धार्तराष्ट्राश्च राज्येऽभूवन्विरोधिनः ॥39॥ विभज्य कौरवं राज्यं भुंजतां समभागतः । पंचानामेकतस्तेषामितरेषां तथैकतः ॥ 40 ॥ भीष्म विदुरो द्रोणो मध्यस्थाः शकुनिः पुनः । मंत्री दुर्योधनस्येष्टाः शशरोमादयस्तथा ॥ 41 ॥ अजय सह कर्णेन वर्यं दुर्योधनस्य तु । जरासंधेन नैभृत्यं निभृतस्याभवत्तरां ॥42॥ 35 Page #163 -------------------------------------------------------------------------- ________________ 546 hrivNshpulnnN| पंचचत्वारिंशः srgH। भार्गवाचार्यकं द्रोणो धनुर्वेद विशारदः । कौंतेयधार्तराष्ट्राणां चक्रे मध्यस्थभावतः ॥ 43 ॥ भार्गवाचार्यवंशोऽपि श्रृणु श्रेणिक वर्ण्यते । द्रोणाचार्यस्य विख्याता शिष्याचार्यपरंपरा ॥ 44 ॥ आत्रेयः प्रथमस्तत्र तच्छिष्यः कौंडिनिः सुतः । तस्याभूदमरावतः सितस्तस्यापि नंदनः ॥ 45 ॥ वामदेवः सुतस्तस्य तस्यापि च कपिष्टकः । जगत्स्थामा सरवरस्तस्य शिष्यः शरासनः ॥ 46 ॥ तस्माद्रावण इत्यासीत्तस्य विद्रावणः सुतः । विद्रावणसुतो द्रोणः सर्वभार्गववंदितः ॥ 47 ॥ अश्विन्यामभवत्तस्मादश्वत्थामा धनुर्धरः । रणे यस्य प्रतिस्पर्धी पार्थ एव धनुर्धरः ॥ 48 ॥ पार्थप्रतापविज्ञानमात्सर्योपहता अथ दुर्योधनादयः कर्तुं संधिदूषणमुद्यताः ॥ 49 ॥ पंच कौरवराज्यार्थमेकतः शतमेकतः । भुंजंति किमितोन्यत्स्यादन्याय्यामिति ते जगुः ॥ 50 ॥ समुद्रा इव चत्वारस्ततः परुषवायुभिः । अपि प्रसन्नगंभीराः क्षुभिताः पांडुनंदनाः ॥ 51 ॥ छादयामि द्विषच्छेलं शरधाराभिरुच्छ्रितं । ityutthito'rjunoM'bhodaH शमितोऽग्रजवायुना ॥ 52 ॥ दृष्टया दहामि दायादशतमित्युदितं ब्रुवन् । मंत्रणाशीसमज्ज्यायान् स्फुरद्भीमभुजंगमं ॥ 53 ॥ अहिताय कुलांताय नकुलोऽपि कृतोद्यमः । ज्येष्ठेन सनयं रुद्धो भुजपंजरयंत्रितः ॥ 54 ॥ भस्मयामि लघु द्वेषिवनखंडमिति ज्वलन् । अशामि ज्येष्ठमेघेन सहदेवदवानलः ॥ 55 ॥ Page #164 -------------------------------------------------------------------------- ________________ हरिवंशपुरापा पंचतत्वारिंशः srgH। वसतां शांतचित्तानां दिनैः कतिपयैरपि । प्रसुप्तानां गृहं तेषां दीपितं धृत्रास्स्त्त्र्जैः॥56॥ विबुध्य सहसा मात्रा सत्रा ते पंचपांडवाः । सुरंगया विनिःसृत्य गताः काप्यपभीरवः ॥ 57 ॥ ततोऽपरागो लोकस्य जातो दुर्योधनं प्रति । क वा पापानुरागाढ्ये नापरागः सतो भवेत् ॥ 58, . प्रलीनानेव तान्मत्वा पांडवान्गोत्रजास्ततः । निवृत्ता इव ते तस्थुः कृतकालोचितक्रियः । / 59 ॥ नदी गंगां समुत्तीर्य कौंतेयास्तु महाधियः । कृतवेषपरावर्तास्ते पूर्वी dishmaasRtaaH॥60|| कुंतीगतिवशेनैते गच्छंतः सुखमिच्छया । कौशिकाख्यां पुरीं प्राप्ता वर्णो यत्र नरेश्वरः ॥ 6 ॥ तस्य प्रभावती भार्या सुता कुसुमकोमला । जनानुरागतस्तास्तान् श्रुत्वा दृष्टवती तदा ॥ 62 ॥ युधिष्ठिरकुमारदुदर्शनेन सुदर्शना । कन्या कुमुद्धती धन्या विकासमगमत्परं ॥ 63 ॥ अचिंतयदसों तस्य भाविनी प्रियभामिनी । इह जन्मनि मे भूयादयमेव परो वरः ॥ 64 ॥ ज्ञात्वाभिप्रायमस्या स संजातप्रेमबंधनः । आशाबंधं प्रदागात्संज्ञयैव करग्रहे ॥ 65 ॥ प्रतीक्ष्यमाणया तस्य तया भूयः समागमं । नीयते स्म विनोदैः स्वैः कालः कन्याजनोनितैः ॥ 66 ॥ ततस्ते ललिताकारा स्वभावेन सहोदराः । द्विजवेषभृतो जग्मुजेनचित्तापहारिणः ॥ 67 ॥ आसनं शयनं तेषां भोजनं च मनोहरं । सुखेनैव सुपुष्यानामचिंतितमभूतदा ॥ 68 ॥ Page #165 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 548 पंचचत्वारिंशः सर्गः । पुनस्तापसवेषेण प्राप्ता श्लेष्मांतकं वनं । ते तापसाश्रमे रम्ये विसस्रमुरिहार्चिताः ॥ 69 ॥ वसुंधरपुरेशस्य विंध्यसेनस्य देहजा । वसंतसुंदरीनाम्ना नर्मदाजास्ति तत्र च ॥ 70 ॥ युधिष्ठिराय सा दत्ता पुरैव गुरुभिर्वरा । दग्धवार्तामुपश्रुत्य निंदितस्व पुराकृता ॥ 71 ॥ जन्मांतरेऽपि कांक्षती तस्य कांतस्य दर्शनं । तपश्चरितुमारब्धा तत्र सा तापसाश्रमे ॥ 72 ॥ उदाररूपलावण्या दुकूलपटसाटिका । जटिला वटशाखेव स्निग्धच्छाया व्यराजत ॥ 73 ॥ आकर्णायतनेत्राभ्यां स्वधरेण मुखेंदुना । जघनस्तनभारेण मनोहरति तापसी ॥74 ॥ पूज्या तापसलोकस्य सकलस्य तपोवनं । अकरोत्पावनं तन्वी चंद्रलेखेव निर्मला ॥75 ॥ कौंतेयानां कृतातिथ्या तापसोचितवृत्तिभिः । जहार हारिवाक्यासौ क्षुत्पिपासापथश्रमं । 76 ॥ कुंती प्रपच्छतां प्रीत्या बाले ! कमलकोमले । नवे वयसि वैराग्यं कुतो जातमिति व्रते ॥ 77 ॥ इति सानुनयं प्रष्टा राजपुत्री जगौ गिरा । मनो मधुरया तेषां हरती हरिणेक्षणा ॥ 78 ॥ साधु पृष्टं त्वया पूज्ये ! श्रूयतामत्र कारणं । सज्जनो हि मनोदुःखं निवेदितमुदस्यति ॥ 79 ॥ कौरवाय पुरैवाहं कौंतेयायाग्रजाय हि । स्वभावोदारचेष्टाय गुरुभिर्विनिवेदिता ॥ 80 ॥ समातृभ्रातृकस्यास्य मदपुण्यप्रभावतः । श्रुता वार्ता जनेभ्यो या न स्मर्तुमपि शक्यते ॥ 81 ॥ Page #166 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 549 पंचचत्वारिंशः srgH। दाहदुःखमृतं कांतं युक्तं तेनैव वर्त्मना । अनुमतुं न तापस्ये शक्तिहीनतया स्थिता ॥ 82 ॥ निशम्येति वचः सौम्या सा जगौ भाविनी स्नुषां । कृतं भद्रं त्वया भद्रे कुर्वत्या प्राणरक्षणं ॥ 3 ॥ अन्यथा चिंतयत्येषा मित्रे मित्रजनो जने । अन्यथा vidhirapyasmAdaya'te दीर्घदर्शिता ॥ 4 ॥ कल्याणहेतवः प्राणाः कल्याणि! मम वाक्य्त्ः। तपस्यंत्यापि धार्यतां जीवंती भद्रमाप्स्यसि । / 85 ॥ तदेवान्ववदत्पांडोः प्रथमस्तनयो यतः । धर्म चाकथयद्युक्तमणुशीलगुणवतैः ॥ 86 ॥ परस्परं समालापे मनःप्रीतिकरेऽनयोः । वर्तमाने तदा कन्या मनसा मन्यतेति सा ॥ 8 ॥ राजलक्षणयुक्तः स किं स्यादेष युधिष्ठिरः । समातृकोनुशास्तीह मामतीव कृपान्वितः ॥ 8 ॥ सर्वथा मम पुण्येन गण्येन तपसापि च । सत्यसंधः प्रियो जीव्यादन्याहतिरिहोद्यमी ॥ 89 ॥ यियासवस्तु युक्तानां पुनदर्शनमस्त्विति । सम्मानिता प्रियालापरयुरस्थाच साशया ॥ 9 ॥ समुद्रविजयः श्रुत्वा स्वसृस्वस्त्रीयमारणं । मारणाय कुरूणां स प्राप्तः कुपितमानसः ॥ 9 ॥ जरासंधस्ततः प्राप्य स्वयमेव महादरः । यदूनां कौरवाणां च संधिमापाद्य यातवान् ॥ 12 ॥ इतोऽपि तापसाकारं त्यक्त्वेति द्विजवेषिणः । प्रयांतो भ्रातरः कुंत्या प्रादुरीहापुरं परं ॥ 13 ॥ भीमसेनो महाभीमं भुंगामं मुंगराक्षसं । मनुजाशनमुद्वास्य तत्रास त्रासमंगिनां ॥ 9 ॥ Page #167 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 550 प्रचचत्वारिंशः srgH। वीतभीभ्यः प्रजाभ्यस्ते प्राप्तपूजा समातृकाः । ब्रजंतः स्वेच्छया पापुस्तिश्रृंगाख्यं महापुरं ॥ 15 ॥ प्रचंडवाहनस्तत्र प्रचंडश्वेडकर्मणां । आसीनृपतिरस्येष्टा वनिता विमलप्रभा ॥ 16 ॥ रूपातिशयसंपूर्णाः पूर्णचंद्रसमाननाः । कलापारमिताः सर्वास्तयोर्दुहितरो दश ॥ 17 ॥ आद्या गुणप्रमा तासु सुप्रभा हीश्रियो र्तिः। पद्मा चेंदीवरा विश्वा चायो चाशोकया सह ॥ 98 ॥ युधिष्ठिराय ताः सर्वाः पूर्वमेव निवेदिताः। लब्ध्वा तस्यान्यथा वा मणुव्रतधराः स्थिताः99॥ इभ्योऽपि प्रियमित्राख्यस्तत्र पुर्या सपर्यया । अन्ववर्तत कौंतेया पुरुषांतरविद्धसी ॥ 10 ॥ सोमिनी भामिनी तस्य कन्या नयनसुंदरी । सौंदर्येण स्वरूपेण नयनानंददायिनी ॥ 10 ॥ युधिष्ठिराय वीराय प्रागेव प्रतिपादिता । राजपुत्र्यो यथा पूर्यास्तथा सा तत्ता स्थिताः॥102॥ राजा सभार्य इभ्यश्च महापुरुषवेदिनौ । कुंतीपुत्राय ताः कन्या ज्यायसे दातुमिच्छतः ॥ 13 ॥ तास्तु निश्चितचित्तत्वादन्यलोकगतोऽपि हि । स एष पतिरस्माकमिति मेच्छंति से द्विज ॥ 14 ॥ ततोऽपि नगराधाता नगराजस्थितात्मकाः । प्राप्ताश्चंपापुरी तेऽमी कर्णो यत्र म्हामृप्ः॥10॥ तत्र भीमो महानागं पुरमध्ये महोत्कटं । प्रक्रीज्य निर्मदी चक्रे वर्णसंक्षोभकृतकृती ॥ 10 ॥ ततोऽपि वैदिशं जाता पुरं सुरपुरोपमं । राजा वृषध्वजो यत्र युवराजो दृढायुधः ॥ 1vorn Page #168 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 551 पंचचत्वारिंशः सर्गः । दिशावलीप्रिया राज्ञो दिशानंदा तु नंदना । दिशासु विदिताकारा दिशामिव विशुद्धता ॥ 108 ॥ भीमो राजगृहे राज्ञा गंभीरस्वरदर्शनः । अदृश्यत दृशा कांता भिक्षार्थी किल रूपवान् ॥109 ॥ ज्ञात्वा महानरं तं च कन्यामादाय तां नृपः । सांतःपुरः पुरः स्थित्वा जगाद मधुरं वचः ॥ 110 ॥ तवानुरूपकन्येयं दीयते प्रतिपद्यतां । भिक्षां प्रसारय श्रीमान् पाणि पाणिगृहं प्रति ॥ 111 ॥ अपूर्वेयमहो भिक्षा नेदृशीं प्रति सांप्रतं । स्वातंत्र्यमिति संभाष्य गत्वा तेभ्यो न्यवेदयत् ॥ 112 ॥ सार्धं मासमिह स्थित्वा पुरे जग्मुरमी ततः । तरीत्य नर्मदां नर्मप्रवणां विंध्यमाविशत् ॥ 113 ॥ संध्याकारेंतरद्वीपे संध्याकारे पुरे नृपः । हिडंबवंशसंभूतः सिंहघोषोवतिष्ठते ॥ 114 ॥ देवी सुदर्शना तस्य सुता हृदयसुंदरी । मेघयेगः त्रिकूटेंद्रो याचित्वा तां न लब्धवान् ॥ 115 ॥ यो हतिष्यति तं विंध्ये गदाविद्याप्रसाधकं । भर्त्ता हृदयसुंदर्या इति नैमित्तिकागमः ॥ 116 ॥ द्रुमकोटरमध्यास्य साधयंतं खगं गदां । तयैव गदया सोंगं भीमोऽपाटयदेकदा ॥ 117 ॥ ततो हिडंबसुंदर्या मीमसेनस्य संगमः । हिडिंबेन च संबंधः संबभूव महोत्सवः ॥ 118 ॥ विनृत्य विविधान्देशान्दाक्षिणात्यान्महोदयाः । ते हास्तिनपुरं गंतुं प्रवृत्ताः पांडुनंदनाः ॥ 119 ॥ माठा मार्गवशाद्विश्वे माकंदीं नगरीं दिवः । प्रतिच्छंदस्थितिं दिव्यां दधाना देवविभ्रमाः ॥ 120 ॥ Page #169 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 552 .. पंचचत्वारिंशः srgH। द्रुपदोऽस्यास्तदा भूपस्तस्य भोगवती प्रिया । धृष्टद्युम्नादयः पुत्रा प्रत्येकं दृष्टशक्तयः ॥ 121 ॥ रूपलावण्यसौभाग्यकलालंकृतविग्रहा । द्रौपदी तनया तस्य द्रुपदस्योपमोज्झिता ॥ 122 ॥ तस्या कृते कृता सर्वे मनोवेगैर्नृपात्मजाः । सग्रहा इव याचंते नानोपाय्न्पान्न्य्ः॥123॥ दाक्षिण्यभंगभीतेन द्रुपदेन ततो नृपाः । विश्वे चंद्रकवेधार्थमाहूताः कन्यकार्थिनः ॥ 124 ॥ द्रौपदीग्रहवश्यानां काश्यप्यामिह भूभृतां । कर्णदुर्योधनादीनां माकंद्यां निवहोऽभवत् ॥ 125 ॥ सुरेंद्रवर्धनः खेद्रः स्वसुतावरमार्गणैः । धनुर्गाडीवमादेशादिव्यं तत्र तदाऽकरोत् ॥ 126 ॥ चंडगांडीवकोदंडमंडलीकरणक्षमः । राधावेधसमर्थो यो द्रौपद्याः स भवेत्पतिः ॥ 127 ॥ इतीमा घोषणां श्रुत्वा द्रोणकर्णादयो नृपाः । समेत्य मंडलीभूय कोदंडमभितः स्थिताः ॥ 128 ॥ देवताधिष्ठितायास्तैश्चापयष्टेः प्रदर्शनं । आसीत्सत्या इवाशक्यस्पर्शनाकर्षणे कुतः ॥ 129 ॥ भाविना स्वामिना पश्चादर्जुनेन सदर्जुना । दृष्ट्वा स्पृष्ट्वा तदाकृष्टा स सतीव वशं स्थिता ॥ 130 ॥ आरोप्याकृष्य पार्थेन धनुआस्फालिता क्स्सितिः। भ्रांतं वधिरितं कर्णैः कर्णादीनां पटुध्वनौ ॥ 13 ॥ वितर्कः कर्कशं दृष्ट्वा तं तेषामित्यभूदयं । सहजैः सहजैश्वर्यो मृत्वोत्पन्नः किमर्जुनः ॥ 132 ॥ धन्विनः स्थानमन्यस्य सामान्यस्येदृशं कुतः । अहो दृष्टिरहो मुष्टिरहो सौष्ठवमित्यपि ॥ 133 ॥ Page #170 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 553 पंचचत्वारिंशः srgH। भ्रमच्चक्रसमारूढो वाणं संधृत्य दक्षिणः । लक्ष्यं चंद्रकवेधाख्यं विव्याय नृपसन्निधौ ॥ 134 ॥ द्रौपदी च द्रुतं मालां कंधरेऽभ्येत्य वंधुरे । अकरोत्करपद्माभ्यामर्जुनस्य वरेच्छया ॥ 135 ॥ विप्रकीर्णा तदा माला सहसा सहवर्तिनां । पंचानामपि गात्रेषु चपलेन नमस्वता ॥ 136 ॥ ततश्चपललोकस्य तत्त्वमूढस्य कस्यचित् । वाचोदितोरुरित्युच्चैर्वृताः पंचानयेत्यपि ॥ 137 ॥ सबंधस्य सुवृक्षस्य तुंगस्य फलितस्य सा । पुष्पितेव लताभासीदर्जुनस्यांगमाश्रिता ॥ 138 ॥ ततः कुंत्याः समीपं सा धीरगा जीवबंधना । अग्रतः पश्यतां राज्ञां नीता नीतिविदां विदा॥139॥ सन्नह्य ते नृपाः केचिदनुयाता युयुत्सवः । निषिद्धा अपि यत्नेन द्रुपदेन नयैषिणा ॥ 140 ॥ अर्जुनेन च भीमेन धृष्टद्युम्नेन च त्रिभिः । धन्विभिरतो रुद्धा नाभितः प्द्म्प्य्दुः॥141॥ धृष्टद्युम्नरथस्थेन स्वनामांकः किरीटिना । द्रौणस्यांके शरः क्षिप्तः सर्वसंबंधवाचकः ॥ 142 ॥ द्रोणाश्वत्थामवीराभ्यां भीष्मेण विदुरेण च । वाचितः सर्वसंबंधः प्रमदं प्रपदौ परं ॥ 143 ॥ द्रुपदस्य सगोत्रस्य द्रौणादीनां च सौख्यतां । शंखवादिवनिर्घोषाज्जाता पांडवसंगमे ॥ 144 ॥ जातवांधवसंबंधे परमानंददायिनि । संवृत्या नंदिताः पंच तेऽमी दुर्योधनादिभिः ॥ 145 ॥ द्रौपदी दीपिकेवासौ स्नेहसंभारपूरिता । पाणिग्रहणयोगेन दिदीपेऽर्जुनधारिता ॥ 146 ॥ Page #171 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । पंचत्वारिंशः सर्गः । विवाह मंगलं दृष्ट्वा द्रौपद्यर्जुनयोर्नृपाः । आयाताः पांडवैर्युक्ता स्थानं दुर्योधनोऽप्यगात् ॥ 147 ॥ अर्धराज्यविभागेन ते हास्तिनपुरे पुनः । तस्थुर्दुर्योधनाद्याच पांडवाच यथायथं ॥ 148 ॥ आनाय्यानाय्य वृत्तोसौ ज्येष्ठ कन्याः पुरातनीः । विवाह्य सुखिताश्चक्रे भीमसेनो निजोचिताः । / 149 ॥ स्नुषाबुद्धिरभूत्तस्यां ज्येष्ठयोरर्जुनस्त्रियां । द्रौपद्यां यमलस्यापि मातरीवानुवर्तनं ॥ 150 ॥ तस्याः श्वसुरबुद्धिस्तु पांडाविव तयोरभूत् । अर्जुनप्रेमसंरुद्ध मौचित्यं देवरद्वये ॥ 151 ॥ अत्यंत शुद्धवृत्तेषु योभ्याख्यानपरायणाः । तेषां तत्प्रभवं पापं को निवारयितुं क्षमः ॥152॥ सद्भूतस्यापि दोषस्य परकीयस्य भाषणं । पापहेतुरमोघः स्यादसद्भूतस्य किं पुनः ॥ 153 ॥ प्राकृतानामपि प्रीत्या समानधनता धने । न स्त्रीचरित्रलोकेषु प्रसिद्धानां किमुच्यते ॥ 154 ॥ महापुरुष कोटीस्थकूटदोषविभाषिणां । असतां कथमायाति न जिहा शतखंडतां । / 155 / / बक्ता श्रोता च पापस्य यन्नात्र फलमश्रुते । तदमोघममुत्रास्य वृद्धयर्थमिति बुद्धयतां ॥ 156 ॥ वक्तुः श्रोतुच सद्बुध्या यथा पुण्यमयी श्रुतिः । श्रेयसे विपरीताय तथा पापमयी श्रुतिः ॥ 157 ॥ त्यजत वाचमसत्यमलोद्धतां भजत सत्यवचो निरवद्यतां । निजयशो विशदाशगुणोद्यतां विजमिनीं त्विह विश्वविदोद्यतां ॥ 158 ॥ 554 Page #172 -------------------------------------------------------------------------- ________________ हरिवंशपुराण ॥ 155 ..... मंदबावारिंशः sh। सुभृतमाचरणं शरणं भवेदसुभृतो विपदीह पराभवे । सुचरितस्य फलं नयपौरुषं परिभवत्यहितस्य हितां रुषं ॥ 159 ॥ शिखिशिखावलिधर्मघनागमः परनिराकरणकजिनागमः । / विविधलाभनिधिः ध्रियतां जनैव्रतविधिः श्रुतवर्तिकृतांजनैः ॥ 160 ॥ ___ इत्यरिष्टनमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ कुरुवंशोत्पत्तिपांडवधार्तराष्ट्राणां च पार्थद्रौपदीलाभवर्णनो नाम पंचचत्वारिंशः सर्गः । षट्चत्वारिंशः srgH। atha मानितबंधूनां पांडवानां गजाहये । नगरे नगधीराणां काले गच्छति भोगिनां ॥ 1 ॥ प्रत्यहं परमा भूत्या वर्धमानानमूनमी । पंचापि शतमालोक्य पूर्ववञ्चलिता स्थितेः ॥ 2 ॥ तं शकुन्युपदेशेन सद्यो छूते विजित्य सः । पंचज्येष्ठं शतज्येष्ठः सानुमं सानुजोऽगदीत् ॥ 3 ॥ गंतव्यं यत्र ते नाम श्रूयते न युधिष्ठिर । स्थातव्यं सत्यसंधेन त्वया प्रच्छन्नवैरिणा ॥ 4 ॥ इत्युक्तं प्रतिपाद्यासौ शमितभ्रातृमंडलः । निरैतारिच्छदं त्यक्त्वा द्वादशाब्दधृतावधिः पार्॥ Page #173 -------------------------------------------------------------------------- ________________ 556 hrivNshpuraann| षट्चत्वारिंशः srgH। अनुजातार्जुनं प्रेम्णा प्रमदेन च पूरिता । द्रौपदीदुमिव ज्योत्स्ना कृतकृष्णनिजस्थितिः ॥ 6 ॥ ततस्ते धैर्यसंपन्नाः सुवीयर्या नरकुंजराः । क्रमेण सहिताः प्राप्ता रम्यां कालांजलाटवीं ॥ 7 ॥ प्रकीर्णकासुरीसूनुः सुतारस्तत्र खेचरः । असुरोद्गीतनगरादागत्य रमते तदा ॥ 8 ॥ कांतया कुसुमावल्या रममाणं वनांतरे । किरातवेषिणं कांतं युक्तं शावरविद्यया ॥ 9 ॥ किरातवेषभृत्पत्न्या सह क्रीडन् यदृच्छया । ददर्श खेचरं चापी चापिनं स धनंजयः ॥ 10 ॥ अकस्माच्च तयोर्जाते दर्शने सहसानयोः । बभूव विषमं युद्धं दिव्येषुच्छन्नदिङ्मुखं ॥ 11 ॥ भुजयुद्धे ततो लग्ने भुजेन दृढमुष्टिना । जघानोरसि तं पार्थः खचरं बलिनं बली ॥ 12 ॥ पतिभिक्षा ययाचेऽसावर्जुनं कुसुमावली । मुक्तः स तं प्रणम्यागाद्रौप्याद्रदक्षिणां क्षितिं । / 13 / / गताः क्रमेण ते धीराः पुरं मेघदलाभिधं । सिंहो नरेश्वरो यत्र कांता कनकमेखला ॥ 14 ॥ तनया कनकावर्ता तयोरत्यंतसुंदरी । मेषेभ्यालकयोश्चारुलक्ष्मीकांता शरीरजा ॥ 15 ॥ ते चादेशवशात्कन्ये भीमो भीमं सवेषभृत् । भिक्षार्थमागतो लेभे पुण्यस्य किमु दुष्करं ॥ 16 ॥ विश्रम्य तत्र ते सौम्या दिनानि कतिचित्सुखं । याताः क्रमेण पुन्नागा विषयं कौशलाभिधं ॥ 17 ॥ स्थित्वा तत्रापि सौख्येन मासान्कतिपयानपि । प्राप्ता रामगिरि प्राग yo raamlkssmnnsevitH||18|| Page #174 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 557 षट्चत्वारिंशः सर्गः । चैत्यालया जिनेंद्राणां यत्र चंद्रार्कभासुराः । कारिता रामदेवेन संभाति शतशो गिरौ ॥ 19 ॥ नानादेशागतैर्भव्यैर्वद्यते या दिने दिने । वंदितास्ता जिनेंद्राणां प्रतिमाः पांडुनंदनैः ॥20॥ चित्रं चिक्रीड तत्राद्रौ द्रौपद्या सहितोर्जुनः । लतागृहेषु रम्येषु सीतयेव रघूत्तमः ॥ 21 ॥ अविज्ञातसुखच्छेदा स्वेच्छया विहृति श्रिताः । निन्युरेकादशाब्दानि धन्यास्ते मान्य्चेस्स्त्तिताः॥ 22 ॥ अतः परं पुनः प्राप्ता विराटपुटभेदनं । विराटो यत्र राजासौ भार्या यस्य सुदर्शना ॥23॥ अव्यक्ताः पांडवास्तत्र द्रौपदी च विचक्षणा । विराटनगरे तस्थुर्विराटस्यातिपूजिताः ॥24॥ यथायथं विनोदेन तत्र संवसतां सतां । प्रयाति सुखिनां काले प्रमादरहितात्मनां ॥25॥ चूलिका नगरी राजा चूलिकस्तस्य कामिनी । विकचा विकचाब्जास्या शतपुत्रपवित्रिता ॥ 26 ॥ कीचकः प्रथमस्तेषां प्रथमथंडकर्मणां । रूपयौवनविज्ञानं शौर्यद्रव्यमदाविलः ॥27॥ विराटनगरं जातु स्वसारं ससुदर्शनां । आगतो दृष्टुमत्रैतां दृष्टवान् द्रौपदीं सतीं ॥ 28 ॥ गंधयुक्तिविशेषेण सुगंधीकृतदिङ्मुखां । रूपलावण्यसौभाग्यगुणपूरितविग्रहां ॥ 29 ॥ तस्यां दर्शनमात्रेण मानिनोऽपि मनो गतं । दैन्यमन्यत्र यातस्य तस्य तन्मयतां गतं ॥30॥ अनेकोपाययोगैस्तामुपलोभयतामुना । स्वतोऽपि परतोप्यस्या नालाभि हृदये स्थितिः ॥ 31 ॥ Page #175 -------------------------------------------------------------------------- ________________ हरिवंशपुराण 550 षट्चत्वारिंशः स्म्ः। प्रत्याख्यातस्य धृष्टस्य तृणीभूतस्य तस्य सा । निबंध भीमसेनाय शैलंधी तं न्यवेदयत् ॥ 32 ॥ ततः कुपितचित्तोऽसौ शैलंधीवेषभूदली । प्रदोषे कृतसंकेतमेकांते मदनातुरं ॥ 33 ॥ वारिबंधमिवायातं स्पांध गंधवारणं । कंठे जग्राह बाहुभ्यां स्पर्शामीलितलोचनां ॥ 34 ॥ भूमौ निपात्य पादाभ्यामुरस्याक्रम्य कामिनं । पिपेष मुष्टिनिर्घातैर्निर्घातैरिव भूधरं ॥ 35 ॥ . तथा तस्य तदा श्रद्धां प्रपूर्य परयोषिति । अमुचद् व्रज पापेति दयमानो महामनाः ॥ 36 ॥ महावैराग्यसंपन्नस्ततो विषयहेतुकं । प्राबजत्कीचकः श्रित्वा मुनींद्ररतिवर्धनं ॥ 37 ॥ अनुप्रेक्षाभिरात्मानं भावयन् भावशुद्धितः । रत्नत्रयमसौ शुद्धं श्रुतवान् कर्तुमुद्यतः ॥ 38 ॥ कीचकं शतसंख्यास्ते भ्रातरो भ्रांतचेतसः । अदृष्टा कुपिता दृष्टाश्चितकाग्निमचिन्वत ॥ 39 ॥ तत्र विक्षिप्सवः पापाः शैलंधी बलशालिनः । क्षिप्तास्ते तत्र भीमेन भस्मसाद्भावमागताः ॥ 40 ॥ एकेनैवाह्वयं नीतास्ते भीमेन मदोद्धताः । बहवोऽपि हि हिंस्यंते सिंहनैकेन दंतिनः ॥ 41 ॥ अथासौ कीचकः साधुरेकांतोद्यानमध्यगः । पर्यकासनयोगस्थो यक्षेणैक्षि कदाचन ॥ 42 ॥ तस्य चित्तपरीक्षार्थ द्रौपदीवेषमाश्रितः । निशीथेऽदर्शयद्रूपमात्मनो मदनालसं ॥ 43 ॥ साधुना वधिरेणैव रम्यालापश्रुतौ स्थितं । रूपं दृष्टिविलासाभ्यामधेनैव मनोहरं ॥ 4 ॥ Page #176 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 559 पट्चत्वारिंशः सर्गः । गुप्तंद्रियकलापस्य मनःशुद्धिमुपेयुषः । साधोस्तस्य समुत्पन्नमवधिज्ञानलोचनं ॥ 45 ॥ उपसंहृतयोगं तं प्रणम्यासौ सुरस्ततः । मुनिमक्षमयन्नाथ क्षमस्वेति पुनः पुनः ॥ 46 ॥ पुनः प्रणम्य पप्रच्छ द्रौपदीमोहकारणं । कारणेन विना न स्यात्तादृग्मोहसमुद्भवः ॥ 47 ॥ कतिचित्पूर्वजन्मानि द्रौपद्याः स्वस्य चेत्यसौ । कीचकाख्योवदद्योगी यक्षाय प्रणतात्मने ॥ 48 ॥ तरंगिणीसरितीरे वेगवत्याश्च संगमे । म्लेच्छोहमभवद्रौद्रः क्षुद्रः क्षुद्रासुमद्रिपुः ॥ 49 ॥ साधुदर्शनतः शांतः प्रापमार्यमनुष्यतां । धनदेवः पिता चात्र माता मे सुकुमारिका ॥ 50 ॥ कुमारदेवसंज्ञोहं मात्रा च मम सुव्रतः । मारितः साधुराहारं दत्वा विषविमिश्रितं ॥ 51 ॥ प्रविश्य नरकं पापा दुःखं साधुवधोद्भवं । अनुभूय पुनस्तिर्यग्नारकेष्वटतिस्म सा ॥ 52 ॥ अव्रतोहमपि भ्रांत्वा संसार तीव्रवेदनं । मातरिश्वतया वृत्तो नुन्नोंहोमातरिश्वभिः ॥ 53 ॥ सितेन तापसेनांते जनितो मधुसंज्ञकः । तापस्यां मृगशृंगिण्यां प्रवृद्धस्तापसाश्रमे ॥ 54 ॥ मुनेर्विनयदत्तस्य दानमाहात्म्यदर्शनात् । प्रव्रज्य स्वर्गमारुह्य जातोहं कीचकश्युतः ॥ 55 ॥ चिरं पर्यट्य संसारसुदुःखं सुकुमारिका । मानुषी दुर्भगी भूता भूताभूतासुखावहा ॥ 56 ॥ सा चानुमतिका नाम्ना सनिदानतपोयुता । जातेयं द्रौपदी तेन मोहोऽस्यां मे महानभूत् ॥ 57 ॥ Page #177 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 560 सप्तचत्वारिंशः srgH। माता वसा च तनुजा प्रियकामिनीत्वं मातृस्वसृत्वदुहितृत्वमुपैति पन्नी । संसारचक्रपरिवर्तिनि जीवलोके ही संकरव्यतिकरौ नियतौ भवेतां । / 58 ॥ वैचित्र्यमेतदवगम्य भवस्य भव्या वैराग्यमेत्य सुखतो महतोप्यमुष्य । संसारकारणनिवृत्तधियः सुवृत्ता मोक्षार्थमेव महता तपसा यतंतां ॥ 59 ॥ इत्यादि तस्य वचनं मुनिकीचकस्य श्रुत्वा सुरः सुरवधूभिरमा त्दानीं। सम्यक्त्वरत्नवरभूषणभूषितात्मा नत्वा गुरुं धृतियुतीतरधादनांते ॥ 6 ॥ संपूज्यमानचरणो नृसुरासुरोधैः कृत्वा तपो द्विविध्म्ण्त्र्मूद्ध्धीर्य्ः। लोके प्रकाश्य जिनमार्गमरर्गलं सं-प्राप्तं परं पदमनत्ययमात्मशुद्धया ॥ 61 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यकृतौ कीचकनिर्वाणगमनो नाम षट्चत्वारिंशः सर्गः । सप्तचत्वारिंशः srgH। कीचकानुजवृत्तांते गोग्रहे तदनंतरे । वृत्ते भीमार्जुनोग्राग्निमस्मितारिवनांतरे ॥ 1 ॥ अभिननिजमर्यादाः mijdushshaasnaaNtraaH| पांडवाः पांडुभवने संहता सुचना इव ॥ 2 ॥ Page #178 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 561 सप्तचत्वारिंशः सर्गः । संपूर्णावधयो गत्वा धर्मराजस्य ते युधि । सह दुर्योधनेनास्थुः सम्मता मुनयो यथा ॥ 3 ॥ ततः पूरितसर्वाशाः सर्वार्थामृतवर्षिणः । तेप्यनुष्पदमत्युच्चैः प्रावृषेण्या इवांबुदाः ॥ 4 ॥ तत्प्रासाद्यापि चुक्षोभ गांधारीय-शतं पुनः । नेयस्य जलवर्ग्यस्य सुप्रसादः कियच्चिरं ॥5॥ कृते दायादवर्गेण पूर्ववत्संधिदूषणे । प्रशमय्य तनून्भ्रातॄन् प्रागिवासौ युधिष्ठिरः ॥6॥ अनिच्छन् स्वच्छधीर्धीरः कृपावान् कौरवाहितं । मात्रा आत्रादिभिर्भूयः श्रितवान् दक्षिणां दिशं ॥ 7 ॥ स विंध्यवनमध्यास्य तपस्यंतं निजाश्रमे । दृष्ट्वा विदुरमानम्य शशंस सानुजैः सह ॥8॥ कृतार्थं पूज्य ते जन्म संपरित्यज्य संपदः । स्थितोऽभियो जिनेद्रोक्ते मोक्षमार्गे महातपाः ॥ 9 ॥ विशुद्धं दर्शनं यत्र तत्त्वश्रद्धानलक्षणं । ज्ञानं सर्वार्थविद्योति चारित्रमनवद्यकं ॥ 10 ॥ व्रत गुप्तिसमित्यक्ष कषायजयसंयमाः । यत्र मार्गे स्थितास्तत्र सिध्यति त्वादृशोऽचिरात् ॥ 11 ॥ इति मार्गस्तुतिं कृत्वा तं च स्तुत्वा कृतानतिः । द्वारिकां ज्ञातिभिर्ज्ञातः संविवेश सहानुजैः ॥ 12 ॥ उत्सवः परमो जातः स्वसृस्वस्त्रीय संगमे । समुद्रविजयादीनां दशानां चिरदर्शिनां ॥ 13 ॥ नेमीशहरिरामादिदशार्हसुत सुंदराः । अंतःपुराणि सर्वाणि प्रजाश्च तुतुषुस्तदा ॥14॥ यथाक्रममशेषाणां दर्शने दर्शनोत्सवे । जाते परस्परं तेषां स्वजनानां सुखावहे ॥15॥ 36 Page #179 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 562 सप्तचत्वारिंशः srgH। यदुपांडववर्गौ तौ मेनाते मिलितौ मुदा । अपकारमपि त्यक्त्वा सूपकारं परैः कृतं ॥ 16 ॥ ततः प्रासादवर्येषु पंच पंचसु विष्णुना । निरूपितेषु ते तस्थुः सर्वभोगप्रदायिषु ॥ 17 ॥ ज्येष्ठो लक्ष्मीमती लेभे भीमः शेषवतीं ततः । सुभद्रामर्जुनः कन्यां कनिष्ठौ विजयां रतिं ॥ 18 ॥ दशाहतनयास्तास्ते परिणीय यथाक्रमं । रेमिरेऽमृमिरिष्टाभिः पांडवास्त्रिदशोपमाः ॥ 19 ॥ कथेयं कुरुवीरस्य कथिता ते समासतः । प्रद्युम्नस्याधुना वच्मि श्रृणु श्रेणिक चेष्टितं ॥ 20 ॥ विजयागिरौ रम्ये प्रद्युम्नोऽसौ कलागुणैः । विधुवबंधुमुद्वार्धिं सहावर्धत वर्धयन् ॥ 21 ॥ विद्याधरोचिता विद्या स विद्याधरपुत्रकः । वियद्यानादिका बाल्ये जग्राहाशु महोद्यमः ॥ 22 ॥ बाल्यादारभ्य लावण्यरूपसौभाग्यपौरुषैः । सोऽरिमित्रनरस्त्रीणामस्त्रीभूतैर्मनोऽहरत् ॥ 23 ॥ यौवनं स परिप्राप्तः प्राप्तसस्त्रिकौशलः । हृदयेषु युवा यूनां प्रहरन्नपि बल्लभः ॥ 24 ॥ मन्मथा मदनः कामः कामदेवो मनोभवः । इत्यन्वर्थाभिधानः स नानंगो नंगनामकः ॥ 25 ॥ युद्धे सिंहरथं जित्वा जितपंचशतात्मजं । कालसंवरभूपाय सकामोऽदर्शयत्कृती ॥ 26 ॥ तादृशं तनयं दृष्ट्वा संतुष्टः कालसंवरः । मेने श्रेणीद्वयं दृसं वशीकृतमिवात्मनां ॥ 27 ॥ महाराज्यपदोदारफलपुष्पं नृपोऽस्य सः । यौवराजमहापर्ट बबंध च विधानतः ॥ 28 ॥ Page #180 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 563 सप्तचत्वारिंशः सर्गः । शतानि तनयाः पंच कालसंवरभूभृतः । चिंतयंति ततोपायं मदनस्य समंततः ॥ 29 ॥ आशने शयने वस्त्रे तांबूलेऽशनपानके । नालं छलयितुं ते तं छलान्वेषणतत्पराः ॥ 30 ॥ अन्यदा तु विनीतोसौ नीतो नीत्यानुकूलकैः । कुमारस्तैः कुमारौघैः सिद्धायतनगोपुरं ॥ 31 ॥ नोदितस्तैः समारूढो गोपुराग्रं सवेगवान् । विद्याकोशं तिरीटं च लेभे तद्वासिनोऽमरात् ॥ 32 ॥ प्रविष्टश्च पुनर्वेगान्महाकालगुहामसौ । खर्3e सखेटकं लेभे छत्रचामरसंयुतं ॥33॥ लेभे नागगुहायां च पादपीठं सुराद्वरं । नागशय्यासनं वीणां विद्यां प्रासादकारिणीं ॥ 34 ॥ मकरध्वजमुत्तुंगं वाप्यां युद्धे जितात्सुरात् । अग्निकुंडेऽग्निसंशोध्यं वस्त्रयुग्ममवाप्य सः ॥35॥ मेषाकृतिगिरौ लेभे कर्णकुंडलयोर्द्वयं । मौलिं चामृतमालां च पांडुके मर्कटामरात् ॥36॥ विद्या करिवनं प्राप कवित्थवनदेवतः । वल्मीके क्षुरिकां चापि कवचं मुद्रिकादिकं ॥37॥ शवपर्वते लेभे कटिसूत्रमुरच्छदं । कामः कटककेयूरकंठिकाभरणं शुभं ॥38॥ शूकरासुरतः शंखं दिव्यं प्राप शरासनं । हारं सुरेंद्रजालं च मनोवेगाद्विकीलितात् ॥ 39 ॥ मनोवेगरिपोर्लेभे वसंतखचरात्ततः । कन्यां नरेंद्रजालं च तयोः सख्यस्य कारकः ॥40॥ चापं च कौसुमं प्रापदर्जुनो भवनाधिपात् । उन्मादमोह संतापमदशोककरान् शरान् ॥ 41 ॥ Page #181 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 564 सप्तचत्वारिंशः srgH। अन्यां नागगुहां यातश्चंदनागुरुमालिकाः । पौष्पं छत्रं च शयनं लेभे तत्र तु पार्थिवात् । / 42 ॥ स दुर्जयवने लेभे जयंतगिरिवर्तिनि । खेटवायुसरस्वत्यो रति कामः शरीरजां ॥ 4 ॥ षोडशेष्वपि चैतेषु लाभस्थानेषु मन्मथं । लब्धानेकमहालाभं दृष्ट्वा विस्मितमानसाः ॥ 44 ॥ ज्ञात्वा पुण्यस्य माहात्म्यं कुमाराः स्ण्व्राद्य्ः। संशित्वा मदनेनामा निजं नगरमाययुः । / 45 ॥ लब्धं दिव्यं रथं zubhraSayU~DhamadhiSThitaH / चापी पंचशरी छत्री ध्वजी दिव्यविभूषणी ॥ 46॥ मनो हरन्नरस्त्रीणां मदनो मदनेषुभिः । मेघकूटं प्रविष्टोऽसौ कुमारशतवेष्टितः ॥ 47 ॥ सप्रणामस्ततो दृष्ट्वा प्रद्युम्नः कृष्णसंचरं । धिष्ण्यं कनकमालायाः प्रस्थितः स रथे स्थित्ः॥48॥ तथा च स्थितनेपथ्यं नेत्रपथ्यं न दूरतः । दृष्ट्वा कनकमाला तं भावं कमपि sNshritaa॥49॥ रथादुत्तीय विनतं संशित्वा घ्राय मस्तके । आसयित्वांतिके तं सा स्पर्शयन् मृदुपणिना ॥ 50 ॥ गाढमाहोदयात्तस्यास्ततः परवशात्मनः । कर्षतो हृदयक्षाणी प्रवृत्ता दुर्मनोरथाः । / 51 ॥ स्वांगैरस्यागसंगं या लभेत शयने सकृत् । कामिनी भुवने सैका शेषास्त्वाकृतिमात्रकं ॥ 52 ॥ रूपलावण्यसौभाग्यवैदग्ध्यं गुणगोचरं । कामा श्लेषस्य सौलभ्ये दौलभ्ये स्यात्तृणं तु मे ॥ 53 ॥ इतिप्रवृत्तसंकल्पामसंभाविततन्मनाः । तां प्रणम्य सलब्धाशीः प्रद्युम्नः स्वगृहं गतः ॥ 54 ॥ Page #182 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 565 सप्तचत्वारिंशः सर्गः । इतिप्रबलदुःखेयं खेचरी निखिलाः क्रियाः । विसस्मार स्मराश्लेषसुखलाभः मनोरथा । / 55 / / अस्वस्थामपरेद्युस्तां प्रद्युम्नो दृष्टुमागतः । अद्राक्षीद्विशिनीपत्रपर्यस्ततनुमाकुलां ॥ 56 ॥ पृच्छतिस्म स तां कामः शरीरास्वास्थ्य कारणं । इंगितैरांगितैः सोऽपि वाचिक्यैश्च व्यबोधयत् ॥ 57 ॥ वैपरीत्यं ततो ज्ञात्वा निंदित्वा कर्मचेष्टितं । स मात्रपत्यसंबंधप्रत्यायनपरोऽभवत् । / 58 / / सापि तस्मै यथावृत्तमादिमध्यावसानतः । अटवीला भसंवृद्धिविद्याला मानवेदयत् ॥ 59 ॥ स्वसंबंधं ततः श्रुत्वा संदिग्धार्थमतिर्गतः । दृष्ट्वा सागरचंद्राख्यं मुनिं चैत्यगृहे मुदा ॥ 60 ॥ नत्वा पृष्ट्वा ततो ज्ञात्वा सर्वान्पूर्वभवान्निजान् । तथा कनकमालायाचंद्राभायाः पुरे भवे ॥ 61 ॥ सम्यग्दर्शनसंशुद्धो ज्ञातप्रज्ञप्तिलाभकः । गत्वा शीलघनोऽप्राक्षीन्मदनो मदनातुरं ॥ 62 ॥ दृष्ट्वा हृष्टा जगौ तं सा श्रृणु काम भणामि ते । गौरीं प्रज्ञप्तिविद्यां च त्वं गृहाण यदीच्छसि ॥ 63 ॥ ततः प्रसाद इच्छामि दीयतामितिवादिने । ददौ विधियुते विद्ये विद्याधरदुरासदे ॥ 64 ॥ प्रसारित विद्ये गृहीत्वा प्रमदी स तां । प्राणविद्याप्रदानान्मे गुरुस्त्वमिति सद्वचाः ॥ 65 ॥ त्रिःपरीत्य प्रणम्याग्रे स्थितः सुकरशेखरः । अपत्योचितमादेशं याचित्वा स्वोचितं ययौ ॥ 66 ॥ छद्मिताहृमिति ज्ञात्वा सातिकोपवशात्ततः । कक्षवक्षः कचोद्देशान् नखक्षतभृतोऽकरोत् ॥ 67 ॥ Page #183 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । समचत्वारिंशः सर्गः । साऽदर्शयच्च पत्येऽगं नाथ प्रद्युम्नचेष्टितं । पश्येत्यपत्यसंभारं प्रत्योतिस्म स चापि तत् ॥ 68 ॥ आहूय रहसि क्रुद्धः पुत्रपंचशतानि सः । आदिदेशान्यदुर्बोधं प्रद्युम्नो मार्यतामिति ॥ 69 ॥ लब्धादेशास्ततस्तुष्टास्ते तमादाय साद्राः। अन्येधुरगमन्यापा वापी कालांबुनायिकां ॥ 7 ॥ निपत्य युगपत्सर्वे तस्योपरि जिधित्सवः । प्राचूचुदन जलक्रीर्3AM वाप्यां कुर्म इति द्विषः ॥ 71 ॥ कर्णो कथितमेतस्य ततः प्रज्ञप्तिविद्यया । यथातथ्यमिति क्रोधादंतर्हिततनुः क्षणात् । / 72 / / पपात मायया वाप्यां निर्याता इव निघृणाः । तेऽपि सर्वे समं पेतुरस्योपरि जिघांसवाः ॥ 73 ॥ ऊर्ध्वपादानधोवस्त्रानेकशेषानमूनसौ । स्तंभयित्वानुजं कृत्वा पंचचूडमजीगमत् । / 74 ॥ पुत्रोदंतं ततः श्रुत्वा द्विगुणक्रोधदीपितः । सन्नह्य सर्वसैन्येन संप्राप्तः कालसंवरः ॥ 75 ॥ विद्याविकृतसैन्येन प्रधुम्नेन ततश्चिरं । युध्वाभग्नोति भनेच्छः स गत्वा कृष्णसंवरः ॥ 76 ॥ ऊचे कनकमाला तां देहि प्रज्ञप्तिमित्यरं । स्तन्येन सह बाल्येऽस्मै मया दत्तेति सावदत् ॥ 77 / / ज्ञातमायादुरीहोसौ पुनरागस्य मानवान् । युध्यमानोभुना बद्धो निहितो हि शिलातले ॥ 7 ॥ तदानीमेव संप्राप्तो नारदोऽतिविशारदः । प्रद्युम्नेन कृताभ्यर्च्यः संबंधमखिलं जगौ ॥ 79 / / कालसंवरमुन्मुच्य क्षमयित्वा ततोऽवदत् । पूर्वकर्मवशेच्छाया मातुर्मे क्षम्यतामिति ॥ 8 ॥ Page #184 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| सप्तचत्वारिंशः srgH। निरपायानुपायज्ञो मुक्त्वा पंचशतान्यपि । प्रातृस्नेहपरः कामः क्षमयित्वा पुनः पुनः ॥ 8 ॥ आपृष्टेन सतुष्टन कालसंबरभूभता । विसृष्टो रुक्मिणीकृष्णदर्शनोत्सुकमानसः । / 82 ॥ प्रणम्य पितरं स्नेहान्नारदेन सहांबरं । अथारूदो विमानेन द्वारिकागमनं प्रति । / 83 ॥ संकथाभिर्विचित्राभिर्नभस्यागच्छतोस्तयोः । अतिक्रांतेभपुरयोः सैन्यं दृष्टिपथेऽभवत् । / 84 ॥ कस्येदमटवीमध्ये पूज्य सैन्यमधो महत् । पश्चिमाशामुखं याति क किमर्थमतिद्रुतं ॥ 85 ॥ संपृष्टः कामदेवेन नारदोप्यगदीदिति । श्रृणु कामकथालेशं कथयामि तवाधुना । / 86 ॥ अस्ति दुर्योधनो राजा कुरुवंशविभूषणः । दुर्योधनो द्विषां युद्धे स हास्तिनपुरे वरे ॥ 87 ॥ अग्रजाय मया देया रुक्मिणी सत्यभामयोः । दुहितेति प्रतिज्ञातं पूर्वप्रीतेन तेन च ॥ 88॥ अग्रजस्त्वं ततो जातो विष्णवे विनिवेदितः । भानुश्च सत्यभामायास्तदनंतरमांतरैः ॥ 89 ॥ अकस्माद्च्छता कापि हतस्त्वं धूम्केतुना। विषण्णा रुक्मिणी जाता सत्यभामा तु तोस्सिन्नी॥9॥ अविज्ञ्यात्भ्व्द्वाहो दुर्योधनयशोधनः । कन्यकामुदाधि नाम्ना भानवे प्रहिणोदसौ ॥ 11 ॥ भाविनीव ततः सेयं महासाधनरक्षिता । द्वारिकां प्रस्थिता कन्या भानवे किल भाविनी ॥ 12 ॥ श्रुत्वा नारदमाकाशे स्थापयित्वा क्षणं ततः । सोबतीय पुरस्तस्थौ शावरं वेषमाभितः ॥ 9 ॥ Page #185 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 568 सप्तचत्वारिंशः srgH। kezavena वितीर्ण मे शुल्कं दत्वा तु गम्यतां । इत्युक्ते कैश्चिदित्युक्तं प्रार्थ्यतां प्रार्थितं तव ॥ 14 ॥ यदत्र निखिले सैन्ये सारभूतमितीरिते । ईरितं सारभूतात्र कन्यकेति समन्युभिः ॥ 95 / / यद्येवं दीयतां मह्यं सैवेत्युक्ते जगुः परे । विष्णुना जनितो न त्वं स प्राह जनितस्विति ॥ 16 ॥ असंबद्धप्रलापस्य धृष्टतां पश्यतेति ते । धनुःकोटिभिरुत्सार्य प्रवृत्ता गंतुमुद्यताः ॥ 97॥ ततः शाबरसेनाभिर्विद्यया विकृतात्मभिः । दुर्योधनबलं जित्वा कन्यामादाय खं shritH॥98॥ दिव्यरूपं तमालोक्य कन्या त्यक्तभया ततः । हृष्टा नारदवाक्येन बुद्धतत्त्वा समाश्वसीत् ॥ 19 ॥ विमानं कामगं कामः समारुह्य समं तया । नारदेन च संप्राप्तो द्वारिका द्वारहारिणीं ॥ 10 ॥ अपश्यत्स विदूरेण सागरेण गरीयसा । प्राकारेण च तां गुप्तां गोपुराट्टालसंकुलां ॥ 10 ॥ बाह्यबाह्यालिकां भानुरश्वव्यायामहेतुना । निर्गतोऽदर्शि कामेन गगनस्थविमानिना ॥ 102 ॥ तुरगस्त्वरया दिव्यस्थविराकारधारिणा । नीतो भानुकुमारार्थमारुढस्तं स हारिणं ॥ 103 ॥ बाह्यमानेन तेनासौ कुमारः कामरूपिणा । खलीकृत्य चिरं नीतः स्थविरांतं निजेच्छ्या॥104॥ अवतीर्णस्ततो भानुरहो कौशलमित्यलं । हसितः साट्टहासेन करास्फालनकारिणा ॥ 105 ॥ जरनारोप्यमाणस्तु मानुलोकेन तं चिरं । खलीकृत्य व्यलीकेन व्यालाश्वस्थः स्वयं ययौ ॥ 106 ॥ Page #186 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 569 सप्तचत्वारिंशः srgH। मायामर्कटमायाश्वर्भामोपवनभंगकृत । अशोषयन्महावापी मायया मदनस्तदा ॥ 107 ॥ मक्षिकादंशमशकैः सकरस्पंदनं नृपं । निवर्त्य द्वारि चिक्रीड खरमेषरथी चिरं ॥ 108 ॥ व्यामोह्य पौरलोकं च विविधक्रीडया चिरं । वसुदेवेन संक्रीड्य मेषयुद्धेन संमदी ॥ 109 ॥ भोजने ग्रासने विप्रः सत्यायाः सोग्रजन्मनः । खलीकृत्याशनैर्लेग्नै छर्दिकाहारकोऽगमत् ॥ 110 ॥ विकृत्य क्षउल्लकं वेषं मातृमोदकभक्षिणा ! नामादेशकरस्तेन नापितश्च तिरस्कृतः ॥ 111 ॥ संकर्षणस्य हत्वेच्छां पादाकर्षणकारिणः । आरराम चिरं स्वेच्छं लोकविस्मयकृत्कृती ॥ 112 ॥ प्रद्युम्नागमचिहानि पूर्वोक्तानि तदा परे । प्रस्तुतस्तनकुंभाया मातुरध्यक्षतां ययुः ॥ 113 ॥ सातोऽचिंतयदत्यंतविस्मिता मे सुतोन्वयं । कृतरूपपरावृत्तिरागतः षोडशाब्दके ॥ 114 ॥ तं प्रद्युम्नकुमारोपि तत्क्षणं प्रकृतिस्थितः । सुतस्तेहमितीरित्वा मातरं प्रणनाम सः ॥ 115 ॥ सानंदसाकुलाक्षी तं रुक्मिणी तनयं नतं । परिश्वज्य जहौ दुःखमश्रुभिः सहसा चितं ॥ 116 ॥ दर्शनामृतसिक्ताया पुलकव्यपदेशतः । प्रत्यंगरोमकूपेभ्यः सुतस्नेह इवोद्ययौ ॥ 117 ॥ तयोः कुशलसंप्रश्ने संवृत्ते मातृपुत्रयोः । माता पुत्रमवोचत्तं चिचनिवृत्तिदायिनं ॥ 118 ॥ धन्या कनकमालासौ पुत्र ! पुत्रफलं यया । बालक्रीडावलोकाख्यमनुभूतं शिशोस्तव ॥ 119 ॥ Page #187 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 570 सप्तचत्वारिंशः सर्गः । इत्युक्ते प्रणिपत्यास जगाद नयनोत्सवः । बालभावमहं मातर्दर्शयामीह दृश्यतां ॥ 120 ॥ ततः स तत्क्षणं जातस्तदहर्जातदारकः । आस्वादितकरांगुष्ठः प्रोत्फुल्लनयनोत्पलः ॥ 121 ॥ ततस्तनंधयो जातो गृहीतस्तनचूचुकः । तयोत्तानशयो मातुः करपल्लव सौख्यदः ॥ 122 ॥ संसर्पन्नुरसा जातस्तथोत्तिष्ठत्पतत्पुनः । मातुः करांगुलौ लग्नो मणिकुट्टिमसर्पिणः ॥ 123 ॥ पांशुक्रीडां विधायांचा कंठलग्नो व्यधात्सुखं । कलालापस्मिताह्लादिवदनो वदनेक्षणः ॥124 ॥ मनोहर शिशुक्रीडापूरितांबामनोरथः । स्वभावस्थितदेहस्थो नत्वा विज्ञाप्य तां सुतः ॥ 125 ॥ क्षिप्रमुत्क्षिप्य बाहुभ्यां नियति प्रकटस्थितः । जगाद श्रूयतां सर्वैरिह यादवपार्थिवैः ॥ 126 ॥ युष्माकं पश्यतामेव लक्ष्मीरिव हरेः प्रिया । ह्रियते रुक्मिणी देवी यादवाः परिरक्ष्यतां ॥ 127 ॥ इत्युक्त्वा शंखमापूर्य नारदोदधिकन्ययोः । विमाने स्थापयित्वा तां युद्धार्थं वियति स्थितः ॥ 128 ॥ विनिर्ययुस्ततः पुर्या योद्धुं सन्ना यादवाः । चतुरंगबलोपेताः पंचायुधविचक्षणाः ॥ 129 ॥ विद्यावलेन निश्शेषं कामो यादव साधनं । मोहयित्वांबरस्थेन युयुधे हरिणा चिरं ॥ 130 ॥ अस्त्रकौशलवैफल्ये कृते कृष्णस्य सूनुना । प्रौढदृष्टी महादोभ्यां योद्धुं वीरौ समुच्छ्रितौ । / 131 ॥ विमुक्तनारदेनोभो वियत्यागत्य वेगिना । वारितौ तौ पितापुत्र संबंधविनिवेदिना ॥ 132 ॥ Page #188 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 571 अष्टचत्वारिंशः सर्गः । ततः प्रणतमाश्लिष्य प्रद्युम्नं प्रमदं हरिः । आनंदाश्रपरीताक्षः समयोजयदाशिषा ॥ 133 ॥ मायया शायितं सैन्यं समुत्थाप्य सविद्यया । तुष्टो बांधवलोकेन मदनः प्राविशत्पुरीं ॥ 134 ॥ रुक्मिणीजांबवत्यौ ते जातपुत्रसमागमे । तदाचीकरतां तोषादुत्सवं वत्सवत्सले ॥135 ॥ मान्यो मान्याभिरन्यस्त्रीश्रीकरीभिरसौ ततः । मनोभूर्वरकन्याभिः कल्याणमभजत्परं ॥ 136 ॥ कनत्कनकमालया कनकमालया सेवया विवाहसमयाप्तया समभिदृष्ट कल्याणकः । विवाह्य विधिना वधूरुदधिपूर्विका मन्मथो जिनेंद्रवरशासनोर्जितसुखोदयः सोन्वभूत् ॥ 137 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतौ कुरुवंशप्रद्युम्नमातृपितृसमागमवर्णनो नाम सप्तचत्वारिंशः सर्गः । अष्टचत्वारिंशः सर्गः अथ शेवस्य संभूर्ति सुभानोश्च यथाक्रमं । कथयामि यथावृत्तं शृणु श्रेणिक हारिणीं ॥ 1 ॥ देवः कैटभपूर्वोसौ पूर्वमुक्तोऽच्युतोद्भवः । हरये हारिणं हारं ददौ भामासुतार्थिने ॥ 2 ॥ प्रदोषसमये हारं तं प्रद्युम्नप्रयोगतः । सत्यारूपधरां भुक्त्वा लेभे जांबवती हरेः ॥ 3 ॥ कैटभश्च तदा च्युत्वा पुण्यादप्रच्युतोदयः । श्रितो जांबवतीगर्भ सागता च निजं गृहं ॥ 4 ॥ Page #189 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 572 अष्टचत्वारिंशः srgH। hari सत्यापि संप्राप्ता संप्राप्तमदनोदया । रमिता च दधे गर्भ सा स्वर्गच्युतमर्भकं ॥ 5 ॥ वर्धतेस्म ततो हर्षो गर्भयोर्वर्धमानयोः । पितृमातृस्वबंधूनां सिंधूनामिव चंद्रयोः ॥ 6 ॥ पूर्णेषु नवमासेषु शंब जांबवती सुतं । सुषुवे सत्यभामापि सुभानुं भानुभास्वरं ॥ 7 ॥ हृष्टा प्रद्युम्नशंबाम्यां रुक्मिणी जांबवत्यपि । भामा भानुसुभानुभ्यां श्रिताभ्यामुदयश्रियं ॥ 8 ॥ हरेरन्याम्वपि स्त्रीषु जाताः पुत्रा यथायथं । यदूनां हृदयानंदाः सत्यसत्वयशोऽधिकाः ॥ 9 ॥ शंवः क्रीर्3आसु सर्वासु कुमारशतसेवितः । जित्वा सुभानुमाक्रम्य विक्रमी रमतेतरां ॥ 10 ॥ रुक्मिणी रौक्मिणेयाय वैदर्भी रुक्मिणः सुतां । ययाचे न ददौ कन्यां सोऽपि पूर्व्विरोध्त्ः॥11॥ गत्वा मातंगवेषेण शंबप्रद्युम्नसंवरौ । बलादाहरतां कन्यां रुक्मिणं परिभूय तौ ॥ 12 ॥ परिणीय ततः कामः कन्यामन्यामिव श्रियं । अरीरमदरं भोगारिकायां मनोरमैः ॥ 13 ॥ दक्षो जित्वा सुभानुं तं छूत प्रेक्षणकेक्षणे । शंबो ददाति सर्वस्य लोकस्य सकलं धनं ॥ 14 ॥ क्रीडया स पुनार्जिग्ये पक्षिणोर्बहुजल्पिनोः । गंधयुक्तिप्रयोगेण पुनः सदसि शाणिः ॥ 15 ॥ अग्निशोध्येन दिव्येन सवस्त्रयुगलेन तं । दिव्यालंकारयोगेन जिगाय सदसि प्रभोः ॥ 16 ॥ बलदर्शनतो जित्वा तमसौ हृष्टविष्णुतः । मासं लब्ध्वा पुना राज्यं चक्रे दुर्ललिताः क्रियाः॥17॥ Page #190 -------------------------------------------------------------------------- ________________ 573 hrivNshpuraannN| अष्टचत्वारिंशः srgH। ताडितः पुनरुवृत्तः पित्रा प्रणयकोपिना । युग्येन कन्यकारूपः सत्योत्संगमतोऽविशत् ॥ 18 ॥ सत्या सुतार्थमानीतां विवाह्य वरकन्यकाः । आविश्चकार रूपं स्वं शंबो लोकस्य पश्यतः ॥ 19 ॥ एकस्यामेव रात्रौ तु कन्यकानां शतेन स्ः। कल्याणस्नातकं स्नात्वा मातृसौख्यकरोऽभवत् ॥ 20 ॥ सत्यभामादिदेवीनां कुमाराः शतशस्तदा । विवाह्य बहुशः कन्याश्चिक्रीडुः शक्रकीर्तयः ॥ 21 ॥ क्रीडापूर्वं गतो गेहमन्यदा मान्यमात्मनः । पितामहमिति प्राह शंबः प्रणतिपूर्वकं ॥ 22 ॥ युष्माभिः सर्वकालेन क्लेशेन ख्च्राण्ग्नाः। पर्यटद्भिः क्षितौ लब्धाः पूज्य पूज्या म्नोर्माः॥23॥ अक्लेशेनैकरात्रेण मया तु गृह्व्र्तिना। परिणीताः शतं कन्याः पश्यतांतरमावयोः ॥ 24 ॥ वसुदेवस्ततः प्राह वल्स त्व्मिस्सुव्त्पुन्ः। क्षिप्तोऽपि गृहमध्येऽपि दूरमंतरमावयोः ॥ 25 ॥ मया खेटपुरांभोधिमकरण समं निजं । द्वारिकाकूपमंडूकः पंडितमन्य मन्यसे ॥ 26 / / अनुभूतं श्रुतं दृष्टं यन्मयातिमनोहरं । विद्याधरपुरेष्वेतदन्येषामतिदुर्लभं ॥ 27 ॥ इत्युक्ते प्रणतेनोक्तः शंबेनानकदुंदुभिः । शुश्रूषामार्य वृत्तं ते भण्यतामिति सादरं ॥ 28 ॥ स प्राहानंदभेयो त्वं वत्स बोधय यादवान् । कथयामि समात्तानां सहैव चरितं निजं ॥ 29 ॥ तथा कृते समस्तेभ्यो यादवेभ्यः सविस्तरं । कलत्रादिसमेतेभ्यो वृत्तं तेनाकथि स्वकं ॥ 30 ॥ Page #191 -------------------------------------------------------------------------- ________________ 574 हरिवंशपुराणं । अचत्वारिंशः सर्गः । लोकालोकविभागोक्ति हरिवंशानुकीर्तनं । स्वक्रीर्3AM सौर्यलोकोक्तिनिर्गमं च ततो निजं ॥ 31 ॥ इत्यादि चरितं दिव्यं दिव्यमानुषसंभवं । प्रद्युम्नशंबसंभूतिभूतिपर्यवसानकं ॥ 32 ॥ वसुदेवस्य सर्वोऽपि सर्वविद्याधरीमयः । अंतःपुरजनो हृष्टः श्रुतस्मरणसंगतः ॥ 33 ॥ श्रुत्वा सभाजनाश्चापि वृद्धस्त्रीयुवबालकाः । yAdavoM'taHpurANyepAM कुरवो द्वारिकाजनाः ॥ 34 ॥ विस्मयं परमं प्राप्ताः शशंसुः संशयोज्झिताः । वसुदेवं शिवाद्याश्च देव्यः पीतकथारसाः ॥ 35 ॥ यथायथं नृपा जग्मुरावासान्वासितांबराः । अंतःपुराणि सर्वेषां रक्षितानि सुर्क्स्स्कैः॥36 ॥ कथा पुनर्नवीभूता प्रतिवेश्म दिने दिने । जाता जनस्य साश्चर्या वसुदेवमयी कथा ॥ 37 ॥ नत्वा पृष्टवते भूपः श्रेणिकाय गणी जगौ । कुमारान् कतिचित्पुर्यामिति वीरवचः क्रमात् ॥ 38 ॥ उग्रसेनस्य तनया धरो गुणधरोऽपि च । युक्तिको दुर्धरश्चापि सागरश्चंद्रसंज्ञकः ॥ 39 ॥ उग्रसेनपितृव्यस्य शांतनस्य सुतास्त्वमी । महासेनशिविस्वस्थविषादानंतमित्रकाः ॥ 40 ॥ महासेनस्य तनयः सुषेण इति नामतः । हृदिको विषमित्रस्य शिवः सत्यक इत्यसौ ॥ 41 ॥ हृदिकात्कृतिधर्मासौ dRr3हधर्मा च देहजः । सत्यकाहज्रधर्मोऽभूदसंगस्तु त्द्ण्ग्ज्ः॥42॥ समुद्रविजयोद्भूता महासत्यदृढाधिकाः । नेमयोऽरिष्टनेमीशः सुनेमिर्जयसेनकः ॥ 43 ॥ Page #192 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| अष्टचत्वारिंशः srgH। महीजयः सुफल्गुश्च तेज सेनो मयस्तथा । मेघाख्यः शिवनंदश्च चित्रको गौत्माद्य्ः॥44॥ अभ्यस्योद्धवः सुनुर्वचः क्षुभितवारिधीः । अंभोधिजलधी चान्यौ वामदेवव्रतौ ॥ 45 ॥ तनया:पंच विख्याता जाता स्तिमितसागरात् । ऊर्मिमान् वसुमान्वीरः पातालस्थिर इत्य्मी॥46॥ विद्युत्प्रभो नरपतिऔल्यवान् गंधमादनः । इत्यमी सत्यसत्वाढ्यास्त्रयो हिमवतः सुताः ॥ 47 ॥ विजयस्यापि षट् पुत्रा निष्कंपोऽकंपनो बलः । युगांतः केशरी धीमानलंबुष इति श्रुताः ॥ 48 ॥ महेंद्रो मलयः सह्यो गिरिः शैलो नगोऽचलः । इत्येतेन्वर्थनामानः सप्ताचलशरीरजाः ॥ 49 ॥ धरणस्यात्मजाः पंच वासुकिः स धनंजयः । कर्कोटकः शतमुखो विश्वरूपश्च नामतः ॥ 50 ॥ दुष्पूरो दुर्मुखाभिख्यो दुर्दर्शो दुर्धरोऽपि च । सूनवः पूरणस्यामी चत्वारश्चतुरक्रियाः ॥ 51 ॥ पुत्राः षडभिचंद्रस्य चंद्रनिर्मलकीर्तयः । चंद्रः शशांकचंद्राभौ शशी सोमोऽमृतप्रभः ॥ 52 ॥ तनया वसुदेवस्य बहुसंख्या महाबलाः । नामतः कतिचिद्वच्मि श्रणु श्रेणिक तानहं ॥ 53 ॥ पुत्रौ विजयसेनाया अक्रूरक्रूरनामको । ज्वलनानिलवंगाख्यौ श्यामाख्यायाः shriirjau॥ 54 // पुत्राः गंधर्वसेनायास्त्रयो लोका इव त्रयः । वायुवेगोऽमितगतिर्महेंद्रगिरिरित्यसौ ॥ 55 ॥ अमात्यदुहितुर्जाताः पद्मावत्याः सुतास्त्रयः । दारुर्वृद्धार्थनामा च दारुक इत्युदीरिताः ॥ 56 ॥ Page #193 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 576 अष्टचत्वारिंशः srgH। dvau नीलयशसः पुत्रौ धारौ सिंहमतंगजौ । नारदो मरुदेवोऽपि सोमश्रीतनयौ वरौ ॥ 57 ॥ मित्राश्रयः सुमित्राख्यः कपिलः क्पिलात्म्ज्ः। पद्मश्च पद्मकाख्यश्च पद्मावत्याः शरीरजौ ॥ 58 ॥ अश्वसेनोऽश्वसेनाया पौंड्राया पौंडू एव तु । रत्नगर्भः सुगर्भश्च रत्नवत्याः सुतौ मतौ ॥ 59 ॥ सोमदत्तसुतायास्तु चंद्रकांतशशिप्रभौ । वेगवान्वायुवेगश्च वेगवत्यास्तनूभवौ ॥ 6 ॥ दृष्टिमुष्टिरनावृष्टिर्हिममुष्टिश्च ते त्रयः । पुत्रा मदनवेगाया मदनप्रतिमागताः ॥ 61 ॥ बंधुषेणस्तथा सिंहसेनो बंधुमतीसुतौ । प्रियंगुसुंदरीसूनुः शीलायुध इति श्रुतिः ॥ 2 ॥ द्वौ सुतौ तु प्रभावत्यागंधारः पिगलस्तथा । जरत्कुमारवाहीको जरायास्तनयो स्मृतौ ॥ 63 ॥ अवंत्याः सुमुखश्चैव दुर्मुखश्च महारथः । रोहिण्या बलदेवश्च सारणश्च विदूरथः ॥ 64 ॥ तनूजौ बालचंद्राया वज्रदंष्ट्रमितप्रभौ । देवकीतनुजो विष्णुरितीमे वसुदेवजाः ॥ 65 ॥ उन्मुंडो निषधश्चासौ प्रकृतिद्युतिरप्यतः । चारुदत्तो ध्रुवः पीठः स शक्रंदमनोऽपि च ॥ 66 / / श्रीध्वजो नंदनश्चैव धीमान् दशरथस्तथा । देवनंदश्च विख्यातो विद्रुमः शंतनुः परः ॥ 67 ॥ पृथुः शतधनुश्चैव नरदेवौ महाधनुः । रोमशैत्यादयः पुत्रा बहवो बलिनस्तथा ॥ 68 ॥ भानुः सुभानुभीमौ च महाभानुसुभानुकौ । वृहद्रथश्चाग्निशिखो विष्णुसंजय एव च ॥ 69 / / Page #194 -------------------------------------------------------------------------- ________________ hrivNshpraann| अष्टचत्वारिंशः srgH। अकंपनो महासेनो धीरो गंभीरनामकः । उदधिरौतमश्चापि वसुधर्मा प्रसेनजित् ॥ 70 ॥ सूर्यश्च चंद्रवमो च चारुकृष्णश्च विश्रुतः । सुचारुर्देवदत्तश्च भरतः शंखसंज्ञकः ॥ 71 ॥ प्रद्यम्नशंवनामाद्या केशवस्य शरीरजाः । शस्त्रास्त्रशास्त्रनिष्णाता सर्वे युद्धविशारदाः ॥ 72 ॥ तेषां पुत्राश्च पौत्राश्च यादवानां यशस्विनां । पैतृश्वस्त्रीया स्वस्रीयाः कुमारास्ते सहस्रशः ॥ 73 ॥ तिनः कोट्योऽर्धकोटी च कुमाराणां महौजसां । मनोभवस्वरूपाणां रमते रमणप्रियाः । नित्यं द्वारवती पुरी परिगता वीरैः कुमारैरिमैः निर्गच्छद्भिरितस्ततो रथगजारूढर्विशद्भिस्तथा नानावेषधरैः प्रचंड चरितैः पौरप्रजाह्लादिभि भ्राजे भवनामरैरिव पुरी पाताललोकस्थिता ॥ 75 / / प्रायः स्वर्गच्युतानां जिनपथचरितोदारपुण्योदयानां कीयानां कीयमानं चरितमिदमिहश्रीकुमारोत्तमानां संशृण्वंत्येकमत्या मतिविभवयुताः श्रद्दधाना जना ये कौमारं यौवनं च व्यपगमितरुजस्ते वयो निर्विशति ॥ 6 ॥ इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ यदुकुलकुमारोद्देशवर्णनो नाम अष्टचत्वारिंशः सर्गः । 37 Page #195 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 578 एकोनपंचाशः सर्गः । एकोनपंचाशः srgH। atha मधुसूदनावरजया वरया जगतामवितथकन्यया शशिविशुद्धयशोधरया प्रथितसुदुर्मरप्रथमयौवनभूरिमरः प्रकटमभारि हारिगुणभूणभूषितया ॥ 1 ॥ नखमणिमंडलेंदुरतिनिर्मलपल्लवयोरकृत करकृता हसितभास्वदलक्तकयोः __ मृदुपदपद्मयोः प्रमदभागसमन्वितयोर्जगति यदीययोरुपमयापगतं त्रपया ॥ 2 ॥ dRr3हगुणगूढगुल्फनिजनानुमनोहरयोः प्रतिपदमानुपूर्व्यपरिवृत्तविलोमशयोः निरुपमजंघयोर्जघनभूरिभरक्षमयोः सविरसमल्पयोर्न हि यदीयकयोरुपमा ॥ 3 ॥ मृदुपरिवृत्तपांडुरगुणं विगलदहलस्थिरकरकांतिदीप्तिरसपूरितमूरुयुगं । / __ करिकरयष्टिवृत्तकदलीमृदिमानमतिप्रथितमतीत्य सत्यगुणचारि यदीयमभात् । / 4 ॥ बहुरसपूर्णवर्णकुलशैलभवप्रमदा प्रमदविधायि पुण्यसरितः कलहंसगनेः । ___ गुरुजघनस्थलीपुलिनभूमिरभूमिरसौ कुसुमरथस्य शुंभितनितंबतटेव बभौ ॥ 5 ॥ तनुमदुरोमराजिलतयातिविनीतरुचा जननयनाभिरामनिजनाभिगभीरतया । तनुमध्यबंधनवलित्रयविचित्रतया ललितवधूजनेष्वतिविराजितमत्रपया ॥ 6 ॥ Page #196 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । एकोनपंचाशः सर्गः । उरसि नितांत नीलनिजचूचुकयोरसको कठिनसुवृशपीवरपयोधरयोर्भरतः । अमृतरसक्षयक्षरणभीहरिनीलमणि स्थिरतरमुद्रिकोत्कनककुंभवडेव बभौ ॥ 7 ॥ भुजलतयोः शिरीषमृदुपीनवरांसकयोः वरकमलप्रभापटलपाटलपल्लवयोः । कुरुवकताम्रकम्रनखपुष्पकयोर्वपुषस्तनुकृतमुद्द्रकोशकरशाखकयोर्विबभौ ॥8॥ अकठिन कंबुकंठ चिकाधरबिंब फलप्रसहितपांडुगंड कुटिलभुललाटतटी । द्विगुणितको मलोत्पलसुन लसुकर्णभृता चिरमनयात्यभासि धवलासितदीर्घदृशा ॥ 9 ॥ प्रमितशिरस्यतिभ्रमरकांतिकनत्कुटिल प्रकटकटीतटी पतित केशकलापमसौ । शशिवदना प्रकाशमवहद्विहसद्दशना प्रशिथलकामपाशमिव लोकवशीकरणं ॥ 10 ॥ करपदमुद्रिकाकटकनूपुरपूर्वक सत्प्रथितचतुर्दशाभरणभूषणभूततनुः । प्रविलसदंगरागमृदुवस्त्रमहास्रगियं स्थगयति कन्यकोचितसुखा वपुत्रा युवती ॥ 11 ॥ पितृसुतपूर्वकस्य यदुसर्वकुलस्य जनै - रुचितसपर्यया विहितगौरव भूमिरसौ सकलकलाकलगुणकलाप महात्रसतिः सकलसरस्वती स्वयमिव स्वजनोपविधौ ॥ 12 ॥ इति समये प्रयाति तु कदाचिदसौ प्रणतैरुपहसिता प्रयाद्भिरवशाद्वलराजसुतैः । 579 Page #197 -------------------------------------------------------------------------- ________________ hrivNshpuraann| 580 एकोनपंचाशः srgH। विचिपिटनासिकं रहसि दर्पणके स्वमुखं स्फुटमवलोक्य तद्भवविरागमगात्त्रपिता ॥ 13 ॥ पुरि विधृतार्जिकागणमहत्तरिकापदया व्रतधरपादमूलमितया सह सुव्रतया । सुरगुरुरपृछयत प्रणतया निजपूर्वकृतं स्फुरदवधीक्षणः क्षणमसाविति तां न्यगदीत् ॥ 14 ॥ तव दुहितः सुराष्ट्रविषये विषयेंद्रियजइविगतभये सुखैरतिविमूर्छित मूढधिया । पुरुषतयाभिरूपपदमुद्रहतांगभृता निभृतमनंकुशं निभृतमात्ममनोनयनं ॥ 15 ॥ अतिविषमं तपो घटयतो मृतशायिकया शकटमृषेरुपर्युपरि हितं तदा त्वकया । विमृदितनाशिकापुटतटस्य मुनेः स्खलनं मनसि न जातमीषदपि धीरतया धृतया ॥ 16 ॥ अजनितजीवघातगुणतो नरके पतनं तव हि मनाम जातमृषिगात्रवधादिह तु । / अजनि विनाशिकस्य वदनस्य महाविकृतिः फलति फलं स्वकर्मजगतां हि यथाविहितं ॥ 17 ॥ सकृदपि जीवघातकृदघादसकृत्परतः परवशघातदुःखमभियास्यति जंतुरिह । __ अवयवघातकृत् सकृदपि स्वकृतैरसकृदवयवघातमेष्यति सदेति जिनस्य वचः ॥ 18 ॥ वचनमनस्तनुभिरभि यः पुरुषः परुषा पुरुषवधादिषु प्रभुतया प्रयतंत इह । दुरितमहाप्रभुः परभवेषु जनेषु पुनः प्रभवति दुःखदानचरश्चतुरेश्वपि हि ॥ 19 ॥ Page #198 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| एकोनपंचाशः srgH। ata iha जंतुभिः परवधादिनिवृत्तिपरैः स्वपरहितैः सदापि भवितव्यमपि प्रभुभिः । ___ न हि भवपद्धतौ भवभूतामिह संसरतां सुकृतभुजां सतां प्रतिभवति सदा प्रभुता ॥ 20 ॥ इति वचनं गुरोरभिनिशम्य कृतावनतिः प्रगतवती तया सह महत्तरिकार्यकया । __व्रतमदधाद्विमोच्य हि सकाखिलबंधुजनं सितवसनावृतस्तनभरोघृतकालकुचा ॥ 21 ॥ व्यपहृतभूषणस्रगियमात्मकरांगुलिभिर्निकचितकेशभारनिखिलोत्खननं तु तदा । प्रविदधती बभौ कुसुमकोमलबाहुलता स्फुटमिव धीकुटीकुटिलशल्यमिवोद्धरणं ॥ 22 ॥ जघनमुरः कुचावुदरमाचरणं च वपुः सुमृदुदुकूलकैकवसनेन कृतावरणं । स्वविदधती सती चिरमराजत सा च तदा वृतसिकतास्थलाच्छपयसा शरदीव नदी ॥ 23 ॥ स्वजनकृताभिनिष्क्रमणपूजनिकां जनिकां पुरुतपसं निशाम्य नवसंयतिकां हितकां । __ अजनि महाजनस्य सकलस्य तदेतिमतिःसधृतिः सरस्वती किमु तपस्यति किं नु र्तिः।24। व्रतगुणसंयमोपवसनादितपोभिरसौ प्रतिदिनभावनाभिरपि भावितभावयुता । ___ वसति तपस्यया वसतिरागमगीतगिरां पुरुगुणसंयता गणनिवासगता सततं ॥ 25 ॥ बहुषु तु वर्षवासरगणेषु गतेषु ततो जिनजननाभिनिष्क्रमणनितिभूमिषु सा । Page #199 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 582 . एकोनपंचाशः srgH। __ कृतविहृतिः कदाचन गता पथुसार्थवशानिजसहधर्मिणीभिरुरुविंध्यमहागहनं ॥ 26 ॥ निशि निशितासिनिर्मलनिशातमनास्त्वसको प्रतिपथया स्थिता प्रविशया प्रतिमा प्रतिमा । वरशवरसेनया स्फुटमदर्शि निशानिभया बहुघनसार्थपातविधेयद्रुतमागतया ॥ 27 ॥ इह वनदेवतास्थितवतीयमिति प्रणतैः शबरशतैरितिस्ववरदानमयाच्यत सा । __भगवति वः प्रसादनिरुपद्रविणो द्रविणं यदभिलभेमहि प्रथमकिंकरका क्यकं ॥ 28 ॥ इति तु वनेचरैः कृतमनोरथकैः पृथुकैः प्रबलतयासुसार्थमभितः पुनरापतितैः । विनिहितसार्थसार्थकतयांतमितैः प्रतिमा-स्थितियुतसंयतास्थितिभुवीदमदर्शि तु तैः॥29॥ prshmsmaadhibhaagnshnsthitimaamrnnaadupgtpuNddriikaadurupllvcNddtyaa| स्वयमुपपद्य सा दिवमगात्प्रतिमाप्तमृतिमधुमथनस्वसा स्खलति न स्थितितः सुज्ञ्ः॥30॥ नखमुखदंष्ट्रिकाविकटकोटिविपाटितया यदपि कलेवरखंडमुपार्जितधर्मतया । मृतिमितया विमुक्तमविमुक्तसमाधितया तदपि करांगुलित्रिकशेषमशेषमभूत् ॥ 31 ॥ रुधिरविलुप्तगुप्तपथभूतलमाकुलिताः सकलमितस्ततस्तदभिवीक्ष्य तदा shvraaH। 1 रात्रिप्रभातुल्यया-कृष्णया । Page #200 -------------------------------------------------------------------------- ________________ 583 हरिवंशपुराणं । एकोनपंचाशः srgH। धृतिरिह वध्यते वरददेवतया रुधिरे इति विनिधाय दैवतमदस्त्रिकरांगुलिभिः ॥ 32 ॥ वनमहिषं निपात्य विषमं विषमाः परितः परुषकिरातका रुधिरमांसवलिप्रकरं । विचकरुरुद्रमग्नशकमक्षिकमक्षिविर्ष प्रविततविस्रगंधदुरभीकृतदिग्वलयं ॥ 33 ॥ सुगतगताममूं परमकारुणिकां तपसा जगति जनस्ततः प्रति निरागसमत्र ज्द्द्ः। __ वनचरदर्शितेन नु यथा नरकाभिमुखः पिशितवशो निहति हि पशून्महिषप्रभृतीन् ॥ 34 ॥ न हि महिषास्त्रपानवधिका न हि शूलकरा न हि सुरदुर्गतावपि परस्परघातकता । रचयति भित्तिमात्रमुपलभ्य कविः कवितां सदेसतीं यथा च लिखति स्फुत्त्चित्र्क्र्ः॥35॥ सदपि दुरीहितं रहसि हि परस्य परैः सदसि निगद्यमानमघमावहतीहि सतां । मतमिदमस्य तु प्रकटनं जगतामसतो न नरकपातहेतुरिति कस्य सतो वचनं ॥ 36 ॥ अवितथमित्यमी वितयमेव शठा कवयः स्वपरमहारयो विदधते विकथाकथनं । परवधकापथेषु भुवि तेषु तथेति जनः सुररवमूढधीः पतति गडुरिकाकटवत् ॥ 37 ॥ क परदयापरः परमधर्मपथो भुवने विधिवदनुष्ठितस्तनुभृतां सुखदः प्र्क्त्त्ः। 1 निष्पापम् । 2 ससदमतीं iti ka pustke। .. Page #201 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । एकोनपंचाशः सर्गः । क च परघातजो नरकहेतुरधर्मकलिः कुकविविकल्पितः खलकलौ खलु धर्मतया ॥38॥ प्रकटितलोकपालचरिताः खलु लोकभयात्तनुभृदनुग्रहं विदधतः परिरक्षणतः । समहिषमेषघातमधिदैवतमत्र नृपाः विदधति यत्र तत्र कुजनेषु तु कै कथा ॥39। कथमपि कार्यसिद्धिमुपलभ्य हि दैववशात्प्रतिनिधिदेवताकृतमिति प्रतिपद्य नरः । निजवपुरायुधैः सुविनिकृत्य ददद्रधिरं परतनुकर्तने भवति वा स कथं सघृणः ॥40॥ विपुलसपर्यया प्रणतलोकसुतोषितया विगतविपर्ययत्वगुणया जगतीष्टवरः । यदि हि वीर्यते वरदा वरदेवतया न भवति कचिदप्यभिमतेन जनो विकलः ॥ 41 ॥ प्रतिनिधिराश्रयश्च सधनस्य परस्य कृतिः प्रतिदिनदीपतैलवलिपुष्पविधिः परतः । अथ च वरं परस्य नियतं प्रददाति वृतं जडजनदेवता जगति हास्यमिदं परमं ॥ 42 ॥ प्रतिकृतिरचिता भुवि कृतार्थजिनाधिपतेरधिगतभक्तिभिर्द्रविण भाव विधार्थतया । फलति फलं परत्र परिणाय विशेषवशादभिमत कल्पवृक्षलतिकेव जनाभिमतं ॥43॥ अपथनिघातघातनघनानुमतैरशु भैस्त्रिभिरशुभावो भवति दुर्गतिहेतुरलं । पथि यतिभाषिते स्वकृतकारकतानुमतैर्भवति शुभास्रवः सुगतिहेतुरपीह शुभैः ॥ 44॥ 584 Page #202 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 585 एकोनपंचाशः सर्गः । मनसि शुभे निजे वचसि वा वपुषि प्रगुणो किमिति न पुण्यमेव जगदेकगतं कुरुते । घटयति पापमेव विगुणैः सुकृतैः करणैर्गुरुतरमत्र कारणमहो गुरुकर्मकृतं ॥ 45 ॥ तिमिरभरं त्रिमूढिमयमत्रढं जगतः स्थगयदलं पवित्रनेत्रमनौषधकं । तदिह जनो दिदृक्षुरपि तत्त्वमतत्त्वमपि प्रतिपदमाकुलः किमु निरूपयितुं क्षमते ॥ 46 ॥ अतिनिचिताग्निवायुजलभूमिलतातरुभिः क्षितिरपचेतनैश्च गृहकल्पितदैवतकैः । रविविधुतारकाग्रहगणैर्जननेत्रपथैर्गगनमतोस्तु मूढिरिह कस्य जनस्य न वा ॥ 47 ॥ सदसदनेकमेकमथ नित्यमनित्यमपि स्वकपररूपभेदमपि शेषमशेषपरं । गुणगुणिकार्यकारणभिदायखिलात्मतया जगदिदमित्यमी नियमिनो दृढमूढतया ॥ 48 ॥ यदि च परस्परव्युदसनव्यसनाः स्युर्मूषा स्फुटमिततरेतरेक्षणतया न मृषा हि तथा । निगमनसंग्रहव्यवहृतिप्रमुखाश्च नयाः सकलनयप्रमाणपरिनिश्चितवस्तुनि याः ॥ 49 ॥ पुरुषपुरस्सरोभिरुचिरन्यनिवृत्तिरुचेर्मुनिपतिशासना शासनाभिरतस्य जनस्य हि सा। सुगतिमयत्नतो विशति सिद्धिसुखान्वयिनं शुभमखिलार्थगोचरमुदारचरित्रमपि ॥ 50 ॥ Page #203 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| पंचाशत्तमः सर्गः । व्रतगुणशीलराशिरतिघोरतपो विविधं विमलमिदं यतो भवति दर्शनशुद्धियुतं । भवपारमपारमनंतं यियासु च चेन्मनः भजतु जनस्ततो जिनगुणग्रहणाभिरतः ॥ 51 ॥ इति "अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ दुर्गोत्पत्तिवर्णनो नाम एकोनपंचाशः सर्गः । पंचाशत्तमः srgH। इतः केनचिद्वणिजा अनध्यैर्मणिराशिभिः । जरासिंधो नृपो दृष्टः स्वक्रयाणकहेतुना ॥ 1 ॥ दृष्टा कस्मात्समानीताः प्रोवाच मगधेश्वरः । नारायणः क्षमा शास्ति द्वारावत्याः प्रभो ब्ली॥2॥ यादवेंद्रशिवादेव्योर्नेमिस्तीर्थकरोऽभवत् । मासान् पंचदश तत्र रत्नवृष्टिः कृता सुरैः ॥ 3 ॥ यादवानां च माहात्म्यं श्रुत्वा राजगृहाधिपः । वणिजः तार्किकेभ्यश्च जातः कोपारुणेक्षणः ॥ 4 ॥ यदुवृद्धिमिति श्रुन्वा श्रुतवृद्धिविलोचनं । प्रणम्य गणिनं भूपः श्रेणिकोऽपृच्छदित्यसौ ॥ 5 ॥ मणिराशिष्विवांभोधौ महागुणमरीचिषु । प्रख्यातेष्वखिले लोके यादवेष्वतिभूरिषु ॥ 6 ॥ अनेकाहवनियूंढदृढवीर्ये हरौ श्रुते । किमचेष्टत राजासौ भगवान्मगधाधिपः ॥ 7 ॥ 1 "जननजरामृतिक्षयकरी सुखदां भुवि ता" इति ख पुस्तके पाठान्तरम् । Page #204 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| .587 पंचाशत्तमः srgH। tato गणभृदाचख्यावनयोनरमुख्ययोः । वृत्तं श्रेणिकभूपाय शुश्रूषावहितात्मने ॥ 8 ॥ बुद्धवार्तो जरासंधः संधि प्रति पराङ्मुखः । प्रमुख्यमंत्रिभिः सत्रा मंत्रमारभ्यतेस्म स्ः॥9॥ उपेक्षिताः कुतो हेतो मंत्रिणो भरतारयः । वाधौ प्रवृद्धसंतानास्तरंगा इव भंगुराः ॥ 10 ॥ मंत्रिणो हि प्रभाश्चक्षुर्निमलं चारचक्षुषः । ते कथं स्वामिनं स्वं च वंचयंति पुरः स्थिताः ॥ 11 ॥ यदि नाम महैश्वर्यप्रमत्तेन महाद्विषः । नालक्ष्यंत प्रतन्वाना युष्माभिस्तु कथं तु ते ॥ 12 ॥ नोच्छिओरन्महोद्योगैर्जातमात्रा यदि द्विषः । दुःखयंति दुरंतास्ते व्याधयः कुपिता इव ॥ 13 ॥ कंसं जामातरं हत्वा भ्रातरं चापराजितं । प्रविष्टाः शरणं दुष्टा यादवा यादसां प्रति ॥ 14 ॥ यद्यप्यनवगाह्याब्धिगंभीरोदरमाश्रिताः । उपायानायनिःकृष्टा वध्यास्ते मे झषा य्था॥15॥ द्वारिकावधि तिष्ठतः संतिष्ठते कुतोऽभ्याः। तावदेव हि ते यावन मे कोपानलो ज्वलेत ॥ 16 ॥ इयंत कालमज्ञाता ज्ञातिभिः सह सुस्थिताः । ज्ञातानामधुना तेषां सुस्थितिमद्विषां कुत्ः॥17॥ सामश्चोपप्रदानस्य न ते स्थानं कृताग्स्ः। ततो युष्माभिरेकांतात्स्थाप्यतां भेददंडयोः ॥ 18 ॥ दंडोपायप्रधानं तं स्वामिनं मंत्रिणस्तथा । प्रशाम्य प्रणताः प्रोचुः प्रसादपदवीस्थिताः ॥ 19 ॥ आकर्ण्यतां यथा नाथ विदंतोऽपि वयं द्विषां । द्वारिकायां महावृद्धिःकालयापनया स्थिता ॥ 20 ॥ Page #205 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । पंचाशत्तमः सर्गः । / यादवान्वयसंभूताः स्वर्भुवामपि दुर्जयां श्रीने मिर्वासुदेवश्च बलदेवश्च ते त्रयः ॥ 21 ॥ स्वर्गावतारकाले यः पूजितो वसुवृष्टिभिः । सुरेंद्रैरभिषिक्तश्च जिनो जन्मनि मंदिरे ॥ 22 ॥ स कथं युधि जीयेत भवतामररक्षितः । युक्तेनापि समस्तेन राजकेन भुवस्तले ॥23॥ बलकेशवयोश्चापि सामर्थ्यं भवता न किं । तच्छ्रुतं बहुयुद्धेषु शिशुपालवधादिषु ॥24॥ यत्पक्षाः पाडवा थंडाः प्रतापार्जितकीर्तयः । विद्याधराश्च बहवो वैवाहिकपथस्थिताः ॥25॥ कोट्यो यत्र कुमाराणां प्रसिद्धा रणशालिनां । स्वामिन्नर्धचतुर्थास्ते जीयंते यादवाः कथं ॥ 26 ॥ अंतस्थानप्यषां पत्युस्तान् कदाचिदपेक्षया । मद्भीता इति मामस्था नयमार्गविदो यदून् ॥27॥ दैवकालबलोपेता देवताकृतरक्षणाः । सुप्तव्याघ्रोपमा देव ! तावत्तिष्ठंतु यादवाः ॥28॥ आस्महे वयमप्यत्र कालयापनया प्रभो ! | स्वाज्ञस्वपरकालानां याप्यावस्था हि शस्यते ॥29॥ अनयावस्थास्स्सीने त्वयि तेषां प्रकोपिनां । द्विषां प्रतिविधानाय प्रतिपद्यस्व पौरुषं ॥30॥ इत्यादिमंत्रिभिः पथ्यं तथ्यं विज्ञापितं प्रभुः । नाग्रहीत्क्षयकाले हि ग्राही ग्राहं न मुंचति ॥ 31 ॥ सचिवानपकर्ण्याशु प्रकोपाय नृपो द्विषां । दूतं सोजितसेनाख्यं प्रहिणोद्वारिकां पुरीं ॥32॥ स प्राच्यानां प्रतीच्यानामपाच्यानां च भूभृतां । उदीच्यानामगस्थानां मध्यदेशाधिवासिनां ॥ 33 ॥ 588 Page #206 -------------------------------------------------------------------------- ________________ हरिवंश पुराणं । पंचाशत्तमः सर्गः । चतुरंगबलेशानां शासनानतिलंधिनां । दूतानजीगमत्क्षिप्रमायांत्विति पराक्रमी ॥34॥ दूतदर्शनमात्रेण कर्णदुर्योधनादयः । ते संप्राप्ता जरासंधं सत्यसंधाहितैषिणः ॥ 35 ॥ नृपैस्तैरनुयातोसौ तनयाद्यैर्महाबलैः । निमित्तैर्वार्यमाणोऽपि प्रतस्थेऽरिजिगीषया ॥ 36 ॥ सदूतोऽजितसेनोऽपि स्वामिकार्यहितः पुरीं । सुद्वारां द्वारिकां प्राप सुकृतीव दिवं कृती ॥37॥ प्रविश्य नगरीं रम्यामनेकाद्भुतसंकुलां । दृश्यमानो जनैः पौरैराससाद नृपालयं ॥38॥ अशेषयादवाकीर्णा भोजपांडवसंयुतां । सभां स प्राविशद्विष्णोः प्रतीहारनिवेदितः ॥39॥ कृतप्रणतिरध्यास्य दापितासनमग्रतः । वक्तुं प्रारभत स्वामिबलला भावलेपतः ॥40॥ आकर्ण्यतां समाधाय मनः सकलयादवैः । यथा शास्ति महाराजो मागधः परमेश्वरः ॥41॥ यूयमेव स्फुटं ब्रूत किमनिष्टं कृतं मया । युष्माकं येन साशंका प्रविष्टाः सागरोदरं ॥ 42 ॥ सापराधता यूयं यद्यप्युद्भूतभीतयः । दुर्ग श्रितास्तथाप्यस्मन्नभयं नमतैत्य मां ॥ 43 ॥ अथ दुर्गबलाधूयं तिष्ठतानतिवर्जिताः । एषोऽहं सागरं पीत्वा बलैः कुर्वे कदर्थनां ॥ 44 ॥ अज्ञातावस्थितीनां च कालदेशबलं बलं । अधुना ज्ञातवार्तानां कालदेशबलं कुतः ॥ 45 ॥ चोरवचः श्रुत्वा कुपिता निखिला नृपाः । कृष्णादयो जगुस्तत्र भृकुटीकुटिलाननाः ॥ 46 ॥ 589 Page #207 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 590 पंचाशत्तमः सर्गः । आयात्यासन्नकालोऽसौ समस्तबलसंयुतः । रणातिथ्यं ददामोस्स्मै संग्रामोत्कंठिता वयं ॥47॥ इत्युक्त्वा सविसृष्टस्तै रूक्षवाग् वज्रताडितः । गत्वा स्वस्वामिने पूर्वी निवेद्य कृतितां गतः ॥ 48 ॥ विमलामलशार्दूला समुद्रविजयं ततः । मंत्रिणो मंत्रनिपुणा संमत्र्येति व्यजिज्ञपन् ॥ 49 ॥ शांतये सामदंडस्य स्यात्स्वपक्षविपक्षयोः । मागधेन समं साम तस्माद्राजन् प्रयुज्महे ॥ 50 ॥ ज्ञातिवर्गः समस्तोयं कुमारनिकरादिकः । अपायबहुले युद्धे संशयः कुशलं प्रति ॥ 51 ॥ संति योधा यथास्माकममोघशरवर्षिणः । साधनो मागधस्यापि तथैव भुवि विश्रुतः ॥ 52 ॥ तदेकस्यापि हि ज्ञातेरपायो रणमूर्धनि । यथा शत्रोस्तथास्माकमतिदुःखकरो भवेत् ॥ 53 ॥ अतो विश्वजनीनार्थ साम तावत्प्रशस्यते । तदर्थ प्रेष्यतां दूतो माधवांतिकमस्मयात् ॥ 54 ॥ मागधः साम्यमानोऽपि साम्ना यदि न साम्यति । तदा तदुचितं कुर्मः को दोषः सामयोजने ॥ 55 ॥ इति मंत्रिभिरामंत्रय राजा विज्ञापितस्तदा । को दोष इति संमंत्रय लोहजंघमजीगमत् ॥ 56 ॥ स दक्षः शौर्यसंपन्नः कुमारो नीतिलोचनः । जगाम निजसैन्येन जरासंधन संघये ॥ 57॥ पूर्वमालवमासाद्य कृतसैन्यनिवेशनः । प्राप्तौ कांतारभिक्षार्थं कांतारे सार्थयोगिनौ ॥ 58 ॥ मासोपवासिनौ दृष्ट्वा तिलकानंदनंदकौ । प्रतिगृह्यान्नपानाद्यैः पंचाश्चर्याणि लब्धवान् । / 59 / / Page #208 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 591 पंचाशत्तमः सर्गः । तीर्थ देवावताराख्यं ततः प्रभृति भूतले । भूतं भूतसहस्राणां पापोपशमकारणं ॥ 60 ॥ दूतो गत्वा जरासंघ संधानं प्रत्यसन्मुखं । प्रत्यवोधयदेकांते प्रतिबोधनपंडितः ॥ 61 ॥ लोहजंघव चोत्यंत प्रसन्नः प्रतिपन्नवान् । स संधानं जरासंधः षण्मासावधिकं ततः ॥ 62 ॥ दूतः पूजां नृपात्प्राप्य स प्राप्य द्वारिकां ततः । समुद्रविजयाद्यर्थं निवेद्य स्थितवान् कृती ॥ 63 ॥ साम्येनैव ततो वर्षे सामग्री प्रत्यपेक्षया । पूर्णे पूर्णमहासंघौ महासामंतसन्नतिः ॥64 ॥ जरासंधोऽत्र संप्राप्तः सैन्यसागररुद्ध दिक् । कुरुक्षेत्रं महाक्षत्रप्रधानप्रधनोचितं ॥65॥ पूर्वमभ्येत्य तत्रैव केशवोऽपरसागरः । तस्थावापूर्यमाणः सन् वाहिनीनिवहैर्निजैः ॥ 66 ॥ तत्रापाच्या नृपाः केचिदुदीच्याश्चापरांतिकाः । संबंधिनः सृता विष्णुं सकलैः स्व्ब्लैर्युताः॥67॥ दशार्हा सांत्वना भोजाः पांडवाश्चापि बांधवाः । अन्ये च नृपशार्दूलाः प्रसिद्धा हरये हिताः॥ 68 ॥ अक्षौहिणीपतिस्तत्र समुद्रविजयो नृपः । उग्रसेनोग्रणीः पुंसा तथैवाक्षौहिणीप्रभुः ॥69॥ मेरुरक्षौहिणीस्वामी श्रीमानिक्ष्वाकुवंशजः । अक्षौहिण्यर्धनाथस्तु राष्ट्रवर्धनभूपतिः ॥70॥ तथाक्षौहिणीनाथः सिंहलानामधीश्ररः राजा पद्मरथश्चापि तत्समानबलो बली ॥ 71 ॥ दायादः शकुनेर्वीरः चारुदचः पराक्रमी । अक्षौहिणीचतुर्थांशपतिः कृष्णहितेरितः ॥ 72 ॥ 1 Page #209 -------------------------------------------------------------------------- ________________ 592 hrivNshpuraannN| पंचाशत्तमः srgH। बर्वरा यमना भीरा कांबोजा द्रविडा नपाः । अन्ये च हवः सूराः शौरिपक्षमुपाश्रिताः ॥ 73 ॥ अक्षौहिण्यो वरगुणा जरासंधमुपागताः । चक्ररत्नप्रभावेन वशीभावितभारतं ॥ 74 / / अक्षौहिणीप्रमाणं तु सप्रमागमुदीरितं । वाजिवारणपत्तीनां रथानां गणनायुतं ॥ 75 ॥ नवहस्तिसहस्राण नवलक्षा रथा मताः । नव कोट्यस्तुरंगास्तु शतकोट्यो नरा नव ॥ 76 ॥ यदुष्वतिरथो नेमिस्तथैव बलकेशवौ । अतिक्रम्य स्थितान् सर्वान भारतेऽतिरथांस्तु ते । / 77 ॥ समुद्रविजयो राजा वसुदेवो युधिष्ठिरः । भीमकर्णार्जुनो रुक्मी रौक्मणेयश्च सत्यकः ॥ 78 / / धृष्टद्युम्नोप्यनावृष्टिः शल्यो भूरिश्रवा नृपः । राजा हिरण्यनाभश्च सहदेवश्च सारणः ॥ 79 / / शस्त्रशास्त्रार्थनिपुणाः परांमुखदयापराः । महावीयो महाधर्या राजानोऽमी महारथाः ॥ 80 ॥ अक्षोभ्यपूर्वकाश्चाष्टौ शंबो भ.जो विदूर्थ्ः। द्रुपदः सिंहराजोऽपि शल्यो वज्रः सुयोधनः ॥ 8 ॥ पांडः परथश्चापि कपिलो भगदत्तकः । क्षेमधूत इमे सर्वे समाः समरथा रणे ॥ 82 ॥ महानेमिधराक्रूरनिषधोल्मुकदुर्मुखाः । कृतवर्या वराटाख्यश्चारुकृष्णश्च यादवाः ॥ 83 ॥ शकुनियवनो भानुर्दुश्शासनशिखंडिनौ । वाल्हीकसोमदत्तश्च देवशर्मा वकस्तथा ॥ 84 ॥ 1 नवशतकोट्यः । Page #210 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 593 . पंचाशत्तमः srgH। वेणुदारी च विक्रांतो राजानोऽर्धरथा इमे । विचित्रयोधिनो धीराः संग्रामेष्वपराङ्मुखाः ॥ 85 ॥ अतः परं नृपाः सर्वे कुलमानयशोधनाः । रथिनः प्रथिताश्चामी यथायोग्यं बलद्वये । / 86 / / अर्णवोपमयोस्तत्र तदाभ्यर्णनिवेशयोः । सेनयोस्तूर्णमागत्य कर्णस्याभ्यर्णमाकुलाः ॥ 87 / / कुंती निष्णातसंबंधतनयानुमता मता । कानीनस्नेहसंभारपरायत्तशरीरिका ॥ 88 ॥ कंठलग्ना रुदंती तं प्रतिबोधयति स्म सा । मातापुत्रस्वसंबंधमादिमध्यावसानतः ॥ 89 ॥ ततः कंबलवृत्तांतः कुरुवंशावतारवित् । कुंती पांडुसुतत्वं तु निश्चिकायात्मनस्तदा ॥ 9 ॥ सांतःपुरेण कर्णेन निर्णीतनिजबंधुना । पूजिताग्रात्मजं कुंती जगाद जनितादरा ॥ 11 ॥ उत्तिष्ठ पुत्र गच्छामो यत्र ते भ्रातरोऽखिलाः । तिष्ठत्युत्कंठिताश्चान्ये वैकुंठप्रमुखा निजाः॥92॥ कुरूणामीश्वरः पुत्र त्वमेव भुवि सांप्रतं । कृष्णस्य रामभद्रस्य संप्रति प्राणवत् प्रियः ॥ 93 ॥ त्वं राजावरजाग्रस्ते छत्रधारी युधिस्स्त्थिर्ः। भीमश्वामरधारी तु मंत्रिमुख्यो धनंजयः ॥ 94 ॥ नकुलः सहदेवेन प्रतीहारः सहस्फुटं । अहं तु जननी नीत्या नित्यं तव हितोद्यता ॥ 95 / इति मातृवचः श्रुत्वा भ्रातृस्नेहवशोऽपि सः । जरासंधोपकारैस्तैः स्वामिकार्यधरोऽवदत् ॥ 16 ॥ पितरौ भ्रातरौ लोके बांधवाश्च सुदुर्लभाः । यद्यस्त्येवं तथाप्यत्र प्रस्तावे समुपस्थिते ॥ 17 ॥ Page #211 -------------------------------------------------------------------------- ________________ हरिवंश पुराणं । 594 पंचाशत्तमः सर्गः । स्वामिकार्य परित्यज्य बंधुकार्यमसांप्रतं । अप्रशस्यं च हास्यं च संमुखे सांप्रतं रणे ॥ 98 ॥ एतावदत्र कार्यं तु युद्धे भ्रातृवशाद्यते । योद्धव्यमन्ययोधैर्हि स्वामिकार्यकृता मया ॥ 99 ॥ निवृत्ते युधि जीवामो यदि देववशाद्वयं । भविता निश्चयोऽस्माकमंच भ्रातृसमागमः ॥ 100 ॥ प्रयाहि भ्रातृबंधूनामेतदेव निवेद्यतां । इत्युक्त्वा पूजिता गत्वा कुंती सर्वं तथाकरोत् ॥ 101 ॥ जरासंघबले तत्र समभूभागवर्तिनि । चक्रव्यूह द्विषां नित्यै रचितः कुशलैर्नृपैः ॥ 102 ॥ चक्रस्यारसहस्रे हि राजैकैकः समास्थितः । तस्य राजसहस्रस्य करिणां तु शतं शतं ॥ 103 ॥ एकैकस्य नरेंद्रस्य द्विसहस्ररथाः स्थिताः । वाजिपंचसहस्राणि भटानां तानि षोडश ॥ 104 ॥ अतश्चतुर्थभागेन संयुताः सपदि स्थिताः । नरेंद्राः षट् सहस्राणि निविष्टास्तत्र नेमिषु ॥ 105 ॥ मध्यत्वं च समासाद्य सुस्थितो मागधः स्वयं । राजपंचसहस्रैः स श्रीमान् कर्णपुरस्सरैः ॥ 106 ॥ तस्यैव मध्यभागे तु सैन्यं गांधारसैधवं । दुर्योधनसमेतं तु धार्तराष्ट्रशतं स्थितं ॥107॥ मध्ये च मध्यदेशास्तु स्थितास्तत्र नरेश्वराः । पूर्वभागे स्थितास्तस्य शेषा नृपगणास्तथा । / 108 / / कुलमानघरा धीरा नरेशा बलशालिनः । पंचाशत्सकलव्यूहा नेभिसंधिष्विवस्थिताः ॥ 109 ॥ अंतरांतरसंस्थास्तु गुल्मैर्गुल्मैर्नरोत्तमैः । व्यूहस्य कायतश्चापि नानाव्यूहैर्नृपाः स्थिताः ॥110 ॥ Page #212 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 595 पंचारक्षमः srgH। चक्रव्यूहस्तदा दक्षरचितोऽसौ व्यराजत । स्वसाधनमनस्तोषी परसाधनभीतिकृत् ॥ 11 ॥ चक्रव्यूह विदित्वा तं वसुदेवो विनिर्मितं । चकार गरुडव्यूहं तद्भेदाय विशारदः ॥ 112 ॥ अर्धकोटीकुमाराणां मुख्ये तस्य महात्मनां । स्थापिता रणशूराणां नानाशस्त्राबधारिणां ॥ 113 / / बली हलधरस्तत्र शाङ्गपाणिश्च मूर्धनि । स्थितावतिरथौ वीरौ स्थैयान्निर्जितभूधरौ ॥ 114 ॥ अक्रूरः कुमुदो वीरः सारणो विजयो जयः । पद्मो जरत्कुमारोऽपि सुमुखोऽपि च दुर्मुखः ॥ 115 ॥ मूनुर्मदनवेगाया दृढमुष्टिमहारथः । विदूरथोप्यनावृष्टिर्वसुदेवस्य तेऽगजाः ॥ 116 ॥ रथरक्षान्वितो रामकृष्णयोः पृष्टरक्षिणः । रथकोव्या समेतस्तु पृष्टभोजः प्रतिष्ठितः ॥ 117 ॥ पृष्टरक्षा नृपास्तस्य भोजस्य नृपतेस्ततः । धारणः सागरश्चान्ये रणशौंडा व्यवस्थिताः ॥ 118 ॥ दक्षिणं पक्षमाश्रित्य सुतैः साकं महारथैः । समुद्रविजयोऽतिष्ठद्बलेन महता वृतः ॥ 119 / / तत्पक्षरक्षणे दक्षाः कुमारा रिपुमारणाः । सत्यनेमिनहानेमिदृढनमिः सुनेमिना ॥ 20 ॥ नमिमहारथश्चापि जयसेनमहीजयौ । तेजःसेनो जयसेनो नयो मेघो महाद्युतिः ॥ 121 ॥ दशाहश्चिआपि विख्याताः शतशोन्ये च भूभृतः । रथकोटी चतुर्भागसहिताः समवस्थिताः ॥ 122 ॥ वामपक्षमुपाश्रित्य रामस्य तनयाः स्थिताः । पांडवाश्च महात्मनः पंडिता युद्धकर्मणि ॥ 12 ॥ Page #213 -------------------------------------------------------------------------- ________________ hrivNshpuraann| 596 पंचाशत्तमः srgH। ulmuko निषधश्चापि प्रकृतिद्युतिरप्यतः । सत्यकः शत्रुदमनः श्रीध्वजो ध्रुव इत्यपि ॥ 124 ॥ राजा दशरथाश्चापि देवानंदोथ शंतनुः । आनंदश्च महानंदचंद्रानंदो महाबलः ॥ 125 / / पृथुः शतधनश्चापि विपृथुवा यशोधनः । दृढबंधानुवीर्यश्च सर्वशस्त्रभृतांबरः ॥ 126 ॥ अनेकरथलक्षास्ते शस्त्रास्त्रेषु कृतश्रमाः । धार्तराष्ट्रा वधं युद्धे समाधाय व्य्व्स्थिताः॥127॥ पृष्ट चंद्रयशा भूपः सिंहलो वर्वरोऽपि च । कंबोजाः केरलाथापि कुशला द्रमिलास्तथा ॥ 128 ॥ रथषष्टिसहस्रेस्तु शांतनः समवस्थितः । पक्षिणो रक्षिणो ह्येते स्थिता विक्रमशालिनः ॥ 129 ॥ अशितश्चापि भानुश्च तोमरः समरप्रियः । संजयो कल्पितश्चापि भानुर्विष्णुर्वृहध्वजः ॥ 130 ॥ शत्रुजयो महासेनो गंभीरो गौतमोऽपि च । वसुधर्मादयश्चापि कृतवर्मा प्रसेनजित् ॥ 131 ॥ दृढवर्या च विक्रांतश्चंद्रवर्मा च पार्थिवः । एते गणसहायस्तु कुलं रक्षति शाणिः ॥ 132 ॥ एषोऽसौ गरुढव्यूहो वसुदेवेन निर्मितः । महारथकृतोत्साहश्चक्रव्यूह बिभित्सति ॥ 133 / / चक्रव्यूहे दुर्विगाहे कृतेऽपि व्यूहे व्यूहे पक्षिराजेऽपि द्क्स्सैः॥ युद्धे जेता नायकः कश्चिदेको धर्मात्मायादर्जिताज्जैनमार्गे ॥ 134 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनेसनाचार्यकृतौ चक्रगरुडव्यूहवर्णनो नाम पंचाशत्तमः सर्गः । Page #214 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । . 597 एकपंचाशत्तमः srgH। ekapaMcAzattamaH srgH| अत्रांतरे सहप्राप्ताः समुद्रविजयं नृपाः । विद्याधरसमस्तास्ते वसुदेवहितैषिणः ॥ 1 ॥ श्वसुरोऽशनिवेगोसौ हरिग्रीवो वराहकः । सिंहदंष्ट्रः खगेंद्रश्च विद्युद्वेगो महोद्यमः ॥ 2 ॥ तथा मानसवेगश्च विद्युदंष्ट्रः खगाधिपः । राजा पिंगलगांधारो नारसिंहो नरेश्वरः ॥ 3 ॥ इत्याद्याश्चार्यमातंगा वासुदेवार्थसिद्धये । वसुदेवं पुरस्कृत्य समुद्रविजयं श्रिताः ॥ 4 ॥ तान्सन्मान्य यथायोग्यं समुद्रविजयादयः । सिद्धार्था वयमद्येति प्रहृष्टमनसो जगुः ॥ 5 ॥ वसुदेवरिपूणां ते खगानां क्षोभमूचिरे । जरासंधार्थसिद्धयर्थ तेषामागमनं तथा ॥ 6 ॥ तच्छ्रुत्वा यादवाः सर्वे सन्मंत्र्यानकदुंदुभि । प्रद्युम्नशंबसंयुक्तं सपुत्रं तैरमामुचन् ॥ 7 ॥ जिनकेशवरामादीन् परिश्वज्य स वेगवान् । पुत्रनप्तृखगैः साकं खचराचलमाययौ ॥ 8 ॥ सिंहविद्यारथं दिव्यं दिव्यास्त्रपरिपूरितं । धनदेवसमानीतमारुरोह हलायुधः ॥ 9 ॥ गारुडं रथमारूढस्तथागरुडकेतनः । नानाप्रहरणैर्दिव्यैः परिपूर्ण जयावहः ॥ 10 ॥ मातल्यधिष्ठितं सास्त्रं सुत्रामप्रहितं रथं । नेमीश्वरः समारूढो yadUnAmartha'siddhaye // 11 // सेनानां नायकं शूरमनावृष्टिं कपिध्वजं । अभ्यषिचन्नृपाः सर्वे समुद्रविजयादयः ॥ 12 ॥ . Page #215 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| / 598 . एकपंचाशत्तमः सर्गः । राजा हिरण्यनाभस्तु मागधेन महाबलः । सेनापतिपदे शीघ्रमभिषिक्तस्तदा मुदा ॥ 13 ॥ युद्धे मेयस्तथा शंखा नेदुधीरं बलद्वये । चतुरंगबलं योद्धमाससाद परस्परं ॥ 14 ॥ अन्योन्याहानपूर्व ते योद्धं लग्ना यथायथं । राजानं क्रोधसंभारभ्रूभंगविषमाननाः ॥ 15 ॥ गजा गजैः समालनास्तुरंगास्तुरगैः सह । रथा रथैः समं योद्धं पत्तयः पत्तिमिः सह ॥ 16 ॥ ज्यारवैरथनिर्गजानां गर्जिनेन च । भटानां सिंहनादैश्च दंलंतीव दिशो दश ॥ 17 ॥ ततः परबलं दृष्ट्वा प्रबलं स्वबलाशनं । नेमिपार्थबलाधीशा vRsshstikpidhvjaaH||18|| ताक्षकेतुमनोभिज्ञाः स्वयं योद्धं समुद्यताः । ऊरीकृत्य सुसन्नाहाश्चक्रव्यूहस्य भेदनं ॥ 19 ॥ दध्मौ नेमीश्वरः शंखं शाकं शत्रुभयावहं । देवदत्तं पृथापुत्रः सेनानीश्च बलाहकः ॥ 20 ॥ शंखानां निनदं श्रुत्वा ततो व्याप्तदिगंतरं । स्वसैन्येऽभून्महोत्साहः परसैन्ये महाभयं ॥ 21 ॥ मध्यं बिभेद सेनानीर्नेमिर्दक्षिणतः क्षणात् । अपरोत्तरदिग्भागं चक्रव्यूहस्य पांडवः ॥ 22 ॥ सेनानी परसेनान्या नेमिनाथोऽपि रुक्मिणा । पार्थो दुर्योधनेनासौ स धैर्येण पुरस्कृतः ॥ 23 ॥ महायुद्धमभूत्तस्य ततस्तेषां यथायथ । संवैधयलयुक्तानी पंचायुधविवर्षिणां ॥ 24 ॥ नारदोऽन्सरसां संधैदृरेण नभसि स्थितः । मुंचन पुष्पाणि तुष्टात्मा ननते कलहप्रियः ॥ 25 ॥ Page #216 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । एकपंचाशत्तमः srgH। निपात्य शरवर्षेण रुक्मिणं चिरयोधनं । रिपुराजसहस्राणि नेमिश्विक्षेप संयुगे ॥ 26 ॥ समुद्रविजयाद्याश्च भ्रातरस्तत्सुतास्तथा । यथायथं रणे प्राप्ता निन्युमृत्युमुखं रिपून् ॥ 27 ॥ रामकृष्णसुतैः संख्ये निःसंख्यशरवर्षिभिः । यथेष्ट क्रीडितं मेधैः पर्वतेष्विव वैरिषु ॥ 28 ॥ पांडवानां सपुत्राणां धृतराष्ट्रसुतैः सह । कदनं यद्वभूवात्र तत्कः कथयितुं क्षमः ॥ 29 ॥ युधिष्ठिरोऽत्र शल्येन भीमो दुश्शासनेन तु । सहदेवः शकुनिना झुलूको नकुलेन हि ॥ 30 ॥ दुर्योधनार्जुनौ योद्धं लग्नौ युद्धं ततस्तयोः । बभूव भूतवित्रासी शरसंधानदक्षयोः ॥ 31 ॥ निहिताः पांडवैः केचिद् धृतराष्ट्रशरीरजाः । रणे दुर्योधनाद्यास्तु केचिज्जीवन्मृताः कृताः ॥ 32 ॥ आकर्णाकृष्टचापौधैः कर्णोऽभिमुखमागतान् । योधान् बिभेद संग्रामे कृष्णपक्षाननेकशः ॥ 33 ॥ द्वंद्वयुद्धे तदा जाते बहुभूतक्षयावहे । सेनापत्योरभूद्रौदं कदनं विविधायुधैः ॥ 34 ॥ हिरण्यनाभवीरेण स सप्तभिः शरैः शतैः । नवत्या सप्तविंशत्या विद्धोऽनावृष्टिराहवे ॥ 35 ॥ प्रजघान शतेनासौ सहस्रेण च पत्रिणां । अनावृष्टिर्हिरण्याभं कुशलः प्रतिकर्मणि ॥ 36 / / यादवस्य ध्वजं तुंगं चिच्छेद रुधिरात्म्ज्ः। सोऽपि चास्य बिभेदाशु चापं छत्रं च सारथिं ॥ 37 ॥ धनुरन्यदुपादाय शरवर्ष ववर्ष स्ः। परिषं तु यदुःक्षिप्त्वा रथं शत्रोरपातयत् ॥ 38 ॥ Page #217 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| - 600 द्वापंचाशः सर्गः । खड्गखेटकहस्तं तं आपतंतमरियंदुः । खडखेटकहस्तोऽगाद्रथादुत्तीर्य सन्मुखः ॥ 39 ॥ प्रहारवंचनादानलाघवातिशयात्मनोः । असियुद्धमभूद्घोरं सेनाप्त्योस्त्त्स्त्योः॥40॥ वाष्ण्येयखर्3अघातेन प्रदत्तेन भुजे रिपुः । छिन्नवाहुद्वयोरुष्कः पपात वसुधातले ॥ 41 ॥ हते सेनापतौ तत्र चतुरंगबलं द्रुतं । विद्रुतं शरणं प्राप्तं जरासंधमहारणे ॥ 42 ॥ तुष्टोनावृष्टिरप्याशु रथमारुह्य सैनिकैः । स्तूयमानो गतोभ्याशं raamkeshvyosttH||43|| बलकेशववीराभ्यां वृषहस्तिकपिध्वजाः । चक्रव्यूहस्य भेत्तारः परिश्वक्ता महौजसः ॥ 44 ॥ विषादविषदूषितं मगधराजसैन्यं ततो निवेशमगमं निजे लघुदिवाकरेऽस्तंगते । नितांतपृथुहर्षपूर्णमतिघूर्णमानार्णव-प्रमाणमरिभंगतो यदुबलं जिनश्रीयुतं ॥ 45 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ हिरण्यनाभवर्णनो नाम एकपंचाशः सर्गः । द्वापंचाशः srgH। अन्येद्युद्यमणिद्योतद्योतिते भुवनोदरे । सन्नद्धौ निर्गतौ योद्धं बलैर्मागधमाधवौ ॥ 1 ॥ विधाय पूर्ववद्व्यूहौ बलद्वयमधिष्ठितं । नानाराजन्यविन्यासमन्योन्यं हंतुमुद्यतौ ॥ 2 ॥ Page #218 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 601 द्वापंचाशः srgH। rathastho मागधो युद्धे हंसकं निजमंत्रिणं । अंतिकस्थमिति प्राह यादवानभिर्वाक्ष्य सः ॥ 3 ॥ प्रत्येकं नामचिह्नाद्यैर्यदूनां चक्ष्व हंसक । किमन्यैरत्र निहतैरित्युक्ते संजगाविति ॥ 4 ॥ फेनपुंजप्रतीकाशैहयैः कांचनदामभिः । रथोर्करथवदृश्यः कृष्णस्य गरुडध्वजः ॥ 5 ॥ शुकवर्णसमैरश्वैर्युक्तोऽयं स्वर्णशृंखलैः । अरिष्टनेमिवीरस्य वृषकेतुर्महारथः ॥ 6 ॥ कृष्णदक्षिणपार्श्वेत्वरिष्टवर्णैस्तुरंगमैः । रथस्तालध्वजो राजन् बलदेवम्य राजते ॥ 7 ॥ कृष्णवर्णैर्हयैर्युक्तो भ्राजतेऽयं महारथः । अनीकाधिपतेरत्र कपिकेतूपलक्षितः ॥ 8 ॥ नीलकेसरबालात्रैहयैर्हेमपरिष्कृतैः । रथो युधिष्ठिरस्यायं पांडवस्य विराजते ॥ 9 ॥ शशांकविशदैरश्वैर्यातरिश्वजवैवृतः । गजध्वजयुतो भाति सव्यसाचिरथो महान् ॥ 10 ॥ नीलोत्पलनिभैरेष युक्तो युयुभिरीक्ष्यते । रथो वृकोदरस्यापि मणिकांचनभूषणः ॥ 11 ॥ शोणवर्णैर्हयैर्भाति समुद्रविजयस्य हि । मध्ये यादवसैन्यानां महासिंहध्वजो रथः ॥ 12 ॥ अङ्करस्य कुमारस्य रथोसौ कदलीध्वजः । सबलैर्वाजिभि ति रुक्मविद्रुमभास्वरः ॥ 13 ॥ हयैस्तित्तिरकल्माषैः सत्यकस्य महारथः । महानेमिकुमारस्य कौमुदैर्वा जिभी रथः ॥ 14 ॥ चामीकरवृहदंडपताकाध्वजभूषितः । शुकदंडनिभैरश्वैर्भोजस्यैष महारथः ॥ 15 ॥ Page #219 -------------------------------------------------------------------------- ________________ हरिवंशपुराण । 602 द्वापंचाशः सर्गः । अश्वैः कनकपृष्टैर्यो युक्तैर्भाति महारथः । असौ जरत्कुमारस्य मृगकेतोर्विराजते ॥16॥ शुक्लः सोमसुतस्यैष सिंहलस्य विराजते । कांबोजैर्वाजिभिर्युक्ता रथोश्वरथभास्वरः ॥17॥ अश्वैरारक्त सबलैर्मरुराजस्य राजते । रथः कांचनचित्रांगैः शंशुमाराकृतिध्वजः ॥ 18 ॥ रथः पद्मरथस्यैष पद्माभैस्तुरगैर्युतः । शोभते रणशूरस्य बलानामग्रतः स्थितः ॥19। पारावतीनिभैः पत्रैः सारणस्य त्रिहायनैः । तपनीयच्छदैर्भाति रथोऽसौ पुष्करध्वजः ॥20॥ शशलोहितसंकाशैर्वाजिभिः पंचहायनैः । रथो नग्नजितः सूनोर्मेरुदत्तस्य काशते ॥ 21 ॥ वाजिभिः पंचवर्णैर्यो रथो भाति गृहध्वजः । विदूरथकुमारस्य जवनः कलशध्वजः ॥ 22 ॥ सर्ववर्णनिभैरवैर्यादवानां तरस्विनां । न शक्यंते रथान् प्रोक्तुं शतशोथ सहस्रशः ॥23॥ अस्माकं नृपवीराणां स्थान्वेत्सि यथायथं । कुमाराणां च सर्वेषां नानाचिहान्महारथान् ॥24॥ क्षत्रियैर्बहुभिर्युक्तो नानादेशसमागतैः । शोभते भवतो व्यूहो रिपुसेनाभयंकरः ॥25॥ तदाकर्ण्य निजं प्राह सारथिं मगधेश्वरः । यादवान् प्रति शीघ्रं त्वं रथं नोदय सारथे ! ॥ 26 ॥ नोदितेथ रथे तेन लग्नश्छादयितुं नृपेट् । यादवानभितः सर्वान् शरासारैर्निरंतरैः ॥ 27जा जरासंधसुतास्तत्र यादवैः सह कोपिनः । यथायथं रथादिस्था रणक्रीडां प्रचक्रिरे ॥28॥ Page #220 -------------------------------------------------------------------------- ________________ hrivNshpuraann| द्वापंचाशः srgH। sa कालयवनः काल इव स्व्य्मुपाग्त्ः। गजं मलयनामानमारूढो युयुधेधिकं ॥ 29 ॥ सहदेव इति ख्यातो द्रुमसेनोद्रुमस्तथा । जलचित्रादिको केतू धनुर्धरमहीधरौ ॥ 30 ॥ स भानुः कांचनरथो दुर्धरो गंधमादनः । सिंहांकश्चित्रमाली च महीपालवृहद्ध्वजौ ॥ 31 ॥ सुवीरादित्यनागाख्यौ सत्यसत्वसुदर्शनौ । धनपालशतानीको महाशुक्रमहावसू ॥ 32 ॥ वीराक्ष्यो गंगदत्तश्च प्रवरः पार्थिवाभिधः । चित्रांगदो वसुगिरिः श्रीमान् सिंहकटिस्फुटः ॥ 33 ॥ मेघनादमहानादौ सिंहनादवसुध्वजौ । वज्रनाभमहाबाहू जितशत्रुपुरंदरौ ॥ 34 ॥ अजिताजितशत्रू च देवानंदशतद्रुतौ । मंदरो हिमवान्नाम्ना तौ विष्णुकेतुमालिनौ ॥ 35 ॥ कर्कोटकषीकेशौ देवदत्तधनंजयौ । सगरस्वर्णबाहू च मद्यवानच्युतोऽपि च ॥ 36 ॥ दुर्जयो दुर्मुखश्चापि तथा वासुकिकंबलौ । त्रिशिरा धारणाभिख्यो माल्यवान् संभवाभिधः ॥ 37 ॥ महापद्मो महानागो महासेनो महाजयः । वासवो वरुणाभिख्यः शतानीकोऽपि भास्करः ॥ 38 ॥ गरुत्मान् वेणुदारी च वासुवेगशशिप्रभौ । वरुणादित्यधर्माणौ विष्णुस्वामी सहस्रदिक् ॥ 39 ॥ केतुमाली महामाली चंद्रदेवो वृहद्वलिः । सहस्ररश्मिरर्चिष्मान् जघ्नो मागधसूनवः ॥ 40 ॥ तपन्मनुजमातंगतुरंगरथसंकटे । स कालयवनो युद्धे निरुद्धो वसुदेवजैः ॥ 41 ॥ Page #221 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 604 द्वापंचाशः सर्गः । तेषां तस्य च संग्रामो यशःसंग्रहकारिणां । अन्योन्याक्षेपि वाक्यानां प्रवृत्तो वार्तसंकथं ॥ 42 ॥ छन्ना तेन कुमाराणां शिरोभीरुधिरारुणैः । चक्रनाराचनिर्मिन्नैः पंकजैरिव भूरभात् ॥ 43 ॥ सारणेन कुमारेण स कालयवनो रुषा । नीतः खर्3अप्रहारेण कालस्य सदनं चिरात् ॥ 44 ॥ कृष्णेनाभिमुखीभूता मागधस्य सुताः परे । शूरा मृत्युमुखं नीतास्तेऽर्धचंद्रैः शिरश्छिदा ॥ 45 ॥ ततः स्वयं जरासंघः कृष्णस्याभिमुखं रुषा । दधाव धनुरास्फाल्य रथस्थो रयवर्तिनः ॥ 46 ॥ अन्योन्याक्षेपिणोर्युद्धं तयोरुद्धतवीर्ययोः । अस्त्रैः स्वाभाविकैर्दिव्यैरभूदत्यंतभीषणः ॥ 47 ॥ अस्त्रं नागसहस्राणां सृष्टप्रज्वलनप्रभं । माधवस्य वधायासौ क्षिप्रं चिक्षेप मागधः ॥ 48 ॥ अमूढमानसः शौरिनागनाशाय गारुडं । अस्त्रं चिक्षेप तेनाशु ग्रस्तं नागास्त्रमग्रतः ॥ 49 ॥ अस्त्रं संवर्तकं रौद्रं विससर्ज स मागधः । तन्महाश्वसनास्त्रेण माधवोऽपि निराकरोत् ॥ 50 ॥ वायव्यं व्यमुचच्छस्नमस्त्रविन्मगधेश्वरः । अंतरिक्षण वास्त्रेण व्याक्षिपत्तदधोक्षजः ॥ 51 ॥ अग्निसात्करणे सक्तमस्त्रमाग्नेयमुज्वलं । मागधक्षिप्तमाक्षिप्तं वारुणास्त्रेण शौरिणा ॥ 52 ॥ अस्त्रं वैरोचनं मुक्तं मागधंद्रेण रोषिणा । उपेंद्रेणापि तदूरान्माहेंद्रास्त्रेण दारितं ॥ 53 ॥ 1 'उपेंद्रेण च दारितं ' iti kha pustake / Page #222 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 605 dvApaMcAzaH srgH| राक्षसास्त्रं रिपुक्षिप्तं क्षिप्रं नारायणो रणे । क्षिप्त्वा नारायणास्त्रेण शौरिणां धृतिमाहरत् ॥ 54 ॥ तामसास्त्रं परिक्षिप्तं भास्करास्त्रेण सोऽभिनत् । अश्वग्रीवास्त्रमत्युग्रं चिक्षेपारुणदारुणः ॥ 55 ॥ दिव्यान्यन्यानि चास्त्राणि क्षिप्तानि प्रतिशत्रुणा । प्रतिक्षिप्य निरायामो वासुदेवोऽधितिष्ठते ॥ 56 ॥ तथा व्यर्थप्रयासोसौ क्षितिक्षिप्तशरासनः । रक्षं यक्षसहस्रेण चक्ररत्नमचिंतयत् ॥ 57 ॥ चिंतानंतरमेवात्र सहस्रकिरणप्रभं । चक्रं दिक्चक्रविद्योति मागधस्य करे स्थितं ॥ 58 ॥ नानास्वव्यर्थताक्रुद्धश्चक्रं प्रणम्य मागधः । मागधं प्रतिचिक्षेप क्षिप्रं भूभंगभीषणः ॥ 59 / / नभस्यागच्छतस्तस्य विच्छायीकृत्भास्व्त्ः। यथास्वं चिक्षिपुः सर्वे चक्राण्यन्येऽपि भूभृत्ः॥60॥ शाई शक्तिगदाद्यानि हलं समुसलं हली । गदां वृकोदरः पार्थो नानास्त्राण्यस्वपार्थिवः ॥ 6 ॥ सेनानी परिषं शक्तिं युधिष्ठिरनृपस्तथा । तस्य तु प्रतिघातार्थमुद्गीर्णाशीसमं ययौ ॥ 62 / समुद्रविजयाक्षोभ्यप्रभृतिभ्रातरो भृशं । अप्रमत्ता महास्त्राणि प्रतिचक्रं प्रचिक्षिपुः ॥ 3 ॥ नेमीशस्त्वधिज्ञातभाविकार्यगतिस्थितिः । चक्रस्याभिमुखश्चक्रे विष्णुनैव सहस्थितिं ॥ 64 ॥ वार्यमाणं तु तच्चक्रमस्त्रचक्रेण भूभृतां । विस्फुरद्विस्फुलिंगौघं शनैरागत्य मित्रवत् ॥ 65 ॥ सह प्रदक्षिणीकृत्य भगवनेमिना हरिं । तत्करे दक्षिणे तस्थौ शंखचक्रांकुशांकिते ॥ 66 ॥ Page #223 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । द्वापंचाश: सर्ग । I व्योम्नि दुंदुभयो नेदुरपतन्पुष्पवृष्टयः । नवमो वासुदेवोयमिति देवा जगुस्तदा ॥67 ॥ सुगंधिवायुभिः सार्धमनुकूलैरलं तदा । हृदयैर्यदुवीराणां समुच्छ्रतिमायुधं ॥ 68 ॥ चक्रहस्त हरिं दृष्ट्वा संयुगे मगधाधिपः । दध्यौ चक्रपरावृत्तिरन्यथेयमभूदिति ॥ 69 ॥ चक्रविक्रमसंभारसमाक्रांत दिगंतरः । त्रिखंडाधिपतिश्चंडो जातः खंडित पौरुषः ॥ 70 ॥ चतुरंगबलं कालः पुत्रा मित्राणि पौरुषं । कार्यकृत्तावदेवात्र यावदैवबलं परं ॥ 71 ॥ देवे तु विकले कालपौरुषादिर्निरर्थकः । इति यत्कथ्यते विद्भिस्तत्तथ्यमिति नान्यथा ॥72 ॥ गर्भेश्वरोहमन्येषामलंघ्यो महतामपि । प्रारब्धो जेतुमल्पेन गर्भादिक्लेदिना कथं ॥ 73 ॥ मज्जेतापि यदीदृक्षो दृष्टोऽत्र विधिना ततः । किमर्थ क्लेशितो बाल्ये गोकुले धिग्विधीहितं ॥ 74 ॥ arriad ai air धैर्यविलोपिनीं । वंधकीमिव धिग्लक्ष्मीं परसंक्रमकाक्षिणीं ॥ 75 ॥ ध्यायन्नित्यादि निश्चित्य मृत्युकालमुपस्थितं । प्रकृत्यैव जरासंधः कृष्णमित्याह निर्भयः ॥ 76 ॥ क्षिप चक्रं किमर्थं त्वं गोप ! कालमुपेक्षसे । कालस्योत्क्षेपको मुग्ध ! दीर्घसूत्री विनश्यति ॥ 77 ॥ इत्युक्तस्तं प्रति प्राह प्रकृत्या प्रश्रयी हरिः । चक्रवर्त्त्यहमुद्भूतः शासने मम तिष्ठ भोः ॥ 78 ॥ 1 वेश्या । 606 Page #224 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 607 द्वापंचाशः सर्गः । अपकारे प्रवृत्तस्त्वमस्माकं यद्यपि स्फुटं । तथापि मृष्यतेस्माभिर्नतिमात्रप्रसादिभिः ॥ 79 ॥ तथोदितः स तं प्राह प्रसभं गर्भनिर्भरः । चक्रं नालातचक्रं मे किमनेन स्मयं गतः ॥80॥ अथवा दृष्ट्रकल्याणः स्वल्पेनाल्पः स्मयीभवेत् । न महान् दृष्ट्रकल्याणः सस्मयो महतामपि ॥ 81 ॥ सह दशाईचक्रेण चक्रेणानेन च त्वकं । नृपचक्रेण त्वामाशु समुद्रे प्रक्षिपामि भोः ॥ 82 ॥ इत्युक्ते कुपितचक्री चक्रं प्रभ्राम्य सोऽमुचत् । प्रभृतस्तेन गत्वारं वक्षोभित्तिरभिद्यत ॥ 83 ॥ आगतं च पुनः पाणिं चक्रपाणेः क्षणेन तत् । प्रयुक्तस्य कृतार्थस्य कालक्षेपो हि निष्फलः ॥ 84 ॥ पांचजन्यं हरिः शंखं दध्मौ यदुमनोहरं । नेमिपार्थबलाग्रण्यो गण्या दध्युर्निजाबुजं ॥ 85 ॥ वादित्रध्वनयो धीरा क्षुभिताब्धिस्वनोपमाः । प्रभूता प्रादुरभवंस्तथैवाभयघोषणाः ॥ 86 ॥ स्वसैन्यं परसैन्यं च संन्यस्तस्वभयं ततः । अनुक्तमप्यभूदेत्य वासुदेवस्य शासने ॥ 87 ॥ नृपो दुर्योधनो द्रोणस्तथा दुःशासनादयः । निर्विण्णा विदुरस्यांते जैनीं दीक्षां प्रपेदिरे ॥ 88 ॥ कर्णः सुदर्शनोद्याने दीक्षां दमवरांतिके । जग्राह रणदीक्षांते निर्वाणफलदायिनीं ॥ 89 ॥ तत्सुवर्णाक्षरं यत्र कर्णकुंडलमत्यजत् । कर्णः कर्णसुवर्णाख्यं स्थानं तत्कीर्तितं जनैः ॥ 90 ॥ गतो मातलिरापृच्छय सेवेयं svAminoM'tikaM । यादवाः शिविरस्थानं निजं जग्मुः सपार्थिवाः ॥ 91 ॥ Page #225 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 608 त्रिपंचाशः srgH। निरीक्ष्य मधुसूदनेन युधि भारते मागधं हतं दिनकृदंबुधावकृत मज्जनं सज्जनः । शुचा प्रकटरोदनादिव दधन्मुखं दिग्मुखर्जपाकुसुमपाटलं त्विव जलांजलेर्दित्सया ॥ 92 ॥ व्रजति खलु जंतवः कृतशुभोदये संपदा प्रचंडपुरुषांतराक्रमणकारिणी तत्क्षये । मजेद्विपदमप्यतो जिनमते जना निर्मलं कुरुध्वमपुनर्भवप्रभवहेतुभूत तपः ॥ 93 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ जरासंधवधवर्णनो नाम द्वापंचाशः सर्गः । त्रिपंचाशः srgH। अथाभ्युदयपमभ्येते हरिदश्वे हरावेव । परालंध्यमहत्तेजः प्रसाधितहरिन्मुखे ॥ 1 ॥ कृतेषु व्रजभंगेषु प्रवीराणामितोमुतः । संस्कारेषु तथान्येषु जरासंधादिभूभृतां ॥ 2 ॥ आस्थाने ते यथास्थानं समुद्रविजयादयः । राजानो हरिणासीना वसुदेवागमोन्मुखाः ॥ 3 ॥ किमर्थ क्षेमवार्ता नो नाद्याप्यानकदुंदुभेः । सपुत्रनप्तकस्याद्रिं गतस्यति हि खइचरं ॥ 4 ॥ इत्यन्योन्याश्रितालापास्ते नृपा यावदासते । धेनुवत्ससमस्वांता बालवृद्धपुरःसराः ॥ 5 ॥ तावदुद्योतिताशास्ता विद्याधर्यः खविद्युतः । वेगवत्या सहागत्य नागवध्वा कृताशिषः ॥ 6 ॥ Page #226 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 609 त्रिपंचाशः सर्गः । जग्मुरद्य कृतार्था वो गुरुदत्ताशिषोऽखिलाः । सुतेन मागधो ध्वस्तो यच्च पित्रा नभश्वराः ॥7॥ सपुत्रनप्तृकः क्षेमी क्षेमिणां प्रणयी स वः । यथाज्येष्ठं नमत्यंधीन् सुतानाश्लिषयत्यपि ॥ 8 ॥ इति श्रुत्वा प्रमोदेन ते प्रकृष्टतनूरुहाः । पप्रच्छुः खेचरास्तेन विजिता कथमित्यमूः ॥ 9 ॥ ऊचे धनत्रती देवी वसुदेवहितोद्यताः । श्रूयतां वसुदेवस्य रणे सामर्थ्यमित्यसौ ॥ 10 ॥ गत्वा स विजया श्वसुरस्याल पूर्वकैः । एकीभूय खगैः खेटानरुणद्रणदक्षिणः ॥ 11 ॥ समग्रबलयुक्तांस्ते ततस्तेन पुरस्कृताः । रणे मागधसाहाय्यं विरहय्य युधि स्थिताः ॥12॥ बलद्वयस्य संपाते जाते तत्र ततोन्वभूत् । प्रजानां प्रलयाशंका भयव्याकुलचेतसा ॥13॥ द्वंद्वयुद्धे प्रवृत्तेऽतो नृवाजिरथ हस्तिनां । अन्योन्यं न्यायतोऽन्योन्यमवधीत्सैन्ययोर्द्वयं ॥ 14 ॥ आनन सपुत्रेण प्रनेनाभिमानिना । तथा शंबेन पक्षेण खेचराणां जनेन च ॥ 15 ॥ हेतिज्वालावहैरेभिः शत्रुभूभृत्कदंबकं । भस्मीकुर्वद्भिरुद्भूतैलोदवानलायितं ॥16॥ अत्रांतरे सुरैस्तुष्टैस्तस्मिन्नुत्कृष्टसंगरे । नवमो वासुदेवो भूद्रसुदेवस्य नंदनः ॥17॥ निहतश्च जरासंधस्तच्चक्रेणैव संयुगे । प्रतिशत्रुगुणद्वेषी वासुदेवेन चक्रिणा ॥18॥ इत्युक्त्वा वसुदेवस्य रथस्योपरि पातिता । नानारत्नमयीवृष्टिः कौमुदीव दिवः सुरैः ॥ 19 ॥ ऋ Page #227 -------------------------------------------------------------------------- ________________ 610 hrivNshpuraannN| त्रिपंचाशः srgH। गिरस्ता मरुतां श्रुत्वा ततस्ते रिपुखेचराः । त्रस्ताः शरणमायाता वसुदेवमितोमुतः ॥ 20 ॥ वसुदेवस्य पुत्राणां शंबप्रद्युम्नवीरयोः । वसुदेवमुपाश्रित्य कन्या विद्याधरा ददुः ॥ 21 ॥ वयं तु वसुदेवोक्ता युष्मदंतिकमागताः । क्षेमोदंतं तथैवास्य निवेदायतुमागताः ॥ 22 ॥ नानाविद्याधराधीशा नानाप्रभृतपाणयः । आनकेन सहायांति ते नारायणभक्तितः ॥ 23 ॥ यावद्धनवती तेषामितीष्टं कथयत्यसौ । तावद्विमानसंघातैः खेटानामावृतं नमः ॥ 24 ॥ अवतीर्य विमानेभ्यो वसुदेवानुयायिनः । वासुदेवं बलोपेतं प्रणेमुः प्राभृतान्विताः ॥ 25 ॥ अभ्युत्थाय ततो भक्तौ पितरं रामकेशवौ । प्रणेमतुरनेनापि तावाश्लिष्याभिनंदितौ ॥ 26 ॥ ज्येष्ठानपूजयत्सर्वान्प्रणम्यानकदुंदुभिः । प्रद्युम्नाद्या यथायोग्यं प्रणेमुगुरुवांधवान् ॥ 27 ॥ यथाक्रमं नभोयानाः केशवेन बलेन च । प्रतिसन्मानिताः सर्वे सफलं जन्म मेनिरे ॥ 28 ॥ समस्तबलसंयुक्तौ प्रतीची बलकेशवौ । प्रयाती प्रमदापूर्णौ पूर्णसर्वमनोरथौ ॥ 29 ॥ आनंदे ननदुर्यत्र यादवा मागधे हते । आनंदपुरमित्यासीत्तत्र जैनालयाकुलं ॥ 30 ॥ ततश्चक्रमहं कृत्वा सर्वरत्नान्वितो हरिः । दक्षिणं भारतं जिग्ये सदेवासुरमानुषं ॥ 31 ॥ वषैरष्टाभिरिष्टाथैर्सेवमानो नु वासरं । जितजेयो ययौ कृष्णः स कोटिकशिलां प्रति ॥ 32 ॥ Page #228 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 611 त्रिपंचाशः सर्गः । यतस्तस्यामुदारायामनेका ऋषिकोटयः । सिद्धास्ततः प्रसिद्धात्र लोके कोटिशिला शिला ॥ 33 ॥ शिलायां तत्र कृत्वादौ पवित्रायां बलिकियां । दोआमुत्क्षिपतिस्मासौ तां vissnnushcturNgulN||34|| सा शिला योजनोच्छाया समायोजनविस्तृता । अर्धभारतवर्षस्थदेवतापरिरक्षिता ॥ 35 ॥ उद्घाहुनोर्द्धमुत्क्षिप्ता त्रिपृष्ठेन शिला पुरा । मूर्द्धदघ्नं द्विपृष्ठेन कंठदन्नं स्वयंभुवा ॥ 36 ॥ वक्षोद्वयमुत्क्षिप्ता च पुरुषोत्तमचक्रिणा । क्षिप्ता पुरुषसिंहेन हृदयावधिहारिणी ॥ 37 ॥ पुंडरीकः कटीमात्रमूरुदनं हि दत्तकः । जानुमात्रं च सौमित्रिः कृष्णोऽधाचतरंगुलं ॥ 38 ॥ प्रधानपुरुषादीनां सर्वेषां हि युगे युगे । भिद्यते कालभेदेन शक्तिः शक्तिमतामपि ॥ 39 ॥ शिलाबलेन विज्ञातो महाकायबलो बलैः । सानुयातो ययौ चक्री द्वारिका प्र्तिबाण्ध्वैः॥40॥ प्रविष्टश्च vishissttaanaamaashiibhirbhinNditH| द्वारिका द्वारकांतां स कृतशोभां दिवं यथा ॥ 41 ॥ यथायोग्यं सभोग्यास्ते भूनभोयानभूभृतः । प्रासादेषु स्थिताः सुस्था द्वारिकायां य्थाविधि॥42॥ अभिषिक्तौ ततः सर्वैर्भूपै चरखेचरैः । भरतार्थविभुत्वे तौ प्रसिद्धौ रामकेशवा ॥ 43 ॥ संस्थाप्य सहदेवं स चक्री राजगृहे नृपं । मागधानां चतर्भागं ददौ तस्मै गतस्मयः ॥ 44 ॥ उग्रसेनसुतायादाद्वराय मथुरां पुरीं । स महानेमये शौर्यनगरं प्रददौ नृपः ॥ 45 ॥ Page #229 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 612 त्रिपंचाशः srgH। श्रीहस्तिनपुरं प्रीत्या पांडवेभ्यः प्रियं हरिः । कोशलां रुक्मनाभाय रुधिरात्मजसूनवे ॥ 46 ॥ भूचरान् खेचरान्भूपानौचित्येन समागतान् । स्थानेषु स्थापनां चक्रे चक्रपाणिर्यथायथं ॥ 47 ॥ विसृष्टाश्च यथास्थानं यातास्ते पांडवादयः । आरेमुरकायां तु यादवास्त्रिदशा यथा ॥ 18 ॥ चक्रं सुदर्शनमदृष्टसुखं रिपूणां शार्ङ्ग धनुर्ध्वननधूतविपक्षपक्षं । __ सौनंदकोपि च गदापि च कौमुदी सा मोघेतरा रिपुषु शक्तिरमोधमूठा ॥ 49 ॥ शंखश्च शंखखचितस्य सपांचजन्यः श्रीकौस्तुभो मणिरसावनणुप्रतापः । __रत्नानि सप्त महितानि हरेहितानि व्याभांति दिव्यमयमूर्तियुतानि तानि ॥ 10 ॥ दिव्यायुधं हलमभादपराजिताख्यं दिव्या गदा मुसलशक्त्यवतंसमालाः । रत्नानि पंच महितानि हलायुधस्य हेलाविधूतरिषुमंडलविभ्रमस्य ॥ 51 ॥ राज्ञां स षोडशसहस्रगुणैर्गुणज्ञैर्गण्यैर्गुणी प्रणतमूर्धभिरर्धचक्री । ___ भक्तैस्तदर्धगुणनैर्गणबद्धदेवैराज्ञाकरैः सुखमसेवत सेव्यमानः ॥ 52 ॥ शार्गी स षोडशसहस्रवरांगनानां देवांगनाललितविभ्रमहारिणीनां । संधैः क्रमेण रतिघूपनिषेवितांगो रेमे तदर्धगणनैस्तु हली सुदाः । / 13 ॥ Page #230 -------------------------------------------------------------------------- ________________ हरिवंशपुराण 613 चतु पंचाशः srgH। हिमशिशिरवसंतग्रीष्मवर्षासरत्सु प्रिययुवतिसहाया यादवा द्वारिकायां । जिनमतकृतधर्मा योग्यदेशेषु योगैरविरतरतिरागा रेमिरे सार्वभौमाः ॥ 54 ॥ इति "अरिष्टनेमि पुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ कृष्णविजयवर्णनो नाम त्रिपंचाशः सर्गः । चतुःपंचाशः srgH। श्रेणिकेन पुनःपृष्टश्चेष्टितं पांडवोद्भवं । संदेहध्वांतघातार्को गौतमः स जगौ गणी ॥ 1 ॥ स्थितेषु हास्तिनपुरे पांडवेषु यथाक्रमं । निजस्वामिपरिप्राप्त्या तुतुषुः कुरवोऽधिकं ॥ 2 ॥ सौराज्ये पांडुपुत्राणां वर्तमाने सुखावहे । सर्वे वर्णाश्रमा राष्ट्र धार्तराष्ट्रान्विसस्मरुः । / 3 / / अखंडितगतिः प्राप्तः कदाचित्पांडवास्पदं । नारदचंडचित्तोसौ प्रकृत्या क्ल्ह्प्रिय्ः॥4॥ आदरेण स तैदृष्टः प्रविशन्निस्सरन्नपि । व्यग्रयालंकृतौ तन्व्या द्रौपद्या तु न लक्षितः ॥ 5 ॥ ततो जज्वाल कोपेन तैलासंगादिवानलः । सज्जनावसरज्ञो न प्राणी सन्मानदुःखितः ॥ 6 ॥ स तदुःखविधानाय कृतेच्छः कृतनिश्चयः । धातकीखंडपूर्वाधभारतं प्रति खे ययौ ॥ 7 ॥ अंगेश्वमरकंकायां पुरि शंकाविवर्जितः । स्त्रीलोलं पद्मनाभाख्यं साभिख्यं दृष्ट्वानृपं ॥ 8 ॥ Page #231 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 614 चतुःपंचाशः सर्गः । तेनांतःपुरमात्मीयमात्मीयस्यास्य दर्शितं । पृष्टश्च दृष्टमीदृशं स्त्रीरूपं कचिदित्यसौ ॥ 9 ॥ पर्यस्तं मन्यमानोयं पायसेऽभिमतं धृतं । द्रौपदीरूपलावण्यं लोकातीतमवर्णयत् ॥ 10 ॥ तं द्रौपदीमयं ग्राह्यं ग्राहयित्वा स नारदः । द्वीपक्षेत्रपुरावासकथनः कापि यातवान् ॥ 11 ॥ आराधयदसौ तीव्रतपसा द्रौपदीप्सया । सुरं संगमकाभिख्यं पातालांतर्वासिनं ॥ 12 ॥ आराधितेन देवेन पद्मनाभपुरी निशि । सा सुप्तव समानीता पार्थस्य वनिता प्रिया ॥ 13 ॥ निवेदिता सुरेणासौ भवनोद्यानवर्तिनी । अद्राक्षीद् द्रौपदीं गत्वा साक्षादिव सुरांगनां ॥ 14 ॥ प्रबुद्धा सर्वतोभद्रे शयने सा पुनः पुनः । स्वपित्येव विनिद्रापि स्वप्नोयमिति शंकिनी ॥ 15 ॥ विनिमीलितनेत्राया ज्ञात्वाकूतमसौ नृपः । शनैः समीपमाश्रित्य वदतिस्म प्रियंवदः ॥ 16 ॥ आयताक्षि निरीक्षस्व नैष स्वप्नो घटस्तनि । द्वीपोयं धातकीखंडः पद्मनाभस्त्वहं नृपः ॥ 17 ॥ नारदेन समाख्यातं तव रूपं मनोहरं । मयाराघितदेवेन त्वं मदर्थमिहाहता ॥ 18 ॥ श्रुत्वा चकितचित्ता सा किमेतदितिवादिनी । अचिंतयदहो दुःखं दुरंतं मे समागतं ॥ 19 ॥ पार्थदर्शनपर्यंतमाहारत्यागमात्मनि । कृत्वा पार्थविमोच्यं च वेणीबंधं दधार सा ॥ 20 ॥ द्रौपदीशीलनिर्भेदवज्रपाकारमध्यगा । पद्मनाभमुवाचेत्थं वाच्यवानं मनोभुवा ॥ 21 ॥ Page #232 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| चतुःपंचाशः srgH। भ्रातरौ रामकृष्णौ मे भर्ता पार्थो धनुर्धरः । भर्तुर्येष्ठौ महावीरावनुजौ च यमोपमौ ॥ 22 ॥ ज्ल्स्थ्ल्प्थैस्तेस्साम्निवारित्गोच्राः। विचरंति भुवं सर्वा मनोरथरया रथाः ॥ 23 ॥ क्षेमं यदि नृपैस्तेभ्यो वांछसि त्वं सबांधवः । तद्विसर्जय मां शीघ्रमाशीविषवधूपमां ॥ 24 ॥ इत्युक्तोन्यनिवृत्तेच्छः स्वग्राहं नैष मुंचति । यदा तदा दृढा प्राह प्रत्युत्पन्नमतिः सती ॥ 25 ॥ मासस्याभ्यंतरे भूप यदीह स्वजना मम । नागच्छंति तदा त्वं मे कुरुष्व यदभीप्सितं ॥ 26 ॥ तथास्त्विति निगद्यैतां पद्मनामोऽनवर्तयत् । सांतःपुरः प्रियशतैर्विलोभनपरः स्थितः ॥ 27 ॥ विस्रब्धा भयमुज्झित्वा स्थित्वा साश्रुविलोचना । विनिहारा निराहारा पत्युः प्ण्थान्मीक्स्स्ते||।28॥ अदृश्यायामकस्मात्तु तस्यां पांडवपंचकं । किकर्तव्यतया मृढमभूदत्यंतमाकुलं । / 29 / / निरुपायास्ततो गत्वा चक्रिणे ते न्यवेदयत् । दुःखी स यादवः सोत्र क्षेत्रेश्वश्रावयत्तदा ॥ 30 ॥ क्षेत्रांतरहृतां मत्वा केनचित्क्षुद्रवृत्तिना । तत्प्रवृत्तिपरिप्राप्तौ यादवास्ते सतत्पराः ॥ 31 ॥ आस्थानस्थितमागत्य कदाचिनारदो हरिं । पूजितो यदुलोकस्य जगादेति प्रियोदितः ॥ 32 ॥ ईक्षिता धातकीखंडे कृष्णा कृष्णकृशांगिका । पुर्यामममरकंकायां पद्मनाभस्य समनि ॥ 33 ॥ अनारतगलद्वाष्पधाराविलविलोचना । सा तस्यांतःपुरस्खीभिः सादराभिरुपास्यते ॥ 34 ॥ Page #233 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 616 चतु पंचाशः सर्गः । शीलमात्रमहाश्वासा दीर्घनिश्वासमोचिनी । सत्सु बंधुषु युष्मासु कथमास्ते रिपोर्ग्रहे ॥35॥ लब्ध्वेति द्रौपदीवार्ता हरिप्रभृतयस्तदा । शशंसुर्नारदं हृष्टाः सापकारोपकारिणां ॥ 36 ॥ द्रौपदीहरणं कृत्वा क प्रयाति स दुष्टधीः । प्रेषयामि दुराचारं मृत्यवे मृत्युकांक्षिणां ॥37। इति द्विष्टो द्विषे कृष्णः कृष्णामानेतुमुद्यमी । दक्षिणो दक्षिणांभोधेस्तटं ससकटो गतः ॥38॥ लवणाधिपतिं देवं सुस्थितं नियमस्थितं । आराध्य पांडवैः सार्धं धातकीखंडवीप्सया ॥39॥ देवेन नीयमानः सन् रथैः पभिः सपांडवः । द्रागुल्लंघ्याब्धिमापत्तद्धात की खंडभारतं ॥40॥ पुर्यास्तेऽमरकंकाया बहिरुद्यानवर्तिनः । कृष्णाद्याः पद्मनाभाय तन्नियुक्तैर्निवेदिताः ॥ 41 ॥ चतुरंगवलं तस्य पुर्या निर्यातमुद्धतं । भ्रातृभिचभिर्युद्धे भनं नगरमाविशत् ॥ 42 ॥ नृपः स नगरद्वारं पिधाय सनयः स्थितः । अलंघ्ये पांडुपुत्राणां ततश्चक्री स्वयं रुषा ॥43॥ विभेद पादनिर्घातैर्निर्घातैरिव नागरं । बहिरंतर्भुवं विश्वां भ्रश्यत्प्राकारगोपुरां ॥ 44 ॥ पतत्प्रासादशालौघैर्भ्राम्यद्मत्तेभवाजिनि । विप्रलाप महारावे पुरे जाते जनाकुले ॥45 ॥ स पौरांतःपुरो राजा निरुपायो भयाकुलः । प्रविष्टः शरणं द्रोही द्रौपदीं द्रुतमानतः ॥ 46 ॥ क्षम्यतां क्षम्यतां सौम्ये ! देवि ! देवतया समे । दाप्यतामभयं मेऽद्य सवाच्यस्य पतित्रते ॥ 47 ॥ Page #234 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । चतुःपंचाशः सर्गः । तं सा कृपावती प्राह द्रौपदी शरणागतं । गच्छ भुकुंशवेशेण शरणं चक्रवर्तिनः ॥ 48 ॥ कृतदोषेष्वपि प्रायः प्रणतेषु नरोत्तमाः । सकृपा स्युर्विशेषेण भीरुवेषेषु भीरुषु ॥ 49 ॥ सस्त्रीकः स्त्रीकृताकारः श्रुत्वा पार्थांगनाग्रणीः । प्रविष्टः शरणं गत्वा विष्टरश्रवसं नृपः ॥ 50 ॥ दत्वाऽसावभयं तस्य शरणागतभीहरः । विससर्ज निजं स्थानं स्थाननामादिभेदिनं ॥ 51 ॥ कृष्णा कृष्णपदं नत्वा क्षेमदानपुरस्सरं । प्रायुंक्त विनयं योग्यं पंचस्वपि यथाक्रमं ॥ 52 ॥ आश्लिष्य दयितां पार्थो विरहव्यथितां ततः । स्वयं प्रस्वेदिहस्ताभ्यां तद्वेणीमुदमोचयत् ॥ 53 ॥ स्नात्वा भुक्त्वा कृतातिथ्या मनसा पांडवैः सह । निवेद्य निजदुःखं सा मुमोचासः समं त्त्ः॥54॥ रथमारोप्य तां वाधों दध्यौ शंखं निजं हरिः । आपुपूरे दिशां चक्रं चक्रिशंखस्य निस्व्न्ः॥55॥ कपिलो वासुदेवोऽपि तदा चंपावहिःस्थितं । जिनं नंतुं गतोऽपृच्छत-श्रुत्वा तं क्ण्पित्क्स्सिति॥56॥ केनायं पूरितः शंखो नाथ ! मत्समशक्तिना । न चाध मादृशोऽस्तीह भारते मदधिष्ठिते ॥ 57 ॥ जिनेन कथिते तत्वे प्रश्नतोत्तरवादिना । दिक्षुस्तं यियासुः स भाषितो धर्मचक्रिणा ॥ 58 ॥ नान्योन्यदर्शन जातु चक्रिणां धर्मचक्रिणां । हलिनां वासुदेवानां त्रैलोक्यप्रतिचक्रिणां ॥ 59 ॥ गतस्य चिह्नमात्रेण तव तस्य च दर्शनं । शंखास्फोटनिनादैश्च रथध्वजानिरीक्षणैः ॥ 6 ॥ Page #235 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । चतुःपंचाशः सर्गः । 1 आयातस्य ततस्तस्य कपिलस्यानु यादवं । साफल्यमभवद्दूराज्जिनोक्तिविधिनांबुधौ ॥ 61 ॥ आगत्य कपिल पामसांप्रतविधायिनं । कोपादमरकंकेशं केशवः सोत्यतर्जयत् ॥ 62 ॥ पूर्वेणैव क्रमेणामी लघूत्तीर्णा महार्णवं । वेलातटे विशश्राम केशवः पांडवा गताः ॥63 ॥ नौभिर्गगां समुत्तीर्य तस्थुस्ते दक्षिणे तटे । व्यपनीता च भीमेन क्रीडाशैलेन नौस्तटी ॥64 ॥ आगतोनुपदं विष्णुः कृष्णया सहितस्तदा । अप्राक्षीत्कथमुत्तीर्णा गंगां यूयमितीमिकां ॥ 65 ॥ वृकोदरोऽवदर्भिरिति जिज्ञासुरीहितं । स सत्यमिति मत्वा तदुत्तरीतुमिति त्वरी ॥ 66 ॥ रथमुद्धृत्य हस्तेन साश्वसारथिमच्युतः । जानुदघ्नमिवोत्तीर्णस्तां जंघाभ्यां भुजेन च ॥67॥ ततो विस्मित तुष्टास्ते त्वरयाभ्येत्य सन्नताः । शक्तिभिक्ष्यास्तुतिव्यग्रा समाश्लिष्यनधोक्षजं ॥ 68 ॥ स्वयंकृतं नर्म ततो वृकोदरः स्वयं च विश्वश्रुतया जगाद सः । तदैष कृष्णोऽतिविरक्ततामगाददेशकालं न हि नर्म शोभते ॥ 69 ॥ अमानुषं कर्म जगत्यनेकशः कृतं मया दृष्टवतामपि स्वयं । मदीयसामर्थ्य परीक्षणक्षमं किमत्र गंगोत्तरणे कुपांडवाः ॥ 70 ॥ 618 Page #236 -------------------------------------------------------------------------- ________________ hrivNshpuraann| चतुःपंचाशः सर्गः निगद्य तानेवमसौ जनार्दनः सहैव तैरेत्य तु हास्तिनं पुरं । सुभद्रया लब्धसुतार्यसूनवे वितीर्य राज्यं विससर्ज तान्क्रुधा ॥ 71 ॥ समस्तसामंतकृतानुयानकः कृताभियानो यदुभिः कृतार्थकः । प्रविश्य कृष्णो नगरी गरीयसी निजां निजस्त्रीनिवहाद्यमानयत् ॥ 72 ॥ सुतास्तु पांडोर्हरिचंद्रशासनादकांड एवाशनिपातनिष्ठुरात् । प्रगत्य दाक्षिण्यभृता सुदक्षिणां जनेन काष्ठां मथुरा न्यवेशयन् ॥ 73 ॥ समुद्रवेलासु मनोहरासु ते लवंगकृष्णागुरुगंधवायुषु । सुचंदनामोदितदिक्षु दक्षिणा विजहुरुच्चैलयाद्रिसानुषु । / 74 ॥ क वार्धिजंबूदुममंडिता क्षितिः । क धातकीखंडधरा दुरासदा ॥ गतागतार्दर्थगतिस्तथापि तु । प्रसिद्धयति प्राक्तनजैनधर्मतः ॥ 75 ॥ इति अरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ द्रौपदीहरणाहरणदक्षिणमथुरानिवेशवर्णनो नाम चतुःपंचाशः सर्गः । Page #237 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 620 पंचपंचाशः सर्गः । पंचपंचाशः सर्गः । अथ स नेमिकुमार युवान्यदा धनदसंभृतवस्त्रविभूषणैः । खगनुलेपनकैरतिराजितो नृपसुतैः प्रथितैः परिवारितः ॥1। समविशत्समदेभगतिर्नृपैरभिगतैः प्रणतैश्चलितासनैः । कुसुमचित्रसभां बलकेशवप्रभूतियादव कोटिभिराचितां ॥ 2 ॥ हरिकृताभिगतिर्हरिविष्टरं स तदलंकुरुते हरिणा सह । श्रियमुवाह परां तदलं तदा धृतहरिद्वयहारि यथासमं ॥ 3 ॥ सदसि सभ्यकथामृतपायिभिः प्रकटशौर्यशरीरविभूतिभिः । सह हरिर्नृवरैः समुपासितः क्षणमरंस्त रुचा स्थगिताखिलः ॥4॥ बलवतां गणनास्खथ केचन प्रतिशशंसुरतीव किरीटिनं । युधि युधिष्ठिरमुग्रवृकोदरं युगलमुद्धतमप्यपरे परान् ॥5॥ हलधरं बलवंतमलं तथा हरिमथोद्धृतदुर्धरभूधरं । Page #238 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| पंचपंचाशः srgH। स्ववलदर्शनतत्परराजकं चलयितुं स्वपदात्तु शशायिकं ॥ 6 ॥ हरिसभागतराजकभारतीरिति निशम्य सलीलदृशा ह्ली। जिनमुदीक्ष्य जगौ जिननेमिना भगवता न समोऽस्ति जगत्त्रये ॥ 7 ॥ करतलेनमहीतलमुद्धरेजलनिधीनपि दिक्षु लघु क्षिपेत् । प्रचलयेगिरिराजमवज्ञया ननु जिनः कतमः परमोऽमुतः ॥ 8 ॥ इति निशम्य वचोऽथ निशाम्य तं स्मितमुखो हरिरीशमुवाच सः । किमिति युष्मदुदारवपुर्बलं भुजरणे भगवन् न परीक्ष्यते ॥ 9 ॥ सह समाभिनयोर्द्धमुखो जिनः किमिहमल्लयुधेति तमब्रवीत् । __भुजबलं भवतोग्रज बुध्यते चलय मे चरणं सहसासनात् ॥ 10 ॥ परिकरं परिवध्य तदोक्तितो भुजबलेन जिनस्य जिगीषया । चलयितुं न शशाक पदांगुलिप्रमुखमस्य नखेंदुहरिं हरिः ॥ 11 ॥ श्रमजवारिलवांचितविग्रहः प्रबलनिश्वसितोच्छसितासनः । बलमहो तव देव जनातिगं स्फुटमितिस्मयमुक्तमुवाच sH॥12॥ Page #239 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| paMcapaMcAzaH srgH| balaripuzca तदा चलितासनः स्वयमुपेत्य सुरैः सहसा सह । ___ कृतजिनार्चनकः कृतसंस्तवः कृतनतिः प्रययौ पदमात्मनः ॥ 13 ॥ निजमगारमगाजिनचंद्रमाः परिवृतः क्षितिपैः ज्ञपितस्मयः । हरिरपि स्फुटमात्मनि शंकितः क्लिशितधार्हि जिनेश्वपि शंकते ॥ 14 ॥ उपचरन्ननुवासरमादरात्प्रियशतैर्जिनचंद्रमसं ह्रिः। प्रणयदशनपूर्वकमर्थयन् स्वयमनघगुणं जिनमुन्नतं ॥ 15 ॥ अथ पुनर्विजयानगोत्तरे पुरवरेऽभिधया श्रुतशोणिते । जगति बाण इति प्रथितः खगः स खलु तिष्ठति गर्वितमानसः ॥ 16 ॥ स्वयमुषा दुहितास्य खगेशिनो गुणकलावरणाविदितावनौ । मदनसुनुमुदारगुणैः श्रुतं तमनुरुद्धमधत्त चिरं हृदि ॥ 17 ॥ सुमृदुनापि तदा मृदुनि स्वयं विनिहितेन कृतं तनुपातनं । मनसि संवसता कुटिलभुवः कुटिलवृत्तिरनेन निजीकता ॥ 18 ॥ अनुदितेन परस्य महाधिना कशतरां परिपृच्छय हितां हितां । Page #240 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 623 पंचपंचाशः srgH। nizi निनाय सखी खचरीवरं खचरलोकमनंगशरीरजं ॥ 19 ॥ प्रतिविबुध्य युवा सहसा ह्युषामुषसि रत्नमयूखचिते गृहे । मृदुतले शयने शयितः स्वयं स खलु पश्यति तत्र तु कन्यकां ॥ 20 ॥ "नितंबधनस्तनभारिणी सुतनुमध्यवलित्रयहारिणीं । / सुपरिदृश्य सतां सुविहारिणी चिरमचितदंगजधारिणीं । / 21 ॥ हरति केयमिह प्रवरा मनो हरिवधूरुतनागवधृरियं । न हि मनुष्यवधूमहमीदृशीं कचिदपीह कदाचन दृष्टवान् । / 22 / / पदमपीदमपूर्वमिवेक्ष्यते नयनहारिसुरेंद्रपदोपमं । किमिह सत्यमसत्यमिदं तु किं भ्रमति हि स्वपतां भुवनं मनः ॥ 23 ॥ इति वितर्कमतर्कितदर्शनं सुपरिवोध्यतया तमयोजयत् । रहसि कन्यकया कृतकंकणं विदितचित्रपदादिकलेखिका ॥ 24 ॥ अविरहं सुरतामृतपायिनोरमृतपायिवधूवरयोरिव । वरवधूवरयोः समये तयोविदितवृत्तमिदं विदितं हरेः । / 25 ॥ Page #241 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 624 पंचपंचाशः सर्गः । हरिरतो बलशंबमनोभवप्रभृतिभिर्यदुभिः सह संगतैः । __ मदनजानयनं प्रतियातवान् खगकवाणपुरं स विहायसा ॥ 26 ॥ नरतुरंगरथद्विपसंकुले युधि विजित्य स तत्र खगाधिपं । तमनिरुद्धमुषासहितं हि तं निजनिवासपुरं हरिरानयत् ॥ 27 ॥ विरहदुःखमपोह्य ततोऽखिलः समनिरुद्धसमागमसंभवं । ___ अनुदिनं स्वजनो जनतासखः सुखमरंस्त सेमस्तसुखाश्रयः । / 28 / / निजवधूजनललितनेमिना हरिरमा नृपपौरपयोधिना । कुसुमितो पवनं स मधौ ययौ विदितरेवतकं रमणेच्छया ॥ 29 ॥ पृथुभिरश्वयुतेयेयुरीश्वरा रुचिरभूषणनमिबलाच्युताः । / धृतसितातपवारणहारिणो वृषभतालवृहद्गरुडध्वजाः ॥ 30 ॥ दशदशार्हकुमारगणावृतः करितुरंगरथैर्मदयन् जनं । __कुसुमवाणधनुर्मकरध्वजैः पथि रथेन ययौ मकरध्वजः ॥ 31 ॥ 1 ' सुखाश्रययादवः । iti ka pustake / Page #242 -------------------------------------------------------------------------- ________________ हरिवंशपुरा 625 पुरजनोऽथ यथार्हसुवाहनैर्विविधवस्त्रविभूषणभूषितः । हरिपुरस्सरराजवधूजनः पथि जगाम तथा शिविकादिभिः ॥ 32 ॥ उपचितो जनताभिरसौ गिरिः श्रियमुवाह सहोपवनैस्ततः । सुरगिरेः सुरसंगावधूजनैरुपचितस्य चितस्य वनांतरैः ॥ 33 ॥ समयनीतयथोचितवाहना वनविहारमतो जनताखिला । सपदि कर्तुमसापचक्रमे गिरिनितंबवनेषु यथायथं ॥ 34 ॥ सुरभिपुष्परजः सुरभौ श्रमव्यपगमव्यसने श्वसने दिशः । वहति शीतलदक्षिणमारुते स्मररतिश्रम एव नृणामभूत् । / 35 / / रसितचूतलतारसकोकिला कलवाः कलकंठतया गिरौ । पंचपंचाशः सर्गः । जनमनांस्यपहर्तुमतिक्षमाः परिचुकूजुरिह स्मरदीपिताः ॥ 36 ॥ मधुलिहां मधुपानजुषां कुलैः कुरुवका वकुलाः सुभगा कृताः । द्विपदपदपदभेदवतां खैः श्रयति वाश्रयमाश्रयिणो गुणान् ॥ 37 ॥ करिकटेषु युगच्छदगंधिषु स्थितिमपास्य मदभ्रमराश्रिताः । 40 Page #243 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| पंचपंचाशः srgH। sa सहकारसुरद्रुममंजरीरभिनवासु रतिर्महती भवेत् ॥ 38 ॥ कुसुमभारभृतः प्रणता भ्रशं प्रणयभंगभियेव नता द्रुमाः । युवतिहस्तयुता कुसुमोच्चये तनुसुखं तरुणा इव भेजिरे ॥ 39 ॥ अनतिनम्रतया निजशाखया कथमपि प्रमदाकरलब्धया । तरुगणः कुसुमग्रहणे भजदृढकचग्रहसौख्यमिव प्रभुः ॥ 40 ॥ नवपरिभ्रमसौख्यमितस्ततः समनुभूय चिरं वनितासखः । युवजनः कुसुमोत्करकल्पितेऽभजत तल्पतले सुरतामृतं ॥ 41 ॥ प्रतिवनं प्रतिगुल्मलतागृहं प्रतितरु प्रतिवापि विहार्त्ः। विषयसौख्यमसेवत सौख्यवानखिलयादवपौरजनो मधौ ॥ 42 ॥ द्विगुणिताष्टसहस्रवधूगणैर्बहुगुणीकृतभोगनभोगतः । सुमधुमाधवमासममानयत्सु भ्ग्ताध्र्माध्व्च्ण्द्र्माः॥ 43 ॥ पतिनिदेशजुषो हरियोषितो मुषितमानवमानसवृत्तयः । सह विजदूरधीश्वरनेमिना तरुलतारमणीयवनेषु ताः॥44॥ Page #244 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| पंचपंचाशः srgH। वनलताः कुसुमस्तवकोच्चये मधुमदालसमानसलोचनाः । मुखसुगंधितया मुखरालिभिवलयिताऽधृत काचन देवरं ॥ 45 ॥ उरसि चुंबति तं कठिनस्तनी स्पृशति काचन जिघ्रति तं परा । __ मृदुकरण करे परिगृह्य तं शशिमुखं कुरुतेऽभिमुखं परा ॥ 46 ॥ विटपकैरपि सालतमालजैर्व्यजनकैरिव काश्चिदवीजयन् । विदधुरस्य परास्त्ववतंसकश्रियमशोकतरोनवपल्लवैः ॥ 47 ॥ विरचितां कुसुमैर्विविधैः सजं निजपरिश्वजनस्पृहया प्रा। शिरसि मालयतिस्म गले परा कुरुवकान्यपरा शिरसेऽकिरत् ॥ 48 ॥ इति वसंतमनंतमसौ युवा हरिवधूभिरमा प्रतिमानयत् । स ऋतुना तदनंतरभाविना विभुरसेव्यत सेवकवृत्तिना ॥ 49 ॥ प्रतिदिनं वसति स्म हरिस्तदा खरनिदाघमृतुं प्रतिमानयत् । स्वधृतिकारिणि रेवतिके गिरौ शिशिरशीकरनिर्झरहारिणि ॥ 50 ॥ हरिवधूनिवहैरुपरोधितः प्रकृतिरागपरामपराङ्मुखः । Page #245 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 628 शिशिरवारिणि तत्र जलास्पदे जलविहारमसेवत तीर्थकृत् ॥ 51 ॥ तरणदूरनिमज्जनकक्रियाः सलिलयंत्रकराच परस्परं । स्वमुखवारिसुसेकवधूजनांः प्रतिविचिक्षिपुरंबु मुखांबुजे ॥ 52 ॥ विभुमपि प्रति ता व्यकिरन्नपः करतलांजलिभिर्जलयंत्रकैः । पंचपंचाशः सर्गः । लघु तेन सता किरतापगाः जलधिनेव मुहुर्विमुखीकृताः ॥ 53 ॥ अजनि मज्जनकं जनरंजनं न खलु केवलमेवमनीदृशं । अपि तु चित्रसमालभनैर्भ्रमत्परिमलैरपि तज्जलरंजनं ॥ 54 ॥ उदतरत्प्रभुणा तरुणीघटा गतिनिदाघजधर्मघनश्रमाः । मृतिपुष्करिणी करिणी चिरादिव महाकरिणा करिणी घटा ॥ 55 ॥ च्युतवतं सविशेषकमाकुलं तरलदृष्टि विधूसरिताधरं । शिथिलमेखलमिष्टक चग्रहं रत इवाप पुरंधिकुलं श्रियं ॥ 56 ॥ परिजनाहृतवस्त्र विभूषणैस्तदनुभूषित तोषितयोषितः । 1 यदुनृपस्य मुदा वरयोषितः । iti kha pustake | Page #246 -------------------------------------------------------------------------- ________________ harivaMzapurANaM / ..629 paMcapaMcAzaH srgH| विभुवपुर्वसनैः सममार्जयन सुपरिधाय परं परिधानकं ॥ 57 ॥ सपदि मुक्तजलांबरपीलने स्फुटकटाक्षगुणेन विलासिता। मधुरिपुस्थिरगौरवभूमिकामतुलजांबवतीं समनोदयत् ॥ 58 ॥ कृतककोपविकारकटाक्षिणी सललितभ्रु विलोक्य तु चक्षुषा । विभुमुवाच वचःपथपंडिता ज्वरितजांबवती स्फुटिताधरा ॥ 59 ॥ भुज्ग्कोत्तिम्न्निद्युतिम्ण्द्द्ल्द्विगुन्निताण्ग्तिरीत्त्म्न्निप्र्भ्ः। समधिरुह्य स कौस्तुभभासुरः स्वहरिवाहमहाशयनं हरिः ॥ 6 ॥ घननिनादततांबरमंबुजं जगति पूरयते च निजांबुभाः । (2) kaThinazAU~dhanuH सगुणं करोत्यखिलभूपविभुः सुभगांगनः ॥ 61 ॥ पतिरसौ मम कोऽपि कदाचन प्रति न शास्ति हि वेदृशशासनं । / तदिह कश्चिदयं किल शास्ति मामपि भवान् सजलांबरपीलने ॥ 62 / / इति निशम्य तु काश्चन तद्वचः प्रतिजगुर्जगतीपतियोषितः । किमिति नाथमधिक्षिपसि त्रिभूप्रभुमनंतगुणं विगतत्रपे ॥ 63 ॥ Page #247 -------------------------------------------------------------------------- ________________ hrivNshpuraann| पंचपंचाशः srgH। कियदिदं जगतीपतिपौरुषं जमति दुष्करमित्यभिधाय स्ः। सरभसं पुरमेत्य नपालयं द्रुतगतिः प्रविवेश हसन्मुखः ॥ 64 ॥ चलभुजंगमभोगविभूषणं तदधिरुह्य महाशयनं ह्रेः। तदकरोद्विगुणं सगुणं धनुस्तमपि शंखमपूरयदीश्वरं ॥ 65 / / मुखरशंखरवेण दिशां मुखान्यखिलमंबरमंबुनिधिश्च भूः । निखिलमेतदतीव विपूरितस्फुटदिवस्फुटमाविरभूत्तदा ॥ 66 / / पटुमदा करिणः क्षुभिता निजानभिवमंजुरितस्तत आश्रयान् । त्रुठितबंधतुरंगमकोटयः पुरि सहेषितकासुरितो भ्रमन् ॥ 67 ॥ भवनकूटतटान्यपतम् हरिः स्वकमकर्षदसिं क्षुभिता समा । / पुरजनः प्रलयागमशंकया भवमगात्परमाकुलितस्तदा । / 68 ॥ हरिस्वत्य निजाधुजनिस्वनं त्वरितमेत्य कुमारमवज्ञया । स्मुरवहीशमहाशयने स्थितं परिनिरीक्ष्य भूपैः सुविसिस्मिये ॥ 69 ॥ परुषजांबवतीवचसो रुषा स्फुटमवेत्य कुमारकृतं ह्रिः। Page #248 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 631 पंचपंचाशः सर्गः । परितुतोष सबंधुरधीशितुर्विकृतिरप्यतितोषकरी तदा ॥ 70 ॥ कृतपरिश्वजनः स्वजनैः स तं समभिपूज्य युवानमगाद्गृहं । .स्वयुवतिं प्रति दीपितमन्मथं समवबुध्य हरिर्मुमुदेधिकं । / 71 ॥ सविधि याचित्भोज्मुताक्र्ग्र्ह्न्न्हेतुविबोधित्बाण्ध्व्ः। नरपतीन् सकलान् सकलत्रकानकृत सन्निहितान् कृतगौरवः ॥ 72 ॥ विहिततत्समयोचितमज्जनौ परमरूपधरौ धृतमंडनौ । पुरि यथास्वमगारमधिष्ठितो जनमनो हरतां सुवधूवरी ॥ 73 ॥ ऋतुरियाय स धर्ममयस्ततो भुवि धनागमकालभयादिव । नभसि दीनमदर्शि घनावली मरुपये पथिकैस्तृषितैरपि ॥ 74 ॥ प्रथमगर्जितशीतपयःकणा जलमुचां shikhicaatksaukhydaaH| भुवि बभूवुरशेषवियोगिनां द्विगुणतापजुषामतिदुःसहा । / 75 ॥ दवदिवाकरदग्धवनावली-प्रथमनिर्गतवाष्पसुसौरभे । अभवतामिव सौहृददर्शने नभसि वर्षति मेघकदंबके । / 76 ॥ Page #249 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 632 पंचपंचाशःसर्गः चलतडित्सबलाकवलाहके सुरपचापवरे शरवर्षिणि । क्षितिरभात्सुरगोपशतैश्चिता पतितपांथमनोभिरिवाभितः ॥ 77 ॥ कुटजनीपकदंबकदंबकैः कुसुमितैः ककुभैः ककुभोऽखिलाः । नवशिलिंध्रदलैश्च मनोहराः स वनरंध्रगिरिक्षितयो बभुः । / 78 ॥ घनघनाघनगर्जिततर्जिता मुखरवाहुलतावलयारवैः । युवतयः प्रियकंठदृढग्रहेर्विदधुरुयभयग्रहनिग्रहं । / 79 ॥ गिरिशिलातपयोगविमोचितास्त्रिविधयोगधरा मुनयो वने । शिशिरमारुतवर्षसहक्षमास्तरुलताभिमुखास्त्ववतस्थिरे । / 80 ॥ पृथुरयं चतुरश्वयुतं तदा ध्वजपताकिनमर्करथप्रभं । समधिरुह्य सनेमियुवान्वितो नृपसुतैश्चलितो वनभूमिकां ॥ 81 ॥ मुदितभोजसुतानगरांगना-तृषितनेत्रनिपीतवपुर्जलः । विपुलराजपथेन स तैरगात्सकृपयेव मनोहरदर्शनः । / 82 ॥ जलनिधिर्मुखरः स्वतरंगकैर्ललितनतनदोभिरिवाकुलैः । Page #250 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 633 अतितरां विबभौ विभुसन्निधौ विधृतनर्तकनर्तनवत्तदा ॥ 83 ॥ उपवनं समुपेत्य वनश्रियं सपदि यूनि विलोकयतीश्वरे । पंचपंचाशः सर्गः । विततशाखवनद्रुमजातयो विचकुरुः कुसुमांजलिमानताः ॥ 84 ॥ स खलु पश्यति तत्र तदा वने विविधजातिभृतस्तृणभक्षिणः । भयविकंपितमानसगात्रकान् पुरुषरुद्धमृगानतिविठ्ठलान् । / 85 / / लघु निरुध्य रथं सहसारथिं निजनिनादजितांबुदनिस्वनः । अपि विदन्नवदन्मृगजातयः किमिह रोघमिमाः प्रतिलंभिताः ॥ 86 ॥ अकथयत्प्रणतः स कृतांजलिः क्षितिभुजामिह मांसभुजां विभो । तव विवाहविधौ मृगरोधनं विविधमांसनिमित्तमनुष्ठितं ॥ 87 ॥ इति निशम्य निशाम्य मृगवजान्प्रकृतिभूतदयास्थितमानसः । नृपसुतानभिवीक्ष्य विभुर्जगावभिनिबोधविजृंभणसावधिः । / 88 / / गृहमरण्यमरण्य तृणोदकान्यशनपानमतीव निरागसः । मृगकुलस्य तथापि वधो नृभिर्जगति पश्यत निर्घृणतां नृणां ॥ 89 ॥ Page #251 -------------------------------------------------------------------------- ________________ हारे वंशपुराणं । 634 रणमुखेषु रणार्जित कीर्तयः करितुरंगरथेष्वपि निर्भयान् । अभिमुखानभिहंतुमधिष्ठितानभिमुखा प्रहरंति न हीतरान् ॥ 90 ॥ शरभसिंहवनद्विपयूथपान् प्रकुपितान्परिहृत्य विदूरतः । पंचपंचाशः सर्गः । मृगशशान् पृथुकान् प्रहरत्यमून् कथमिवात्र पुमान्न विलज्जतें ॥ 91 ॥ चरणकंटकवेधभयाद्भटा विदधते परिधानमुपानहां । मृदुमृगान् मृगयासु पुनः स्वयं निशितशस्त्रशतैः प्रहरंति हि ॥ 92 ॥ विषय सौख्यफल प्रसवोदयः प्रथम एष मृगौघवधोऽधमः । अनुभवे पुनरस्य रसप्रदे षडसुकायनिपीडनमध्यधि ॥ 93 ॥ विपुलराज्यपद स्थितिमिच्छता सकलसत्त्ववधोऽभिमुखीकृतः । दुरितबंधुफलस्तु वध ध्रुवं कटुफला स्थितिरस्य वरा यतः ॥ 94 ॥ प्रकृतिदेशरसानुभवस्थितिः प्रचितबंधचतुष्कवशीकृतः । भजति दुर्गतिषु क्रमतो भ्रमन् विविधदुःखमयं भवभृगुणः ॥ 95 ॥ प्रतिभवं भयदुःखखनीयुतैर्विषमजैः कुसुखैरतिभावितः । Page #252 -------------------------------------------------------------------------- ________________ हरिवंशपु 635 नरभवेयमानतिमोहितो न यतते भवदुःखनिवृत्तये ॥ 96 ॥ भवसुखानि वहिर्विषयोद्भवान्यतिमहांत्यपि संततितान्यपि । भवभृतो न भवंति हि तुष्टये जलनिधेरिव सिंधुशतान्यपि ॥ 97 ॥ खचरदेवनृपामरजन्मजं नृपजयंत विमानभवोद्भवं । पंचपंचाशः सर्गः । न हि सुसंभवसागरजीवितः समनुभूतमभून्मम तृप्तये ॥ 98 ॥ कतिपयाहभवं वत किं पुनः सुलभमप्यतिमानुषमप्यलं । भवति तृप्तिकरं मम सांप्रतं सुखमसारमसारतयायुषः ॥ 99 ॥ अत इदं क्षयि तापकरं सुखं विषयजं प्रविहाय महोद्यमः । क्षयविमुक्तमतापजमात्मजं शिवसुखं महता तपसार्जये ॥ 100 ॥ इति तदा मनसा वचसा समं सुपरिचितयति ध्रुवमीश्वरे । शशिनिभाः खलु पंचमकल्पजास्तुषितवारुणार्कपुरस्सराः ॥ 101 ॥ लघु समेत्य नता नतमौलयः कृतकरांजलयस्त्रिदशा जगुः । समय एष विभो भरतेऽधुना त्वमिह वर्तय तीर्थमिति प्रभुं ॥ 102 ॥ Page #253 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 636 पंचपंचाशः srgH। प्रतिविबुद्धपथः स्वयमेव स प्रतिविबोधकदेवगिरोऽस्य ताः । अनुवदंत्यति ताः पुनरुक्ततां फलति चावसरे पुनरुक्तता ॥ 1.3 ॥ लघु विमुच्य मृगान्मृगवांधवो नृपसुतैः प्रविवेश पुरं प्रभुः । / सपदि तत्र नृपासनभूषणं ननृतुरेत्य पुरेव सुरेश्वराः ॥ 104 ॥ तमुपवेश्य ततःस्नपनासने समुपनीतपयःपयसा सुरैः। __समभिषिच्य विभूष्य सुरोचितस्रगनुलेपनवस्त्रविभूषणैः ॥ 105 ॥ सुहरिविष्टरवर्तितमीश्वरं हरियुगान्वितभूपसुरासुराः । ___ बभुरतीव तदा परितः स्थिताः प्रथममेरुमिवोरुकुलाचलाः ॥ 106 ॥ जिगमिर्षु तपसे जिनमादृता ह्रिपुर्ःस्र्भोज्य्द्त्त्माः। अनुनयैर्न निरोद्धुमलं तदा प्रबलसिंहमिवोद्भुतपंजरं । / 107 ॥ पितृपुरःसरबंधुजनं जिनः सुपरिबोध्य जगत्स्थितिकोविद । धनदशिल्पिकृतां शिविका पदैरगमदुत्तरकुर्वभिधातकं ॥ 108 ॥ ध्वजसितातपवारणमंडितां सुमणिभित्तिमुपाहितभक्तिको । Page #254 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 637 पचपंचाशः srgH। विविधरूपधरामधिरूढवान् विधिरिवोदयभूधरभित्तिकां ॥ 109 ॥ क्षितिभृतः क्षितितः शिविकां शिवामुदहरन्प्रथमाः प्रथमं ततः । सुरपथे सुरनाथपुरोगमाः सुरवरा सुखमूहुरमूं मुदा ॥ 110 ॥ अभवर्द्धमदारमुदारवः सुरगणैर्विहितो विहितो श्रियां (!) / - श्रुतिमधोमुखरो मुखरोधितो व्यधिसुवो जगतो जगतोऽरुणत् ॥ 111 ॥ ननृतुरप्सरसः सहसा रसैः सशिखमप्सरसः सहसा र्सैः। यमभिसामरसं घनतां गतं तमिव शांतरसं घनतां गतं ॥ 112 ॥ गिरिमितः सहितामरसेनया जिनवरः सहितामरसेनया । समरुचिर्गिरिरादुचमूर्जयंत इति योऽस्ति हि पापचमूर्जयन् ॥ 113 / / रविनिशाकरयोरुभयांतयोर्विचरतोस्तिमिरोरुभयांतयोः । दिवि न यत्र महात्मनिदर्शनं किमिह तुंगतयास्य निदर्शनं ॥ 114 ॥ मुख्र्निझ्र्पात्प्त्त्रिभिमुख्र्स्प्र्द्चूत्ल्ताफ्लैः। कुसुमनिझरपादपजातिभिः कुसुमनोरहितोऽतिविराजते ॥ 115 ॥ Page #255 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । पंचपंचाशः srgH। मणिसुवर्णसुवर्णधराधरे विविधधातुरसौषधराधरे । शिखररंजितकिन्नरदेवके वनभुवा हृतधीनरदेवके ॥ 116 ॥ उपवने वृजिने शिविकामतः स्वमतमाप्य जिने shivikaamtH। द्रवति यद्रहितो हरिणां हरिः स निदधे सहितो हरिणा ह्रिः॥ 117 ॥ इह जहौ वसुधाशिविकासनं पुरुतपोभि सुधाशिविकासनं । नमिसमः स शिलातलमायया-वपगमार्थमिलातलमायया ॥ 118 ॥ स्रजमितोथ सवस्त्रमलंकृतीरपगमय्य स्व्स्त्र्म्ल्ण्कृती। प्रविलसत्कमलासनधीरतः प्रियवधूकमलासनधीरतः ॥ 119 ॥ मृदुकरांगुलिभीरुचिरासितान् घनकचानतिभीरुचिरासितान् । व्युदहरदृढपंचपरिग्रहैः स रहितः सकृपं च परिग्रहैः ॥ 120 ॥ नृपसहस्रममा नमिना तपः श्रितमिवैनममा नमिना तपः । तपति नातपवारणवारितः प्रपतदातपवारणवारितः ॥ 121 / / निकचितां कचसंपदमात्मना प्रकुटिलांगतकोपदमात्मना । Page #256 -------------------------------------------------------------------------- ________________ hrivNshpuraaph| 639 पंचपंचाशः सर्गः । व्यपनयन्निव शल्यपरंपरां नृपगणः श्रियमैत्स्वपरंपरां ॥ 122 ॥ मणिगणांशुलसत्पटलीकृतान् जिनकचा कुलिशी पटलीकृतान् । / अकृत दुग्धमये स महोदधौ वपुरलं समये समहोदधौ ॥ 123 ॥ समवतारमिनोंगिकृपावनं स्वकृतवस्त्रमयस्य सुपावनं । सपदि यत्र तदत्र यथाश्रुतं जगति तीर्थमभूच यथाश्रुतं ॥ 124 ॥ मतिषु बोधचतुष्कविराजितस्त्रिदशकोटिमहाकविराजितः । विधुरिवोपगतग्रहतारकः प्रभुरभादपरिग्रहतारकः ॥ 125 / / नभसि शुक्लतुरीयतया तिथौ क्रमभृतीशिनि षष्ठतया तिथौ । विहितनिष्क्रमणे नृसुराऽसुराः सुविदधुर्महमेषु सुरासुराः॥ 126 ॥ मदनभंगकृतप्रभवे भवे भवभृतां शरणाय हिते हिते। हतरुष वितृषे मुनये नये स्थितवते नम इत्यसुरासुराः ॥ 127 / / स्तवनपूर्वममी च समंततः प्रणतिमेत्य नृपाश्च समं ततः । स्वहृदयस्थतपस्थितनेमयः स्वपदीयुररिस्थिरनेमयः ॥ 128 ॥ Page #257 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 640 पुरि वितीर्य नु तत्र जिनायताः सुपरमान्नमथावृजिनायताः । प्रवरदत्त इतो महिमा हिताः सुरगणैः सुमहामहिमाहिता । / 129 / / पथि तपस्यति तत्र कृते हिते नृपसुतामनसि त्रपिते हिते । न्यभूत तापमपारवियोगिनी कुमुदिनीव दिवारवियोगिनी ॥ 130 ॥ प्रवलशोकवशा प्रविलापिनी शिथिलभूषण केशकलापिनी । पंचपंचशः सर्गः । परिजनेन वृता प्ररुदोद सा करुणशब्दततात्पुरोदसा ॥ 131 ॥ विधिमुपालभते वरहारिणं वरवधूर्वरमध्यतिहारिणं । जघनपीनपयोधरहारिणी नयनवारिकणाविलहारिणी ॥ 132 ॥ शमितशोकभरा वचनैर्हितैर्गुरुजनस्य तपोवचनैर्हितैः । मतिमधत्त तपस्यनपायिनि प्रशमसौख्यतपस्यनपायिनि ॥ 133 ॥ राजीमत्याश्चारुराजीवलक्ष्मी राजीमत्याः पाणिपादस्य कांत्या । तापस्यतिं ज्ञातयो वेत्य वृत्तं तापस्यतिं मानसस्यापुरते ॥ 134 ॥ स्त्रीणामाद्यं पारतंत्र्यं विदुःखं दौर्लभ्येमूर्भर्तुरंगं विदुःखं । Page #258 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 641 सापत्न्यं वा पुष्पवन्त्वं च वाध्यं वैधव्ये वा सूतिरोगेऽपि वाध्यं ॥ 135 ॥ दौर्भाग्ये वा भाग्यहीने स्वनाथे स्त्रीगर्भत्वे मत्रपत्ये स्वनाथे गर्भावे गर्भभारे वियोगे जीवद्भर्त्रा मर्मरोगाभियोगे ॥ 136 ॥ स्यान्मिथ्यात्वं स्त्रीत्वहेतुः स्वतंत्रं वस्त्रस्येवातानतिर्यक् स्वतंत्र स्त्रीदुःखानामंतकृद्भव्य सत्वैजैनी दृष्टिः सेव्यतां सेव्यत्वैः । / 137 / / इति "अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यस्य कृतौ भगवन्निष्क्रमणकल्याणवर्णनो नाम पंचपंचाशः सर्गः । षट्पंचाशः सर्गः । पदपंचाशः सर्गः । अथ नेमिमुनींद्रोऽपि रत्नत्रयतपः श्रिया । व्रतगुप्ति समित्युच्चै रेजे सोढपरीषदः ॥ 1 ॥ अप्रशस्तमपोह्यासावार्तं रौद्रयं च शुक्लधीः । ध्यानं धर्म्यं च शुक्लं च प्रशस्तं ध्यातुमुद्यतः ॥ 2 ॥ ध्यानमेकाग्रचिताया घनसंहननस्य हि । निरोधोंतर्मुहूर्तं स्याचिंता स्यादास्थिरं मनः ॥3 ॥ तत्रार्तिरर्दनं वाघा ह्यार्तं तत्रभवं पुनः । सुकृष्णनील कापोतश्या बलसमुद्भवं ॥2॥ 41 Page #259 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 642 षट्पंचाशः सर्गः । लक्षणं द्विविधं तस्य बाह्यमानंदनादिकं । परश्रीविस्मयं प्राप्तं विषयासंजनादिकं ॥ 5 ॥ तदात्मनः स्वयं वेद्यं परेषामानुमानिकं । अभ्यंतरं चतुर्भेदं स्वलक्षणसमन्वितं ॥ 6 ॥ विषयस्यामनोज्ञस्य यदनुत्पत्तिचिंतनं । उत्पन्नस्य वियोगाय संकल्पाध्यवसायकं ॥ 7 ॥ मनोज्ञविप्रयोगस्य यत्रानुत्पत्तिचिंतनं । उत्पन्नस्यांतचिंता च चातुर्विध्यमितीरितं ॥ 8 ॥ तत्रामनोज्ञस्य दुःखस्य साधनं चेतनादिकं । मत्यादि विषशस्त्रादि बाह्यमेतदुदीरितं ॥ 9 ॥ आध्यात्मिकं तु वातादिप्रकोपजमनेकधा । कुक्ष्याक्षिदंतशूलादिशारीरमतिदुस्सहं ॥ 10 ॥ शोकारतिभयोगविषादविषदूषितं । जुगुप्सादौर्मनस्यादि मानसं दुःखसाधनं ॥ 11 ॥ सर्वस्यास्यामनोज्ञस्य माभूदुत्पत्तिरित्यलं । चिंताप्रबंध आद्यं स्यादातध्यानमलाविलं ॥ 12 ॥ उत्पन्नस्यास्य चाभावः कथं मे स्यादितीदृशं । संकल्पाध्यवसानं तु द्वितीयं तत्प्रकीर्तितं ॥ 13 / / पशुपुत्रकलत्रादिमनोज्ञं सुखसाधनं । बाह्यं स्याद्धनधान्यादि सचेतनमचेतनं ॥ 14 ॥ आध्यात्मिकं च पित्तादि साम्यादारोग्यसांगिकं । मानसं सौमनस्यादि rtyshokaabhyaadikN||15|| विप्रयोगश्च मे माभूदैहिकामुत्रकस्य तु । मनोज्ञस्येति संकल्पस्तृतीयं चार्तमुच्यते ॥ 16 ॥ मनोज्ञविप्रयोगस्य पूर्वोत्पन्नस्य यत्पुनः । अभावेऽध्यवसानं तु तुर्यमार्तमनोजजं ॥ 17 ॥ Page #260 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 643 षट्पंचाशः srgH। अधिष्ठानं प्रमादोस्य तिर्यग्गतिफलस्य हि । परोक्षं मिश्रको भावः षड्गुणस्थानभूमिकं ॥ 18 ॥ रुद्रः क्रूराशयः प्राणी रौद्रं तत्रभवं ततः । हिंसासंरक्षणस्तेयमृषानंदैश्चतुर्विधं ॥ 19 ॥ आनंदोभिरुचिर्येषां हिंसादिषु यथायथं । हिंसानंदादयस्ततो निरुच्यते समासतः ॥ 20 ॥ लक्षणं द्विविधं तत्र पारुष्याक्रोशनादिकं । स्वसंवेद्यं परैर्मेयं बाह्यमाध्यात्मिकं पुनः ॥ 21 ॥ स्यात्संरंभसमारंभारंभलक्षणमात्मना । हिंसायां रंजनं तीनं हिंसानंदं तु नंदितं ॥ 22 ॥ श्रद्धय परलोकस्य सविकल्पितयुक्तिभिः । विप्रलंभनसंकल्पो मृषानंदं सुनंदितं ॥ 23 ॥ प्रतीक्षया प्रमादस्य परस्वहरणं प्रति । प्रसह्य हरणं ध्यानं स्तेयानंदमुदीरितं ॥ 24 ॥ स्वपरिग्रहभेदे तु चेतनाचेतनात्मनि । संरक्षणाभिधानं तु स्वस्वामित्वाभिचिंतनं ॥ 25 ॥ सुकृष्णनीलकापोतबलाधानं प्रमादगं । अध:पंचगुणस्थानं रौद्रध्यानचतुष्टयं ॥ 26 ॥ अंतर्मुहूर्तकालं तु दुर्धरत्वादतः परं । क्षयोपशमभावस्तु परोक्षज्ञानभावतः ॥ 27 ॥ भावलेश्याकषायस्वातंत्र्यादौदयिकोऽपि वा । उत्तरं फलमेतस्य नारकी गतिरुच्यते ॥ 28 ॥ परिहत्यातरौद्रे द्वे पापध्याने मुमुक्षवः । धःशुक्लधियः संतु शुद्धभिक्षादिभिक्षवः ॥ 29 ॥ एकांतं प्रासुकं क्षेत्रं क्षुद्रोपद्रववर्जितं । दिव्यं संहननं द्रव्यं कालोत्युष्णादिवर्जितः ॥ 30 ॥ Page #261 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 644 पट्ट्पंचाशः सर्गः । भावशुद्धिरपि श्रेष्ठा यदा भवति योगिनः । आरभेत तदा ध्यानं सर्वद्वंद्वसहः स हि ॥ 31 ॥ गंभीरः स्तंभमूर्तिः सन्पर्यकासनबंधनः । नात्युन्मीलनिमीलश्च दत्तदंताग्रदंतकः ॥32॥ निवृत्तकरणग्रामव्यापारः श्रुतपारगः । मंद मंदं प्रवृत्तांत : प्राणापानादिसंचरः ॥33 ॥ नाभेरूर्द्ध मनोवृत्तिं मूर्ध्नि वा हृदि वालके । मुमुक्षुः प्रणिधायाक्षं ध्यायेध्यानद्वयं हितं ॥ 34 ॥ बाह्यात्मिकभावानां याथात्म्यं धर्म उच्यते । तद्धर्मादनपेतं यद्धर्म्यं तद्ध्यानमुच्यते ॥ 35 ॥ लक्षणं द्विविधं तस्य वाह्याध्यात्मिकभेदतः । सूत्रार्थमार्गणं शीलं गुणमालानुरागिता ॥36॥ जाजृंभाक्षितोद्वारप्राणापानादिमंदता । निभृतागत्रतात्मत्वं तत्र बाह्यं प्रकीर्तितं ॥ 37 ॥ दशधाध्यात्मिकं धर्म्यमपायविचयादिकं । अपायो रहोविचयो मीमांसास्तीति तत्तथा ॥38॥ संसारहेतवः प्रायस्त्रियोगानां प्रवृत्तयः । अपायो वर्जनं तासां स मे स्यात्कथमित्यलं ॥ 39 ॥ चिंता प्रबंधसंबधः शुभलेश्यानुरंजितः । अपायत्रिचयाख्यं तत्प्रथमं धर्म्यमीप्सितं ॥ 40 ॥ उपायविचयं तासां पुण्यानामात्मसात्क्रिया । उपायः स कथं मे स्यादिति संकल्प संततिः ॥ 41 ॥ अनादिनिधना जीवा द्रव्यार्थादन्यथान्यथा । असंख्येयप्रदेशास्ते स्वोपयोगत्वलक्षणाः ॥ 42 ॥ अचेतनोपकरणाः स्वकृतोचितभोगिनः । इत्यादिचेतनाध्यानं यज्जीवविचयं हि तत् ॥ 43 ॥ Page #262 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । षट्पंचाशः सर्गः । 645 द्रव्याणामपि जीवानां धर्माधर्मादिसंज्ञिनां । स्वभावचिंतनं धर्म्यमजीवविचयं मतं ॥ 44 ॥ यच्चतुर्विधबंधस्य कर्मणोऽष्टविधस्य तु । विपाकचिंतनं धर्म्य विपाकविचयं विदुः ॥45 ॥ शरीरमशुचिर्भोगा किंपाकफलपाकिनः । विरागबुद्धिरित्यादि विरागविचयं स्मृतं ॥ 46 ॥ प्रेत्यभावो भवोमीषां चतुर्गतिषु देहिनां । दुःखात्मेत्यादिचिंता तु भावादिविचयं पुनः ॥ 47॥ सुप्रतिष्ठितमाकाशमाकाशे वलयत्रयं । संस्थानध्यानमित्यादि संस्थानविचयं स्थितं ॥ 48 ॥ अतींद्रियेषु भावेषु बंधमोक्षादिषु स्फुटं । जिनाज्ञा निश्चयध्यानमाज्ञाविचयमीरितं ॥ 49 ॥ तर्कानुसारिणः पुंसः स्याद्वादप्रक्रियाश्रयात् । सन्मार्गाश्रयणध्यानं यद्धेतुविचयं तु तत् ॥ 50 ॥ अप्रमत्तगुणस्थान भूमिकं प्रमादजं । पीतपद्मलसल्लेश्याबलाधानमिहाखिलं ॥ 51 ॥ कालभावविकल्पस्थं धर्म्यध्यानं दशांतरं । स्वर्गापवर्गफलदं ध्यातव्यं ध्यानतत्परैः ॥ 52 ॥ शुक्लं शुचित्व संबंधाच्छौचं दोषाद्यपोढता । शुक्लं परमशुकुं च प्रत्येकं ते द्विधा मते ॥ 53 ॥ सवीचारविवीश्वारपृथक्त्वैक्यवितर्कके । सूक्ष्मोच्छिन्नक्रियापूर्वप्रतिपातिनिवर्तके ॥ 54 ॥ लक्षणं द्विविधं बाह्यं जंभास्तंभाद्यपोहनं । प्राणापानप्रचारस्यान्युत्पन्ना प्रहृष्यतः ॥ 55 ॥ 9 व्यक्त्युच्छिन्नाप्रवृष्यतः iti kha pustake | Page #263 -------------------------------------------------------------------------- ________________ 646 हरिवंशपुराणं । पदपंचाशः सर्गः । परेषामनुमेयं स्यात्स्वसंवेद्यं यदात्मनः । आध्यात्मिकं तयोरेव लक्षणं प्रतिपद्यते ॥ 56 ॥ पृथग्भावः पृथक्त्वं हि नानात्वमभिधीयते । वितर्को द्वादशांगं तु श्रुतज्ञानमनाविलं ॥ 57 ॥ अर्थव्यंजनयोगानां वीचारः संक्रमः क्रमात् । ध्येयोऽर्थो व्यंजनं शब्दो योगो वागादिल्क्स्स्न्न्ः॥58॥ पृथक्त्वेन वितर्कस्य वीचारार्थादिषु क्रमात् । यस्मिन्नास्ति तथोक्तं तत्प्रथमं शुक्लमिष्यते । / 59 ॥ तद्यथा पूर्वविद्ध्यायनविक्षिप्तमना मुनिः । द्रव्याणुं चापि भावाणुमेकमालंन्य संवृतः ॥ 6 ॥ अतीक्ष्णेनापि शस्त्रेण शनैछिदन्निव द्रुमं । मोहस्योपशमं कुर्वन् क्षयं वा बहुनिर्जरः ॥ 6 ॥ द्रव्याद्रव्यांतरं याति पर्यायं चान्यपर्ययात् । व्यंजनाद् व्यंजनं योगायोगांतरमुपैति यत् ॥ 62 ॥ शुक्लं तत्प्रथमं शुक्लतरलेल्याबलाश्रयं । श्रेणीद्वयगुणस्थानं क्षयोपशमभावकं ॥ 63 ॥ सर्वपूर्वधरस्येदमंतमउहुर्तिकस्थिति । श्रेणीद्वयवशाद्वेद्यं स्वर्गमोक्षफलप्रदं ॥ 14 ॥ एकत्वेन वितर्कोऽस्ति यस्मिन्वीचारवर्जिते । तदेकत्ववितर्कावीचारं शुक्लं तदुत्तरं ॥ 65 ॥ एकमेवाणुपर्यायं विषमीकृत्य वर्तते । मोहादिधातघातीदं पूर्विणः स कृती ततः ॥ 66 ॥ ज्ञानदर्शनसम्यक्त्ववीर्यचारित्रपूर्वकैः । भासते क्षायिकैर्भावस्तीर्थकृहान्यकेवली ॥ 67 ॥ सोर्चनीयोऽभिगम्यश्च त्रिभुवा परमेश्वरः । देशोनां विरहत्येकां पूर्वकोटी प्रकर्षतः ॥ 6 ॥ Page #264 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 647 षट्रपंचाशः srgH। अंतमुहूतशेषायुः स यदा भवतीश्वरः । तत्तुल्यस्थितिवेद्यादित्रितयश्च तदा पुनः ॥ 69 / / समस्तं वाङ्मनोयोगं काययोगं च वादरं । ग्रहाप्यालंब्य सूक्ष्मं तु काययोगं स्वभावतः ॥ 7 ॥ तृतीयं शुक्लसामान्यात्प्रथमं तु विशेषतः । सूक्ष्मक्रियाप्रतीपाति ध्यानमास्कंतुमर्हति ॥ 71 ॥ सोतर्मुहूर्तशेषायुरधिकान्यत्रिकस्थितः । यदा भवति योगीशस्तदा स्वाभाव्यतः स्वयं ॥ 72 ॥ स्वोपयोगविशेषस्य विशिष्टकरणस्य हि । सामायिकसहायस्य महासंवरसंगते ॥ 73 ॥ शक्तस्य शातने शेणकर्मणां परिपाचने । दंडं चापि कपाटं च प्रतरं लोकपूरणं ॥ 74॥ चतुर्भिःसमयैःकृत्वा स्वप्रदेशविसर्पणात् । तावद्भिरेव संहृत्य कृतकर्मसमस्थितिः ॥ 75 ॥ पूर्वकायप्रमाणः सन् भूत्वा निष्ठापयन्निदं । प्रथमं शुक्लमध्यास्ते द्वितीयं परमं पुनः ॥ 76 / / स्वप्रदेशपरिस्पदयोगप्राणादिकर्मणां । समुच्छिन्नतयोक्तं तत्समुच्छिन्नक्रियाख्यया ॥ 7 ॥ सर्वबंधास्रवाणां हि निरोधस्तत्र यत्नतः । अयोगस्य यथाख्यातचारित्रं मोक्षसाधनं ॥ 78 ॥ सोयोगकेवली ह्यात्मा प्रध्वस्ताखिलकमेकः । जात्यहेमवदुद्भूतचेतनाशक्तिभास्वरः ॥ 79 / / सिद्धयनिहैव संसिद्धस्वोद्धव्रज्यास्वभावतः । पूर्वप्रयोगासंगत्वबंधच्छेदगतिभ्रमैः ॥ 8 ॥ अनेः शिखावदाविद्धचक्रालांबुवदुत्पतन् । एरंडबीजवच्चोढुं लोकं समयतो व्रजेत् । / 81 ॥ Page #265 -------------------------------------------------------------------------- ________________ haarvNshpuraann| 648 पदपंचाशः srgH। धर्मास्तिकायाभावान लोकांतमतिगच्छति । धाम्नि संतिष्ठते नाग्रे सोनंतसुखसंततिः ॥ 42 ॥ चतुर्वर्गे हि देहिभ्यो मोक्षोतिशयतो हितः । स चोक्तादेव स्द्ध्यातात्स्व्क्र्म्क्स्स्य्ल्क्स्स्न्न्ः॥83॥ कर्मप्रकृतभावो हि मोक्षोनंतसुखावहः । सयत्नायत्नसाध्यत्वाद्विधा भवति देहिनः ॥ 4 ॥ चरमोत्तमदेहस्य प्रागसत्वादयत्नतः गत्यंतरायुषामेषामभावो भवतीतरः ॥ 5 ॥ उच्यते तु गुणस्थानात्सम्यग्दृष्टेरसंयतान् । समारभ्याप्रमतांते कचिदेकत्र मानुषः ॥ 86 ॥ मोहस्य प्रकृतिः सप्त क्षपयित्वा विशुद्धधीः सम्यग्दर्शनमर्काभं क्षायिकं प्रतिपद्यते ॥ 8 ॥ आरोढा क्षपकश्रेणीमप्रमत्तः प्रकृत्य सः । अथाप्रवृत्तकरणमपूर्वकरणत्वकृत् ॥ 88 ॥ अपूर्वकरणो भूत्वा स पापप्रकृतिस्थितिं । तनूकृत्यानुभागं चानिवृत्तिकरणाप्तितः ॥ 89 / / अनिवृत्तिगुणस्थाने क्षपकव्यपदेशभाक् । शुक्लध्यानानलाक्रांतकर्मप्रकृतिकक्षकः ॥ 9 ॥ सन्निद्रानिद्राप्रचला-प्रचलास्त्यानगृद्धिभिः । दुर्गती सानुपूर्वीके पूर्वी जातिचतुष्टयीं ॥ 91 / / सस्थावरातपोद्योतसूक्ष्मसाधारणाभिधाः । सहैव क्षपयत्येताः षोडश प्रकृतीः कृती ॥ 12 ॥ अत्रैवांतः परं स्थानं कषायाष्टकमस्यति । ततो नपुंसकं वेदं स्त्रीवेदं च ततः परं ॥ 13 ॥ 1 श्वाप्रतिर्थचदेवायुस्त्रयं क्षपयते सुधी: अयमधिकः पाठः ka pustake । Page #266 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 649 षट्पंचाशः सर्गः । पुंवेदे नोकषायाणां पदं प्रक्षिप्य वै सह । निरस्याक्षिप्य पुंवेदं क्रोधसंजलनानले ॥ 14 ॥ मानसंज्वलने तं च मायासंज्वलने त्वमुं । लोभसंज्वलने त्वेनं निक्षिप्य दहति क्रमात् ॥ 95 / / लोभसंज्वलनं सूक्ष्मं कृत्वा सूक्ष्मकषायगः । लोभसंज्वलनस्यांतमंते कृत्वा विमोहकं ॥ 96 भूत्वा क्षीणकषायस्योपांतिम समयेऽस्यति । निद्रां च प्रचलामंत्ये ज्ञानावृत्यंतराययोः ॥ 97 ॥ प्रत्येकं प्रकृतीः पंच चतस्रो दर्शनावृतेः । दग्ध्वैकत्ववितर्काग्निः सयोगः केवली भवेत् । / 98 ॥ सद्वेद्यं चाप्यसवेद्यं नामदेवगतिश्रुतिः । औदारिकशरीरादिनाना पंचतयं तथा ॥ 99 ॥ संघातपंचकं चापि पुनबंधकपंचकं । वैक्रियोद्वारिकाहारकायांगोपांगकत्रिकं ॥ 10 ॥ संस्थाननामषद्कं च षट्संहनननाम च । वर्णपंचकनामापि रसपंचकनाम च ॥ 101 ॥ अष्टधा स्पर्शनामापि गंधनाम पुनर्द्विधा । तत्प्रयोग्यानुपूर्वी च नामदेवगतेः पुनः ॥ 102 ॥ नामागुरुलघूच्छासपरघातोपघातकं । प्रशस्ताशस्तभेदस्थं विहायोगति नाम च ॥ 103 ॥ प्रत्येककायापर्याप्तस्थिरास्थिरशुभाशुभं । तथा दुर्भगनामापि पुनः सुस्वरदुस्वरं ॥ 104 ॥ अनादेययशःकीर्तिनाम निर्माणनाम च । प्रकृतीसप्ततिनींचैगोत्रेण च सुपिंडिताः ॥ 105 ॥ सयोगकेवली स्थानमतीत्य पदमास्थितः । अयोगकेवली हंति स्वोपांत्यसमयेर्हतः ॥ 106 ॥ Page #267 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 650 षट्पंचाशः सर्गः । वेद्यमकं मनुष्यायुमनुष्यगतिरेव च । तत्प्रायोग्यानुपूर्वी च जातिः पंचेद्रियाभिधा ॥ 107 / / सवादरपर्याप्तसुभगादेयसंज्ञिका । उच्चैर्गोत्रं यशःकीर्तिस्तत्तीर्थकरनाम च ॥ 108 ॥ एतास्त्रयोदशख्याताः प्रकृतीः प्रकृतिस्थिरः । अयोगकेवली हंति चरमे समये ततः ॥ 109 ॥ सहस्वाच्चारणवृत्तीः पंच स्थित्वा स्व्काल्त्ः। सिद्धिः सादिरनंता स्याद्न्ण्त्गुन्न्स्न्निधिः॥110॥ धर्म्यध्यानप्रकारं स ध्यायनेमियथोचितं । षट्पंचाशदहोरात्रकालं सुतपसानयत् ॥ 11 ॥ पूर्वाह्ने स्वयुजस्यातः शुक्लप्रतिपदि प्रभुः । शुक्लध्यानाग्निना दग्ध्वा चतुर्घातिमहावनं ॥ 112 ॥ अनंतकेवलज्ञानदर्शनादिचतुष्टयं । त्रैलोक्येंद्रासनाकंपि संप्रापत्परदुर्लभं ॥ 113 ॥ घंटारावोरुसिंहस्फुटपटहरवोदारशंखस्वनैस्तां जैनी कैवल्यलब्धि सकलसुरगणा द्राग्विदित्वा यथास्वं इंद्राः सिंहासनोच्चैर्मुकुटविचलनः स्वान् प्रयुज्यावधीन् स्वैः प्राप्तान कैः सहायुः क्षुभितसलिलधिवातवद्भिस्त्रिलोक्याः ॥ 114 ॥ आपूर्यावार्यवेगैर्गगनजलनिधिं वाहनानां समूहैः सप्तानीकैरनीकैस्त्रिदशपतिगणस्तं परीत्य प्रपेदे Page #268 -------------------------------------------------------------------------- ________________ 651 बद्रपंचाशः सर्गः । हरिवंशपुराणं । प्रोच्चमूर्धावले गिरिपतिमधिपस्नानकल्याणमात्रं __भूयः कल्याणकंठे गुणभरणगुणादूर्जयंतं जयंतं ॥ 115 ॥ मंदारादिद्रुमाणां सुरमितककुभां पुष्पवृष्टया सुराणां दिव्यस्त्रीगीतमूर्छन् मुखरितभुवनदुंदुभीनां निनादैः भेत्रा लोकस्य शोकं फलकुसुमभृताशोकशाखाभृता च श्वेतच्छत्रत्रयेण त्रिभुवनविभुताचिभूतोरुभूम्ना ॥ 116 ॥ हंसालीपातलीलैर्धवलितखचलैचामराणां सहस्रः भाभिर्भामंडलेन प्रतिहतविकसद्भानुभामंडलेन नानारत्नौघरोचिर्जनितसुरधनुर्हेमसिंहासनेन भाषाभेदस्फुरत्या स्फुरणविरहितस्वाधरोद्भाषया च ॥ 117 ॥ अष्टाभिः प्राप्तिहारतिशमितपरैः स्वैविशेषैरशेषैः कर्मापायस्वभावत्रिदिवपतिभवैस्तैश्चतुस्त्रिंशता च Page #269 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 652 सप्तपंचाशः srgH। त्रैलोक्योद्धारणाय प्रकृतधृतधृतिर्नेमिनाथो जगत्यां द्वाविंशो हारिवंशो गुणगणवृहतात्तीर्थकृत्प्रादुरासीत् ॥ 118 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ भगवन्नेमिनाथकेवलज्ञानवर्णनो नाम षट्पंचाशः सर्गः । सप्तपंचाशः srgH। समवादि समापादि शरणं शरणं क्षणात् । त्रिजगत्प्राणिनां देवैः पाकशासनशासनात् ॥ 1 ॥ सर्वो द्वारवतीलोको यदुभोजकुलांबुधिः । आरुरोह गिरिं भूत्या रामकेशवपूर्वकः ॥ 2 ॥ अवलोक्य जिनेंद्रस्य शरणं समवादिकं । बहिरंतःपरं प्रापद्विस्मयं जनसागरः ॥ 3 ॥ यादृशी समवस्थानभूमिस्तीर्थकृतामिह । तादृशी श्रोतृलोकस्य समासेन निगद्यते ॥ 4 ॥ भूमेः स्वभावभूताया दिव्यारत्निप्रमोच्छृतिः । भूमिस्तावत्समुच्छाया कल्पभूमिरुपयेतः ॥ 5 ॥ स्वर्गश्रियं श्रिया जेत्री चतुरस्रा सुखप्रदा । सैकांतद्वादशाद्यात्मयोजना कालदेशतः ॥ 6 ॥ उच्चैगंधकुटीदेशकार्णिका पद्ममूर्तिवत् । भाति भूमिरसौ वाद्यभूश्रीपत्रपरंपरा ॥ 7 ॥ इंद्रनीलमयी भूमिर्वाह्यादर्शतलोपमा । भूयसामपि भूयस्त्वं विशतां विदधाति या ॥ 8 ॥ Page #270 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 653 सप्त पंचाशः सर्गः । दूरादिंद्रादयो यस्यामानयंति नमस्यया । मा नार्हात्रिजगन्नाथं साभूर्मानांगणाभिधा ॥9॥ महादिक्षु चतस्रोस्या गव्यूतिद्वयविस्तृताः । वीथ्यस्तत्मध्यगानीयुर्मानपीठान्पुरःप्रमाः ॥ 10 ॥ स्वोत्सेधत्रिगुणात्मीयविस्तराण्युक्तिविस्तरैः । सौवर्णरत्नमूर्तीनि मान्यते नृसुरासुरैः ॥ 11 ॥ नृसुरा मानवस्तंभानास्थायाचंति यत्र भूः । सा स्वास्थानांगणाभिख्या ज्वलल्लौहितरत्नभा ॥ 12 ॥ मध्ये वापि चतस्रोत्र त्रिभंगा हैमपीठिका: / भांत्युरोट्र्य सोच्छ्राया वृत्ता क्रोशार्धविस्तृता ॥ 13 ॥ चापोनपीठिका व्यासा योजनान्यधि कोच्छ्रयाः । शुंभिता मानवस्तंभावत्वारः पीठिका स्वधि 14 द्विषड्योजनदृश्यास्ते पालिकस्यांबुजस्थिता । वज्रस्फटिकवैडूर्यमूलमध्याग्रविग्रहा ॥ 15 | द्विसहस्रस्रयो नानारत्नरश्मिविमिश्रिताः । चतुर्दिक्षूर्ध्वसिद्धार्चा : रत्नभूतोरुपालिका ॥ 16 | पालिका मुखपद्मस्थतपनीयस्फुरद्घटाः । घटस्यावद्धफलका श्रीभामाभिषवश्रियः ॥17॥ श्रीचलारत्नभाचक्रभास्य विंशतियोजनाः । साभिमानमनोदेवमानवस्तंभना बभुः ॥ 18 ॥ ततः सरांसि चत्वारः शुभदं भोजभांज्यलं । हंससारसचक्राद्वारावरम्यकक्रुप्स्वलं ॥ 19 ॥ अतो वज्रमयो वप्रो वक्ष्यो दो घनद्युतिः । द्विगुणीभूतविस्तारः परीयाय समंततः ॥20॥ परीत्य परिखातोऽस्थाज्जलप्रभमणिक्षितिः । जानुदनांबुगंभीरा कृष्णसाठीव भूखियः ॥ 21 ॥ Page #271 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 654 सप्तपंचाशः सर्गः । मांजरजःपुंजा पिंजरी भावितांभसि । स्वच्छायां दिङ्मुखान्यस्यां सांगरागाणि चात्यभान् 22 वल्लीवनमतोप्यतः परीत्य स्थितमित्यभात् । कुसुमामोदिता सांतं शंकुतालिकुलाकुलं ॥23॥ प्राकारीतः परीयाय कनत्कनकभास्वरः । विजयादिवृहद्रौप्यचतुर्गोपुरमंडितः ॥24॥ तत्र दौवारिका भौमा कटकादिविभूषणाः । प्रभावोत्सारितायोग्या मुनरोद्धतपाणयः ॥ 25 ॥ मणितोरणपार्श्वेषु गोपुराणां स्फुरत्विषां । छत्रचामरभृंगार पूर्वाष्टशतकान्यभान् ॥26॥ तोपुरपुरो भांति प्रेक्षाशालास्त्रिभूमिकाः । द्विद्विवीथ्यतयोर्नृत्यद्वात्रिंशत्सुरकन्यकाः ॥ 27 ॥ भात्यशोकवनं प्राच्यां सप्तपर्णवनं त्वपाक् । प्रतीच्यां चंपकवनमुदीच्यामाम्रसद्वनं ॥28॥ ससिद्धप्रतिमाशोकः सप्तपर्णश्च चंपकं । तथैवाम्रतरुस्तेषां वनानामधिपाः क्रमात् ॥ 29 ॥ त्रिकोणाः मंडलाकाराश्चतुरस्राव वापिकाः । वनेषु रत्नतद्योताः शुद्धस्फटिकभूमयः ॥30॥ विश्वाः सतोरणाः लक्ष्यास्तीर्थ्यास्तूच्चैर्वरांडकैः । मंडितागाहमानेष्वगाधाद्विक्रोशविस्तृताः 31 ॥ नंदा नंदोत्तरानंदानंदवत्यभिनंदिनी । नंदघोषत्यमूर्वाप्यः षडशोकवनस्थिताः ॥32॥ विजयाभिजया जैत्री वैजयंत्यपराजिताः । जयोत्तरेति Sar3आप्यः सप्तपर्णवनाश्रिताः ॥ 33 ॥ कुमुदा नलिनी पद्मा पुष्करा विकचोत्पला । कमलेत्यपि Sar3आप्यचंपकाख्यवने मताः ॥34॥ Page #272 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 655 सप्तपंचाशः सर्गः । प्रभासा भास्वती भासा सुप्रभा भानुमालिनी । स्वयंप्रभेति षड्ढाप्यः सहकारवनोदिताः ॥35॥ डदयो विजयः प्रीतिः ख्यातिश्चेति क्रमोदितैः । फलैः पूर्वादयो वाप्यः पूज्यंते त्त्फ्लार्थिभिः॥36॥ तद्वापी पुष्पसंदोहं यथोक्तं प्राप्य भाक्तिकाः । आस्तूपं क्रमशोभ्यर्च्य विशंति क्रमकोविदा । / 37 / अंतरेणोदयं प्रीतिं चाभितास्त्रिभुवोध्वसु । भांति नाटकशालास्ता हाटकोज्ज्वलमूर्तयः ॥38॥ अध्यर्धक्रोशविस्तारा द्वात्रिंशद्भक्तिभाजिताः । तद्भुवोरत्ननिर्माणाः स्वच्छस्फटिकभित्तयः ॥ 39 ॥ तासु भक्त्या प्रनृत्यंति द्वात्रिंशज्ज्योतिषां स्त्रियः । हावभावविलासाद्या रसपुष्टिसपुष्टयः ॥40 ॥ सचतुर्गोपुरातोऽपि पर्येति वनदेविका । दिव्या वज्रमयी वीथी पार्श्वयोर्ध्वजपंक्तयः ॥ 41 ॥ त्रिदंडविस्तृताश्चित्राः पीठिका प्रतिभक्तिगाः । योजनार्थोच्छ्रितास्तासु वंशारत्नात्मपूर्वकाः ॥ 42 ॥ तदग्रपालिकानद्धफलकाधिष्ठिता ध्वजाः । महांतो दश चित्राः सत्किंकिणीचित्र पट्टकाः ॥43॥ शिग्वि हंसगरुत्मत्स्रक्सिहेभमकरांबुजैः । वृषरूपेण चक्रेण समधिष्ठित मूर्त्तयः ॥ 44 ॥ तेषामष्टशतं जातिर्द्वात्रिंशच्च चतुःशती । ध्वजसंख्या भवेदेषां सामान्येन समासतः ॥ 45 ॥ सद्वात्रिंशत्सहस्राः स्युर्लक्षाः पंचाशदष्ट च । साधिका ध्वजसंख्येयं सैकदिका द्विसंगुणा ॥ 46 ॥ षट्पंचाशत्सहस्राणि लक्षा षट्षष्टिरष्टसु । ध्वजकोट्यश्चतस्रः स्युश्चतुर्दिक्ष्वपि साधिका ॥17॥ Page #273 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । सप्तपंचाशः srgH। प्रीतिकल्याणमध्ये स्युरभितः पंचभूमिकाः । वृत्तशालाः प्रनृत्यंति यत्र भावनयोषितः ॥ 48 ॥ प्राकारोंतः परीयाय द्वितीयो हेमनिर्मितः । pNcbhuumikrtnshriicturgopurbhuussitH||49|| हटद्धाटकपीठस्था कंबुकंठगुणोज्वलाः । शातकुंभमया कुंभाः सांभोजास्या सहाभसः ॥ 50 ॥ शोभंते तद्विपार्श्वेषु द्वौ द्वौ मंगलदर्शनाः । वेत्रदंडधरा द्वास्थास्तवाःसु भवनाधिपाः ॥ 51 ॥ पुरस्तादोपुराणां च द्वे द्वे नाटकवेश्मनी । पुरस्तात्तु ततो हेमौ द्वौ द्वौ धूपघटौ स्फुटौ ॥ 52 ॥ चतुर्दिक सिद्धरूपाढ्यं द्विर्द्धिः सिद्धार्थपादपं । कल्पवृक्षवनं तत्र वीथ्यंतेषु यथाययं ॥ 53 ॥ सचतुर्गोपुरातोंतर्वेदिका वनपाठतः । तोरणांतरिताः सर्वाः स्तूपा नव नवाध्वसु ॥ 54 ॥ पद्मरागमहास्तूपपर्यंतेषु सभागृहाः । हेमरत्नमयाश्चित्रमुनिदेवगणोचिताः ॥ 55 / / नभःस्फटिकनिर्माणस्ततः सालस्तृतीयकः । चतुश्चित्रा महारत्नसप्तभूमिकगोपुरः ॥ 56 ॥ विजयो विश्रुतं कीर्तिर्विमलोदयविश्वध्रुक् । वासवीर्य वरं चेति पूर्वाख्या ख्यापिताष्टधा ॥ 57 / / वैजयंत्यं शिवं ज्येष्ठं वरिष्ठानघधारणं । याम्यमप्रतिघं चेति दक्षिणाख्याष्टधा मताः ॥ 58 ॥ जयंतामितसारं च सुधामाक्षोभ्यसुप्रभं । वरुणं वरदं चेति पश्चिमाख्याष्टधा स्मृताः ॥ 59 ॥ अपराजितमाख्यमतुलार्थममोधकं । उदयं चाक्षयं चोदक्कउवेर पूर्णकामकं ॥ 6 ॥ Page #274 -------------------------------------------------------------------------- ________________ हरिवंश पुराणं । 657 सप्तपंचाशः सर्गः । सुरत्नासनमध्यस्था दृष्टॄणां भवदर्शिनः । तद्द्द्वारोभयपार्श्वेषु भांति मंगलदर्पणाः ॥ 61 ॥ यैः प्रध्वस्तमहाध्वांतप्रभावलयभास्वरैः । भास्वतो भासमुद्भूय भासतो गोपुराण्यलं ॥ 62 ॥ विजयादिपुरद्वाःसु द्वास्था तिष्ठति कल्पजाः । यथायथं ज्वलद्भूपा जयकल्याणकारिणः ॥ 63 ॥ शालास्त्रयोप्यमी त्वेकद्वित्रिक्रोशोच्छ्रयोन्मिताः । मूलमध्यो परिन्यासैस्तदर्धार्धसु सम्मिताः ॥ 64 ॥ स्वरत्नित्रयहीनोक्तप्रमाणजगतीतलाः । हस्तो द्विद्वाक्षविस्तीर्णाक्षांतरीः कपिशीर्षकाः ॥65 ॥ ततोप्यंतर्वणं नानातरुवल्लीगृहाकुलं । मंचखागिरिप्रेक्षागृहकोटिपराजितं ॥ 66 ॥ वेदिकावद्धषु कल्याणादिजयाजिरं । कदल्यः कदलीकल्पा prakAzateM'tarasthitAH ||67|| अंतर्नाटकशाला स्यात्ततः कल्याणसप्रभाः । लोकपालविलासिन्यो यत्र नृत्यंति संततं ॥ 68 ॥ तदंतरे भवत्यन्यतपीठं पीठगुणास्पदं । प्रोदंशुरत्नजालास्ततिमिरावलिमंडलं ॥ 69 ॥ सिद्धार्थपादपाः संति सिद्धरूपविराजितैः । विटपैर्व्याप्य दिक्प्रांतमिच्छयेव स्थितास्ततः ॥ 70 ॥ स्तूपा द्वादशभूभूषा भूषयं त्यथ मंदिरं । हिरण्मया महामेरुं चत्वारो मेरवो यथा ॥ 71 ॥ चतुर्दिग्गोपुरद्वारवेदिकालंकृता शुभा । चतस्रो दिक्ष्वथ ज्ञेयाश्चतसृष्वपि वार्षिकाः ॥ 72 ॥ 1 व्यासार्धकपिशीर्षका iti ka pustake । 42 Page #275 -------------------------------------------------------------------------- ________________ harivaMzapurANaM / saptapaMcAzaH srgH| नंदाभद्राजयापूर्णेत्यभिख्याभिः क्रमोदिताः । यज्जलाभ्युक्षिता पूर्वा जाति जानंति जंतवः ॥ 73 ॥ ताः पवित्रजलापूर्णसर्वपापरुनाहराः । परापरभवा सप्त दृश्यंते यासु पश्यतां ॥ 74 ॥ अथ गव्यूतमुद्विद्धं योजनाधिकविस्तृतं । कटीमात्रवरंडस्थकदलीध्वजसंकुलं ॥ 75 ॥ निरंतरविशन्निर्यजनद्वारोच्चतोरणं । त्रिलोकविजयाधानमहो भाति जयाजिरं ॥ 76 ॥ मुक्तावालुकविस्तीर्णप्रवाणसिकतांतरं । सुरत्नकुसुमैश्चित्रं हेमां भौजैस्तदर्चितैः ॥ 77 ॥ तपनीयरसालिप्तस्तपनरिव भूगतैः । तत्र तत्र यथा दैश्यं मंडयंते पृथुमंडलैः ॥ 78 ॥ प्रासादैमंडपैश्वान्यैः सुखावासैः सुशोभते । देवासुरनरापूर्णैस्तत्र तत्र विचित्रितं ॥ 79 ॥ कचिदालेख्य हृद्यानि वेश्मानि कचिदंतरे । पुराणाद्भुतभूतीनि चित्राख्यानान्वितानि च ॥ 8 ॥ कचित्पुण्यफलप्राप्त्या पापपाकेन च कचित् । धर्माधर्मगतिं साक्षादर्शयंतीव पश्यतः ॥ 8 ॥ दानशीलतपःपूजामारंभास्तत्फलानि च । तद्वियोगविपत्तीश्च तानि श्रद्धापयंत्यमन् ॥ 82 ॥ स्फुरत्पुलकसंसक्तमुक्तादामोन्मिषन्माणः । पताकाघंटिकारावो रमणीयानिलेरितः ॥ 83 ॥ उदंशुरत्नमालेव स्फुरती वीचिरर्णवे । वीक्ष्यते व्योमनींद्राद्यैः कौतुकायेन वीक्षिता ॥ 84 ॥ राजतींद्रध्वजः सोयं तन्मध्ये हेमपीठिका । अलंकुर्वन् यथामूर्तो देहो देवजयश्रियः । / 85 ॥ Page #276 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 659 सप्तपंचाशः सर्गः । / ततःस्तंभसहस्रस्थो मंडपोऽस्ति महोदयः । नाम्ना मूर्तिमती यत्र वर्तते श्रुतदेवता ॥ 86 ॥ तां कृत्वा दक्षिणे भागे धीरैर्बहुश्रुतैर्वृतः । श्रुतं व्याकुरुते यत्र श्रायसं श्रुतकेवली ॥87 तदर्धमानाश्चत्वारस्तत्परीवारमंडपाः । आक्षेपण्यादयो येषु कथ्यते कथकैः कथा ॥88॥ तत्प्रकीर्णकवासेषु चित्रेष्वाचक्षते स्फुटं । ऋषयः स्वष्टमर्थिभ्यः केवलादिमहर्द्धयः ॥89 ॥ तपनीयमयं पीठं ततश्चित्रलताचितं । यत्तद्वल्युपहारेण यथाकालं समर्च्यते ॥ 90 ॥ पीठा श्रीपदद्वारं सरत्नकुसुमोत्करं । मंडलैः पूर्यते मध्ये मार्ग चंदासप्रभैः ॥ 91 ॥ अभितः स्वाख्यया द्वौ तं मंडपौ स्तः प्रभासकौ । अत्यध्वं राजतो यत्र निधीशौ कामदायिनौ ॥ 92 ॥ प्रेक्षाशाले विशाले स्तः प्रमदाख्ये ततोंबरे । यत्र कल्पनिवासिन्यो नृत्यंत्यप्सरसः सदा ॥ 93 ॥ विजयाजिरकोणेषु विलसत्केतुमालिनः । चत्वारो योजनोद्विद्धा लोकस्तूपा भवत्यमी ॥ 94 ॥ अधोवेत्रासनाकारा झल्लरीसममध्यगाः । उर्ध्व मृदंगसंस्थाना स्वांततालाभनालिकाः ॥ 95॥ स्वच्छस्फटिकरूपास्ते सुव्यंक्तांतर्निवेशकाः । दृश्यते लोकविन्यासो यत्रादर्शतले यथा ॥ 96 ॥ मध्यलोकस्वरूपांतर्व्यक्तनिर्माणमूर्त्तयः । मध्यलोका इति ख्याता संति स्तूपास्ततः परे ॥97॥ मंदरस्तूपनामानो मंदराकारभास्वराः । चतुः कांडचतुर्दिक्षु चैत्या भांति ततोपरे ॥ 98 ॥ Page #277 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 660 सप्तपंचाशः srgH। ततोऽतःकल्पवासाख्या कल्पवासिनिवेशिनः । स्तूपास्ते कल्पवासार्द्ध साक्षात्कुर्वति pshytaaN॥99॥ ग्रैवेयकपरास्तेन्ये नाम्ना स्तूपास्त्थाविधाः। ततो ग्रैवेयकाभिख्यां दर्शयंतीव मानवान् ॥ 10 ॥ नवानुदशनामानस्ततस्तूपा विराजते । नवानुदिश अध्यक्षं पश्यते यत्र प्राणिनः ॥ 101 ॥ विजयादिचतुर्दिका विमानोद्भासिनस्ततः । सर्वार्थदायिनः संति स्तूपाः स्र्वार्थ्सिद्धिदाः॥102॥ सिद्धस्तूपाः प्रकाशते ततोन्ये स्फटिकामलाः । यत्रत्र दर्पणच्छाया दृश्यते सिद्धरूपभाक् ॥ 103 / / भव्यकूटाख्यया स्तूपा भास्व्त्कूत्तास्त्तोऽप्रे। यानभव्या न पश्यति प्र्भावाण्धीकृतेक्स्स्न्नाः॥104॥ प्रमोहा नाम संत्यन्ये स्तूपा यत्र प्र्मोहिताः। विस्मरंति यथाग्राहं चिराभ्यस्तं च देहिन्ः॥105॥ प्रबोधाख्या भवत्यन्ये स्तूपा यत्र प्रबोधिता । तत्त्वमासाद्य संसारान्मुच्यते साधवो ध्रुवं ॥ 106 ॥ एवमन्योन्यसंसक्तवेदिकातोरणोज्वलाः । दश स्तूपा समुत्तुंगाः राजंत्याः परिधेः क्रमात् ॥ 107 ॥ ततोस्ति क्रोशविस्तारं परिधिर्धनुरुच्छ्रतिः । यत्र मंडलभूवार्य परियति नरामराः । / 108 ॥ बाधाः सप्तदश न्यस्ता गव्यूतेवृतमेकतः । कर्णिकाथ तदंतस्था ज्ञेया सार्वत्रियोजना ॥ 109 ॥ परिवेष इवाकं यः परिधेः परिवेष्ट्यते । चित्ररत्नमयोंतस्थं भासुरं परिमंडलं ॥ 110 ॥ 1 'srvaarthsiddhyH| iti kha pustake / Page #278 -------------------------------------------------------------------------- ________________ 651 hrivNshpuraann| saptapaMcAzaH srgH| निर्मित्सानंतरं भर्तुजस्योत्पद्यते पुरं । दिव्यं तत्र प्रभावो हि मनसा ज्ञापिनां महत् ॥ 111 ॥ त्रिलोकसारं श्रीकांतं श्रीप्रभं शिवमंदिरं । त्रिलोकीलोककांतिश्रीश्रीपुरं त्रिदशप्रियं ॥ 112 ॥ लोकालोकप्रकाशा द्यौरुदयोभ्युदयावहं । क्षेमं क्षेमपुरं पुण्यं पुण्याहं पुष्पकास्पदं ॥ 113 ॥ भुवः स्वर्भूस्तपः सत्यं लोकालोकोत्तमं रुचिः । रुचावहमुदारधि दानधर्मपुरं परं ॥ 114 ॥ श्रेयः श्रेयस्करस्तीर्थ तीर्थावहमुदग्रहं । विशालचित्रकूटं धीश्रीधरं च त्रिविष्टपं ॥ 115 / / मंगलोत्तमकल्याणशरणादिपुराणि पूः । जयापराजितादित्यजयंत्यवलसंपुरं ॥ 116 ॥ विजयंतं जयंताभं विमलं विमलप्रभं । कामभूगगनाभोगं कल्याणं कलिनाशनं ॥ 117 ॥ पवित्रं पंचकल्याणं पद्मावतः प्रभोदयः । परायमंडिता वासौ महेंद्र महिमालयं ॥ 118 ॥ स्वायंभुवं सुधाधात्री शुद्धावासः सुखावती । विरजा वीतशोकार्थविमला विन्याव्निः॥119॥ भूतधात्री पुराकल्पः पुराणं पुण्यसंचयः । ऋषीवती यमवती रत्नवत्याजरामरा ॥ 120 ॥ प्रतिष्ठा ब्रह्मनिष्ठो: केतुमालिन्यनिंदितं । मनोरमं तमः पारमनीरत्नसंचयं । / 121 ॥ अयोध्यामृतधानीति समं ब्रह्मपुराख्यया । जाताहयमुदात्तार्थ तत्कल्प रुदीयते ॥ 122 ॥ अथ त्रैलोक्यसारैकसंदोहमयमद्भुतं । भाति भर्तृप्रभावोत्थं तत्पदं बहुविस्मयं ॥ 123 ॥ Page #279 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 662 सप्तपंचाशः सर्गः । कृतावधानस्तत्सिद्धिं भूयः स्रष्टापि चिंतयन् । ध्रुवं मोमुह्यतेन्यस्य तथा चेत्तत्र का कथा ॥ 124 ॥ दशषोडशभिस्तस्य सुवर्णमणिजातिभिः । यथास्थानं स्वयं चित्रं निर्माणमभिराजते ॥ 125॥ तलं तिस्रो जगत्यश्च तत्र क्रोशार्धविस्तृताः । उपर्युपरि तत्र स्यात्परिहाणिश्च तावती ॥ 126 ॥ तासां वज्रमयी सिद्धिचित्ररत्नोज्वला भुवां । यत्प्रभाशक्रचापानि तनोति परितः पराः ॥ 127 ॥ उरोदना वरंडास्ते भूषयंति ज्वलत्प्रभाः । जगतीर्यत्र राजते कदल्यो धनुरंतराः ॥ 128 ॥ त्रिंशदक्षमितैः कूटैर्द्विगुणायत कोष्ठकैः । द्विगुणैर्भूयते तासु दशदंडांतरास्थितैः ॥ 129॥ द्वौ दारकावासावभितस्तस्तदंतिके । यत्र वैश्रमणस्यार्था प्रतिद्वारं प्रकाशते ॥ 130 ॥ कूटानां सप्तशत्यासु द्वासप्तत्यधिका क्रमात् । चत्वारिंशदष्टयुक्ता कोष्टकानां च सागणिः ॥ 131 ॥ द्वाविंशतिशतान्याहुर्विंशानि जगतीत्रये । कूटसंख्या समासेन कोष्टकानां च तावती ॥ 132 ॥ एकाष्टलोकभीभंगनवैकद्विचतुर्भियैः । षडस्तिखैकमंगाः स्युर्जगतीकेतवः क्रमात् ॥ 133 ॥ वियद्भूयौनिभीभंग श्रेणयः पूर्वकोटगाः । भूषण्मंडल गव्योमखोत्क्रमा मध्यकूटगाः ॥ 134॥ खाष्टष्टिचतुरस्त्यक्षीण्यंत कूटगता ध्वजाः । कोष्टगास्तत्र तत्रामी भाव्यंते ते द्विसंगुणाः ॥ 135 ॥ 1-32381 / 2-14219 / 3-31053 | 4-232470 / 5-76110 / 6 - 254880 / Page #280 -------------------------------------------------------------------------- ________________ 663 हरिवंशपुराणं । सप्तपंचाशः srgH। लक्षा षड्विंशतिज्ञेयाः सहस्राणां च विंशतिः । षट्पंचाशद्विशत्यामा तत्सर्वकर्दलीगणिः ॥ 136 ॥ तत्र संस्वेददेशेषु मंडपा रत्नमंडिता । द्वयेकगव्यूतविस्तारसमुत्सेधाश्चकासति ॥ 137 ॥ तदर्धव्यासनिर्माणशिखरांतरवासिनः । संति सन्मंगलोद्भासिमूर्तयोर्चा जिनेश्वराः ॥ 138 ॥ तत्रस्थाऽपि तद्देशाद्विनिष्क्रम्य नभस्यमी । यथोपदिष्टा दृश्यंते संमुखीभूय पश्यतां ॥ 139 / / पीठानि त्रीणि भास्वंति चतुर्दिक्षु भवंति तु । चत्वारि च सहस्राणि धर्मचक्राणि पूर्वके ॥ 140 ॥ द्वितीये तु महापीठे शिखिहंसध्वजेतरे । अष्टौ तिष्ठति दिग्भागा भासयंतो म्हाध्व्जाः॥14॥ अग्रे श्रीमंडपोद्वासी प्रासादो बहुमंगलः । गंधकुट्यभिधानः स्यात्तत्र सिंहासनं विभोः ॥ 142 ॥ तत्रासीनं जिनाधीशं नृसुरासुरकोटयः । तुष्टुवुस्तुष्टचित्तास्ता मकुटन्यस्तपाणयः ॥ 143 ॥ विजयस्व महादेव ! विजयस्व महेश्वर । विजयस्व महाबाहो ! विजयस्व महेक्षण ॥ 144 ॥ इत्यादिश्रुतिकोटीनांमंते प्रव्रज्य तत्क्षणात् । गणिनामग्रणीर्जातो वरदत्तो गणाधिपः ॥ 145 ॥ षट्सहस्रनृपस्त्रीभिः सह राजीमती तदा । प्रव्रज्याग्रेसरी,जाता सार्यिकाणां गणस्य तु ॥ 146 / / यतिवर्गादयः सर्वे गणा द्वादश ते त्त्ः। प्रणिपत्य यथास्थानं तं प्रभुं समुपासते ॥ 147 ॥ परिपर्यध्वनस्तस्मिन्पदेषु द्वादशस्वमी । पूर्वदक्षिणभागादिष्वासतेग्रप्रदक्षिणं ॥ 148 ॥ Page #281 -------------------------------------------------------------------------- ________________ 664 hrivNshpuraann| सप्तपंचाशः सर्गः । तत्र प्रत्यक्षधर्माणो धर्मेशांशा इवामलाः । भासते वरदस्याग्रे व्र्द्त्तादियोगिन्ः॥149॥ भर्तुर्या भूतयो बाह्यास्तदंतभूर्तितः प्रति । राजते कल्पवासिन्यो व्यक्तं तन्मूर्तयो यथा ॥ 150 ॥ hRIdayAkSAMtizAMtyAdiguNAlaMkRtasaMpadaH / समेत्योपविशंत्यायोः सद्धर्मतनया यथा ॥ 15 ॥ द्योतिमंडलवासिन्यो भ्र्तृज्योतिस्स्त्त्म्प्र्भाः। अभिनंद्य तदुद्भूतविभाभासश्चकासति । / 152 ॥ वनश्रियो यथा मूतो वानव्यंतरयोषितः । वन्यपुष्पलता नम्रा नमति वरदक्रमं ॥ 153 ॥ भवनालयवासिन्यो भगवत्पतिभक्तयः । स्वर्भूर्भुवो यथा लक्ष्म्याःसमयांतं समासते ॥ 154 ॥ भावनाः पापबंधस्य छेत्तारं निकषासते । विभ्यतः स्वभवाद्भास्वत्फणारत्नविभारुणाः ॥ 155 ॥ व्यंतराः सुंदराकारा मंदरेस्येव कल्पकाः । भवंति भर्तुराकल्पाः सुम्नोमाल्भारिन्न्ः॥56॥ परमेश्वरभामग्नस्वप्रभाभास्करादयः । ज्योतिर्गणाः प्रभावृद्धिं प्रार्थयंते तमानताः ॥ 157 ॥ सौंदर्येण सुखात्मानो भागा भर्तुरिवोद्यताः । स्वर्भुवः प्रतिभासंते सहस्राक्षपुरस्सराः ॥ 158 ॥ दानपूजादिधर्माशा देहवंतो यथामलाः । वरदं वरिवस्यति नृपाश्चक्रधरादयः ॥ 159 ॥ अविद्या वैरमायादिदोषापायाप्ततद्गुणाः । हरीभाद्या विभांत्यन्ये तिर्यचस्तादृशो यथा ॥ 16 ॥ एवं द्वादशवर्गीयादशांगगुणोपमैः । परीत्योक्तकमादीशो ग्न्नैरेभिरुपासित्ः॥161॥ Page #282 -------------------------------------------------------------------------- ________________ 665 hrivNshpuraannN| सप्तपंचाशः सर्गः । पारमेष्टयमनन्यस्थं ख्यापयन्नासनश्रिया । चामरैरमरोद्भूतैः क्रमस्थैः सुमहेशितां ॥ 162 ॥ त्रिलोकाधीशितां छत्रत्रयेणेंदुत्रयत्विषा । भामंडलेन भाधिक्यं भवांतरतमश्छिदा ॥ 163 / / सर्वतुकुसुमेनान्यसर्वशोकापहारितां । अशोकेनाभिपूज्यंते सुमनोवृष्टिपूजया ॥ 164 ॥ सार्वत्वमभयाधानघोषणेन जयश्रियां । नंदीमंगलघोषेण साधुचित्ताभिनंदिनं ॥ 165 ॥ आत्माधीनाः प्रतीहाराः प्रतिहार्यगुणोद्भवैः । भूषितोष्टमहोदग्रप्रातिहामहेश्वरः ॥ 166 ॥ लोकानां भूतये भूतिमात्मीयां सकलां दधत् । सर्वलोकातिवर्तिन्या भासास्थानमधिष्ठितं ॥ 167 ॥ अयमास्ते समग्रात्मा सार्थकामाः ससंभ्रमाः । एतैत नमतेशानमित्याहानं सघोषणं ॥ 168 ॥ वर्तयंति सुरास्तस्मिन्मंडले तदनुद्रुतं । समंतात्तत्समायांति भूतिभिर्नूसुरासुराः ॥ 169 ॥ तदृष्टिगोचरे मंक्षु वाहनेभ्योवतीर्यते । मानांगणमथास्थाय पूर्व सांजलिमौलिभिः ॥ 17 ॥ तत्र वाह्ये परित्यज्य वाहनादिपरिच्छदं । विशिष्टकाकुदैर्युक्ता मानपीठं परीत्य ते ॥ 171 ॥ प्रादक्षिण्येन वंदित्वा मानस्तंभमनादितः । उत्तमाः प्रविशत्यंतरुत्तमाहितभक्तयः ॥ 172 ॥ पापशीला विकुर्माणाः शूद्राः पाखंडपांडवाः । विकलांगेंद्रियोद्धांता परियति वहिस्ततः ॥ 173 / / क्षत्रचामर,गाराद्यवहाय जयाजिरे । आतैरनुगताः कृत्वा विशंत्यंजलिमीश्वराः ॥ 17 ॥ Page #283 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 666 सप्तपंचाशः सर्गः प्रविश्य विधिवद्भक्त्या प्रणम्य मणिमौलयः । चक्रपीठं समारुह्य परियति त्रिरीश्वरं ॥ 17 ॥ पूजयंतो यथाकामं स्वशक्तिविभवार्चनैः । सुरासुरनरेंद्राद्याः नामादेशं नमंति च ॥ 176 / / ततोवतीर्य सोपानैः स्वैः स्वैः स्वाण्ज्लिमौल्य्ः। रोमांचव्यक्तहर्षास्ते यथास्थानं समासते ॥ 177 / / अभ्यक विकसद्भाति कमलाकरमंडलं । यथा तथा जिनाभ्यकं तद्गुणांबुजमंडलं ॥ 178 ॥ सा सेना सर्वतः सा प्रविशंती तदास्पदं । नालं पूरयितुं पूर्णा नदीव वरुणास्पदं ॥ 179 ॥ निर्यदायद्विशत्पश्यत्परीयत्प्रीणदानमत् । स्तुवदीशं सतां वृंदं सततं तत्र वर्तते ॥ 180 ॥ न मोहो न भयद्वेषौ नोत्कंठारतिमत्सराः । अस्यां भद्रप्रभावेन जंभाजुभा न संसदि ॥ 18 ॥ निद्रातंद्रापरिक्लेशक्षुत्पिपासासुखानि न । नास्त्यभ्यर्चाशिवं सर्वमहरेव च सर्वदा ॥ 182 ॥ समवसरणभूमौ वाह्यभूत्येकभूमौ स्थितवति मुनिनाथेऽत्राण्त्र्ण्गादिपूतौ। पिबति तृषितनेत्रैऽदशानां गणानां समितिरमृतरूपं जैनरूपांबराशिं ॥ 183 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ समवसरणवर्णनो नाम सप्तपंचाशः सर्गः । Page #284 -------------------------------------------------------------------------- ________________ hrivNshpuraann| अष्टपंचाशः सर्गः अष्टपंचाशः srgH। एवं नित्योत्सवानंतकल्याणैकास्पदे पदे । लोके धर्म प्रशुश्रूषो कृतांजलिपुटे स्थिते ॥ 1 ॥ वदतां वरमानम्य वरदत्तो गणाग्रणीः । हितं पप्रच्छ भव्यानां समस्तानां जिनेश्वरं ॥ 2 ॥ तत्पश्नानंतरं धातुश्चतुर्मुखविनिर्गते । चतुर्मुखफला सार्था चतुर्वर्णाश्रमाश्रयाः ॥ 3 ॥ चतुरस्रानुयोगानां चतुर्णामेकमातृका । चतुर्विधकथावृत्तिश्चतुर्गतिनिवारिणी ॥ 4 ॥ एकद्वित्रिचतुःपंचषट्सप्ताष्टनवास्पदाः । अपर्यायापि सत्तेवानंतपर्यायभाविनी ॥ 5 ॥ अहितं शातयंती सा रोचयंती हितं सदा । स्थापयंती च तत्पात्रे धारयंती यथायथं ॥ 6 ॥ वारयंत्यशुभादाशु पूरयंती शुभं परं । श्लथयंत्यर्जितं कर्म ग्लपयंती प्रभावतः ॥ 7 ॥ समंततः शिवस्थानाद्योजनाधिकमंडले । अत्रैवात्रैव वृत्तेति तत्र तत्रास्ति तादृशं ॥ 8 ॥ मधुरस्निग्धगंभीरदिव्योदात्तस्फुटाक्षरं । वर्ततेनन्यवृका तत्र साध्वी सरस्वती ॥ 9 ॥ भावाभावद्वयाद्वैते भावबद्धा जगत्स्थितिः । अहेतुर्दश्यते तस्यामनाद्या पारिणामिकी ॥ 10 ॥ अस्त्यात्मा परलोकोऽस्ति धर्माधर्मी स्त एव c। तयोःकर्तास्ति भोक्तास्ति चास्ति नास्तीति यत्पदं स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते । स्वयं भ्राम्यति संसारे स्वयं तस्माद्विमुच्यते ॥ 12 ॥ Page #285 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 668 अष्टपंचाशः सर्गः । अविद्यारागसंक्लिष्टो वंभ्रमीति भवार्णवे । विद्यावैराग्यशुद्धः सन् सिद्धयत्यविकलस्थितिः ॥ 13 ॥ इत्याध्यात्म विशेषस्य दीपिका दीपिकेव सा । रूपादेः शमयत्याशु तमिश्रं तत्र संततं ॥ 14 ॥ अनानात्मापि तद्वृत्तं नानापात्रगुणाश्रयं । सभायां दृश्यते नाना दिव्यमंबु यथावनी ॥ 15 ॥ सावधानसभांतस्थं ध्वांतं सावरणं ध्वनिः । जिनोत्यभिनद्दिव्यो विश्वात्मेत्यादिभास्वनः ॥ 16 ॥ भवपद्धतिपांथस्य भव्यताशुद्धियोगिनः । देहिनः पुरुषार्थोत्र प्रेक्षितो मोक्षलक्षणः ॥17॥ उपायस्तस्य मोक्षस्य ध्यानाध्यानैकहेतुनः । प्राक्सम्यग्दर्शनज्ञानचारित्रत्रितयात्मकः ॥18॥ सम्यग्दर्शनमत्रेष्टं तत्त्वश्रद्धानमुज्वलं । व्यपोढसंशयाद्यंत निश्शेषमल संकरं ॥19॥ तच्च दर्शनमोहांध क्षयोपशममिश्रजं । क्षायिकत्वं त्रिधा द्वेधा निसर्गाधिगमत्वतः ॥20॥ जीवाजीवाश्रवाः बंधसंवरौ निर्जरा तथा । मोक्षश्च सप्ततन्त्वानि श्रद्धेयानि स्वलक्षणैः ॥ 21 ॥ जीवस्य लक्षणं लक्ष्यमुपयोगोऽष्टधा स च । मतिश्रुतावधिज्ञानतद्विपर्ययपूर्वकः ॥22॥ इच्छा द्वेषः प्रयत्नश्च सुखं दुःखं चिदात्मकं । आत्मनो लिंगमेतेन लिंग्यते चेतनो यतः ॥23॥ न पृथिव्यादिभूतानां जीवः संस्थानमात्रकः । तदवस्थास्य कामस्य चैतन्यव्यभिचारिणः ॥ 24 ॥ पिष्टकिण्वोदकाद्येषु मद्यांगेषु पृथग्भवेत् । शक्तेः लेशो मदं कर्ता कायांगेषु तु नास्तिशः ॥ 25 ॥ Page #286 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 669 अष्टपंचाशः सर्गः । चैतन्योत्पत्यभिव्यक्ती चतुर्भूतेभ्य इच्छतां । तैलस्य सिकतादिभ्यो व्यक्त्युत्पत्ती न कि मते ॥ 26 ॥ अनादिनिधनो जंतुरेति गत्यंतरादिह । याति गत्यंतरं भ्रांतो निजकर्मवशो भवेत् ॥ 27 ॥ एतावानेव पुरुषो यावान्प्रत्यक्षगोचरः । इत्यादिरपसंवादः स्वपराहितवादिनां ॥ 28 ॥ न संचिद्मात्रमात्मा स्याल्संवित्तौ क्षणिकात्मनि । अनुसंधानधीलोपे व्यवहारविलोपतः ॥ 29 ॥ सत्यभूतः स्वयं जीवो ज्ञाता दृष्टास्ति कारकः । भोक्ता मोक्ता व्ययोत्पादध्रौव्यवान् गुणवान् सदा 30 असंख्यातप्रदेशात्मा ससंहारविसर्पणः । स्वशरीरप्रमाणस्तु मुक्तवणादिविंशतिः ॥ 31 ॥ श्यामाककणमात्रो न न चाकाशाणुमात्रकः । नांगुष्ठपर्वमात्रो वा न पंचाशतयोजनः ॥ 32 ॥ देहे देहे सवृत्तित्वे प्रदेशैः सकलैः सह । न स्वार्थ प्रतिपद्येत स्पर्शनं चक्षुरादिवत् ॥ 33 ॥ परिमाणमहत्वेऽपि योजनेषु बहुष्वपि । स्पर्शनं न समं तस्या चक्षुषेवार्थदर्शनः ॥ 34 ॥ तथा सति विरोधः स्यादृष्टेष्टाभ्यां पुमानयं । देहमानोऽधिगंतव्यः सर्वस्वानुभवात्तथा ॥ 35 ॥ स गतींद्रियषट्काययोगवेदकषायतः । ज्ञानसंयमसम्यक्त्वलेश्यादर्शनसंज्ञिभिः ॥ 36 ॥ भव्यत्वाहारपर्यतमार्गणाभिः स मृग्यते । चतुर्दशभिराख्यातगुणस्थानैश्च चेतनः ॥ 37 ॥ प्रमाणनयनिक्षेपसत्संख्यादिकमादिभिः । संसारी प्रतिपत्तव्यो मुक्तोऽपि निजसद्गुणैः ॥ 38 ॥ Page #287 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 670 अष्टपंचाशः सर्गः । नयोऽनेकात्मनि द्रव्ये नियतैकात्मसंग्रहः । द्रव्यार्थिको यथार्थोऽन्यः पर्यायार्थिक एव च ॥ 39 ॥ ज्ञेयौ मूलनयावेतावन्योन्यापेक्षिणौ मतौ । सम्यग्दृष्टास्तयोर्भेदाः संगता नैगमादयः ॥40॥ नैगमः संग्रहश्चात्र व्यवहारर्जुसूत्रकौ । शब्दः समभिरूढाख्य एवंभूतच ते नयाः ॥ 41 ॥ 1 यो द्रव्यार्थिकस्याद्या भेदाः सामान्यगोचराः । स्युः पर्यायार्थिकस्यान्ये विशेषविषया नयाः 42 अर्थसंकल्पमात्रस्य ग्राहको नैगमो नयः । उदाहरणमस्येष्ठं प्रस्थोदनपुरस्सरं ॥43॥ आक्रांत भेदपर्याय कध्यमुपनीय यत् । समस्तग्रहणं तत्स्यात्सद्रव्यमिति संग्रहः ॥ 44 ॥ संग्रहाक्षिप्तसत्तादेवहारो विशेषतः । व्यवहारो यतः सत्तां नमत्यंत विशेषतां ॥ 45 ॥ वक्रं भूतं भविष्यंतं त्यक्तर्जुसूत्रपाठवत् । वर्तमानार्थपर्यायं सूत्रयन्नृ सूत्रकः ॥ 46 ॥ लिंगसाधन संख्यानकालोपग्रहसंकरं । यथार्थशब्दनाच्छन्दो न वृष्टिध्वनितंत्रकः ॥ 47॥ शब्दभेदेऽर्थभेदार्थी व्यक्तपर्यायशब्दकः । नयः समभिरूढोर्थो नानासमभिरोहणात् ॥48 ॥ यदति तदैवेंद्रो नान्यदेति क्रियाक्षणे । वाचकं मन्यते त्वेवैवंभूतो यथार्थवाक् ॥49 ॥ द्रव्यस्यानंतशक्तित्वात्प्रतिशक्तिभिदा श्रिताः । उत्तरोत्तरसूक्ष्मार्थगोचराः सप्त सन्नयाः ॥ 50 ॥ अर्थशब्दप्रधानत्वाच्छन्दांता पंचधा नयाः । संग्रहादितया षोढा प्रत्येकं स्युः शतानि ते ॥ 51 ॥ Page #288 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 671 अष्टपंचाशः सर्गः । यावंतोऽपि वचोमार्गास्तावतो यन्नयास्ततः । इयंत इति संख्यानं नयानां नास्ति तत्त्वतः ॥ 52 ॥ धमोधर्मों तथाकाशं पुद्गलः काल एव च । पंचाप्यजीवतत्त्वानि सम्यग्दर्शनगोचराः ॥ 53 ॥ गतिस्थित्योर्निमित्तं तौ धर्माधर्मों यथाक्रमं । नभोवगाहहेतुस्तु जीवाजीवद्वयोस्सदा ॥ 54 ॥ पूरणं गलनं कुर्वन् पुद्गलोनेकधर्मकः । सोऽणुसंघाततः स्कंधः स्कंधभेदादणुः पुनः ॥ 55 ॥ वर्तनालक्षणो लक्ष्यः समयादिरनेकधा । कालः कलनधर्मेण सपरत्वापरत्वकः ॥ 56 ॥ कायवाङ्मनसां कर्म योगः स पुनरास्रवः । शुभः पुण्यस्य गण्यस्य पापस्याशुभलक्षणः ॥ 57 / / सकषायाकषायौ द्वौ स्वामिनावात्रवस्य सः । मिथ्यादृष्ट्यादिकाद्यस्य सांपरायिककर्मणः ॥ 58 ॥ उपशांतकषायादेरकषायस्य योगिनः । आस्रवः svAminoM'tyasya स्यादीर्यापथकर्मणः ॥ 59 / / इंद्रियाणि कषायाश्च हिंसादीन्यव्रतान्यपि । सांपरायिककर्मद्वाः स्यात्क्रियापंचविंशतिः ॥ 60 ॥ चैत्यप्रवचनार्हत्सदूरुपूजादिलक्षणा । सा सम्यक्त्वक्रिया ख्याता सम्यक्त्वपरिवर्धिनी ॥ 61 / / प्रवृत्तिरकृतादन्यदेवतास्तवनादिका । सा मिथ्यात्वक्रिया ज्ञेया मिथ्यात्वपरिवर्धिनी ॥ 62 ॥ कायाज्ञादिसरन्येषां गमनादि प्रवर्तनं । सा प्रयोगक्रिया वेद्या प्रायोऽसंयमवर्धिनी ॥ 63 / / आभिमुख्यं प्रति प्रायः संयतस्याप्यसंयमे । समादानक्रिया प्रोक्ता प्रमादपरिवर्धिनी ॥ 6 ॥ Page #289 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 672 अष्टपंचाशः srgH। ईर्यापथनिमित्ताया सा प्रोक्तर्यापथक्रिया । एताः पंचक्रियाहेतुरास्रवे सांपरायिके ॥ 65 ॥ क्रोधावेशवशात्प्रादुर्भूता प्रादोषिकी क्रिया । योभ्युद्यमः प्रदुष्टस्य सतस्सा कायिकी क्रिया ॥ 66 ॥ क्रियाधिकारिणीत्युक्ता हिंसोपकरणग्रहात् । दुःखोत्पत्तिः स्वतंत्रत्वात्क्रियान्या पारितापिकी॥67॥ इंद्रियायुर्बलप्राणवियोगकरणाक्रिया । प्राणातिपातिकी नाम्ना पंचैवाध्यास्मिकाः क्रियाः ॥ 68 / / रागार्दीकृतचित्तत्वात्प्रशक्तस्य प्रमादिनः । रम्यरूपावलोकान्याभिप्रायो दर्शनक्रिया ॥ 69 / / सचेतनानुबंधो यः स्प्रष्टव्योऽतिप्रमादिनः । सा दर्शनक्रिया ज्ञेया कर्मोपादानकारणं । / 70 ॥ उत्पादनादपूर्वस्य पापाधिकरणस्य तु । पापास्रवकरी प्रायः प्रोक्ता प्रत्यायिकी क्रिया ॥ 71 / / स्त्रीपुंसपशुसंपातिदेशेंतर्मलमोक्षणं । क्रिया साधुजनायोग्या सा समंतानुपातिनी ॥ 72 ॥ अप्रमृष्टाप्रदृष्टायां nikSepoM'gAdinaH क्षितौ । अनाभोगक्रिया सा तु पंचैता अपि दुस्स्क्रियाः॥73॥ वरेणैव तु निर्वा या स्वयं क्रियते क्रिया । सा स्वहस्तक्रिया बोध्या पूर्वोक्तास्व्व्र्धिनी॥74॥ पापादानादिवृत्तीनामभ्यनुज्ञानमात्मना । स निसर्गक्रिया नाम्ना निसर्गेणास्त्रावहा ॥ 75 / / पराचरितसावधक्रियादेस्तु प्रकाशनं । विदारणक्रिया सान्या धीविदारणकारिणी ॥ 76 / / यथोक्तादानसक्तस्य कर्तुमावश्यकादिषु । प्ररूपणान्यथा मोहादाज्ञाव्यापादिकी क्रिया । / 7 / / Page #290 -------------------------------------------------------------------------- ________________ 673 hrivNshpuraannN| अष्टपंचाशः सर्गः । सा व्यालस्याद्धि शास्त्रोक्तविधिकर्तव्यतां प्रति । अनादरस्त्वनाकांक्षा-क्रिया पंचक्रिया इमाः।78॥ आरंभे क्रियमाणेन्यैः स्वयं हर्षप्रमादिनः । सा प्रारंभक्रियात्यंत तात्पर्य वांछितादिषु ॥ 79 ॥ सा पारिग्राहिणी ज्ञेया परिग्रहपरा क्रिया । मायाक्रियापि च ज्ञानदर्शनादिषु वंचना । / 80 ॥ या मिथ्यादर्शनारंभदृढीकरणतत्परा । प्रोत्साहनादिनान्यस्य सा मिथ्यादर्शनक्रिया ॥ 8 ॥ कर्मोदयवशात्पापादनिवृत्तिरपि क्रिया । अप्रत्याख्यानसंज्ञा सा पंचामूरास्त्रवक्रियाः ॥ 82 ॥ मंदमध्यातितीव्रत्वात्परिणामस्य देहिनां । मंदो मध्योतितीव्रः स्यादास्रवो हेतुभेदतः ॥ 83 / / जीवाधिकरणश्चाप्य जीवाधिकरणोऽपि सः । आस्रवो भिद्यते द्वधा जीवाधिकरणास्रवाः । / 84 ॥ तैः संरंभसभारंभइ सारंभैःस्विकृतादिभिः । त्रियोगैश्च कषायैश्च षट्त्रिंशत्पृथगास्रवाः ॥ 85 ॥ निर्वर्तना च निक्षेपो जीवाधिकरणास्रवाः । सयोगश्च निसर्गश्च द्विचतुर्द्वित्रिभेदिनः ॥ 86 ॥ निर्वर्तनाधिकरणं मूलोत्तरगुणा द्विधा । शरीरवाङ्मनःप्राणापानादीनां च तौ गुणौ ॥ 87 ॥ सहसादुःप्रमृष्टानाभोगसांप्रत्यवेदितौ । भेदैश्चतुर्विधैरतन्निक्षेपाधिकरणं पुनः ॥ 88 ॥ भक्तपानोपकरणसंयोगद्वितयात्मना । तद्वैविध्यं हि संयोगकारणस्य च कीर्तितं ॥ 89 ॥ यनिसर्गाधिकरणं तत्त्रैविध्यं प्रपद्यते । वामनःकायपूर्वैस्तु निसर्गस्तत्प्रवर्तनः ॥ 10 ॥ Page #291 -------------------------------------------------------------------------- ________________ हरिवंशपुराणे । 674: अष्टचाशः सर्गः । कर्मास्रवाणां भेदोऽयं सामान्येन निरूपितः । भेदः कर्मविशेषणामास्त्रवस्य विशिष्यते ॥ 91 ॥ प्रदोषनिह्नवादाने विघ्नासादनदूषणाः । ज्ञानस्य दर्शनज्ञानावृच्यो रात्रवहेतुतः ॥12॥ दुःखशोकवधाक्रंदतापाः सपरिवेदनाः । असद्वेद्यास्रवद्वाराः स्वपरोभयवर्तिनः ॥ 93 ॥ दया सकलभूतेषु प्रतिष्वत्यनुरागता । सरागसंयमो दानं क्षांतिः शौचं यथोदितं ॥ 94 ॥ अर्हत्पूजादितात्पर्य बालवृद्धतपस्विषु । वैय्यावृन्यादयो वेद्या सद्यास्रवहेतवः ॥ 95॥ केवलिश्रुतसंघेषु धर्मदेवेष्ववर्णवाक् । हेतुर्दर्शनमोहस्याप्यास्त्रवस्य निरूपितः ॥16॥ उदयात्तु कषायाणां परिणामोऽपि तीत्रकः । हेतुश्चारित्रमोहस्य नानाभेदास्रवस्य तु ॥ 97॥ तत्र स्वान्यकषायाणामुत्पादेन समुद्धता । कषायवेदनीयस्य हेतुः सद्वृत्तभूषणं ॥ 98 ॥ प्रहासशीलतादि स्याद्धर्मो प्रहसनादिभिः । सहास्यवेदनीयस्य महास्रवनिबंधनं ॥ 99 ॥ विचित्रक्रीडनाशक्तिर्व्रतशीलाद्यरोचनं । रत्याख्यवेदनीयस्य हेतुः स्यादास्रवो महान् ॥ 100 ॥ परारतिविधानं च रतेरपि विनाशनं । अरतेर्वेदनीयस्य हेतुर्दुश्शीलसेवनं ॥ 101 ॥ स्वशोकोत्पादनं चान्य शोकवृद्धयभिनिंदनं । कुशोकवेदनीयस्य नित्यमास्त्रवकारणं ॥ 102 ॥ भयोत्पादनमन्येषां स्वभयस्य च भावनं । भयाख्यवेदनीयस्य संततो हेतुराखने ॥ 103 ॥ Page #292 -------------------------------------------------------------------------- ________________ पुराणं । अष्टपैचो सभी । 1 कुशलाचरणाचारजुगुप्सापरिवादिता । जुगुप्सा वेदनीयस्य हेतुरात्रवगोचरः ॥ 104 ॥ अतिसंधानपरता परस्यालीकवादिता । प्रवृद्धरागतादिनीवेदनीयस्य कारणं ॥ 105 ॥ सानुत्सेकतनुक्रोधस्वदारपरितोषिताः । हेतुः पुंवेदनीयस्य कर्मणः संसृतौ मतः ॥ 106 ॥ प्राचुर्य च कषायाणां गुह्यांगव्यपरोपणं । परस्त्रीशक्तिरंतस्य वेदनीयस्य हेतवः ॥107॥ नारकस्यायुषो योगो वहारंभपरिग्रहैः । तैर्यग्योनस्य माया तु हेतुरास्रवणस्य सः ॥ 108 ॥ मानुषस्यायुषो हेतुरल्पारंभपरिग्रहैः । संतुष्टत्वा व्रतत्वादि मार्दवं च स्वभावतः ॥ 109 ॥ सम्यक्त्वं च व्रतित्वं च बालतापस्ययोगिता । अकामनिर्जरा चास्य दैवस्यास्रवहेतवः ॥ 110 ॥ स्वयोगवक्रता चान्यविसंवादनयोगिता । हेतुर्नाम्नोऽशुभस्यैव शुभस्यातिसुयोगता ॥ 111 ॥ तथा नामविशेषस्य तीर्थकृत्वस्य हेतवः । सद्दर्शनविशुद्धयाद्याः षोडशातिविनिर्मलाः ॥ 112 ॥ सगुणाच्छादनं निंदा परेषां स्वस्य शंसनं । असद्गुणसमाख्यानं नीचैर्गोत्रास्त्रवावहाः ॥ 113 ॥ सनीचैर्वृच्यनुत्सेको हेतुरुक्तविपर्ययः । उच्चै गोतरायस्य दानविघ्नादिकर्तृता ॥ 114 ॥ शुभः पुण्यस्य सामान्यादास्रवः प्रतिपादितः । तद्विशेषप्रतीत्यर्थमिदं तु प्रतिपद्यते ॥ 115 ॥ हिंसानृतवचचौर्याब्रह्मचर्यपरिग्रहात् । विरतिर्देशतोशु स्यात्सर्वतस्तु महदृतं ॥ 116 ॥ 675 Page #293 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 676 अष्टपंचाशः सर्गः । महाणुव्रतयुक्तानां स्थिरीकरणहेतवः । व्रतानामिह पंचानां प्रत्येकं पंच भावनाः ॥ 117 ॥ स्ववाग्गुप्तिमनोगुप्ती स्वकाले वीक्ष्य भोजनं । द्वे चेर्यादाननिक्षेपसमिती प्राग्व्रतस्य ताः ॥ 118 ॥ स्व्क्रोध्लोभ्भीरुत्व्हास्य्हानाध्भास्स्न्नाः। द्वितीयस्य व्रतस्यैता भाषिताः पंच भाव्नाः॥119॥ शून्यान्यमोचितागारवासान्यानुपरोधिताः । भैक्ष्यशुद्धथविसंवादौ तृतीयस्य व्रतस्य ताः ॥ 120 ॥ स्त्रीरागकथाश्रुत्या रम्यांगेक्षांगसंस्कृतैः । रसपूर्वरतस्मृत्योस्त्यागस्तुर्यव्रतस्य ताः ॥ 121 ॥ इष्टानिष्टेंद्रियार्थेषु रागद्वेषविमुक्तयः । यथास्वं पंच विज्ञेयाः पंचमवतभावनाः ॥ 122 ॥ हिंसादिष्विह चामुष्मिनपायावद्यदर्शनं । व्रतस्थैर्यार्थमेवात्र भावनीयं मनीषिभिः ॥ 123 ॥ दुःखमेवेति चाभेदादस द्वेद्यादिहेतवः । नित्यं हिंसादयो दोषा भावनीयाः सनीतिभिः ॥ 124 ॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यं च यथाक्रमं । सत्वे गुणाधिक क्लिष्टे ह्यविनेये च भाष्यते ॥ 125 ॥ स्वसंवेगादिरागार्थ नित्यं संसारभीरुभिः । जगत्कायस्वभावौ च भावनीयो म्न्स्विभिः॥126॥ इंद्रियाद्या दश प्राणाः प्राणिभ्योत्र प्रमादिना । यथासंभवमेषां हि हिंसा तु व्यपरोपणं ॥ 127 ॥ प्राणिनो दुःखहेतुत्वादधर्माय वियोजनं । प्राणानां तु प्रमत्तस्य, समितस्य न बंधकृत् ॥ 128 / / स्वयमेवात्मनात्मानं हिनस्त्यात्मा प्रमादवान् । पूर्व प्राण्यंगहरणात्पश्चात्स्याद्वा न वा व्ध्ः॥129॥ Page #294 -------------------------------------------------------------------------- ________________ 677 हरिवंशपुराणं । अष्टपंचाशः srgH। सदर्थमसदर्थं च प्राणिपीडाकरं वचः । असत्यमनृतं प्रोक्तमृतं प्राणिहितं वचः ॥ 130 ॥ अदत्तस्य स्वयं ग्राहो वस्तुनश्चौर्यमीर्यते । संक्लेशपरिणामेन प्रवृत्तिर्यत्र तत्र तत् ॥ 131 / / अहिंसादिगुणा यस्मिन् वृंहति ब्रह्मतत्त्वतः । अब्रह्मान्यस्तु रत्यर्थ स्त्रीपुंसमिथुनेहितं ॥ 132 ॥ श्वगवामणिमुक्तादौ चेतनाचेतने धने । वाह्या वाह्ये च रागादौ हेये मू.परिग्रहः ॥ 133 ॥ तेभ्यो viratirUpANya'hiMsAdIni व्रतानि हि । महत्वाणुत्वयुक्तानि यस्य संति व्रती तु स्ः॥134॥ सत्यपि व्रतसंबंधे निश्शल्यस्तु व्रती यतः । मायानिदानमिथ्यात्वं शल्यं शल्यमिव त्रिधा॥135॥ सागारश्चानगारश्च द्वाविह व्रतिनौ मतौ । सागारोऽणुव्रतोऽत्र स्यादनगारो महाव्रतः ॥ 136 ॥ सागारो रागभावस्थो वनस्थोऽपि कथंचन । निवृत्तरागभावो यः सोऽनगारो गृहोस्सित्ः॥137॥ त्रसस्थावरकायेषु त्रसकायोऽपरोपणात्-विरतिः प्रथमं प्रोक्तमहिंसाख्यमणुव्रतं ॥ 138 ॥ यद्रागद्वेषमोहादेः परपीडाकरादिह । अनृताद्विरतिर्यत्र तद्वितीयमणुव्रतं ॥ 139 ॥ परद्रव्यस्य नष्टादेमहतोल्पस्य चापि यत् । अदत्तत्वस्य नादानं तत्तृतीयमणुव्रतं ॥ 140 ॥ दारेषु परकीयेषु परित्यक्तरतिस्तु यः । स्वदारेश्चैव संतोषस्तच्चतुर्थमणुव्रतं ॥ 141 ॥ Page #295 -------------------------------------------------------------------------- ________________ hrivNshpuraann| आरपंचाशः srgH। स्वर्णदासगृहक्षेत्रप्रभृतेः परिमाणतः । वुद्धेच्छापरिमाणाख्यं पंचमं तदणुव्रतं ॥ 142 ॥ गुणवतान्यपि त्रीणि पंचाणुव्रतधारिणः । शिष्या (क्षा) व्रतानि चत्वारि भयंति गृहिणःसतः143 यःप्रसिद्धरमिज्ञानः कृतावध्यनतिक्रमः । दिग्विदिक्षु गुणेष्वाद्यं वेद्यं दिग्विरतिव्रतं ॥ 144 ॥ ग्रामादीनां प्रदेशस्य परिमाणकृतावधिः । वहिर्गतनिवृत्तिर्या तद्देशविरतिव्रतं ॥ 145 / / पापोपदेशोऽपध्यानं प्रमादाचरितं तथा । हिंसाप्रदानमशुभश्रुतिश्चापीति पंचधा ॥ 146 ॥ पापोपदेशहेतुर्योनर्थदंडोपकारकः । अनर्थदंडविरतिव्रतं तद्विरतिः स्मृतं ॥ 14 ॥ पापोपदेश आदिष्टो वचनं पापसंयुतं । यद्वणिग्वधकारंभपूर्वसावद्यकर्मसु ॥ 148 ॥ अपध्यानं जयः स्वस्य यः परस्य पराजयः । वधबंधार्थहरणं कथं स्यादिति चिंतनं ॥ 149 ॥ वृक्षादिच्छेदनं भूमिकुट्टनं जलसेचनं । इत्यायनर्थकं कर्म प्रमादाचरितं तथा ॥ 150 ॥ विषकंटकशस्त्राग्निरज्जुदंडकषादिनः । दानं हिंसाप्रदानं हि हिंसोपकरणस्य वै ॥ 151 / / हिंसारागादिसंवर्षिदुःकथाश्रुतिशिक्षया । पापबंधनिबंधो यः सः स्यात्पापाशुभश्रुतिः ॥ 152 ॥ माध्यस्थ्यैकत्वगमनं देवतास्मरणस्थितिः । सुखदुःखारिमित्रादौ बोध्यं सामायिकं व्रतं ॥ 153 / / 1 बुद्धीच्छा, बुद्धीस्था इत्यपि पात्थौ। Page #296 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । अष्टपंचाशः srgH। चतुराहारहानं यभिरारंभस्य पर्वसु । स प्रौषधोपवासोऽक्षाण्युपेत्यास्मिन्वसंति यत् ॥ 154 ॥ गंधमाल्यानपानादिरुपभोग उपेत्य य्ः। भोगोऽन्यः परिभोगो यः प्रित्य्ज्यास्नादिक्ः॥155॥ परिमाणं तयोर्यत्र यथाशक्ति यथायथं । उपभोगपरीभोगपरिमाणवतं हि तत् ॥ 156 / / मांसमद्यमधुबूतवेश्यास्त्रीनक्तभुक्तितः । विरतिनियमो ज्ञेयोऽनंतकायादिवर्जनं ॥ 157 / / स संयमस्य वृद्धयर्थमततीत्यतिथिः स्मृतः । प्रदानं संविभागोऽस्मै यथाशुद्धियथोदितं ॥ 158 ॥ भिक्षौषधोपकरणप्रतिश्रयविभेदतः । संविभागो तिथिभ्यस्तु चतुर्विध उदाहृतः ॥ 159 ॥ सम्यक्कायकषायाणां वहिरंतर्हि लेखना । सल्लेखनापि कर्तव्या कारणे मारणांतिकी ॥ 160 ॥ रागादीनां समुत्पत्तावागमोदितवर्मना । अशक्यपरिहारे हि सांते सल्लेखना मता ॥ 16 ॥ अष्टौ निश्शंकतादीनामष्टानां प्र्तियोगिन्ः। सम्यग्दृष्टेरतीचारास्त्याज्याः शंकादयः स्तां॥162॥ पंच पंच त्वतीचारा व्रतशीलेषु भाषिताः । यथाक्रमममी वेद्याः परिहार्याश्च तद्वतैः ॥ 163 / / गतिरोधकरो बंधो वधो दंडातितारणा । कर्णाद्यपनयच्छेदोप्यतिभारातिरोपणं ॥ 16 ॥ अभपाननिरोधस्तु क्षुद्वाधाधिकरोगिनां । अहिंसाणुव्रतस्योक्ता अतिचारास्तु पंच ते ॥ 165 ॥ अतिसंघापनं मिथ्योपदेश इह चान्यथा । यदभ्युदयमोक्षार्थक्रियास्वन्यप्रवर्तनं ॥ 166 ॥ Page #297 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 680 अष्टपंचाशः सर्गः । रहोभ्याख्यानमेकांत स्त्रीपुंसेहाप्रकाशनं । कूटलेखक्रियान्येन त्वनुक्तस्य स्वलेखनं ॥ 167 ॥ विस्मृतन्यस्तसंख्यस्य स्वल्पं स्वं संप्रगृह्णतः । न्यासापहार एतावदित्यनुज्ञापकं वचः ॥ 168 ॥ साकारमंत्रभेदोसौ भ्रूविक्षेपादिकेंगितैः । पराकूतस्य बुद्धाविर्भावनं यया ॥ 169 ॥ यत्सत्याणुव्रतस्यामी पंचातीचारकाचिरं । परिहार्याः समर्यादैर्विचार्याचार्यवेदिभिः ॥ 170॥ त्रैधस्तेन प्रयोगस्तैराहृतादानमात्मनः । अन्यो विरुद्धराज्यातिक्रमश्चाक्रमकक्रिये ॥ 171 ॥ नेन दानमित्येषामधिकेनात्मनो ग्रहः । प्रस्थादिमानभेदेन तुलाद्युन्मानवस्तुनः ॥ 172 ॥ रूपकैः कृत्रिमैः स्वणैर्वचनः प्रतिरूपकः । व्यवहारस्त्वीचारास्तृतीयाणुत्रतस्य ते ॥ 173 ॥ परविवाहाकरणमनंगक्रीडया गती । गृहीतागृहीतत्वर्यो कामतीत्राभिवेशनं ॥ 174 ॥ एते स्वदारसंतोषव्रतस्याणुव्रतात्मनः । अतीचाराः स्मृताः पंच परिहार्या प्रयत्नतः ॥ 175 ॥ हिरण्यस्वर्णयोर्वास्तु क्षेत्रयोर्धनधान्ययोः । दासीदासाद्ययोः पंच कूप्यस्यैते व्यतिक्रमाः ॥ 176 ॥ दिग्विरत्यभिचारोधस्तिर्यगूर्ध्वव्यतिक्रमाः । लोभात्स्मृत्यंतराधानं क्षेत्रवृद्धिश्च पंचधा ॥ 177 ॥ प्रेष्ये प्रयोगानयनपुद्गलक्षेपलक्षणाः । शब्दरूपानुपातौ द्वौ तद्देशविरतिर्व्रते ॥ 178 ॥ पंच कंदर्प कौत्कुच्य मौखर्याणि तृतीयके । असमीक्ष्याधिकरणोपभोगादिनिरर्थने ॥ 179 ॥ Page #298 -------------------------------------------------------------------------- ________________ हरिवंश पुराणं । 681 अष्टपंचाशः सर्गः । योगनिः प्रणिधानानि त्रीण्यनादरता च ते । पंच स्मृत्यनुपस्थानं स्युः सामायिकगोचराः । / 180 ॥ अनवेक्ष्यमलोत्सर्गादानसंस्तरसंक्रमाः । स्युः श्रोषधोपवासस्य तेनैकाम्यमनादरः ॥ 181 ॥ सचित्ताहारसंबंध सन्मिश्राभिषवास्तु ते । उपभोगपरी भोगे दुष्पकाहार एव च ॥ 182 ॥ ते सच्चित्तेन निक्षेपः सचित्तावरणं परं । व्यपदेशश्च मात्सर्यं कालातिक्रमतातिथौ ॥ 183 ॥ आशंसे जीविते मृत्यौ निदानं दीनचेतसः । सुखानुबंध मित्रानुरागौ सल्लेखनामलाः ॥ 184 ॥ सम्यज्ञानादिवृद्धयादिस्वपरानुग्रहेच्छया । दानं त्यागो निसर्गाख्यः प्रासुकं स्वस्य पात्रगं । 185 / विधिदेयविशेषाभ्यां दातृपात्र विशेषतः । भेदः फलस्य भूम्यादेर्भेदात्सस्यर्द्धिभेदवत् ॥ 186 ॥ प्रतिग्रहादिषु प्रायः सादरानादरत्वतः । दानकाले विधौ भेदः फलभेदस्य कारकः ॥ 187 ॥ तपः स्वाध्यायवृद्धद्यादेर्देयभेदोऽपि हेतुता । एकं हि साम्यकृद्देयं ततो वैषम्यकृत्परं ॥ 188 ॥ अनुसूयाविषादादिरसूयादिपरस्त्वयं । दायकस्य विशेषोऽपि विचित्रा हि मनोगतिः ॥ 189 ॥ मोक्षकारणभूतानां दानानां धारणे सतां । तारतम्यं मनः शुद्धेर्विशेषः पात्र गोचरः ॥ 190 ॥ पुण्यात्रत्रः सुखानां हि हेतुरभ्युदयावहः । हेतुः संसारदुःखानामपुण्यात्रव इष्यते ॥ 191 ॥ 1 अप्रवेक्ष्य iti kha pustake | Page #299 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 682 aSTapaMcAzaH srgH| मिथ्यादर्शनमात्मस्थं हिंसाद्यविरतिस्तथा । प्रमादश्च कषायश्च योगो बंधस्य हेतवः ॥ 192 ॥ तन्मिथ्यादर्शनं द्वेधा निसर्गान्योपदेशतः । मिथ्याकर्मोदयादाचं तत्त्वाश्रद्धानलक्षणं ॥ 193 ॥ परोपदेशपूर्व तु चतुर्धा मतभेदतः । क्रियावाद्यक्रियावादिविनयाज्ञानिकत्वतः ॥ 194 ॥ एकांतविपरीतत्वविनयाज्ञानसंशयः । निमितैः पंचधा चापि मिथ्यादर्शनमिष्यते ॥ 195 ॥ द्विषोढा विरतिज्ञेया प्रमादोनेकधा स्थितः । न्व्भिनोक्स्सायैस्तु कषायाः पंचविंशतिः ॥ 196 ॥ चत्वारः स्युर्मनोयोगा वाग्योगाश्च तथैव ते । काययोगास्तु पंचापि मनोयोगास्त्रयोदश । 197 ॥ समस्तव्यस्तरूपास्तु पंचैते बंधहेतवः । मिथ्यादृष्टेर्हि पंचोय चत्वारस्त्रिषु पश्चिमाः ॥ 198 ॥ विरत्याविरतिर्मिश्रा प्रमादाद्यास्त्रयः परे । संयतासंयतस्योक्ताः कर्मबंधस्य हेतवः ॥ 199 / / प्रमत्तसंयतस्यापि योगांतात्रय एव ते । तत ऊवं चतुणां तु कषायायोगसंगताः ॥ 20 ॥ शांतक्षीणकषायौ तौ सयोगकेवली तथा । बंधकायोगतन्मात्रादयोगो नैव बंधकः ॥ 201 ॥ कषायकलुषो ह्यात्मा कर्मणो योग्यपुद्गलान् । प्रतिक्षणमुपादत्ते स बंधो नैकधा मतः ॥ 202 ॥ प्रकृतिश्च स्थितिश्चापि स बंधोनुभवस्ततः । प्रदेशबंधभेदेन चातुर्विध्यं प्रपद्यते ॥ 203 ॥ प्रकृति स्यात्स्वभावोत्र निंबादेस्तिक्ततादिवत् । कर्मणामिह सर्वेषां यथास्वं नियता स्थिता 204 Page #300 -------------------------------------------------------------------------- ________________ हरिवंशपुराणे । 683 अष्टपंचाशः srgH। अज्ञानं प्रकृति या ज्ञानावरणकर्मणः । दृश्यार्थादर्शनं दृश्या दर्शनावरणस्य सा ॥ 205 / / सदसल्लक्षणस्यापि वेदनीयस्य कर्मणः । संवेदनं विदां वेद्यं प्रकृतिःसुखदुःखयोः ॥ 206 ॥ दृष्टा दर्शनमोहस्य तत्त्वाश्रद्धानमेव सा । तथा चारित्रमोहस्य महतोऽसंयमः सदा ॥ 207 ॥ प्रकृतिः प्रतिपन्ना तु भवधारणमायुषः । देवनारकनामादिकरणं नामकर्मणः ॥ 208 ॥ गोत्रस्योच्चैश्च नीचैश्च स्थानसंशब्दनं तथा । अंतरायस्य दानादिविघ्नानां करणं घनं ॥ 209 ॥ तदेवं लक्षणं कार्य यत्तत्प्रक्रियते ततः । प्रकृतिस्तत्स्वभावस्य तथैवाप्रच्युतिःस्थितिः ॥ 210 ॥ यथाजागोमहिष्यादिक्षीराणां स्व्स्व्भाव्त्ः। माधुर्यादच्युतिस्तद्वत्कर्मणां प्र्कृतिस्थितिः॥21॥ तीव्रमंदादिभावेन क्षीरे रसविशेषवत् । कर्मपुद्गलसामर्थ्य विशेषोऽनुभवो मतः ॥ 212 ॥ कर्मत्वपरिणत्यात्मपुद्गलस्कंधसंहतेः । प्रदेशः परमाण्वात्मपरिच्छेदावधारणा ॥ 213 / / प्रकृतेः सप्रदेशाया नित्यं योग्निमित्त्ता। स्थितेःसानुभवायास्तु स्यात्कषायनिमित्तता ॥ 214 ॥ अनेनावियते ज्ञानमावृणोतीति वा स्वयं । ज्ञानावरणमाख्यातं दर्शनावरणं तथा ॥ 215 / / वेद्यते वेदयत्येवं वेदनीयमनेन वा । मोडते मोहयत्येवं मोहनीयमपीरितं ॥ 216 ॥ नारकादिभवानेति त्वनेनेत्यायुरित्यपि । नम्यतेऽनेन वात्मानं नमयत्यपि नाम तत् ॥ 217 ॥ Page #301 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 684 अष्टपंचाशः srgH। गूयते शब्द्यते गोत्रमुच्चैर्नीचैश्च यत्नतः । अंतरोयोंतरं मध्यं देयादेरेति यत्नतः ॥ 218 ॥ एकात्मपरिणामेन गृह्यमाणा हि पुद्गलाः । नानाकर्मत्वमायांति प्रभुक्तान्नरसादिवत् ॥ 219 / / मूलप्रकृतिभेदोयमष्टभेदः प्रभावितः । उत्तरप्रकृतीनां तु भेदोऽतःपरमुच्यते ॥ 220 ॥ पंचधा ज्ञानावरणं नवधा दर्शनावृतिः । द्विधानुवेदनीयं स्यान्मोहोष्टाविंशतिःस्थितिः ॥ 221 / / आयुश्चतुर्विधं नाम द्विचत्वारिंशदीरितं । द्विविधं गोत्रमुद्गीतमंतरायस्तु पंचधा ॥ 222 / / मतिश्रुतावधिज्ञानमनःपर्ययकेवलैः । आकृत्येरावृतीः पंच ह्युत्तरप्रकृतीविदुः ॥ 223 / / / द्रव्यार्थादेशतः शक्तिर्मनःपर्ययकेवली । अभव्योप्यस्ति यत्तत्स्थं ज्ञानावरणपंचकं ॥ 224 ॥ व्यक्तियोग्यत्वसद्भावापेक्षा भव्यस्य भव्यता । कैवल्यव्यत्ययोग्यत्वादभव्यस्य ह्यभव्यता । 225 ॥ चक्षुषोऽचक्षुषो दृष्टरवधेः केवलस्य च । चत्वार्यावरणान्येवं निद्राद्यैः पंचभिनव ॥ 226 / / मदखेदविनोदार्थः स्वापो निद्राधिकत्वतः । उपर्युपरि तवृत्तिर्निद्रानिद्राभिधीयते ॥ 227 / / श्रमादिप्रभवात्मानं प्रचलाप्रचलयत्यलं । सा पुनः पुनरावृत्ताः प्रचलाप्रचलाभिधा ॥ 228 ॥ स्त्यानगृद्धिर्ययास्त्याने स्वप्ने गृध्यति दीप्यते । आत्मा यदुदयाद्रौद्रं bahukarma karoti sA // 229 // 1 abhavye'pyasti iti ka pustke| Page #302 -------------------------------------------------------------------------- ________________ 685 हरिवंशपुराणं । अष्ठपंचाशः सर्गः । शारीरं मानसं सौख्यं दुःखं चोदयते य्योः। स्यातां ते वेदनीये स्तः सातासाते य्थाक्र्म्॥230॥ सम्यक्त्वं चापि मिथ्यात्वं स्म्य्ग्मिथ्यात्व्मित्य्द्ः। दृश्यं दर्शनमोहस्य ह्युत्तरं प्रकृतित्रिकं । / 231 ॥ शुभात्मपरिणामेन निरुद्धस्वरसे स्थिते । मिथ्यात्वे श्रद्दधानस्य सम्यक्त्वप्रकृतिभवेत् ॥ 232 ॥ मिथ्यात्वे त्वर्धसंशुद्धे कोद्रवे मदशक्तिवत् । शुद्धाशुद्धात्मको भावः सम्यग्मिथ्यात्वमुच्यते ॥ 233 ॥ द्वेधा चारित्रमोहस्तु नोकषायकषायतः । नवधा नोकषायोत्र कषायाः पोडशोदिताः ॥ 234 ॥ उदयाद्यस्य हासाविर्भावो हास्यं तदुत्सुकः । यस्योदयादतिः सा स्यादरतिस्तद्विपर्ययः ॥ 235 / / शोचनं यद्विपाकात्स शोक उद्वेगकृद्भयं । स्वदोषगोपनं यस्य जुगुप्सा सा जुगुप्सिता ॥ 236 / / भावांस्त्रैणान्यतो याति स स्त्रीवेदोऽतिगर्हितः । पुनपुंसकवेदौ स्तः पौंसानपुंसकान् यतः । / 237 ॥ कषायाः क्रोधमानौ च मायालोभौ च धात्काः। सम्यक्त्वस्य सवृत्तस्य त्त्रान्ण्तानुब्ण्धिन्ः॥238॥ यदीयोदयतो ह्यात्मा प्रत्याख्यातुं न shknuyaat। हिंसादीत्युदयास्ते स्युरप्रत्याख्यानसंज्ञकाः 239 यदीयोदयतो वृत्तं यथाख्यातं न जायते । ज्वलंतः संयमेनामा ख्याताः संज्वलनास्तु ते ॥ 24 ॥ यदीयोदयतो जीवः संयम न प्रपद्यते । ते क्रोधमानमायाद्याः प्रत्याख्यानविनिःश्रुताः ॥ 240 / / 1 हिंसादीन्युदयाः iti ka pustke। Page #303 -------------------------------------------------------------------------- ________________ 686 hrivNshpuraann| अष्टपंचाशः सर्गः । नारकं नरकोद्भूतं तैर्यग्योनं च मानुषं । दैवं चायुभवेत्तेषु चतुर्विधमितीरितं । / 242 ॥ यदीयोदयतो जंतुर्भवांतरमियति सा । गतिश्चतुर्विधादेव नरकादिविभेदतः ॥ 243 ॥ आत्मनो नरकादित्वं यनिमित्तं प्रजायते । तत्स्यानरकगत्यादि गतिनाम चतुर्विधं ॥ 244 ॥ गतिष्वेकीगतार्था सा साम्येनाभ्यभिचारिणा । जातिस्तस्या निमित्तं तु जातिनामात्र पंचधा 245 एकेंद्रियादिकां जातिमुदयाद्यस्य जंतवः । प्रयांत्येकेंद्रियाये तजातिनामाभिधीयते ॥ 246 ॥ शरीरपंचकस्यास्य निवृत्तिर्यस्य चोदयात् । औदारिकशरीरादि नाम पंचविधं तु तत् ॥ 27 ॥ अंगोपांगविवेकःस्याच्छरीराणां यतस्तु तत् । त्रिधांगोपांगनामाख्यमौदारिकपुरस्सरं ॥ 248 ॥ चक्षुरादींद्रियस्थानप्रमाणे यदपेक्षया । यो निर्मापयतस्ते स्तो नाम्ना निर्माणनामनी ॥ 249 / / कर्मोदयवशोपात्तपुद्गलान्योन्यबंधनं । शरीरेदयाद्यस्य भवेद्वंधननाम तत् ॥ 250 / / यस्योदयाच्छरीराणां नीर्ण्ध्रान्योन्य्स्ण्ह्तिः। संघातनाम तन्नाम्ना संघाता नाम सत्तया ॥ 251 / / शरीराकृतिनिवृत्तिर्यतो भवति देहिनां । संस्थाननाम तत् षोढा संस्थानकरणार्थतः ॥ 252 ॥ समादिचतुरस्रोतो nygrodhprimNddlN| सातिसंस्थाननामापि कुब्जवामनहुंडकं ॥ 253 / / 1 सत्त्वयात् इति क पुस्तके, सत्वया इति ख पुस्तके पाठौ परन्तु नतौ सुष्ठू प्रतिभातः । Page #304 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| अष्टपंचाशः सर्गः । यतो भवति मुश्लिष्टमस्थिसंधानबंधनं । तत्संहरनामापि नाम्ना षोढा विभज्यते ॥ 254 ॥ तद्ववर्षभनाराचवज्रनाराचकीलकाः । सनाराचार्धनाराचा ससंप्राप्तसृपाटिकाः ॥ 255 ॥ स्पर्शनस्योदयाद्यस्य प्रादुर्भावेन भूयते । स्पर्शनाम भवत्येतत्प्रविभक्तमिवाष्टधा ॥ 256 / / ख्यातं कर्कशनामैकं मृदुनाम तथापरं । गुरुनाम लघुस्निग्धरूक्षशीतोष्णनाम च ॥ 257 ॥ यद्धेतुरसभेदः स्याद्रसनाम तदीरितं । कट्टातिक्तकषायाम्लमधुरध्वनिनाम तत् ॥ 258 ॥ यस्योदयाद्भवेद्गंधो गंधनाम तदुच्यते । द्विविधं तत्तु बोद्धव्यं सुरभ्यसुरभीति च ॥ 259 / / यद्धेतुवर्णभेदस्तद्वर्णनामाख्यपंचधा । कृष्णनीलत्वरक्तत्वपीतशुक्लत्वयोगतः ॥ 260 ॥ उदयाघस्य पूर्वात्मशरीराकृतिसंक्षयः । चतुर्गत्यानुपूर्वी तत्तथागुरुलघूदितं ॥ 261 ॥ यस्योदयादयोवत्तु गुरुत्वान्न पतत्यधः । न गच्छति पुमानूवं लघुत्वादकैतूलवत् ॥ 262 ॥ स्वकृतो बंधनाद्यैःस्यादुपधातो यतस्तु तत् । उपघातं समुद्दिष्टं परघातं पराद्वधः । / 263 ॥ यदीयोदयनिर्वृत्तं भवत्यापतनं महत् । आदित्यवद्वर्तमानं मतं सातपनाम तत् । / 264 ॥ यद्धेतु?तनं देहे वेद्यमुद्योतनाम तत् । चंद्रखद्योतकाद्येषु वर्तमानं यदीक्षते ॥ 265 / / Page #305 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 688 अष्टपंचाशः सर्गः । उच्छ्रासकारणं यत्तु मतमुच्छ्रासनाम तत् । त्रिहायोगतिराकाशे शस्ताशस्तगतिप्रभुः ॥ 266 ॥ तत्प्रत्येकशरीराख्यं नाम त्वत्र शरीरकं । सदैवात्मोपभोगस्य हेतुर्निर्वर्तते यतः ॥ 267 ॥ साधारणमनेकेषामेकं यस्माच्छरीरकं । साधारणशरीराख्यं नाम तद्भोगकारणं ॥ 268 ॥ उदयाद्यस्य जीवानां द्वींद्रियादिषु जन्म यत् । त्रसनाम विपर्यत्वं स्थावराख्यं तु नाम तत् ॥ 269 ॥ सर्वं प्रीतिकरो यस्मात्प्राणी सुभगनाम तत् । यतोऽप्रीतिकरोन्येषां नाम्ना दुर्भग नाम त्त्॥ 270 ॥ मनोज्ञस्वरनिर्वृत्तिर्यतः सुस्वरनाम तत् । अनिष्टस्वर हेतुर्यत्प्रोक्तं दुःस्वरनाम तत् ॥ 271 ॥ यतस्तु रमणीयत्वं शुभनाम तदीरितं । अतिवैरूप्यहेतुश्च नामाशुभमशोभनं ॥ 272 ॥ यत्र सूक्ष्मशरीरस्य कारणं सूक्ष्म नाम तत् । परवाधाकृतो हेतुः शरीरस्य तु वादरः ॥ 273 ॥ यदाहारादिपर्याप्तिभेदनिवृत्तिकारणं । पर्याप्तिनाम् तन्नाम्ना षडिधमुदितं बुधैः ॥274॥ आहारस्य शरीरस्य प्राणापानेंद्रियस्य च । पर्याप्त्यभावहेतुस्तु भाषायां मनसोऽपरं ॥ 275 / / कारणं स्थिरभावस्य स्थिरमस्थिरमन्यथा । नामादेयमनादेयं सप्रभाप्रभदेहकृत् ॥ 276 ॥ हेतुः पुण्यगुणाख्यातेः यशःकीर्तिरितीर्यते । अयशःकीर्तिनामापि तद्विपयासकारणं ॥ 277॥ हेतुस्तीर्थकरत्वस्य सतीर्थकरनाम तत् । नाम्नः प्रकृतिभेदास्त्रिनवतिस्तूचरोचराः ॥ 278 ॥ Page #306 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 689 अष्टपंचाशः srgH। gotramuccaizca नीचैश्च तत्र यस्योदयात्कुले । पूजिते जन्म तदुच्चैनीचैनींचकुलेषु तत् ॥ 279 ॥ दीयते दातुकामेने लब्धुकामैनें लभ्यते । यदुदयात्प्रणीतौ तौ दानलाभांतरायको ॥ 280 ॥ भोक्तुंकामापि नोभुक्ते नोपभुक्तं तथेच्छुकः । यदेतातरायौ तौ ज्ञेयौ भोगोपभोगयोः ॥ 281 ॥ तथोत्सहितुकामो यो यतो नोत्सहते स हि । वीर्यातराय एषोऽसौ बंधः प्रकृतिलक्षणः ॥ 282 / / स्थितिबंधविकल्पस्तु जघन्योत्कृष्टभेदवान् । अष्टानां कर्मणामेषां द्विविधोऽपि निरूप्यते । / 283 / / ज्ञानदर्शनसंवृत्योर्वेदनीयांतराययोः । सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः । / 284 ॥ सप्ततिर्मोहनीयस्य विंशतिनामगोत्रयोः । संज्ञिपंचेंद्रियस्येयं ज्ञेया पर्याप्तकस्य तु ॥ 285 ॥ आयुषस्तु त्रयत्रिंशत्सागरोपमिका परा । स्थितिः सा वेदनीयस्य मुहूतो द्वादशावरा ॥ 286 ॥ साष्टावेव मुहूर्ता स्याज्जघन्या नामगोत्रयोः । पंचानामपि शेषाणां स्थितिरंतमुहर्तिका ॥ 287 ॥ कषायतीव्रमंदादिभावात्रवविशेषतः । विशिष्टपाक इष्टस्तु विपाकोनुभवोऽथवा ॥ 288 ॥ स द्रव्यक्षेत्रकालोक्तभवभावविभेदतः । विविधो हि विपाको यः सोनुभवः समुच्यते ॥ 289॥ प्रकृष्टोनुभव: पुण्यप्रकृतीनां शुभो यथा । अशुभप्रकृतीनां तु निकृष्टोऽनुभवस्तथा ॥ 290 ॥ 1 योऽनुभवश्च स उच्यते इति ख पुस्त्के। Page #307 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 690 अष्टपंचाशः सर्गः । I अशुभप्रकृतीनां तु परिणाम विशेषतः । प्रकृष्टीनुभवोन्यासां निकृष्टोनुभवस्तदा ॥ 299 ॥ स्वमुखेनानुभूयते मूलप्रकृतयोऽखिलाः । उत्तरास्तुल्यजातीयाद्वयान्महायुषी विना ॥ 292 ॥ कर्मणोऽनुभवातस्मात्तपसश्चापि निर्जरा । विपाकजा तु तत्रैका परा चाप्यविपाकजा ॥ 293 ॥ संसारे भ्रमतो जंतोः प्रारब्धफलकर्मणः । क्रमेणैव निवृत्तिर्या निर्जरासौ विपाकजा ॥ 294 ॥ यत्तूपायविषाच्यं तदाम्रादिफलपाकवत् । अनुदीर्णमुदीर्याशु निर्जरा त्वविपाकजा ॥ 295 ॥ सर्वेश्वात्मप्रदेशेष्वनंतानंत प्रदेशकाः । घना गुलस्यासंख्येयभागे क्षेत्रावगाहिनः ॥ 296 ॥ एकद्वित्र्यादिसंख्येयसमयस्थितयः सदा । प्रदेशबंध संतानप्यास ते कर्मपुद्गलाः । / 297 ॥ शुभायुर्नामगोत्राणि सद्वेद्यं च चतुर्विधः । पुण्यबंधोन्यकर्माणि पापबंध H प्रपंचितः ॥ आस्रवस्य निरोधस्तु संवरः परिभाष्यते । स भावद्रव्यभेदाभ्यां द्वैविध्येन निरुच्यते ॥ 299 ॥ क्रियाणां भवहेतूनां निवृत्तिर्भावसंवरः । तत्कर्मपुद्गलादानविच्छेदो द्रव्यसंवरः ॥ 300 ॥ त्रिसख्या गुप्तयः पंचसंख्याः समितयस्तथा । दशद्वादशधर्मानुप्रेक्षा चारित्रपंचकं ॥ 309 ॥ द्वाविंशतिभिदा भिन्न परीषहजयोऽपि च । हेतवः संवरस्यैते सप्रपंचाः समन्विताः ॥ 302 ॥ बंध हेतोरभावाद्धि निर्जरातश्च कर्मणां । कार्त्स्न्येन विप्रमोक्षस्तु मोक्षो निरूपिणः ॥ 303 ॥ 298 ॥ Page #308 -------------------------------------------------------------------------- ________________ hrivNshpuraa| अपंचाशः सर्गः । जीवादिसप्ततत्वानामेतेषां ज्ञानसंगतं । श्रद्धानं तच्चरित्रं च साक्षान्मोक्षस्व साधनं । / 304 ॥ भवेनैकेन मार्गस्थः केचित्सप्ताष्टभिः प्रे। भुक्तस्वर्गसुखा भव्याः सिध्यति ध्यानिनः स्दा॥305॥ इति श्रुत्वा जिनेंद्रोक्तं मोक्षमार्गमनाविलं । प्रणेमुआदश गणाः प्रकृत्यांजलयो विभुं ॥ 306 ॥ ते सम्यग्दर्शनं केचित्संयमाऽसंयम परे । संयम केचिदायाताः संसारावासमीरवः । / 307 ॥ द्वे सहस्र नरेंद्रास्ते कन्याश्च नृपयोषितः । सहस्राणि बहून्यापुः संयमं जिनदेशितं ॥ 308 ॥ शिवा च रोहिणी देवी देवकी रुक्मिणी तथा । देव्योन्याश्च सुचारित्रं गृहिणां प्र्तिपेदिरे॥309॥ यदुभोजकुलप्रष्टा राजानः सुकुमारिकाः । जिनमार्गविदो जाता द्वादशाणुव्रतस्थिताः ॥ 310 ॥ कृतपूजाः सुरैरिंद्राः प्रणम्य जिनभास्करं । प्रयाताः स्वास्पदं रामकेशवाद्याश्च याद्वा॥31॥ विश्वासा विशदाः शरद्विदधती धौतं पयोदैस्तथा विस्पष्टग्रहतारकाकुसुमितं रम्ब नभोमंडलं । बंधूकावसु सप्तपर्णसुरभिप्रत्यग्रपुष्पांजलिं मुंचंती जिनपादयोरुपगता मक्तेव लोकत्रयी ॥ 312 / / इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ श्रीनेमिनाथधर्मोपदेशवर्णनो नाम अष्टपंचाशः सर्गः । 1'प्रकृताञ्जलयो' iti kha pustake / Page #309 -------------------------------------------------------------------------- ________________ 692 harivaMzapurANaM / ekonaSaSTitamaH srgH| ekonaSaSTitamaH srgH| विहाराभिमुखेगाग्राज्जिनेंद्रेऽवतरिष्यति स्वर्गाग्रादिव भूलोकं समुद्धर्तुं भ्वोद्धेः॥1॥ गृह्यतां गृह्यतां काम्यं यथाकाममिहार्थिमिः । इति नित्यं धनेशेन घुष्यते कामघोषणा ॥ 2 ॥ कामदा कामवद्भूमिः कल्पते मणिकुट्टिमा । मांगल्यविजयोद्योगे विभोः किं वा न कल्पते ॥ 3 ॥ महाभूतानि सर्वाणि कर्तुर्भूतहितोद्यमे । सर्वभूतहितानि स्युस्तादृशी खलु सार्वता ॥ 4 ॥ प्रावषेण्यांबुधारेव वसुधारा वसुंधरां । दिवोन्वर्थाभिधानत्वं नयती न्यपतत्पथि ॥ 5 ॥ प्रामुख्यंति सुराः सद्यः प्रणामचलमोलयः । भासा व्याप्य दिशो भ्तुःप्र्भाकारानुगिन्न्ः॥6॥ ये द्वे पूर्वोत्तरे पंक्ती हेमांबुजसहस्रयोः । सहस्रपत्रं तत्पूतं भुवः कंठे गुणाकृतिः ॥ 7 ॥ पद्मरागमयं भास्वच्चित्ररत्नविचित्रितं । प्रवृत्तप्रतिपत्रस्थपद्मभागमनोहरं ॥ 8 ॥ सहस्राक्षसहस्राक्षिभुंगावलिनिषेवितं । देवासुरनरालोकमधुपापानमंडलं ॥ 9 ॥ पद्मोद्भासि परं पुण्यं पायानं प्रकाशते । सद्यो योजनविष्कम तचतुर्भागकार्णकं ॥ 10 ॥ महिमाग्रेसरे साष्टमूर्तिस्पष्टगुणश्रियः । वसवोष्टौ पुरोधाय वासवं वरिवस्यया ॥ 11 ॥ 1 पर्वतामात्-गिरनारशिखरतः । 2 प्रादुष्यति iti kha pustake / Page #310 -------------------------------------------------------------------------- ________________ harivaMzapurANaM / * 693 ekonaSaSTitamaH srgH| jaya प्रसीद भर्तुस्ते वेला लोकहितोद्यमे । जातायेत्यानमाशं स हि विश्वसृजो विधिः ॥ 12 ॥ ततः प्रक्रमते सिंधुरारोळे पद्मयानकं । तत्क्षणं भूयते भूम्या दृष्टसंभ्रातयापि च ॥ 13 ॥ विजये विहरत्येष विश्वेशो विश्वभूतये । धर्मचक्रपुरस्सारी त्रिलोकी तेन संपदा ॥ 14 ॥ वर्धतां वर्धतां नित्यं निरीतिर्मरुतामिति । श्रूयतेत्यंबुदध्वानः प्रयाणपटहध्वनिः ॥ 15 ॥ वीणावेणुमृदंगोरुभल्लरीशंखकाहलैः । तुर्यमंगलघोषोऽपि पयोधिमधिगर्जति ॥ 16 ॥ संकथाक्रोशगीताट्टहासैः कलकलोत्तरैः । दिवः पृथिव्यौ प्राप्नोति प्रस्थानीकमहारवः ॥ 17 ॥ फल्गु गायति किन्नयों नृत्यंत्यप्सरसो दिवि । स्पृशत्यातोद्यमानातों गंधर्वोदय इत्यपि ॥ 18 ॥ स्तुवंति मंगलस्तोत्रैर्जयमंगलपूर्वकैः । तत्र तत्र सतां वंद्यं वंदिता नृसुरासुराः ॥ 19 / / चित्रश्चित्तहरैर्दिव्यैर्मानुषैश्च समंततः । नृत्यसंगीतवादित्रैर्भूतलेऽपि प्रभूतये ॥ 20 ॥ पालयंति सदिग्नागैर्लोकपालाः सभूतयः । भर्तृसेवा हि भूत्यानां स्वाधिकारेषु सुस्थितिः ॥ 21 ॥ धावति परितो देवा kecidbhaasurdrshnaaH| हिंसया ज्यायसः सोनुत्सार्योत्साये दूरतः ॥ 22 / / उदस्तैरत्नवलयैर्वीचिहस्तैः कृतांजलिः । भर्ने प्रीतस्तदोदन्वान्वेलामू। नमस्यति । / 23 ॥ 1 हिंसापापीयसः सर्वान् iti ka pustke। .. Page #311 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 694 एकोनषष्टितमः सर्गः । विलंबितसहस्रार्कयुगपत्पतनोदयौ । नमतानंदिता लोकनामोन्नामैः पदे पदे ॥ 24 ॥ शूराणां भूतलस्पर्शिमकुटैर्बहुकोटिभिः । भूः पुरःसोपहारेव zobhateM'bujakoTibhiH // 25 // लौकांतिका H पुरो यांति लोकांत स्थापितेजसः । लोकेशस्य यथालोकाः पुरोगा मूर्तिसंभवाः ॥ 26 ॥ पद्मा सरस्वतीयुक्ता परिवारात्तमंगला । पद्महस्ता पुरो याति परीत्य परमेश्वरं ॥27॥ प्रसीदेत इतो देवेत्यानम्य प्रकृतांजलिः । तद्भूमिपतिभिः सार्धं पुरो याति पुरंदरः ॥28॥ एवमीशस्त्रिलोकेशपरिवारपरिस्कृतः । लोकानां भूतये भूतिमुद्वहन् सार्वलौकिकीं ॥29। पद्मकेतुः पवित्रात्मा परमं पद्मयानकं । भव्य चैकसबंधुर्यदारोहति तत्क्षणात् ॥30॥ जय नाथ जय ज्येष्ठ जय लोकपितामह । जयात्मभूर्जयात्मेश जय देव जयाच्युत ॥ 31 ॥ जय सर्वजगधो जय सद्धर्मनायक । जय सर्वशरण्य श्रीर्जय पुण्यजयोत्तम ॥32॥ इत्युदीर्णासकृद्धोषोरुंघानो रोदसी स्फुट: / जयत्युच्चेतिगंभीरो घनाघनघनध्वनिः ॥33॥ स देवः सर्वदेवेंद्रव्याहता लोकमंगलः । तन्मौलिभ्रमरालीढभ्रमत्पादपयोरुहः ॥34॥ तत्पयोरुहवासिन्या पद्मयानंदमज्जगत् । विरहत्परमोद्भूतिर्भूतानामनुकंपया ॥ 35 ॥ देवमार्गोत्थिते दिव्ये विन्यस्यान्जे पदांबुजं । स्वच्छांभोवाखां भोजप्रतिबिंबश्चिणि प्रभुः ॥ 36 ॥ Page #312 -------------------------------------------------------------------------- ________________ हारेबंशपुस । 695 एकोनषष्टितमः srgH। udyatastasya लोकार्य राजराजपुरस्सरः । राजते राजयन्मार्ग पुरोमानोर्यथारुणः ॥ 37 ॥ पदवीजातरूपांगी स्फुरन्मणिविभूषणा । श्लाघ्यते सा सती भत्रे स्वभत्रे भामिनी यथा ॥ 38 ॥ परितः परिमार्जति मरुतो मधुरे-रणैः । अवदातक्रियायोगैः स्वां वृत्ति साधवो यथा ॥ 39 ॥ अभ्युदंति सुरास्तत्र गंधांभोंबुदवाहनः । स्फुरत् सौदामिनीदीप्तिभासिताखिल्दिन्ग्मुखाः॥40॥ मंदारकुसुमैमत्तभ्रमद्भमरचुंबितैः । नंद्यते सुरसंघातैर्मोर्गो मार्गविदुधमे ॥ 41 ॥ ज्योतिर्मडलसंकाशैः सौवर्णरसमंडलैः । सुलग्नैः शोभते मार्गो रत्नचूर्णतलोचितैः ॥ 42 ॥ गुह्यकाश्चित्रपत्राणि चिन्वते कुंकुमै रसैः । चित्रकर्मकृतां चित्रां स्वामाचिक्षासवो यथा ॥ 43 ॥ कदलीनालिकेरेशुक्रमुकाद्यैः क्रमस्थितैः । संपरैर्मागसीमापि रम्याऽऽरामायते द्वयी ॥ 44 ॥ तत्राक्रीडपदानि स्युः सुंदराणि निरंतरं । यत्र दृष्टा स्वकांताभिराक्रीडते नरामराः ॥ 45 ॥ भोग्यान्यपि यथा कामं भोगिनां भोगभूमिवत् । सर्वाण्यन्यूनभूतीनि संभवत्यंतरेऽतरे ॥ 46 / / योजनत्रयविस्तारो मार्गो मार्गातयोयोः । सीमानौ द्वावपि ज्ञेयो गव्यूतद्वयविस्तृतौ । / 47 ॥ तोरणैः शोभते मार्गः करणैरिव कल्पितैः । दृष्टिगोचरसंपन्नैः सौवर्णैरष्टमंगलैः ॥ 48 ॥ 1 अनून इति स पुस्त्के। Page #313 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 696 एकोनषष्टितमः सर्गः । I 1 कामशालाविशालाः स्युः कामदास्तत्र तत्र च । भागवत्यो यथा मूर्तीः कामदा daanshktyH॥ 49 // तोरणांतर भूतुंग समस्त कदलीध्वजैः । संछन्नोध्वा घनच्छायो रुणद्धि सवितु छविं ॥ 50 ॥ वनवासि सुरैर्वन्य मंजरीपुंजपिंजरः । स्वपुण्यप्रचयाकारः कल्प्यते पुष्पमंडपः ॥ 51 ॥ युक्तो रत्नलताचित्रभित्तिभिः सद्वियोजनः । चंद्रादित्यप्रमारोचिमंडलोपांत मंडितः ॥ 52 ॥ घटिकाकलनिहदीघंटानादैर्निनादयन् । दिशो मुक्तागुणा मुक्तं प्रांत मध्वांततांतरः ॥ 53 ॥ सद्गंधाकृष्टसंभ्रांतभृंगमालोलसद्युतिः । वियतीशय शोमूर्तवितानच्छविरक्ष्यते ॥ 54 ॥ स्वोत्तंभस्तंभसंकाशैः स्थूलमुक्तागुणोद्भवैः । चतुर्भिर्दामभिर्भाति विद्रुमांतांतराचितैः ॥ 55 ॥ तस्यांतस्थो दयामूर्तिः प्रयाति दयिताहितः । हिताय सर्वलोकस्य स्वयमशिः स्वयंप्रभः ॥56 ॥ पश्यत्यात्मभवान् सर्वे सप्त सप्त परापरान् । यत्र तद्भासतेऽत्यर्क पश्चाद्भामंडलं प्रभोः ॥ 57 ॥ त्रिलोकीवांतसाराभात्युपर्युपरि निर्मला । त्रिछत्री सा जिनेंद्र श्रीस्त्रैलोक्येशित्वशंसिनी ॥ 58 ॥ चामराण्यभितो भांति सहस्राणि दमेश्वरं । स्वयंवज्यानि शैलेंद्रं हंसा इव नभस्तले ॥ 59 ॥ ऋषयोनुव्रजंतीशं स्वर्गिणः परिवृण्वते । प्रतीहारः पुरो याति वासवो वसुभिः सह ॥ 60 ॥ ततः केवललक्ष्मीतः प्रतिपाद्या प्रकाशते । साकं शच्या वि(त्रि ) लोकोरुर्भूतिर्लक्ष्मीः समंगला ॥ 61 ॥ Page #314 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| एकोनषष्टितमः srgH। श्रीसनाथैस्ततः सर्वैर्भूयते पूर्णमंगलैः । मंगलस्य हि मांगल्या यात्रा मंगलपूर्विका ॥ 62 ॥ शंखपद्मौ ज्वलन्मौलिसार्थीयौ सत्वकामदौ । निधिभूतौ प्रवर्तेते हेमरत्नप्रवर्षिणौ ॥ 63 ॥ भास्वत्फणामणिज्योतिर्दीपिका भांति पन्नगाः । हतांधतमसज्ञानदीपदीप्त्यनुकारिणः ॥ 6 ॥ विश्वे वैश्वानरा यांति धृतधमघटोद्धताः । यद्धो याति लोकांतं जिनगंधस्य सूचकः ॥ 65॥ सौम्याग्नेयगुणादेव भक्ताः सोमदिवाकराः । स्वप्रभामंडलादर्शमंगलानि वहंत्यहो ॥ 66 ॥ तपनीयमयैश्छत्रैर्नभस्तपनरोधिभिः । तपनीयैरेव सर्वत्र संरुद्धमिव दृश्यते ॥ 6 ॥ पताका हस्तविक्षेपैः संतज्य परिवादिनः । दयामूर्ता इवेशांशा नृत्यति ज्य्केत्व्ः। 68 ॥ वैभवी विजया ख्याति वैजयंती पुरेडिता । राजते त्रिजगन्नेत्रकुमुदामलचंद्रिका ॥ 69 / / भुवः स्वभूर्निवासिन्यो भुवि यद्व्यंतराःस्थिताः । नरीनृत्यंति देव्योग्रे प्रेमानंदरसाष्टकं ॥ 70 ॥ आमंद्रमधुरध्वाना व्याप्तदिग्विदिगंतराः । धीरं नानद्यते नांदी जित्वा प्रावधनावली ॥ 7 ॥ जितार्को धर्मचक्रार्कः सहस्राराशुदीधितिः । यतिदेवपरीवारो वियतीति तमोपहः ॥ 72 / / लोकानामेकनाथोयमेतत नमतेति च । घुष्यते स्तनितर?षणामयघोषणा ॥ 73 ॥ भप्रभावसदृशा सत्पूर्व व्याप्य दिक्पथे । प्रकुर्वति जयाहानं धावंतः प्रथमोत्तमाः ॥ 7 ॥ Page #315 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 698 एकोनषष्टितमः सर्गः । देवयात्रामिमां दिव्यामन्वेत्य परमाद्भुतां । अद्भुतान्यर्थदृष्ट्यादि सर्वाण्यसुभृतां भुवि । / 75 / / आवयोर्नैव जायंते व्याधयो व्यापयंति नः । इतयश्चाज्ञया भर्तुर्नेति तद्देशमंडले ॥ 76 ॥ अंधा पश्यंति रूपाणि श्रण्वंति वधिराः श्रुतिं । मूका स्पष्टं प्रभाषते विक्रयंते च पंगवः ॥ 77 ॥ नात्युष्णा नातिशीताः स्युरहोरात्रादिवृत्तयः । अन्यच्चाशुभमत्येति शुभं सर्व प्रवर्धते ॥78 ॥ भूवधूः सर्वसंपन्न सस्यरोमांचकंचुका । करोत्यंबुजहस्तेन भर्तुः पादग्रहं मुदा । / 79 / / जिनार्कपादसंपर्क प्रोत्फुल्लकमलावली । प्रथयंत्युद्वहंती द्यौरस्थायि सरसी श्रियं ॥ 80 ॥ स्वर्वेत्युक्ताः समात्मानः समदृष्टेश्वरेक्षिता । ऋतवः सममेधंते निर्विकंपा हि सेशिता ॥ 81 ॥ निधानानि निधीरन्नान्याकराण्यमृतानि च । सूर्यते तेन विख्याता रत्नसूरिति मेदिनी ॥ 82 ॥ अंते कौंतकजिद्वीर्यपराजितपराक्रमः । धर्मचक्रोर्जिते लोके नाकाले करमिच्छति ॥ 83 ॥ कालः कालहरस्याज्ञामनुकूलभयादिव । प्रविहाय स्ववैषम्यं पूज्येच्छामनुवर्तते ॥ 84 ॥ तत्र स्थावरकाः सर्वे सुखं विंदंति देहिनः । सैषा विश्वजनीना हि विभुता भुवि वर्तते ॥ 85 ॥ जन्मानुबंधवैरो यः सर्वो हि नकुलादिकः । तस्यापि जायते जर्यं संगतं सुगताज्ञया ॥ 86 ॥ गंधवाहो वहां भर्तुस्तत्कथाप्नुयात् । अचंडः सेहते सेवां शिक्षयन्ननुजीविनः ॥ 87 ॥ Page #316 -------------------------------------------------------------------------- ________________ 699 hrivNshpuraann| एकोनषष्टितमः सर्गः । रजस्तिमिरिकापायवैमल्यामरणत्विषः । दिक्कन्याः पुष्पजापैस्तं पूजयंति दिशां पतिं ॥ 88 ॥ नभः स्वच्छतरं स्पष्टतारातरलभासुरं । सरः शरप्रसन्नांमः कुमुदिव दृश्यते ॥ 89 ॥ दूराच्चाल्पधियः सर्वे नयंति किमुतेतरे । चतुरास्यश्चतुर्दिक्षु छायादिरहितो विभुः ॥ 90 ॥ भुक्त्यभावो जिनेंद्रस्योपसर्गस्य तथैव च । अहो लोकैकनाथस्य माहात्म्यं महदद्भुतं ॥ 11 ॥ शुभंयवो नमत्येत्याहंयवोऽपि प्रवादिनः । अवसानाद्भुतं चैतनिद्वंद्वं प्राभवं हि तत् ॥ 12 ॥ यस्यां यस्यां dishiish:syaatridsheshpurssrH| तस्यां तस्यां दिशीशाः स्युः प्रत्युद्याताः सपूजनाः93 यतो यतश्च यातीशस्तदीशाश्च समंगलाः । अनुपांत्या स्वसीमानः सार्वभौमो हि taadRshH॥14॥ त्रिमार्गगा प्रयात्येवं देवसेना त्व्मार्ग्गा। पवित्रयति भूलोकं पवित्रेण प्रभाविता ॥ 95॥ तस्यामेकः समुत्तुंगो भादंडो दंडसनिमः । अधरोपरिलोकांतः प्राप्तः प्रत्यागतांशुभिः ॥ 16 ॥ त्रिगुणीकृततेजस्का स्थूलदृश्यः स्वतेजसा । मासते भास्करादन्याज्ज्योतिष्टमविरस्करः ॥ 17 ॥ आलोको यस्य लोकांतव्यापी निःप्रतिबंधनः । ध्वस्तांधतमसो भास्वत्प्रकाशमतिगर्तते ॥ 98 ॥ तस्यांतस्तैजसो भर्ता तेजोमय इवापरः । रश्मिमालिसहस्त्रैकरूपाकृतिरनाकृतिः ॥ 99 / / परितो भाति तूत्सर्पद्धनो भर्तमहोदयः । राशिगल्यूतविस्तारो युक्तोचायतनूद्भवः ॥ 10 ॥ Page #317 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । . 700 . एकोनषष्टितमः सर्गः । दृश्यते दृष्टिहारीव सुखदृश्यः सुखावहः । पुण्यमूर्तिस्तदंतस्थः पूज्यते पुरुषाकृतिः ॥ 101 ॥ काधियोऽपुण्यजन्मानः स्वापुन्न्य्ज्रुस्सान्विताः|n पश्यते च तद्भासं भानुभासमुलूकवत ॥ 102 ॥ तिरयंती रखेस्तेजः पूरयंती disho'khilaaH। तत्प्रभा भानवीयेव पूर्व व्याप्नोति भूतलं ॥ 103 ॥ तस्याश्चानुपदं याति लोकेशो लोकशांतये । लोकानुद्भासयन् सर्वानतिदीधितिमप्रभः ॥ 104 ॥ आसंवत्सरमात्मांगैः प्रथयन्प्राभवीं गतिं । भासते रत्नवृष्टया वा परीत्यैरावतो यथा ॥ 105 ॥ अनुबंधावनिप्रख्यं दिवि मार्गादि दृश्यते । त्रिलोकातिशयोद्भूतं तद्धि प्राभवमद्भुतं ॥ 106 ॥ पट्टभवंति मंदाश्च सर्वे हिंस्रापर्धयः । खेदः स्वेदार्तिचिंतादि न चैषामस्ति तत्क्षणे ॥ 107 ॥ विहारानुगृहीतायां भूमौ न डमरादयः । दशाभ्यस्तयुगं भर्तुरहोत्र महिमा महान् ॥ 108 ॥ विभूत्योद्धतया भूत्यै जगतां जगतां विभुः। विजहार भुवं भव्यान् बोधयन् बोधदः क्रमात् । / 109 / / सुराष्ट्रमत्स्यलाटोरुसूरसेनपटच्चरान् । कुरुजांगलपांचालकुशाग्रमगधांजनान् ॥ 110 ॥ अंगवंगकलिंगादीनानाजनपदान् जिनः । विहरन् जिनधर्मस्थांचक्रे क्षत्रियपूर्वकान् ॥ 112 ॥ ततो मलयनामानं देशमागत्य स क्रमात् । सहस्राम्रवने तस्थौ पुरे भद्रिलपूर्वके ॥ 113 ॥ 1 द्विशतयोजनं । Page #318 -------------------------------------------------------------------------- ________________ hrivNshpuraann| एकोनषष्टितमः srgH। पूर्ववद्रीचते तत्र चतुर्भेदैः सुरासुरैः । समवस्थानभूभागे जिनोऽभागणवेष्टितः ॥ 114 ॥ तत्पुराधिपतिः पोंडू: पोरलोकसमन्वितः । सस्तुतिर्जिनमानम्य समासीनः कृतांजलिः ॥ 115 ॥ देवक्यास्तनया ये षट् सुदृष्टयलकयोः स्थिताः। पुत्रप्रीतिं प्रकुर्वाणास्तेऽपि तत्रैव स्ण्ग्ताः॥116॥ प्रत्येकं योषितस्तेषां द्वात्रिंशद्गणनां गुणैः । रूपादिभिरपींद्रस्य जयंत्यः शुचयः शची ॥ 117 / / अवतीर्य रथेभ्यस्ते षड्भ्यः षडपि सोद्राः। नत्वा नुत्वा जिनं राज्ञा सहासीना म्हौज्स्ः॥118॥ जिनः श्रावकधर्म च सम्यकदर्शनभूषितं । यतिधर्म च कर्मन्नं जगाद सदसे तदा ॥ 119 ॥ ततो विदिततत्वार्थाः श्रुत्वा धर्मामृतं जिनात् । जातसंसारनिर्वेदा बंधुभ्यो विनिवेद्य ते॥120॥ जिनपादांतिके दीक्षां मोक्षलक्ष्मीविधायिनी । भ्रातरः सहनिस्संगा पडपि प्रतिपेदिरे ॥ 121 / / द्वादशांगं श्रुतज्ञानं लब्धवीजादिबुद्धयः । अधिगम्य तपो घोरं चक्रुस्ते राजसूनवः । / 122 ॥ षष्ठादयः सहामीषां धारणापारणा सह । योगास्त्रैकालिकाः साकं साकं shyyaasnkriyaaH||123|| तेषां चरमदेहानां तपतां परमं तपः । देहानां परमा कांतिः पूर्वतोऽपि विवर्धते ॥ 124 / / उपमानोपमेयत्वमन्योन्यस्य तपस्यमी । सवाह्याभ्यंतरे प्रापुस्तीर्थकृत्पदसेवकाः ॥ 125 ॥ तथाविधमहाभूत्या विहृत्य स महीं जिनः । आगत्य समवस्थाने नोर्जयंतमभूषयन् । / 126 / / Page #319 -------------------------------------------------------------------------- ________________ haarebNshpuraann| 702 एकोनषष्टितमः srgH। इंद्राधैनिदशैस्तस्मिनुपेंद्राद्यैश्च यादवैः । द्वारिकापौरलोकेन सेव्यमानो जिनो बभौ ॥ 127 / / एकादश गणाधीशा वरदत्तादयस्तदा । श्रुतज्ञानसमुद्रातर्दर्शिनोत्र विरेजिरे ॥ 128 ॥ चतुःशतानि तत्रान्ये मान्याः पूर्वधराः सतां । एकादशसहस्राष्टशतसंख्यास्तु शिक्षकाः ॥ 129 / शतान्यवधिनेवास्तु केवलज्ञानिनोऽपि च । ते पंचदशसंख्यानाः प्रत्येकमुपवर्णिताः ॥ 130 / / मत्या विपुलया युक्ता शतानि नव संख्यया । वादिनोष्टौ शतानि स्युरेकादश नु वैक्रियाः 131 चत्वारिंशत्सहस्राणि राजीमत्या सहार्जिकाः । लकैकोनसप्तत्या सहस्रैः श्रावकाः स्मृताः 132 पत्रिंशच्च सहस्राणि लक्षाणां त्रितयं तथा । सम्यग्दर्शनसंशुद्धाः श्राविकाः shraavkvrtaaH॥133|| पूर्ववत्तीयकृन्मेषस्तृषितान् भव्यचातकान् । वर्षन् धर्मामृतं दिव्यं दिव्यध्वनिरतर्पयत् ॥ 134 ॥ इति दुरापमहोदयपर्वते जिनरवौ स्थितवत्यमितोदये । विकसति प्रकृतांजलिकुद्मलं सकललोकसरोजबुधांबुजं ॥ 135 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ भगवद्विहारवर्णनो नामैकोनषष्टितमः सर्गः । Page #320 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 703 षष्टितमः सर्गः । अथ धर्मकथाछेदे प्रणिपत्य जिनेश्वरं । कृतांजलिरपृच्छत्सा देवकी विनयं श्रिता ॥ 1 ॥ भगवन् भवने मेऽद्य जातरूपमनोहरं । मुनियुग्मं प्रविश्य त्रिरुपर्युपरि भुक्तवान् ॥ 2 ॥ भगवन् भुक्तिवेलायामेकस्यामेकयुक्तये । बहुकृत्वो गृहेत्वेकं यतयः प्रविशति किं ॥ 3 ॥ अथातिशयरूपत्वाद्यतियुग्मत्रयं मया । भ्रांत्या नालक्षि मे स्नेहो देहजेश्विव श्वभूत् ॥ 4 ॥ इत्युक्ते कथयन्नाथस्तनयास्ते षडप्यमी । युग्मत्रतया सूता भवत्या कृष्णपूर्वजाः ॥ 5 ॥ देवेन रक्षिताः कंसात्सुदृष्टचलकयोः पुनः । सुतत्वेन च वृद्धास्ते पुरे भद्रिलनामनि ॥ 6 ॥ धर्म श्रुत्वा समं सर्वे मम शिष्यत्वमागताः । कृत्वा कर्मक्षयं सिद्धिं यास्यत्यत्रैव जन्मनि ॥ 7 ॥ स्नेहोऽपत्यकृतोऽमीषु भवत्याः समभूदतः । धर्मचारिषु सर्वेषु स्नेहः किमुत सूनुषु ॥ 8 ॥ प्रणनाम ततस्तुष्टा देवकी देहजान्मुनीन् । यादवाश्च समस्तास्ते कृष्णाद्यास्तुष्टुवुर्नताः ॥ 9 ॥ प्रणम्यात्मभवान् पृष्टो जिनेंद्रः सत्यभामया । यदुलोकामराध्यक्षं दिव्यचक्षुर्जगाविति ॥ 10 ॥ प्राम्भद्रिलपुरेऽत्राभून्मरीचिकपिलासुतः । काव्यकृत्पंडितंमन्यो विप्रो मुंडशलायनः ॥ 11 ॥ पुष्पदंत जिनेंद्रस्य तीर्थे व्युच्छेदभावतः । अभावे जिनमार्गज्ञभव्यानां भरतक्षितौ ॥ 12 ॥ षष्टितमः सर्गः । Page #321 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 704 षष्टितमः srgH। गोभूकन्याहिरण्यादिदानानि विषयातुरः । पापबंधीनमित्तानि विप्रः प्रज्ञाप्य सोवनौ ॥ 13 ॥ . मोहयित्वा जडं लोकं राजलोकपुरोगमं । प्रवृत्तः पापवृत्तेषु सप्तमी पृथिवीमित्ः॥ 14 ॥ उद्वापि परिभ्रम्य तिर्यनारकयोनिषु । काकतालीययोगेन मानुषत्वमुपागतः ॥ 15 ॥ गंधावतीसरित्तीरे गंधमादनपर्वते । व्याधः पर्वतको नाम्ना वल्लरीवल्लभोऽभवत् ॥ 16 ॥ श्रीधरं धर्मसंज्ञं च चारणश्रवणौ गिरौ । दृष्टोपशमकृत्ताभ्यां प्रोषितं धर्मकालभाक् ॥ 17 ॥ ज्योतिर्मालाख्यखेचर्यामलकायां महाबलात् । जातः शतवलिभ्राता स पुत्रो हरिवाहनः ॥ 18 ॥ राजा राज्ये नियोज्यैतौ प्रव्रज्य श्रीधरांतिके । प्रवज्यायाः फलं मुख्यं मोक्षसौख्यमवाप सः । / 19 / / निर्वासितो विरोधस्थो ज्येष्ठेन हरिवाहनः । भगलीदेशशैलेऽस्थादंबुदावर्तनामनि ॥ 20 ॥ श्रीधर्मानतवीर्याख्यौ चारणौ वीक्ष्य तत्र सः । प्रव्रज्याराध्य स प्रापत्कल्पमैशानमेव च ॥ 21 ॥ भुक्त्वा देवसुख देवश्युत्वा sNkleshbhaavtH|जाता स्वयंप्रभागर्भे भामा त्वं हि सुकेतुतः ॥ 22 ॥ अत्र जन्मनि कृत्वांते तपो भूत्वाम्रोत्त्म्ः। च्युत्वा जैनं तपः कृत्वा निर्वाणसुखमाप्स्यति । / 23 / / आकर्ष्यात्मभवानेवं ज्ञात्वात्मासन्ननिवृति । आननाम जिनाधीशं सत्यभामा प्रमोदिनी ॥ 24 ॥ रुक्मिण्यापि ततः पृष्टः पूर्वजन्मानि सर्ववित् । अवोचदिति लोकेशो प्रणिधानपरे स्थिते ॥ 25 ॥ Page #322 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 705 षष्टितमः सर्गः । अत्रैव भरतक्षेत्रे विषये मगधाभिधे । बामणी सोमदेवस्य लक्ष्मीग्रामेग्रजन्मनः ॥ 26 ॥ आसीलक्ष्मीमती नाम्ना लक्ष्मीरिव सुलक्षणा । रूपाभिमानतो मूढा पूज्यान प्रतिमन्यते ॥ 27 ॥ धृतप्रसाधना वक्त्रं कदाचिच्चित्तहारिणी । नेत्रहारिणि चंद्राभे पश्यंती मणिदर्पणे ॥ 28 ॥ समाधिगुप्तनामानं तपसातिकृशीकृतं । साधु भिक्षागतं दृष्टा निनिंद विचिकित्सिता ॥ 29 ॥ मुनेनिंदातिपापेन सप्ताहाभ्यंतरे च सा । क्लिन्नोदुंबरकुष्ठेन प्रविश्याग्निमगान्मृति ॥ 30 ॥ सा ह्यार्तेन खरी भूत्वा मृत्वा लवणभारतः । शूकरी मानदोषेण जाता राजगृहे पुरे ॥ 31 ॥ वराकी मारिता मृत्वा गोष्ठे जाताथ कुक्कुरी । गोष्ठागतेन सा दग्धा परुषेण दवाग्निना ॥ 32 / / त्रिपदाख्यस्य मंडूक्यां मंडूक्यामवासिनः । मत्स्यबंधस्य जाता सा दुहिता पूतिगंधिका ॥ 33 ॥ मात्रा त्यक्ता स्वपापेन पितामह्या प्रवर्धिना । निष्कुटे वटवृक्षस्य जालेनाच्छादयन्मुनि ॥ 34 ॥ बोधितावधिनेत्रेण प्रभाते करुणावता । धर्म समाधिगुप्तेन प्रोक्तपूर्वभवाग्रहीत ॥ 35 ॥ पुरं सोपारकं याता तत्रार्या समुपास्यया । ययौ राजगृहं ताभिः कुर्वाणाचाम्लवर्धनं । / 36 ॥ अत्र सिद्धशिला वंद्या वंदित्वा च स्थिता स्ती। कृत्वा नीलगुहायां सा सती सल्लेखनामृता ॥ 37 ॥ 1 गर्दभी । 2 'जायत iti kha pustake / 45 Page #323 -------------------------------------------------------------------------- ________________ 706 हरिवंशपुराणं । पष्टितमः सर्गः । अच्युतेंद्रमहादेवी नान्ना गगनवल्लभा । वल्लभाभवदुत्कृष्टा स्त्रीस्थितिस्तत्र देव्यसौ ॥ 38 ॥ ततोवतीर्य भीष्मस्य श्रीमत्यांत्वं सुताऽभवः । नगरे कुंडिनाभिख्य रुक्मिणी रुक्मिणः स्व्सा॥39॥ कृत्वा चात्र भवे भव्ये प्रव्रज्या विबुधोत्त्म्ः। व्युत्वा तपश्च कृत्वात्र नैग्रंध्यं मोक्ष्यसे ध्रुवं ॥ 40 ॥ भीष्मजा भीष्मसंसारभीरुराकण्यं सा भवान् । ज्ञात्वासनस्वमोक्षाप्तिः प्रणनाम प्रभुं मुदा ॥ 41 ॥ जांबवत्या जिनः पृष्टस्तस्याः प्राह पुराभवं । संसारभयभीतानां सन्निधौ निखिलागिनां ॥ 42 ॥ सुतासीत्पुष्कलावत्यां जंबूद्वीपस्य देविलात् । नगर्या वीतशोकायां देवमत्यां यशस्विनी ॥ 43 ॥ गृहपत्यात्मजा यासौ गृहपतेः शरीरजा । दत्ता सुमित्रसंज्ञाय मृते तत्र सुदुःखिता ॥ 44 ॥ जैनेन जिनदेवेन जिनधर्मोपदेशिता । शाम्यमाना न सम्यक्त्वं लेभे मोहोदयादसौ ॥ 45 ॥ दानोपवासविधिना लौकिकेन मृता सती । नंदने व्यंतरस्यासीत् सा भार्या मेरुन्ण्द्ना॥46॥ त्रिंशद्वर्षसहस्राणि लब्धाशीतियुतानि तत् । भोगं भुक्त्वा चिरं कालं संसारं संससार सा ॥ 47 ॥ द्वीपेत्रैरावतक्षेत्रे पुरे विजयपूर्वके । बंधुषेणस्य भूपस्य बंधुमत्याः सुताऽभवत् ॥ 48 ॥ नाना बंधुयशाः कन्या श्रीमत्या प्रोषधव्रतं । कन्यया जिनदेवस्य प्रतिपद्य मृतामवत् ॥ 49 ॥ धनदस्य प्रिया पत्नी नामतः सा स्वयंप्रभा । च्युत्वातः पुंडरीकियां जंबूद्वीपे पृथौ पुरि॥50॥ Page #324 -------------------------------------------------------------------------- ________________ हारिवंशपुराणं । 707 .. माहितमः srgH। पजमुष्टेः सुभद्रायां सुमतिस्तनयाभवत् । सुंदर्जिकया पार्श्वे कृत्वा रत्नावलीतपः ॥ 51 ॥ सा त्रयोदशपल्यायुर्बळेंद्राग्रांगनाऽभवत् । च्युतातो दक्षिणश्रेण्या विजयाधस्य मारते ॥ 52 / / नगरे जांववाभिख्ये जांबवस्य खगेशिनः । जांबवत्यां प्रियायां त्वं जाता जांबवती सुता ॥ 53 ॥ तपस्तपस्विनी कृत्वा भूत्वा क्ल्पाम्रोत्त्म्ः। च्युत्वा नृपात्मजो भूत्वा तपसा सिद्धिमेष्यति ॥ 54 ॥ सेत्युक्ते त्यक्तशंसीतिशीलालंकृतिशालिनी । प्रणम्य जिनमासीना मन्वाना भवनिर्गमं ॥ 55 ॥ जननानि जिनो पृष्टो विनयेन सुसीमया । सभाजनमनोहादजननध्वनिनाब्रवीत् ॥ 56 ॥ घातकीखंडपूर्वाधरुपूर्वविदेहजे । विजयो मंगलावत्यां नगरे रत्नसंचये ॥ 57 ॥ भूपतिर्विश्वसेनोभूद्भार्यास्यानुधरीरिता । अमात्यः श्रावकोऽस्यैव विश्रुतः सुमतिश्रुतिः ॥ 58 ॥ पद्मसेनेन निहतोऽयोध्याधिपतिना युधि । विश्वसेनोऽस्य जायायै सोमात्यो धर्ममब्रवीत् ॥ 59 ॥ मोहादप्राप्तसम्यक्त्वा विजयद्वारवासिनः । मृत्वा ज्वलितवेगाभूव्यंतरी विजयस्य सा ॥ 6 ॥ दशवर्षसहस्त्राणि भुक्त्वा तत्र सुखं ततः । व्युता चिरं परिभ्रम्य भीमं संसारसागरे ॥ 6 ॥ जंबूद्वीपविदेहेंतः सीताया दक्षिणे तटे । रम्ये रम्याभिधे क्षेत्रे शालिग्रामे महाधने ॥ 62 ॥ सुताभूदेवसेनायां यक्षिलस्य गृहेशिनः । यक्षाराधनतो लन्धा यक्षदेवी स्वनामतः ॥ 6 ॥ Page #325 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । षष्टितमः सर्गः । 708 सा यक्षगृहपूजार्थमन्यदा प्रगतात्र च । धर्मसेन गुरोरं धर्मं शुश्राव गौरवात् ॥ 64 ॥ आहारदानमस्मै सा पात्रायातिथयेऽन्यदा । दत्त्वा भक्तिमती कन्या पुण्यबंधं बबंध च ॥ 65 ॥ सखीभिः क्रीडितुं याता कदाचिद्विमलाचलं । तत्र चाकालवर्षेण पीडिता प्राविशद्गुहां ॥ 66 ॥ तत्र सिंहेन संत्रस्ता ग्रस्ता त्यक्तात्मविग्रहा । बभूव हरिवर्षसौ द्विपल्योपमजीविता ॥ 67 ॥ ज्योतिर्लोकमतो गत्वा पल्योपमसमस्थितिः । तच्च्युत्वा पुष्कलावत्यां जंबूद्वीपस्य भारते ॥68 ॥ वीतशोकाभिधानायामशोकस्य महीपतेः । श्रीमत्यामभवत्कन्या श्रीकांता नामतः सुता ॥ 69 ॥ जिनदत्तार्थिकोपांते विनिष्क्रम्य कुमारिका । रत्नावलिं तपः कृत्वा महेंद्राधिपतेः प्रिया ॥ 70 ॥ भूत्वैकादशपल्यायुर्भुक्त्वा स्वर्गसुखं च्युता । सुज्येष्ठायां सुराष्ट्रेषु राष्ट्रवर्धन भूभृतः ॥ 71 ॥ सुसीमास्तनयास्त्वं नगरे गिरिपूर्वके । देवो भूत्वा तपः शक्त्या मोक्ष्यसे नृभवे ततः ॥ 72 ॥ निशम्यात्मभवानित्थं सुसीमा सौम्यमानसा । प्रकृष्टासन्ननिष्ठेति निष्ठितार्थं ननाम सा । | ॥ 73 ॥ पृष्टो लक्ष्मणया नत्वा जिनः प्रोवाच तद्भवान् । जिनाः सर्वहिता सर्वे यत्प्रश्नोत्तरवदिन ॥74 ॥ द्वीपेऽस्मिन् कच्छकावत्यां सीताया उत्तरे तटे । राजारिष्टपुरे ह्यासीद्वासवो वासवोपमः ॥ 75 ॥ सुमित्राख्या प्रियास्यासौ वंदितुं सांगनो ययौ । गुरुं सागरसेनाख्यं सहस्राम्रवनस्थितं ॥ 76 ॥ 1 Page #326 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 709 - षष्टितमः सर्गः । धर्म श्रुत्वा गुरो राजा राज्ये विन्यस्य देहजं । वसुसेनमदीक्षिष्ट न पत्नी पुत्रमोहतः । / 77 ॥ पतिपुत्रवियोगोग्रशोकदुःखहता मृता । पुलिंदीत्वं गता दृष्ट्वा नंदिभद्रं खचारणं । / 78 ॥ अवधिज्ञानिनं श्रुत्वा तस्मात्पूर्वभवं हि सा । स्मृतपूर्वभवा भूत्वानिंदितानशनव्रता ॥ 79 ॥ नारदस्याभवद्देवी नामतो मेघमालिनी । च्युत्वा च भरतक्षेत्रे रौप्याद्रेर्दक्षिणे तटे ॥ 8 ॥ सानुधर्यां महेंद्रस्य पुरे चंदनपूर्वके । सुता कनकमालाभूद्विद्याधरमनोहरा ॥ 81 ॥ हरिवाहनविद्येशं महेंद्रनगरेश्वरं । कृत्वा स्वयंवरे कन्या मान्या जातास्य वल्लभा ॥ 82 ॥ अन्यदा चैत्यपूजार्थ सिद्धकूटमियं गता । श्रुत्वा च चारणाज्जातिमार्यामुक्तावली तपः ॥ 83 ॥ कृत्वा सनत्कुमारेंद्रवल्लभाभूत् सुरांगना । नवपल्योपमायुष्का सौख्यं भुक्त्वा ततश्युता ॥ 4 ॥ जातात्र लक्ष्णरोम्णस्त्वं कुरुमत्यां सुता भवे । तृतीये मुक्तिरित्युक्ते लक्ष्मणा प्रणता प्र्भुण्॥85॥ स गांधार्या कृते प्रश्न तद्भवान्भगवान् जगौ । नगर्या कोशलेष्वासीदयोध्यायां महीपतेः ॥ 86 ॥ महिषी रुद्रदत्तस्य विनयश्रीश्रुताख्यया । श्रीधराय ददौ दानं पत्या सिद्धार्थके वने ॥ 87 ॥ मृत्वोत्तरकुरुष्वासीद्दानात्पल्यचयस्थितिः । पल्याष्टभागतुल्यायुः सातश्चंद्रमसः प्रिया ॥ 88 ॥ 1 शवरी । 2 चार्न्न्मुनि। Page #327 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । षष्टितमः सर्गः । ततश्वात्रोत्तर श्रेण्यां पुरे गगनवल्लभे । विद्युद्वेगस्य कन्याऽभूद्विद्युन्मत्यां महाद्युतिः ॥ 89 ॥ विनयश्रीगुणैः ख्याता नित्यालोकपुरेशिनः । महेंद्रविक्रमस्यैषा योषिद्गुणसमन्विता ॥ 90 ॥ चारणश्रमणाम्यां तु धर्मं श्रुत्वा समंदरे । राज्ये नियोज्य निष्क्रांतो नंदनं हरिवाहनं ॥ 91 ॥ विनयश्रीस्तु कृत्वासौ सर्वभद्रमुपोषितं । पंचपल्य स्थितिर्जाता सौधर्मेंद्रस्य बल्लभा ॥ 92 ॥ पुर्या त्वं पुष्कलावत्यां गांधारेषु दिवश्रयुता । गांधारींद्रगिरे राज्ञो मेरुमत्यामभूत्सुता ॥ 93 ॥ तृतीयभवसिद्धिस्त्वमित्युक्ते सानमज्जिनं । गौर्या विज्ञापितो नत्वा तद्भवानाह विश्ववित् ॥ 94 ॥ इभ्यस्येभ्यपुत्राभूद्धनदेवस्य कामिनी । यशस्विनी स्थिता हर्म्ये चारणौ वीक्ष्य सांबरे । / 95 / / सस्मार स्वभवान् सर्वान् धातकीखंडमंडले । पूर्वस्य मंदरस्यासं विदेहेश्वरेश्वहं । / 96 / / आनंदश्रेष्ठिनः पत्नी नंदशोकपुरेऽर्हते । मितसागरना नेत्र दानं दत्वा सभर्तृका । / 97 / पंचाश्रर्याण्यहं प्रापं कृतानि त्रिदशैर्मुदा । पीत्वा काशोदकं भर्त्रा सविषं मृतवत्यमा ॥ 98 ॥ भूत्वा देवकुरुष्वासमैशानेंद्रप्रिया ततः । जातात्राहमिति ज्ञात्वा सा संवेगपरायति ॥ 99 ॥ नवा सुभद्रनामानं प्रोषधव्रतमग्रहीत् । मृत्वा शक्रस्य देव्यासीत्पंचपल्यसमस्थितिः ॥ 100 ॥ च्युत्वाभूदिह कौशांन्यां सुमित्रायां सुभद्रतः । इभ्याद्धर्ममतिर्नान्ना कन्या धर्ममतिः सदा ॥ 101 ॥ 1 Page #328 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 711 षष्टितमः सर्गः । निमत्यार्थिकापार्श्वे तपो जिनगुणाविधं । गृहीत्वोपोष्य जातासि महाशुक्रेंद्रवल्लभा ॥ 102 ॥ एकविंशतिपल्या युयुत्वा चंद्रमतिस्त्रियां । गौरी त्वं वीतशोकायां मेरुचंद्रादभूत्सुता ॥ 103 ॥ भवैः सिद्धिस्त्रिभिस्ते स्यादित्युक्ते सा नता विभुं । प्रणिपत्य ततः पृष्टः पद्मावत्या भवान् जगौ । 104 / उज्जयिन्यामिहैवासीद पराजितभूभृतः । तनया विनयश्रीः सा विजयावनितांगजा ॥ 105 ॥ हस्तिशीर्षपुराधीशं हरिषेणमसौ पतिं । प्राप्ता पतियुता दानं वरदत्ताय संददौ । / 106 / / कालागुरुकधूपेन भर्ना गर्भगृहे मृता । भूत्वा हैमवते भुक्त्वा सुखं पल्यसमस्थितिः ॥ 107 ॥ जाता चंद्रप्रभादेवी ततचंद्रस्य वल्लभा । पल्योपमाष्टभागायुरतश्रयुत्वा तु भारते । / 108 / / ग्रामेऽभूत्साल्मलीखंडे मगधेषु गृहेशिनोः । दुहिता पद्मदेवीति देविलाजयदेवयोः । / 109 / / आचार्यादूरधर्माख्यादेकदा व्रतमग्रहीत् । यावज्जीवं न भक्ष्यं मे फलमज्ञातमप्यसौ ॥ 110 ॥ प्रचंडशाल्मलीखंडे ग्रामेऽवस्कंदनामतः । अकांडे चंडवाणाख्यो व्याधमुख्योऽहरज्जनं ॥ 111 ॥ दिगेहे गृहीत्वा तां पद्मदेवीं स्वदारतां । निनीषुः शीलवत्यासौ प्रत्याख्यातोऽनया नयात् । 112 / स राजगृहनाथेन राज्ञा सिंहरथेन तु । हठेन निहतोरण्ये शरण्ये जनता भ्रमत् ॥ 113 ॥ अत्पीडिता जनास्तत्र दिग्मूढा मूढबुद्धयः । मृगा इव मृता दुःखात्किपाक फलभक्षिणः ॥ 114 ॥ Page #329 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 712 ... षष्टितमः सर्गः । अनास्वाद्य फलान्येषा पद्मा देवी दृढव्रता । प्रत्याख्यायैकपल्यापुरते हैमवतेऽभवत् ॥ 115 ॥ देवी स्वयंप्रभस्यातो व्यंतरस्य स्वयंप्रभा । स्वयंभूरमणद्वीपे स्वयंप्रभगिरावभूत् ॥ 116 ॥ ततश्चागत्य भरते जयंतनगरेशिनः । श्रीमत्यां विमलश्रीः सा श्रीधरस्य सुताभवत् ॥ 117 / / प्रादायि मेघनादाय सा भद्रिलपुरेशिने । लेभे च तनयं ख्यातं मेघघोषाख्ययाऽवनौ ॥ 118 ॥ भर्तरि स्वर्गते सापि प्द्माव्त्यार्यिकाण्तिके। आचाम्लवर्धमानाख्यं तपः कृत्वा दिवं य्यौ॥119॥ सा सहस्रारकल्पस्य पत्युर्भूत्वाग्रकामिनी । नवपंचकपल्यैस्तु तुल्यं कालमजीगमत् । / 120 ॥ जातास्यत्र ततश्युत्वा त्वमरिष्टपुरोशिनः । श्रीमत्यां स्वर्णनाभस्य सुता पद्मावती श्रुता ॥ 121 ॥ तपसा नाकमारुह्य देवश्युत्वा तपोबलात् । सेत्स्यति त्वमिति प्रोक्ते श्रुत्वा सा जिनमानमत् 122 रोहिणी देवकीपूर्वा देव्योन्येऽपि च याद्वाः। पृष्ट्वा श्रुत्वा स्वजन्मानि जाता संसारभीरवः ॥ 123 / / बुद्धा नत्वा जिनेंद्रं तं सुरासुराश्च यादवाः । यांति स्वस्थानमायांति पूजनार्थ पुनः पुन्ः॥124॥ विजहार पुनर्देशान् जिनो भव्यहिताय सः । सूर्यस्येव हि चर्यासीज्जगत्कार्याय वैभवी ॥ 125 / / इतश्च वसुदेवाभं वासुदेवमनाप्रियं । सुतं गजकुमाराख्यं देवकी सुषुवे शुभं । / 126 / / / यौवनं स परिप्राप्तः कन्याजनमनोहरं । ततोऽस्मै वरयांचके चक्री राजकुमारिकाः ॥ 12 ॥ Page #330 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 713 षष्टितमः सर्गः । अभिरूपतरां कन्यां सोमशर्माग्रजन्मनः । प्रजातां क्षत्रियायां च सोमाख्यां वृतवान् हरिः । / 128 ॥ विवाहारंभसमये मुदिताखिलयादवे । जाते जिनपतिः प्राप्तो विहरन् द्वारिकां तदा ॥ 129 ॥ समागत्योपविष्टं तमद्रौ रैवतिके विभुं । वंदितुं निर्ययौ सर्वे यादवा बहुमंगलाः ॥ 130 ॥ दृष्ट्वा गजकुमारस्तमाटोपं द्वारिकोद्भवं । दृष्टा कंचुकिनं जैनं विवेद हितमादितः । / 131 ॥ ततो गजकुमारोऽपि प्रयातो वंदितुं जिनं । रथेनादित्यवर्णेन हर्षाद्रोमांच मुद्वहन् । / 132 / / आर्हत्यविभवोपेतं गणैर्द्वादशभिर्वृतं । जिनं नत्वोपविष्टोऽसौ कुमारचक्रपाणिना । / 133 / / जगाद भगवांस्तत्र नृसुरासुरसंसदि । संसारतरणोपायं धर्मं रत्नत्रयोज्वलं । / 134 ॥ प्रस्तावे हरिरप्राक्षीज्जिनेंद्रं प्रणिपत्य सः । अत्यंतादरपूर्णेच्छः श्रोत्रिलोकहितेच्छया ॥ अर्हतां चक्रिणामर्धचत्रिणां सीरधारिणां । उत्पत्तिः प्रतिशत्रूणां जिनानां च विशेषतः यथा प्रश्नमितस्तस्मै संभूतिं विष्णवे ततः । त्रिषष्टियुगमुख्यानां प्रोवाच पुरुषेशिनां ॥ आद्यो वृषभनाथोऽभूदजितः संभवः प्रभुः । अभिनंदननाथश्च सुमतिः पद्मसंप्रभः ॥ 138 ॥ सुपार्श्वनामधेयोऽन्यचंद्रप्रभ इतीश्वरः । सुविधिः शीतलः श्रेयान् वासुपूज्यश्च पूजितः ॥ 139 ॥ विमलोनंतजिद्धर्मः शांतिः कुंथुररो जिनः । मल्लिः शल्यकुशोद्धारो मुनींद्रो मुनिसुव्रतः ॥ 140 ॥ 137 ॥ // 135 // 136 // Page #331 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 714 षष्टितमः सर्गः । नमिश्च निवृतो नेमिर्वर्तमानोहमत्र तु । पार्श्वश्चापि महावीरो भवितारौ जिनेश्वरौ ॥ 141 / / जंबूपिविदेहेष्टौ भारते पंच ते जिनाः । सप्तैव धातकीखंडे चत्वारः पुष्कराजाः ॥ 142 ॥ प्राग्भवे पुंडरीकिन्यां वृषभः शांतिरीश्वरः । अजितस्तु सुसीमायां क्षेमपुर्यामरो जिनः ॥ 143 ॥ रत्नसंचयजः कुंथुः संभवश्वाभिनंदनः । मल्लिश्च वीतशोकायां जंबूद्वीपविदेहजाः ॥ 144 / / चंपायामिह कौशांब्यां गजाहनगरेऽपि ते, 'योध्यायां भरतक्षेत्रे छत्राकारपुरे ऋमात् ॥ 145 / / मुनिसुव्रतनाथश्च नमिर्ने मिजिनस्तथा । पावाख्यश्च महावीरः पंचामी पूर्वजन्मनि । / 146 ॥ पुंडरीकिण्यखंडश्रीः सुसीमाक्षेमपुर्यपि । धातकीखंडपूर्वाधं सक्रम रत्नसंचयं । / 147 ॥ मुमत्यादिचतुर्णा च पुरः पूर्वत्र जन्मनि । सुविध्यादिचतुर्णा च पूर्वपुष्करजास्त्वमू ॥ 148 ॥ तथैव धातकीखंडे पश्चादरावतक्षितौ । अनंतजिदभूत्पूर्वमरिष्टपुरसंभवः ॥ 149 ॥ पूर्वार्धभारते तस्य विमलस्तु महापुरे । भद्रिलादौ पुरे धर्मस्तत्र नामान्यमूनि तु ॥ 150 / / वज्रनाभिरभूदायो विमलस्तदनंतरः । विपुलो वाहनांत्योऽन्यो महाबल इतीरितः ॥ 151 ॥ परोऽतिबल इत्यासीदपराजित इत्यतः । नंदिषेणस्तथा पयो महापद्मः स्मृतः परः ॥ 152 / / पद्मगुल्मोअपि नलिनगुल्मः पनोत्तरः परः । पयास नः पुनः पयस्तथा दशरथो नृपः ॥ 153 ॥ Page #332 -------------------------------------------------------------------------- ________________ हरिवंशपुराण । षष्टितमः सर्गः । राजा मेघरथःसिंहरथो धनपतिः परः । नाम्ना वैश्रवणो राजा श्रीधर्माख्यस्ततः प्द्ः॥154॥ सिद्धार्यः सुप्रतिष्ठोहमानंदो नंदनो नृपः । पूर्वजन्मनि नामानि जिनानामानुपूर्वतः ॥ 155 ॥ चक्री पूर्वधरः पूर्वो महामंडलिकाः परे । एकादशांगिनः सांगैः सर्वेऽपि क्न्क्प्र्भाः॥156 ॥ सिंहविक्रीडितं कृत्वा प्रायोपगमनं गताः । मासक्षपणतः सर्वे यथास्वं स्व्र्ग्लोक्गाः॥157 ॥ वज्रसेन इति ख्यातस्तथारिंदमसंज्ञकः । स्वयंप्रभाभिधश्चान्यः परो विमलवाहनः । / 158 ॥ सूरिः सीमंधराभिख्यो गुमश्च पिहितास्रवः । अरिंदममुनिर्मान्यो वंदनीयो युगंधरः ॥ 159 ॥ सर्वा सर्वजनानंदोप्युभयानंदनामकः । वज्रदत्तोऽपरो वेद्यो वज्रनाभिरभिष्टुतः ॥ 160 ॥ सर्वगुप्तस्त्रिगुप्तायश्चित्तरक्षाभिधः परः । विमलाचारसंपन्नो मान्यो विमलवाहनः ॥ 161 ॥ गुरुधनरथाभिख्यः संवरः संवरान्वितः । वरधर्मस्त्रिलोकीयः सुनंदो नंदसंज्ञकः ॥ 162 ॥ व्यतीतशोकनामान्यो दामरः प्रौष्ठिलः परः । जिनानां गुरवोऽमी न क्रमेणातीतजन्मनि ॥ 163 / / वृषो धर्मश्च शांतिश्च कुंथुः सर्वार्थसिद्धितः । चत्वारः प्रच्युता ज्ञेया विजयादभिनंदनः ॥ 164 ॥ चंद्रप्रभसुमत्याख्यौ वैजयंताज्जयंततः । नेम्यरौ नमिमल्लीशादपराजिततश्युतौ ॥ 165 / / आरणात्पुष्पदंतेशः shiitlesho'cyutaaccyutH| पुष्पोत्तरविमानेशः श्रेयोनंतौ च सन्मतिः ॥ 16 ॥ Page #333 -------------------------------------------------------------------------- ________________ 716 hrivNshpuraannN| षष्टितमः सर्गः । सहस्रारात्तु विमलश्रीपार्श्वमुनिसुव्रताः । क्रमासंभवसुविपद्मप्रभजिनाः पुनः ॥ 167 / / अधोमध्योपरिप्रख्यौवेयकपरिच्युताः । वासुपूज्यो महाशुक्रादितितीर्थकृतां दिवः ॥ 168 ॥ वृषभश्चैत्र कृष्णस्य नवम्यामुदपद्यत । माघशुक्लनवम्यां तु तथैवाजिततीर्थकृत् । / 169 ॥ उत्पन्नो मार्गशीर्षस्य पौर्णमास्यां hi sNbhvH। dvAdazyAM mAghazuklasya jineNdrstvbhinNdnH||170|| सुमतिः श्रावणस्यासीदेकादश्यां सितात्मनि । ऊर्जकृष्णत्रयोदश्यां पद्मप्रभजिनेश्वरः ॥ 171 ॥ द्वादश्यां ज्येष्ठमासस्य शुक्लायां सप्तमो जिन्ः। पौषस्य कृष्णपक्षेभूदेकादश्यां जिनोऽस्स्त्त्म्ः॥172॥ सुविधिमोगशीर्षस्य शुक्लप्रतिपदि प्रभुः । शीतलो माघकृष्णस्य द्वादश्यामभवन्जिनः ॥ 173 / / फाल्गुनासितपक्षेऽभूदेकादश्यां जिनोऽपरः । पक्षेत्रैव चतुर्दश्यां वासुपूज्यजिनेश्वरः ॥ 174 / / माघशुक्लचतुर्दश्यां विमलो विमलात्मकः । द्वादश्यां ज्येष्ठकृष्णस्य स्ण्जातोऽन्ण्त्जिज्जिन्ः॥175॥ माघशुक्लत्रयोदश्यां जज्ञे धर्मो जिनाधिप्ः|jyesstthkRssnncturdshyaaN शांतिनाथश्च शांतिकृत् । / 176 ॥ कुंथुर्वैशाखमासस्य शुक्लायां प्रतिपद्यभूत् । मार्गशीर्षस्य शुक्लायां चतुर्दश्यामरो जिनः ॥ 177 / / एकादश्यां तु तस्यैव शुक्लायां मल्लिरीश्वरः । शुक्लायां माश्वयुज्यां च द्वादश्यां मुनिसुव्रतः 178 जातश्च कृष्णदशम्यामाषाढस्य नमिर्जिनः । नेमिवैशाखशुक्लस्य त्रयोदश्यां जिनेश्वरः ॥ 179 / / Page #334 -------------------------------------------------------------------------- ________________ षष्टितमः सर्गः । hrivNshpuraann| 717 स कृष्णैकादशी पार्श्वः पौषमासस्य भूषयन् । शुक्लत्रयोदशी वीरश्चैत्रस्य जिनजन्मना ॥ 180 ॥ पितरौ जन्म नक्षत्रं जन्मभूमि जिनेशिनां । चैत्यवृक्षं च निर्वाणभूमिं वच्मि निबुध्य्तां॥181॥ विनीता मरुदेवी च नाभियग्रोधपादपः । कैलाशश्चोत्तराषाढवृषभो वृषभो नृणां ॥ 182 ॥ अयोध्या विजया राजा जितशत्रुर्जिनोऽजितः । सम्मेदः सम्मदायास्तु रोहिणी विषमच्छदः183 श्रावस्ती-संभवः सेना जितारिः शालपादपः । ज्येष्ठा नक्षत्रमेनांसि सम्मेदश्च पुनंतु व्ः॥184॥ सरलः संवरो योध्या सिद्धार्था च पुन्र्व्सुः। जिनोऽभिनंदनः शैलः स एवास्तु मुदे सतां ॥ 185 / / मेघप्रभो मघायोध्या प्रियंगुश्च सुमंगला । सुमतिः सुमतिर्नित्यं सम्मेदश्च दिशंतु वः ॥ 186 / / कौशांबी धरणश्चित्रा सुसीमा जिनपुंगवः । पद्मप्रभःप्रियंगुश्च मंगलं वः स पर्वतः । / 187 ॥ प्रथिवी सुप्रतिष्ठोऽस्य काशी वा नगरी गिरिः। स विशाखा शिरीषश्च सुपार्श्वश्च jineshvrH।188॥ वंद्या चंद्रपुरी चंद्रप्रभो नागतरुगिरिः । सोनुराधामहासेनो लक्ष्मणा जननी सतां ॥ 189 ॥ काकंदी पुष्पदंतश्च रामा सुग्रीवभूपतिः । मूलक्षं मालिवृक्षश्च सगिरिमूतयेऽस्तु वः ॥ 190 ॥ भद्रिला प्रथमाषाढा प्लक्षो दृढरथो नृपः । सुनंदा शीतलः शैलः स एव हितचेतसः । / 191 ॥ विष्णुश्रीविष्णुराजश्च सिंहनादपुरं जिनः । श्रवणः श्रेयान संदास्तिदुकः स च भूधरः । / 192 ॥ Page #335 -------------------------------------------------------------------------- ________________ हरिवंशपुराण । 718 पष्टितमः सर्गः । चंपा जन्मनि मुक्तोभूद्वासुपूज्यो जयांघ्रिपः । पाटला वसुपूज्यश्च पूज्या शतभिषापि च ॥ 193 / / शर्मा च कृतवर्मा च जंबूः प्रोष्ठपदोत्तरा । कांपिल्यं सगिरिःशल्यं विमलयोद्धरंतु वः ॥ 194 ॥ साकेता सिंहसेनश्च रेवत्यश्वत्थपादपः । पातु सर्वयशा सोऽदिरनंतश्चापि वः सदा ॥ 195 ॥ धर्मश्च दधिपर्णश्च भानुराजश्च सुव्रता । पुष्पो रत्नपुरं सोद्रिर्धर्मे बुद्धिं ददातु वः । / 196 / / ऐरा च विश्वसेनश्च भरणीभपुरं तरुः । नंदीश्च शांतिनाथश्च सोगः शांति दिशंतु वः ॥ 197 / / सोगो नागपुरं सूर्यः श्रीमती कृत्तिका तथा । तिलकश्च तरुः कुंथुर्मथ्नंतु दुरितानि वः ॥ 198 ॥ चूतो गजपुरं मित्रा पार्थिवश्च सुदर्शनः । सम्मेदो रोहिणी चारो दुरितं दारयंतु वः ॥ 199 ॥ मिथिला रक्षिता कुंभो जिनेंद्रो मल्लिराश्विनी । अशोकश्च तरुः सोऽदिरशोकाय भवंतु vaa200॥ पद्मावती सुमित्रोऽस्तु कुशाग्रनगरं मुदे । चंपकः श्रवणक्षं च सोऽद्रिओ मुनिसुव्रतः ॥ 201 ॥ मिथिला विजयो वा वकुलो नमिरश्विनी । नमयंतु महामानं सम्मेदश्च महीधरः ॥ 202 ॥ नेमिः सूर्यपुरं चित्रा समुद्रविजयः शिवा । ऊर्जयंतो जयंतेऽमी मेष,गो दिशंतु वः ॥ 203 / / वाराणसी च वमो च विशाखा च धवांद्विपः । अश्वसेननृपः पाश्वेः सम्मेदश्च मुदेऽस्तु वः ॥ 204 ॥ 1 इभपुरं-हस्तिनापुरं । Page #336 -------------------------------------------------------------------------- ________________ .19 hrivNshpuraannN| षष्टितमः सर्गः । शालः कुंडपुरं वीरः सिद्धार्थः प्रियकारिणी । उत्तराफाल्गुनी पावा पापा निभंतु वः सदा ॥ 205 ॥ चैत्यवृक्षस्तु वीरस्य द्वात्रिंशद्धनुरुच्छ्रितः । देहोत्सेधाच्च शेषाणां स द्वादश गुणो मतः ॥ 206 ॥ सुपार्श्वेशोनुराधायां ज्येष्ठासु च शशिप्रभः । श्रेयानपि प्रतिष्ठासु वासुपूज्योश्विनीषु सः ॥ 207 / / भरणीषु जिनो मल्लिवीरः स्वातिषु सिद्धिभाक् । जन्मनक्षत्रवर्गेषु शेषाणां परिनिर्वृतिः ॥ 208 ॥ शांतिकुंथ्वरनामानस्तीर्थकृच्चक्रवर्तिनः । शेषास्तीर्थकराः सर्वे पृथिवीपतयो नृपाः ॥ 209 ॥ चंद्राभ एव चंद्राभः सुविधिः शंखसत्प्रभः प्रियंगुमंजरीपुंजवर्णः सुपार्श्वतीर्थकृत् ॥ 210 ॥ मेघश्यामवपुः श्रीमान् पार्श्वस्तु धरणस्तुतः । पनगर्भनिभाभश्च प्द्म्प्र्भ्जिनाधिप्ः॥211॥ रक्तकिंशुकपुष्पाभो वासुपुज्यो जिनेश्वरः । नीलांजनाचलच्छायो मुनींद्रो मुनिसुव्रतः ॥ 212 ॥ नीलकंठस्फुरत्कंठरुचिर्नेमिः समीक्षितः । सुतप्तकनकच्छायाः शेषास्तु जिनपुंगवाः ॥ 213 ॥ निष्क्रांतिर्वासुपूज्यस्य म्ल्लेनैमिजिनाण्त्य्योः। पंचानां तु कुमाराणां राज्ञां शेषजिनेशिनां ॥ 214 ॥ वृषभस्य विनीतायां परिनिष्क्रमणं तथा । नेमेस्तु द्वारवत्यां तु शेषाणां जन्मभूमिषु ॥ 215 ॥ निष्क्रांतिः सुयते क्त्वा मल्ले साष्टमभक्तका । तथा पार्श्वजिनस्यापि जयाजस्य च्तुर्थ्का॥216॥ षष्ठभक्तभृतां दीक्षा शेषाणां तीर्थदर्शिनः । श्रेयः सुमतिमल्लीशां पूर्वान्हे नेमिपार्श्वयोः ॥ 217 ॥ Page #337 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 720 षष्टितमः सर्गः । अन्येषामपराह्ने तां वीरो ज्ञात्वनेऽश्रयत् । क्रीडोद्याने जयासूनुः ससिद्धार्थवने वृषः ॥ 218 / / धर्मस्तु वप्रकास्थाने विंशो नीलगुहाश्रये । पार्थो मनोरमोद्याने तपोभागाश्रमाश्रये ॥ 219 ॥ सहस्राम्रवनायेषु पुरोधानेषु भूमिषु । शेषतीर्थकृतां वेद्यं परिनिष्क्रणं वुधैः । / 220 ॥ सुदर्शना तु शिविका सुप्रभा तदनंतरा । सिद्धार्थाचार्यसिद्धा च तत्राभयंकरी प्रभा ॥ 221 ॥ सा निवृत्तिकरी षष्ठी सप्तमी सुमनोरमा । परा मनोहरा सूर्य-प्रभाशुक्रप्रभा परा ॥ 222 ॥ ततः परेण विज्ञेया शिविका विमलप्रभा । पुष्पाभा देवदत्ताख्या परा सागरपत्रिका ॥ 223 ॥ नागदत्ताभिधा चान्या चावी सिद्धार्थसिद्धिका । विजया वैजयंती च जयंताख्या पराजिता ॥ 224 ॥ नानोत्तरकुरुश्चान्या दिव्या devkurushrutiH। विमलामा च चंद्राभा जिनानां शिविकाः क्रमात् 225 दीक्षा कृष्णनवम्यां तु चैत्रस्य वृषभेशिनः । मुनिसुव्रतदीक्षास्यां वैशाखस्य बभूव सा । / 226 ॥ वैशाखस्येव शुद्धस्य प्रतिपद्यभिनंद्यते । कुथोनिष्क्रमणं लोके नवम्यां सुमतेः पुनः ॥ 227 ॥ द्वादश्यां ज्येष्ठकृष्णस्य त्रयोदश्यां च संक्रमं । अनंतस्य च शांतेश्च परिनिष्क्रणं स्मृतं । / 228 ॥ द्वादश्यां ज्येष्ठकृष्णस्य सुपार्श्वस्य जिनेशिनः । नमेराषाढकृष्णस्य दशम्यां कथितं हि तत् ॥ 229 / / नमः शितचतुर्थी तु श्रावणस्योपवर्णितं । पद्माभस्य त्रयोदश्यां कृष्णायां कार्तिकस्य तु ॥ 230 / / Page #338 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । / ... 721 ... षष्टितमः सर्गः । कृष्णस्य मार्गशीर्षस्य दशम्यां सुमतेस्तु तत् । शुक्लप्रतिपदि प्रोक्तं पुष्पदंतजिनेशिनः ॥ 231 ॥ तस्यैवारो दशम्यां तु पौर्णमास्यां च संभवः । एकादश्यां तु मल्लीशः परिनिष्क्रमणं shritH॥232॥ पौषस्य कृष्णपक्षस्य ह्येकादश्यां सुकालजं । ज्ञेयं निष्क्रमणं चंद्रप्रभपार्श्वजिनेंद्रयोः ॥ 233 ॥ माघस्य कृष्णपक्षस्य द्वादश्यां शीतलस्य च । विमलस्य सितायां हि चतुर्थी परिकीर्तितं 234 अजितस्य नवम्यां तु द्वादश्यामाभिनंदनः । धर्मस्य तु त्रयोदश्यां परिनिष्कमणं मतं ॥ 235 ॥ फाल्गुनासितपक्षस्य त्रयोदश्यां जिनेशिनः । श्रेयसो वासुपूज्यस्य चतुर्दश्यां तदीरितं ॥ 236 ॥ वर्षेण पारणाद्यस्य जिनेंद्रस्य प्रकीर्तिता । तृतीयदिवसेऽन्येषां पारणा प्रथमा मता ॥ 237 ॥ आयेनेक्षुरसो दिव्यः पारणायां पवित्रितः । अन्यैर्गोक्षीरनिष्पन्नपरमान्नमलालसैः ॥ 238 ॥ श्रीहास्तिनपुरं रम्यमयोध्या नगरी शुभा । श्रावस्ती च विनीता च पुरं विजयपूर्वकं ॥ 239 ॥ पुरं मंगलकं नाम्ना पाटलीखंडसंज्ञकं । पद्मखंडपुरं कांतं तथा श्वेतपुरं परं ॥ 240 ॥ अरिष्टपुरमिष्टं तुं सिद्धार्थपुरमप्यतः । महापुरमतो नाम्ना स्फुटं धान्यवर्ट पुरं ॥ 241 ॥ वर्धमानपुरं ख्यातं पुरं सौमनसायं । मंदरं हास्तिनपुरं तथा चक्रपुरं मतं । / 242 ॥ मिथिला राजगृहकं पुरं वीरपुरं तथा । पुरी द्वारवती काम्या कृतं कुंडपुरं पुरं । / 243 ॥ Page #339 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 722 षष्टितमः सर्गः । चतुर्विंशति संख्यानांसंख्यातानि यथाक्रमं । जिनानां वृषभादीनां पारणानगराणि तु ॥ 244 ॥ स श्रेयान् ब्रह्मदत्तश्च सुरेंद्र इव संपदा । राजा सुरेंद्रदत्तोन्य इंद्रदत्तश्च पद्मकः ॥ 245 ॥ सोमदत्तो महादत्तः सोमदेवश्च पुष्पकः । पुनर्वसुः सुनंदश्च जयश्चापि विशाखकः ॥ 246 ॥ धर्मसिंहः सुमित्रश्च धर्ममित्रोऽपराजितः । नंदिषेणश्च वृषभदत्तो दत्तश्च सत्रयः । / 247 ॥ वरदत्तश्च नृपतिर्धन्यश्च वकुलस्तथा । पारणासु जिनेंद्रेभ्यो दायकाश्च त्वमी स्मृताः ॥ 248 ॥ सर्वेषामादिभिक्षासु दातारोऽपि जिनेशिनां । सर्वासु वर्धमानस्य व्सुधारानियोग्त्ः॥249॥ अर्धत्रयोदशोत्कर्षाद्वसुधारासु कोटयः । तावत्येव सहस्राणि दशनानि जघन्यतः । / 250 ॥ / आद्यौ द्वौ दायकौ श्यामौ ज्ञेयावत्यौ च वर्णतः । शेषास्तु दायका सर्वे स्ण्त्प्त्क्न्क्प्र्भाः॥251॥ तपस्थिताश्च ते केचित्सिद्धास्तेनैव जन्मना । जिनांत सिद्धिरन्येषां तृतीये जन्मनि स्मृताः॥252॥ वृषभमल्लीशपाचोनामष्टमेन चतुर्थतः । जयाजस्य ययुः शेषा पद्मस्था हानिषष्ठतः ॥ 253 ॥ ज्ञानाप्तिः पूर्वतालेत्या वृषस्य सकटामुखे । ऊर्जयंते गिरौ नेमेः पार्श्वस्याप्याश्रमांतिके ॥ 254 ॥ वीरस्य केवलोत्पादः ऋजुकूलासरित्तटे । अन्येषां तु जिनेंद्राणां स्वोद्यानेषु यथायथं ॥ 225 ॥ वृषभस्य श्रेयसो मल्ले पूर्वान्हे नेमिपार्थयोः । केवलोत्पचिरन्येषामपरान्हे जिनेशिनां ॥ 256 / / Page #340 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 723 पष्टितम सर्गः । फाल्गुने कृष्णपक्षस्य त्वेकादश्यां वृषो भृत्ः। द्वादश्यां केवलं मल्लिः षष्ठयां तु मुनिसुव्र्त्ः॥257॥ सप्तम्यामेव संप्राप्तः पक्षे तत्रैव केवलं । सुपार्श्वजिनचंद्रश्च चंद्रप्रमजिनस्तदा ॥ 258 / / चतुर्ध्या चैत्रकृष्णस्य पार्श्वदेवस्य केवलं । अमावास्यामनंतस्य जिनेंद्रस्य तदिष्यते ॥ 259 ॥ पक्षे सिते तृतीयस्यां नमः कुंयोश्च केवलं । दशम्यां सुमतेर्जातं पद्मप्रभजिनस्य च ॥ 260 ॥ ज्ञेयं वैशाखशुक्लस्य दशम्यां वीरकेवलं । सिते श्वयुजि पक्षेऽभूनेमेस्तत्प्रतिपद्दिने ॥ 261 ॥ कार्तिकासितपंचम्यां शंभवस्य सितात्मनि । सुविधेस्तु तृतीयस्यां तद्द्वादश्यामरस्य तु॥262॥ पुष्यकृष्णचतुर्दश्यां शीतलः केवलं श्रितः । दशम्यां विमलं शुक्ले शांतिरेकादशे दिने ॥ 263 ॥ अजितोत्र चतुर्दश्यां केवलं प्रत्यपद्यत । अभिनंदनधर्माख्यौ पौर्णमास्यामवाप तु ॥ 264 ॥ ज्ञानोत्पत्त्या त्वमावास्या माघस्य श्रेयसा कृता । श्रेयसी वासुपूज्येन द्वितीया शुक्लपक्षजा ॥ 265 ॥ माघकृष्णचतुर्दश्यां वृषस्य परिनिर्वृतिः । फाल्गुनस्यासिते पक्षे चतुर्थी पद्मभासिनः ॥ 266 ॥ षष्ठयां सुपार्श्वनाथस्य द्वादश्यां मौनिसुव्र्त्ः। सिता फाल्गुनपंचम्यांमल्लिश्रीवासुपूज्ययोः 267 अमावस्यां तु चैत्रस्य निर्मिताभ्यां पवित्रिता । अनंतारजिनेंद्राभ्यां शुक्लपक्षस्य तु क्रमात् ॥ 268 ॥ पंचम्यामाजितः षष्ठयां संभवः परिनिर्वृतः । दशम्यां सुमतिनाथः सुरनाथगणस्तुतः ॥ 269 / / . Page #341 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 724 षष्टितमः सर्गः । वैशाखस्यापुनासिद्धया नमिः कृष्णचतुर्दशी । सिता प्रतिपदं कुंथुः सप्तमीमभिनंदनः ॥ 270 ॥ शांतेः सिद्धितिथिः सिद्धा ज्येष्ठकृष्णचतुर्दशी । तस्य शुक्लचतुर्थी तु धर्मस्य प्रतिपादिता ॥ 271 ॥ आषाढकृष्णपक्षस्य विमलस्याष्टमी मता । नेमेः शुक्लाष्टमी मान्या निर्वाणतिथिरिष्यते ॥ 272 ॥ श्रावणे शुक्लसप्तम्यां पार्श्वस्य परिनिर्वृतिः । श्रेयसः पौर्णमास्यां तु धनिष्टासु प्रतिष्ठिता ॥ 273 ॥ चंद्राभः शुक्लसप्तम्यां सिद्धो भाद्रपदस्य तु । अष्टम्यां पुष्पदंतोऽस्य शीतलोऽश्वयुजस्य तु ॥ 274 ॥ निर्वृतः सितपंचम्यां कृष्णायां प्रिनिर्वृतिः। श्रीवीरस्य चतुर्दश्यां कार्तिकस्य विनिश्चिता ॥ 27 ॥ वृषोऽजितोऽपि च श्रेयान् शीतलश्चाभिनंदनः । सुमतिश्च सुपार्श्वश्च पूर्वान्हे चंद्रभस्तथा ॥ 276 / / संभवः पद्मभासश्च पुष्पदंतो भवांतकः । अपरान्हे जिनाः सिद्धा वासुपूज्यजिनस्तथा ॥ 277 ॥ विमलानंतशांतीनां kuNthomlliishviNshyoH| प्रदोषसमये ज्ञेया निर्वृतिर्नेमिपार्श्वयोः ॥ 278 / / धर्मस्यारजिनेंद्रस्य नमिवीरजिनेंद्रयोः । प्रत्यूषे सिद्धिरुद्दिष्टा नष्टाष्टविधकर्मणां ॥ 279 ॥ वृषस्य वासुपूज्यस्य नेमेः पर्यकबंधतः । कायोत्सर्गस्थितानां तु सिद्धिः शेषजिनेशिनां ॥ 280 / / चतुर्दशदिनान्यद्याः संहृत्य विहृतिं जिन्ः। वीरोहतियं शेषा मासं संहृत्य मुक्तिगाः ॥ 281 / / वारस्यैकस्य निर्वाणः षड्डिंशतिसहितस्य तु|paarshvsy सह नेमेः षट्त्रिंशतापंचभिः शतैः ॥ 282 ॥ Page #342 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 725 पष्टितमः सर्गः । माल्लिः पंचशतैः सिद्धः शांतिर्नवशतैः सह । सैकैरष्टशतैर्धर्मो द्वादशः सैकषट्शतैः ॥ 283 ॥ सहस्रर्विमलः षड्भिरनंतस्तैस्तु सप्तभिः । सप्तमः पंचशत्यामा पद्माभोष्टशतेस्त्रिभिः ॥ 284 ॥ वृषो दशसहस्रेस्तु मुनिभिर्मुक्तिमाश्रितः । प्रत्येकं तु जिना शेषाः सहस्रेण समन्विताः । / 285 ॥ भरतश्चक्रवाद्यः सगरो मघवांस्ततः । सनत्कुमारनामान्यः शांतिः कुंथुररस्तथा ॥ 286 / / सुभमश्च महापद्मो हरिषेणो जयोऽपरः । ब्रह्मदत्तश्च पखंडनाथा द्वादशचक्रिणः ॥ 287 ॥ त्रिपृष्टश्च द्विपृष्टश्च स्वयंभूः पुरुषोत्तमः । पुरुषोपपदौ सिंहपुंडरीको प्रचंडकौ ॥ 288 ॥ दत्तो नारायणो कृष्णो वासुदेवा न्वोदिताः। त्रिखंडभरताधीशाः पराखंडितपौरुषाः ॥ 289 ॥ विजयोऽचलः सुधर्माख्यः सुप्रभश्च सुदर्शनः । नांदी च नंदिमित्रश्च रामः पो बला नव ॥ 29 ॥ अश्वग्रीवो भुवि ख्यातस्तारको मेरुकस्तथा । निशुंभः शुभदंभोजवदनो मधुकैटमः ॥ 291 ॥ बलिः प्रहरणाभिख्यो रावणः खेचरान्वयाः । भूचरस्तु जरासंधो नवैते प्रतिशत्रवः । / 292 / / ऊर्ध्वगा बलदेवास्ते निर्निदाना भ्वाण्त्रे। अघोगाः सनिदानास्तु केशवाः प्रतिशत्रवः । / 293 ॥ वृषभे भरतश्चक्री सगरोप्यजिते जिने । मघवांस्तुर्यश्चक्री च धर्मशात्यंतरे मतौ ॥ 294 ॥ निजं जिनांतरं ज्ञेयं शांतिकुंवरचक्रिणां । चक्रवर्ती सुभूमोऽभूदरमल्लिजिनांतरे ॥ 295 ॥ Page #343 -------------------------------------------------------------------------- ________________ hrivNshpuraann| .. . 726 षष्टितमः सर्गः । मुनिसुव्रतमल्ल्यंतर्महापद्मः प्रकीर्तितः । मुनिसुव्रतनम्यंतर्हरिषेणस्तु चक्रभृत् ॥ 296 / / नमिनेम्यंतरे चक्री जयसेनोऽभवत्ततः । ब्रह्मदत्तोऽपि निर्दिष्टो नेमिपार्श्वजिनांतरे ॥ 297 ॥ अष्टानां सिद्धिद्दिष्टा ब्रह्मदत्तसुभूमयोः । सप्तमी मघवांस्तुर्यो तृतीयं कल्पमाश्रितौ । / 298 ॥ श्रेयः प्रभृतिधर्मातान् पंचापश्यन्वलोर्जितान् । त्रिपृष्ठाद्या नृसिंहांताः पंचसंख्यास्तु keshvaaH॥299॥ पुंडरीकोरमल्यंतर्वासुदेवः प्रकीर्तितः । मुनिसुव्रतमल्यंतर्दत्तनामा तु केशवः ॥ 300 / / मुनिसुव्रतनम्योस्तु मध्ये नारायणः स्मृतः । प्रत्यक्षं वंदको नेमेः कृष्णः पद्मसमन्वितः ॥ 301 / / एकस्य सप्तमी पृथ्वी पंचानां षष्ठयुदीरिता । पंचम्येकस्य चान्यस्य पर्यतस्य तृतीय्भूः॥302॥ अष्टानां मुक्तिरुद्दिष्टा बलानां तु तपोबलात् । अंतस्य ब्रह्मकल्पस्तु तीर्थे कृष्णस्य setsytH॥303॥ धनुःशतानि पंचाये हानिः पंचशतोष्टसु । दशानां पंचसु प्रोक्ता पंचानामष्टसु क्षयः ॥ 304 ॥ उत्सेधः पार्श्वनाथस्य नवारनिमितस्ततः । वीरस्यारत्नयः सप्त जिनोत्सेधः क्रमादयं ॥ 305 ॥ पंच चापशतान्याचे चक्रिण्युत्सेध इष्यते । चतुःशतानि सार्धानि धषि सगरस्य तु ॥ 306 ॥ द्वाचत्वारिंशदिष्टानि सार्धानि तु धनूंष्यतः । सानैकेन युक्तानि चत्वारिंशद्धनूंषि तु ॥ 307 / / चत्वारिंशदयोक्तानि पंचमस्य तु चक्रिणः । पंचत्रिंशत्ततत्रिंशदष्टाविंशतिरष्टमे ॥ 308 / / Page #344 -------------------------------------------------------------------------- ________________ हरिवंशपुराण । 727 षष्टितमः सर्गः । द्वाविंशतिर्महापद्म विंशतिश्च चतुर्दश । ततः सप्त धनूंषि स्यादुत्सेधश्चक्रवर्तिनां ॥ 309 ॥ अशीतिः सप्ततिःषष्टिः पंचाशत्पंचभिः सह । चत्वारिंशद्धनूंषि स्युः षड्विंशतिस्ततः प्र्ः॥310॥ द्वाविंशतिस्तथोक्तानि षोडशापि दशैव तु । उत्सेधो वासुदेवानां बलदेवप्रतिद्विषां ॥ 311 / / आयुश्चतुरशीतिश्च पूर्वलक्षा जिनेशिनां । द्वासप्ततिश्च षष्टिश्च पंचाशच यथाक्रमं ॥ 312 / / चत्वारिंशत्तथा त्रिंशदिशतिश्च दशैव ताः । लक्षे लक्षं च पूर्वाणां दशानामायुरीरितं । / 313 ॥ वर्षलक्ष्यास्ततो लक्ष्या अशीतिश्चतुरुत्तरा । द्वासप्ततिस्ततः षष्टिस्त्रिंशद्दश तथैककं । / 314 / / ततो वर्षसहस्राणि सपंचनवतिश्च तु । अशीतिः पंचपंचाशस्त्रिंशद्दश तथैककं ॥ 315 ॥ ततो वषेशतं पूर्ण द्वासप्ततिरिति क्रमात् । जिनानामायुराख्यातमायुर्वृद्धिं करोतु वः ॥ 316 ॥ लक्षाश्चतुरशीतिस्तु द्वासप्ततिरितिक्रमात् । पूर्वाणां वर्षलक्षास्तु पंचत्र्येकाः प्रपंचिताः ॥ 317 ॥ ततो वर्षसहस्राणि नवतिः पंचभियुता । तथा चतुरशीतिः स्यादष्टाषष्टिस्ततः पुनः ॥ 318 ॥ त्रिंशत् पड्रिंशतिस्त्रीणि वर्षसप्तशतानि च । आयुःप्रमाणमेतत्तु कथितं चक्रवर्तिनां । / 319 / / वर्षाणां चतुरशीतिर्लक्षा द्वासप्ततिस्ततः । षष्टिस्त्रिंशद्दशातोऽपि पंचषष्टिसहस्रकं ॥ 320 / / द्वात्रिंशवादकं च प्रोक्तं वर्षसहस्रकं । केशवानां यथासंख्यमायुः संख्याविदा मता ॥ 321 ॥ Page #345 -------------------------------------------------------------------------- ________________ hribNshpuraannN| 728 पष्टितमः srgH। आयुर्लक्षा बलानां स्युः सप्ताशीतिश्च सप्ततिः । सप्तोत्तरा तथा षष्टिः पंचत्रिंशद्दश क्रमात् ॥ 322 ॥ षष्टिवेषेसहस्राणि त्रिंशद्दश च सप्तभिः । द्विशत्याब्दसहस्त्रं तु तच्चरमस्य बलस्य तु । / 323 ॥ वृषाद्याः धर्मपयंता जिनाः पंचदश क्रमात् । निरंतरास्ततः शून्ये त्रिजिनाशून्ययोर्द्वयं ॥ 324 ॥ जिन शून्यद्वयं तस्माज्जिनः शून्यद्वयं पुनः । जिने शून्यं जिनः शून्यं द्वौ जिनेंद्रौ निरंतरौ ॥ 325 ॥ चक्रिणी भरताद्यौ द्वौ तौ शून्यानि त्रयोदश । षट् चक्रिणस्त्रिशून्यानि चक्री शून्यं च चक्रभृत् 326 ततः शून्यद्वयं चक्री शून्यं चक्रधरस्ततः । शून्ययोतियं तस्मादिति चक्रधरक्रमः ॥ 327 ॥ शून्यानि दशपंचातस्त्रिपृष्टाद्यास्तु केशवाः । शून्यषट्कं ततश्चैकः केशवो व्योमकेशवः ॥ 328 ॥ त्रिशून्यं केशवश्चैकः शून्यद्वितयमप्यतः । केशवस्त्रीणि शून्यानि केशवानामयं क्रमः ॥ 329 ॥ पादः कुमारकालः स्यादायुषो वृषभस्य स्ः|न्यून्ः संयमकालस्य राज्य्काल्स्त्तोऽप्र्ः॥330॥ पादोष्टादशसंख्यानां पूर्णः शेषजिनेशिनां । कुमारकालः शेषस्य राज्यसंयमकालता ॥ 331 ॥ कुमाराणां जिनानां तु संयमानेहसोज्झितः । आयुः कालः सकुमारः पंचानामपि वर्ण्यते ॥ 332 ॥ जिनसंयमकालस्तु पूर्वलक्षाथ सोज्झिता । पूर्वांगेन चतुर्भिश्च ह्यष्टाभिद्वादेशांगकैः ॥ 333 ॥ ततः षोडशभिहीनो विंशत्या तु ततः परं । चतुर्विंशतिपूर्वागैरष्टाविंशतिसंख्यकैः ॥ 334 ॥ Page #346 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 729 षष्टितमः सर्गः । दशानामायुषः पादः पादोनो द्वादशस्य सः । मल्लेवर्षशतेनोनो नेमवर्षशतैत्रिभिः ॥ 335 ॥ त्रिंशद्वर्षविहीनस्तु प्रत्येकं पार्श्ववीरयोः । द्वधा संयमकालोयं छानस्थः केवली स्थितः ॥ 336 / / वृषछद्मस्थकालोऽत्र स्यात्सहस्रवर्षाण्यतः । द्वादशान्दानि पूर्णानि स्युर्वर्षाणि चतुर्दश ॥ 337 ॥ ततोष्टादशवर्षाणि विंशतिस्तु ततः परे । षण्मासा नव वर्षाणि त्रिचतुस्त्रिद्विमासकाः ॥ 338 ॥ एकत्रिद्वयकमासाश्च वर्षाणि त्रिश्च षोडश । पडेकादशसंख्याहर्मासा वर्षाण्यतो नव ॥ 339 ॥ षट्पंचाशद्दिनानि स्युमासाश्चत्वार एव च । वर्षाणिं द्वादशैवातः परं केवलिनो जिनाः॥340॥ आधस्य गणिनो भर्तुरशीतिश्चतुरुत्तरा । नवतिः पंचसंयुक्तं शतंत्र्युत्तरमप्यतः ॥ 341 ॥ शतमेव पुनर्जेयं षोडशैकादशाधिकं । पंचोत्तरा च नवतियुत्तरा नवतिस्तथा ॥ 342 ॥ ततोष्टैकादशाशीतिः सप्ततिः सप्तभिर्युता । षट् षष्टिः पंच पंचाशत्पंचाशच्च ततः परं ॥ 343 ॥ त्रिचत्वारिंशदेवातः षट्त्रिंशत्रिंशदन्विता । पंचभिस्त्रिंशदप्यस्मादष्टाविंशतिरेव तु । / 344 ॥ अष्टादशगणाधीशास्तथा सप्तदश क्रमात् । एकादश दशैव स्युरकादश च ते पुनः ॥ 345 ॥ आद्यस्यायो गणी नाम्ना सेनांतो वृषभः प्रभोः । सिंहसनस्ततोप्यन्यश्चारुदत्त इतीरित्ः॥346॥ वज्रश्च चमरो वजचमरो बलिदत्तकौ । वैदर्भाश्चानगारश्च कुंथुश्चापि सुधर्मकः ॥ 347 ॥ Page #347 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| षष्टितमः सर्गः । मंदरार्यो जयोरिष्टसेनश्चक्रायुधस्ततः । स्वयंभूः कुंथुनामा च विशाखो मल्लिसोमकौ ॥ 348 ॥ वरदत्तः स्वयंभूः स्यादिंद्रभूतिर्गणप्रभुः । ऋद्धिभिः सप्तभिर्युक्ताः सर्वे ते श्रुतपारगाः ॥ 349 ॥ वीरस्यैकस्य निष्क्रांतिस्त्रिशतैमल्लिपार्श्वयोः । षडुत्तरैः शतैः षभिर्वासुपूज्यजिनस्य तु ॥ 350 ॥ चतुःसहस्रसंख्यानैर्निष्क्रांतो वृषभो नृपैः । सहस्रपरिवारास्तु प्रत्येकमितरे जिनाः ॥ 351 ॥ चतुर्भिरधिकाशीतिः सहस्राणि वृषस्य तु । लक्षं लक्ष त्रिलक्षाश्च द्विस्त्रिलक्षाः सहस्रकैः ॥ 352 ॥ विंशत्या त्रिंशता युक्तास्तास्तु लक्षात्रयं ततः । साधलक्षे पुनर्लक्षे लक्षाशीतिश्चतुर्युता ॥ 353 ॥ सहस्रगुणिता सा तु द्वासप्ततिरपीदृशी । अष्टाषष्टिश्च षट्पष्टिश्चतुःषष्टिसहस्रकं ॥ 354 ॥ द्वापष्टिश्च सहस्राणि षष्टिः पंचाशदेव च । चत्वारिंशत्सहस्राणि त्रिंशदिशतिरेव तु ॥ 355 ॥ अष्टादशसहस्राणि षोडशापि चतुर्दश । सहस्राणि यथासंख्यं गणसंख्या जिनेशिनां ॥ 356 ॥ संघःसप्तविधः पूर्वधरशिक्षकभेदतः । सावधिः केवली वादी विक्रिया विपुलायुताः । 357 / / स्युश्चत्वारि सहस्राणि तथा सप्तशतानि च । पंचाशच्च वृषस्यामी सर्वे पूर्वधरा विभोः ॥ 358 ॥ चतुः सहस्रगणनाः शतं पंचाशदुत्तरं । शिक्षकाः सावधिज्ञानाः सहस्राणि नव स्मृताः ॥ 359 ॥ विंशतिस्तु सहस्राणि पूज्याः केवलिनः सतां । सहस्राण्येव तावंति षट्शतानि च वैक्रियाः॥360॥ Page #348 -------------------------------------------------------------------------- ________________ षष्टितमः सर्गः । हरिवंशपुराणं । 731 स्युर्द्वादशसहस्राणि मत्या विपुलया युताः । शतानि सप्तपंचाशत्तत्संख्यावादिनोऽपि च ॥ 361 ॥ अजितस्य सहस्राणि त्रीणि सप्तशतानि च । पंचाशच्च सतां सेव्याः सभ्यानां पूर्वधारिणः ॥ 362 ॥ शिक्षकाः षट्शतैः सार्धं सहस्राण्येकविंशतिः । चतुःशत्या सहस्राणि नव सावधयो मताः ॥ 363 ॥ स्युर्विंशतिसहस्राणि केवलप्तासु वैक्रियाः । ज्ञेयास्तावत्सहस्राणि पंचाशच्च चतुःशती ॥ 364 ॥ द्वादशैव सहस्राणि प्रत्येकं च चतुःशती । मत्या विपुलया युक्ता वादिनो हितवादिनः ॥ 365 ॥ संयमस्य सहस्रे द्वे शतं पंचाशता समं । पूज्याः पूर्वभृतो ज्ञेयाः पूर्वसद्भाववेदिनः ॥ 366 / / एकोनत्रिंशतालक्षो सहस्रैत्रिशतानि च । संख्याशिक्षकसाधूनां संख्याताः प्रश्रया स्मृताः ॥ 367 ॥ षट् शतानि सहस्राणि नव सावधयः स्मृताः । तथा दशसहस्राणि पंचभिः केवलाश्रिताः । / 368 / / तथैवैकोनविंशत्या सहस्रैरष्टभिः शतैः । पंचाशद्वैक्रियाः प्रोक्ता विक्रियाशक्तिधारिणः ॥ 369 ॥ दशसहस्राणि विपुलां मतिमाश्रिताः । शताधिकानि तावंति सहस्राणि च वादिनः । 370 | शतानि पंच तुर्यस्य द्वे सहस्त्रेथ पूर्विणः । द्विलक्षे शिक्षकास्त्रिंशत्सहस्राण्यर्द्धितं शतं ॥ 371 ॥ शतान्यष्टौ सहस्राणि नवैवावधिवीक्षणाः । षोडशैव सहस्राणि मुनयः केवलेक्षणाः ॥ 372 ॥ एकानविंशतिर्ज्ञेया सहस्राणि तु वैक्रियाः । एकादशसहस्राणि पंचाशत्षट्शतानि च ॥ 373 ॥ Page #349 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 732 षष्टितमः सर्गः । विपुलोपगता ये ते बोद्धव्या भव्यदेहिनां । वादिनोऽपि च तावति सहस्राणीष्टवादिनः ॥ 374 ॥ सुमते सहखे तु चतुःशत्यपि पूर्विणः । द्वे लक्षे शिक्षका दृश्याश्चतुः पंचाशदेव च ॥ 375 ॥ सहस्राण्यभियुक्तानि पंचाशच्च शतत्रयं । एकादशसहस्राणि विमलावधयस्तथा ॥ 376 ॥ त्रयोदशसहस्राणि केवलज्ञानदृष्टयः । अष्टादशसहस्राणि चतुःशत्यपि वैक्रियाः ॥377 ॥ दृश्या दशसहस्राणि विपुलाप्ताश्चतुःशती । तावतो वादिनस्तेभ्यः सर्वे पंचाशताधिकाः ॥ 378 ॥ पद्माभस्य सहस्रे द्वे शतानि त्रीणि पूर्विणः । लक्षे द्वे शिक्षकाः षष्टिसहस्राणि नवापि च ॥ 379 ॥ ज्ञेया दशसहस्राणि मुनयोऽवधिलोचनाः । द्वादशाष्टशतैर्युक्ताः सहस्राण्याप्त केवलाः ॥ 380 ॥ षोडशैव सहस्राणि त्रिशती वैक्रिया नव । वादिनो विपुलाप्ताः षट् शत्यामा दश तानि वै ॥ 381 ॥ सह सुपार्श्वस्य त्रिंशता पूर्विणश्चतुः । चत्वारिंशत्सहस्राणि लक्षे नवशतैः सह ॥ 382 ॥ शिक्षका विंशतिः प्राप्ताः सहस्राणि नवावधिं । एकादश सहस्राणि त्रिशती केवलान्विताः ॥ 383 ॥ शतं पंचाशता पंच सहस्राणि दशापि च । वैक्रियाविपुलाद्याः षट् शती नवसहस्रकैः ॥ 384॥ वादिनोष्टसहस्राणि ततचंद्रप्रभस्य तु । पूर्विणो द्वे सहस्रे तु शैक्षालक्षे चतुःशती ॥ 385 ॥ संघावष्टसहस्राणि पृथक सविपुलावधी । देशकेवलिनस्तानि वैक्रियास्तु चतुःशती । / 386 / / Page #350 -------------------------------------------------------------------------- ________________ हरिवंशपुराण । 733 पष्टितमः सर्गः । ज्ञेयाः सप्त सहस्राणि षट् शतानि च वादिनः । सुविधेः पूर्विणः पंच दशशत्युपवर्णिता ॥ 387 / / लक्षका पंच पंचाशत्सहस्राणि शतानि च । पंच शिक्षकसाधूनामवधिज्ञानिनोष्ट तु ॥ 388 ॥ सहस्राणि चतुःशत्या पंचशत्या तु सप्त वै । सहस्राण्याप्तकैवल्याः स्युस्त्रयोदश वैक्रियाः ॥ 389 ॥ षट् सहस्राणि विपुलां पंचशत्या मतिं shritaaH। वादिनः षट् शतैः सप्त सहस्राणि vinishcitaaH॥390|| शीतलस्य चतु:शत्या सहस्रं पूर्ववेदिनः । द्विशत्येकानषष्टिस्तु सहस्राणि सुशिक्षकाः ॥ 391 ॥ द्विशत्या सावधिः संघसहस्राणि हि सप्त सः । सप्तकेवलिनस्तानि द्वादशैतानि वैक्रियाः ॥ 392 ॥ पंचशत्या सहस्राणि सप्तैते विपुलेश्वराः । सप्तशत्या सहस्राणि पंच सहादवादिनः ॥ 393 ॥ त्रयोदश शतानि स्युः पूर्विणः श्रेयसोऽष्टभिः चत्वारिंशत्सहस्राणि द्विशती शैक्षसाधवः ॥ 394 ॥ सावधिः षट् सहस्राणि गणः केवलिनामपि । पंचशत्या सहस्राणि तथैकादश वैक्रियाः॥395॥ ततोन्ये षट् सहस्राणि पंच तानि ततः परे । शतानि द्वादशैव स्थुर्वासुपूज्यस्य पूर्विन्न्ः॥396॥ द्विशत्या शिक्षकास्त्रिंशत्सहस्राणि नवापि च । चतुःशत्या सहस्राणि पंच सावधयो म्ता॥397॥ सर्वज्ञाः षद् सहस्राणि वेक्रियाः दश षट् परे । वादिनस्तु सहस्राणि चत्वारि द्विशती तथा ॥ 398 ॥ शतान्येकादश ज्ञेया विमलस्य तु पूर्विणः । अष्टात्रिंशत्सहस्राणि पंचशत्या तु शैक्षकाः ॥ 399 / / Page #351 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । पष्टितमः सर्गः । अष्टाशत्या सहस्राणि चत्वार्यवधिलोचनाः । पंचशत्या सहस्राणि पंच केवलिनो नव ॥ 400 ॥ वैक्रियाश्च सहस्राणि ततोन्ये केव्लिप्र्माः। वादिनस्विसहस्री च षद् शती च विनिश्चिता ॥ 401 ॥ पूर्विणोऽनंतनाथस्य सहस्रगणनाः स्मृताः । पंचशत्या सहस्राणि त्रिंशन्नव च shiksskaaH॥402|| स्याञ्चत्वारि सहस्राणि त्रिशत्या सावधिर्गणः । अन्ये पंचाष्टपंचत्रिसहस्रान्यंतगे शते ॥ 403 ॥ शतानि नव धर्मस्य पूर्विणः शिक्षकाः पुनः । चत्वारिंशत्सहस्राणि तथा सप्तशतानि च ॥ 404 / / षट् शतानि सहस्राणि त्रीणि सावधयः स्मृताः|pNcshtyaa सहस्राणि चत्वारि स्क्लेक्स्स्न्नाः॥405॥ संतः सप्तसहस्राणि वैक्रिया विपुलान्विताः । पंचशत्या तु चत्वारि dvishsrpssttshtytH||406|| पूर्विणोऽष्टशती शांतेरष्टशत्यात्र शिक्षकाः । चत्वारिंशत्सहस्न्येकं त्रिसहस्रीगणः परः ॥ 407 ॥ चत्वारि षट् चत्वारि द्वे सहस्र ctuHshtii। कुंथोस्तु सप्तशत्येव पूर्विणः शिक्षकाः पुन्ः॥408॥ चत्वारिंशत्सहस्राणि त्रीणि पंचशता शतं । सावधिः पंचशत्या तु द्वे सहस्र गणो mtH॥409॥ त्रिसहस्री द्विशत्या तु गणः केवलिनां स्मृतः । शतकं वैक्रिया:पंच सहस्राणि च स्ण्म्ताः॥410॥ त्रिशत्या त्रिसहस्री तु पंचाशद्विपुलेश्वराः । वादिनां जितवादीनां सहस्रद्वितयी मता ॥ 411 ॥ पूज्यः पूर्वभृतोरस्य षट्शती तु दशोत्तरा । शैक्षास्तु पंचायत्रिंशत्सहस्ररष्टभिः शतैः ॥ 412 ॥ Page #352 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 735 षष्टितमः srgH। पंचत्रिंशन्मताः सर्वे सावधिः परिषत्पुनः । सकेवलावधिज्ञेया द्विसहस्न्यष्टशत्यपि ॥ 413 ॥ वैक्रियास्तु सहस्राणि चत्वारि त्रिशती तथा । सहस्रे पंच पंचाशन्मत्या विपुलयान्विताः 414 ॥ शतानि षोडशैव स्युर्वादिनः पटुवादिनः । मल्लेस्तु पूर्विणः सर्वे पंचाशत् सप्तशत्यपि ॥ 415 ॥ एकान त्रिंशदुद्दिष्टाः सहस्राणि तु शिक्षकाः । द्वाविंशतिः शतानि स्युर्मुन्योऽव्धिच्क्स्सुस्स्ः॥416॥ सहस्रे षट् च शत्यामा पंचाशच्च सकेवला । चतुःशत्या सहस्रं तु वैक्रिया यतयो मताः ॥ 417 ॥ द्वे सहस्रे शते द्वे च मता विपुलबुद्धयः । तावंत एव जेतारो वादिनः प्रतिवादिनां ॥ 418 ॥ मुनिसुव्रतनाथस्य पूर्विणः पंचशत्यभूत् । शिक्षका शिक्षया युक्ता shsraassyekviNshtiH||419|| अष्टादश शतान्येव मताः साव्धिलोच्नाः। द्वाविंशतिः पंचदश द्वादशैतान्यतः परे ॥ 420 ॥ पंचाशता शतानि स्युश्चत्वारि न्मिपूर्विताः। षड्मिः शतैः सहस्राणि द्वादशैव तु shiksskaaH॥421|| शतानि षोडश ख्याताः केवलावधिलोचनाः । वैक्रियास्तु शतानि स्युस्तथा पंचदशैव तु॥422॥ शतानि द्वादश प्रोक्ताः पंचाशद्विपुलेक्षणाः । सहसपरिमाणास्तु वादिनः प्रतिवादिनां ॥ 423 ॥ चतुःशतानि नेमेस्तु पूर्विणः शिक्षकाः स्मृताः । एकादश सहस्राणि शतेरष्टभिरेव तु ॥ 424 ॥ सकेवलावधी संघौ सहस्र पंचशत्यपि । सहस्रं वैक्रियाश्चापि शतं च शुभवैक्रियाः ॥ 425 ॥ Page #353 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 736 षष्टितमः सर्गः । शतानि नव विज्ञेयाः शांता विमलबुद्धयः । वादिनोष्टौ शतानीह निःप्रतिप्रतिभान्विताः ॥426 ॥ पंचाशत्त्रिशती चापि स्युः पार्श्वस्य तु पूर्विणः । शैक्षा दश सहस्राणि शतानि नव च स्मृताः 427 चतुःशत्या सहस्रं तु निर्मलावधिबोधनाः । सहस्रं केवलालोका वैक्रियाश्च तथा मताः ॥ 428 ॥ शतानि सप्त पंचाद्विमला मलबुद्धयः । वादिनः षट् शतानि स्युर्वादन्यायविधौ बुधाः ॥429॥ वर्धमान जिनेंद्रस्य त्रिशती पूर्वधारिणः । शैक्षा नव सहस्राणि शतानि च नवोदिताः ॥ 430 / / त्रयोदश शतानि स्युरवधिज्ञानिनः परे । ये सप्त नव पंच स्युश्चत्वारि च शतानि वै ॥ 431 ॥ आर्यास्तिस्रोऽभवलक्षा जिनपंचकसंसदि । पंचाशद्विंशतिस्त्रिंशस्त्रिंशस्त्रिंशत्सहस्रकैः । / 432 / / चतस्रो विदिता लक्षाः पद्माभस्य सभांतरे । विंशतिश्च सहस्राणि सहस्राणि वरोचिषां ॥433 ॥ तिस्रस्त्रिंशत्सहस्राणि सप्तमस्य सभांबुधौ । ततः परं त्रयाणां तास्तिस्रोऽशीतिसहस्रकैः ॥ 434 ॥ स्याद्विंशतिसहस्रैस्तु लक्षैकान्यस्य संसदि । एका लक्षा त्रयाणां च पत्रिकाष्टसहस्रकैः ॥ 435 ॥ षष्टिसहस्राणि धर्मस्यापि चतुःशती । शांतेः षष्टिसहस्राणि शतानां त्रितयं तथा ॥ 436 ॥ कुंथोः पष्टिसहस्राणि पंचाशच्च शतत्रयं । पुनः षष्टिसहस्राणि जिनस्यारस्य संसदि ॥ 437॥ मल्लेस्तु पंच पंचाशत्सहस्राणि सभांतरे । सहस्राण्येव पंचाशन्मुनिसुव्रतसंसदि ॥ 438 ॥ Page #354 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । षष्टितमः सर्गः । चत्वारिंशत्सहस्राणि नमः पंचोत्तराणि ताः। चत्वारिंशत्सहस्राणि नेमेः सदसि ताः स्मृताः॥439॥ अष्टात्रिंशत्सहस्राणि त्रयोविंशस्य संसदि । पंचत्रिंशत्सहस्राणि चतुर्विंशस्य सम्मताः ॥ 440 ॥ तिस्रोष्टानां पृथग्लक्षा जिनानां श्रावकाः स्मृताः । द्वेलक्षे च ततोऽष्टानां लक्षाष्टानां मता ततः । 441 / पंचलक्षास्तथाष्टानां संसदि श्राविकाः स्मृताः। चतस्रस्तास्ततोष्टानां तिस्रोष्टानां जिनेशिनां । 442 / सिद्धाः षष्टिसहस्राणि नवशत्या वृषस्य ते । सप्तसप्ततिरन्यस्य सहस्राणि shtaanvitaaH॥443|| शिक्षा लक्षा तृतीयस्य सहस्राणि च सप्ततिः । शतं चातः शतं लक्षे सहाशीतिसहस्रकैः ॥ 444 ॥ तिस्रो लक्षाः सहस्रं च षट्शतानि ततस्ततः । त्रयोदशसहस्राणि तिस्रो लक्षाश्च षट्शती ॥ 445 / / पंचाशीतिसहस्राणि द्वे लक्षे षट्शती ततः । चतुस्त्रिंशत्सहस्राणि द्वे लक्षे च ततः परं ॥ 446 ॥ लक्षैकेन विनाशीतिः सहस्राण्यपि षट्शती । ततोऽशीतिसहस्राणि षट्शतानि च निवृताः॥447॥ पंचषष्टिसहस्राणि श्रेयसः षट्शती यथा । चतुः पंचाशदेव स्यात्सहस्राण्यपि षट्शती ॥ 48 ॥ सहस्राण्येकपंचाशत् त्रिशती विमलस्य तु । अनंतस्यापि तावंति सहस्राण्येव केवलं ॥ 449 ॥ धर्मस्यैकानपंचाशत सहस्री सप्तशत्यपि । चत्वारिंशत्ततोष्टौ च सहस्राणि चतुःशती ॥ 450 ॥ चत्वारिंशत्स हस्राणि षट् चाष्टौ च शतान्यतः । सप्तत्रिंशत्सहस्राणि द्विशत्यारजिनस्य तु ॥ 451 ॥ Page #355 -------------------------------------------------------------------------- ________________ 738 hrivNshpuraannN| षष्टितमः सर्गः । अष्टशत्या सहस्त्राणि ततोष्टाविंशतिस्तथा । एकानविंशतिस्तस्मात्सहस्राणि शतद्वयं ॥ 452 ॥ नमेनव सहस्राणि षट् शतानि च निर्वृताः । नेमेरष्टौ सहस्राणि षट् सप्त द्वेशते द्वयोः ॥ 453 ॥ यदैव केवलोत्पत्तिः षोडशानां जिनेशिनां । तदैव तेषां शिष्याणां सिद्धिः केषांचिदिष्यते ॥ 454 ॥ एकद्वित्रिकषण्मासैरन्येषां शिष्यनिर्वृत्तिः । एक-द्वि-त्रिचतुर्वरैंरपरेषां विनिश्चिता ॥ 455 ॥ त्रिविंशतिसहस्राणि पंचानां द्वादशैव तु । तान्येकादश पंचानां पंचानां दश तान्यतः ॥ 456 ॥ अष्टाशीति शतान्येव शिष्याः पंचजिनेशिनां । षट् सहस्राणि वीरस्य शिष्यास्तेनुत्तरोद्भवाः ॥ 457 ॥ ऊर्ध्वग्रेवेयकांतासु सौधर्मादिषु भूमिषु । शतं त्रीणि सहस्राणि बभूवुषशिष्यकाः ॥ 458 ॥ एकान्तत्रिसहस्राणि द्वितीयस्य दिवं गताः । नवान्यस्य सहस्राणि शिष्या nvshtiiyutaaH॥459|| नवशत्या सहस्राणि तुरीयस्य तु सप्त वै । ततश्चतुःशतीयुक्ता षट्सहस्री दिवंगता ॥ 460 ॥ ततश्चतुःसहस्राणि चतुःशत्यान्वितानि तु । द्विसहस्त्री चतुःशत्यातः सहस्रचतुष्टयी ॥ 461 ॥ ततो नव सहस्राणि सहितानि चतुःशतैः । ततोष्टौ सप्त षडापि सहस्राणि चतुःशतैः ॥ 462 ॥ ततः पंचसहस्राणि सप्तशत्या ततोऽपि च । पंचैव तु सहस्राणि चत्वारि त्रिशतैस्ततः ॥ 463 ॥ ततस्त्रीणि सहस्राणि शतैः षड्भिस्ततः पुन्ः|त्रीन्न्येव् तु सहस्राणि द्विशते च दिवंगताः ॥ 464 ॥ Page #356 -------------------------------------------------------------------------- ________________ hrivNshpuraa| 739 षष्टितमः सर्गः । सहस्रद्वितयं चातो द्वयोरष्ट चतु:शतैः । वे सहस्र ततोन्यस्य सहस्रं षट् शतान्यतः ॥ 465 ॥ द्विशत्यातः सहस्रं हि सहस्रं केवलं त्त्ः। अष्टौ शतानि वीरस्य शिष्यास्ते स्व्र्ग्गामिन्ः॥ 466 ॥ कोटीलक्षास्तु पंचाशस्त्रिंशद्दश नवाब्धयः । नवतिश्च सहस्राणि नवतिश्च शतान्यपि ॥ 467 ॥ तथा नवशतान्येव नवतिर्नवकोटयः । जिनानां वृषभादीनामंतराणि नव क्रमात् । / 468 / / षट्षष्टिवर्षलक्षामिः Sar3इशतिसहस्रकैः । विहीनान्दशतेनाब्धिः कोटीदशमनंतरं ॥ 469 ॥ चतुःपंचाशदेवातस्त्रिंशन्नव च सागराः । चत्वारस्ते त्रयस्तूनास्त्रिचतुर्भागपल्यकैः ॥ 470 / / पल्या च चतुभोगो हीनकोटीसहस्रकः । कोटीसहस्रमब्दानां चतुलेक्षाः शताधेगाः ॥ 47 ॥ पटू लक्षाः पंचलक्षाश्च त्रयोऽशीति सहस्रकैः । सार्थसप्तशतान्यतृतीये च शते मते ॥ 472 ॥ वर्धमानजिनेंद्रस्य सहस्राण्येकविंशतिः । तीर्थकालस्तु तावंति सहस्राण्यतिदुःषमः ॥ 473 ॥ आदावष्टौ तथांतेष्टावव्युच्छिन्नानि षोडश । मध्ये तु सप्ततीर्थानि व्युच्छिनानीह भार्ते॥474॥ पादः पल्यस्य पल्याधं त्रिपादी पल्यमेव तु । त्रिपाद्यधं च पादश्च व्युच्छेदानेहसः क्रमात् । / 475॥ आदितः सप्ततीर्थेषु केवलश्रीनिरंतरा । चंद्राभस्य मुनेते सुविधेनवतौ मता ॥ 476 ॥ तीर्थे चतुरशीतिस्तु शीतलस्य निरंतरा । केवलज्ञानिनोन्यस्य द्वासप्ततिरुदाहृता । / 477 ॥ . Page #357 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । षष्टितमः सर्गः । 740 चत्वारिंशच्चतुर्युक्ता वासुपूज्यस्य पूजिता । चतुर्हानिस्तु दशसु द्वयोः केवलिनस्त्रयः ॥ 478 ॥ वीरकेवलिनां कालो द्वाषष्टचन्दानि संस्तुतः । ततो वर्षशतं पूर्ण स्याच्चतुर्दशपूर्विणां ॥ 479 ॥ त्रयोऽशीत्या शताब्दानि भवंति दशपूर्विणां । विंशत्यंगभृतां युक्ताः कालो वृषशतद्वयं ॥ 480 ॥ आचारांगभूतांगीतैः शतमष्टादशोत्तरं । त्रिपंचैकादश ज्ञेया पंच चत्वार एव ते । / 481 / / वीरस्य गणिनां वर्षाण्यायुर्दानवतिश्चतुः । विंशतिः सप्ततिश्च स्यादशीतिः शतमेव च ॥ 482 ॥ योऽशीतिश्च नवतिः पंचभिः साष्टसप्तभिः । द्वाभ्यां च सप्तभिः षष्टिश्चत्वारिंशच्च संयुताः ॥ 483 ॥ षट्सु कालेषु पल्याष्टभागे शेषे तृतीयके । भूतिः कुलकराणां च ततोऽपि वृषभस्य तु ॥ 484 ॥ जन्मक्रमेण शेषाणां जिनानां चक्रवर्तिनां । हलिनां वासुदेवानां तुर्ये काले विनिश्चितं ॥ / 485 / / अष्टाष्टमासमासार्धशेषयोरिह कालयोः । तृतीयतुर्ययोः सिद्धिः प्रसिद्धा वृषवीरयोः ॥ 486 ॥ वीरनिर्वाणकाले च पालकोऽत्राभिषिच्यते । लोकेऽवंतिसुतो राजा प्रजानां प्रतिपालकः ॥487 ॥ षष्टिर्वर्षाणि तद्राज्यं ततो विषयभूभूजां । शतं च पंचपंचाशद्वर्षाणि तदुदीरितं ॥ 488 ॥ चत्वारिंशत्पूरूढानां भूमंडलमखंडितं । त्रिंशत्तु पुष्पमित्राणां षष्टिर्वस्वग्निमित्रयोः ॥ 489 ॥ 1 ' शतांगीत:' iti kha pustake | / Page #358 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 741 षष्टितमः सर्गः । शतं रासभराजानां नरवाहनमप्यतः । चत्वारिंशत्ततो द्वाभ्यां चत्वारिंशच्छतद्वयं ॥ 490 ॥ भद्रवाणस्य तद्राज्यं गुप्तानां च शतद्वयं । एकविंशश्च वर्षाणि कालविद्भिरुदाहृतं । / 491 / / द्विचत्वारिंशदेवातः कल्किराजस्य राजता । ततोऽजितंजयो राजा स्यादिंद्रपुरसस्थितः ॥ 492 ॥ कौमार्ये मंडलेशत्वे विजये राज्यसंयमे । चक्र्यादीनां यथायोग्यमितः कालो निरूप्य्ते॥493॥ पूर्वलक्षाः कुमारेऽगुर्भरते सप्तसप्ततिः । वर्षाणां च सहस्रं तु मंडलाधिपती मतं ॥ 494 ॥ पष्टिवर्षसहस्राणि विजयो राज्यमूर्जितं । एकपूर्वागहीनास्तु पूर्वलक्षाः षडेव तु । / 495 ॥ अंगलक्षास्त्रयोऽशीतिर्नवतिर्नवभिः सह । सहस्राणि नवान्यानि शतानि नवतिर्नव । / 496 / / वर्षलक्षास्त्रयोशीतिस्त्रिंशन्नवसहस्रकैः । चक्रिसंयमकालस्तु पूर्वलक्षैव केवलाः ॥ 497 ॥ पंचाशत्तु सहस्त्राणि पूर्वाणां पूर्वकालयोः । त्रिंशदब्दसहस्राणि विजयः सगरस्य तु ॥ 498 ॥ एकानसप्ततिलेक्षा पूर्वाणां नवतिनेव । सहस्राणि नवापीह शतानि नवतिनेव ॥ 499 ॥ पूर्वागप्रमितिः पूर्वा सप्ततिश्च सहस्रकैः । राज्यं लक्षास्त्रयोऽशीतिः पूर्वलक्षव संयमः । / 500 ॥ पंचविंशतिसंख्याब्दसहस्राणि कुमारकः । मंडलेशश्च मघवान् जये दशसहस्रवान् ॥ 501 ॥ 1 'एकपूर्वविहीनास्तु । iti kha pustake / Page #359 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 742 1 षष्टितमः सर्गः तिस्रोस्य वर्षलक्षास्तु नवत्यब्दसहस्रकैः । राज्यं तपस्तु पंचाशत्सहस्राणि तपस्विनः ॥ 502 ॥ सनत्कुमारकौमार्य मंडलेशत्वमेव च । सहस्राणि तु पंचाशद्विजयो दश वोनि वै ॥ 503 ॥ नवत्यब्दसहस्राणि राज्यं प्राज्यमुदीरितं । वर्षलक्षास्ततस्तस्य संयमः संयमात्मनः ॥ 504 ॥ शांतमंडलिकत्वे तु पंचविंशतिरेव तु । सहस्राण्यष्टशत्येव विजये गदितं परं । 505 / / कुंथोमंडलिकत्वे हि त्रिसहस्त्रैस्तु विंशतिः । पंचाशत्सप्तशत्यामा षट् शती विजयः पुनः ॥506 ॥ अरमंडलिकत्वेऽपि सहस्राण्येकविंशतिः । चतुः शतानि विजयः शेषः प्रागेव भाषितं ॥ 507 ॥ भौमस्य सहस्राणि पंच कौमार्यमिष्यते । विजयः पंचशत्येव प्रचंडस्य कुमंडले ॥ 508 ॥ द्वादसहस्राणि तथा पंचशतानि च । बालत्वे गूढवृत्तस्य तस्य राज्यमिहोर्जितं ॥ 509 ॥ शतानि पंच कौमार्य तथामंडलनाथता । महापद्मस्य विजयो वर्षाणां तु शतत्रयं । / 510 / / अष्टादश सहस्राणि राज्यं सप्त शतान्यपि । दशवर्षसहस्राणि संयमःसंयमार्थिनः ॥ 511 ॥ हरिषेणस्य कौमार्य त्रिशती पंचविंशतिः । पंचाशता तु विजयस्तस्य वर्षशतं मतं । 512 ॥ पंचविंशतिसंख्यानि सहखाणि तथा शर्त । राज्यं च पंचसत्या पंचाशत्त्रिशती तपः । / 513 ॥ 1] सहस्राणि । Page #360 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 743 षष्टितमः सर्गः । जयसेनस्य कौमार्य त्रिशती मंडलेशिता । विजयस्तु शतं राज्यं सहस्रं नवशत्यपि ॥ 514 ॥ चनुः शती तपस्तस्य ब्रह्मदचकुमारता । अष्टाविंशतिवर्षाणि षट्पंचाशत्समंडली ॥ 515 ॥ विजयः षोडशाब्दानि षट् शतानि तु राजता । ब्रह्मदत्तस्य विज्ञेया केशवानां तु कथ्यते ॥ 516 ॥ त्रिपृष्ठस्य सहस्राणि कौमार्ये पंचविंशतेः । विज्ञेयोऽब्दसहस्रं तु विजयः स्नेहवाहिनः ॥ 517 ॥ वर्षलशास्त्रयोऽशीतिसहस्राणि तु सप्ततिः । चतुर्भिरधिका तस्य राज्यं राजकराजितं । / 518 ॥ द्विपृष्ठस्यापि कौमार्य मंडलैश्यमपि स्फुटं । सहस्राणि समाख्यातं प्रत्येकं पंचविंशतिः ॥ 519 ॥ विजयोन्दशतं लक्षा राज्यं तस्यैकसप्ततिः । चत्वारिंशत्सहस्राणि नवतिर्नवशत्यपि । / 520 ॥ द्वादशैव सहस्राणि पंचशत्या स्वयंभुवः । कौमार्य मंडलेशत्वं विजयो नवतिः पुनः ॥ 521 ॥ एकानषष्टिलक्षाश्च चतुःसप्ततिरेव च । सहस्राणि शतै राज्यं नवमिर्दश पंचकैः ॥ 522 ॥ पुरुषोत्तमकौमाय मतं सप्त शतानि तु । अशीतिर्विजयस्त्रीणि शतान्यन्दसहस्रकं । / 523 ॥ मंडलेशत्वमेतद्धि त्रिंशल्लक्षा विनैककं । नवतिश्च सहस्राणि सप्तभिर्नवशत्यपि ॥ 524 ॥ विंशतिश्चैव वर्षाणि राज्यमत्यंतमूर्जितं । पुरुषोत्तमता भूमौ भूम्ना तस्येह विभ्रतः ॥ 525 / / कौमार्य त्रिशती पंचविंशत्या शतमीरितं । मंडलैश्यं हि विजयः सप्ततिः प्रतिपादितः ॥ 26 ॥ Page #361 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 744 पंष्टितमः srgH। नवलक्षा सहस्राणि नवतिनव च स्मृता । राज्यं पुरुषसिंहस्य पंचभिः पंचशत्यपि ॥ 527 ॥ पंचाशता शते द्वे तु कौमार्य मंडलेशता । विजयः षष्टिवर्षाणि विजयोर्जिततेजसः ॥ 528 ॥ चत्वारिंशच वर्षाणि स्याञ्चत्वारि शतान्यपि । चतुःषष्टिसहस्राणि पुंडरीकस्य राजता ॥ 529 ॥ शते दत्तस्य कौमार्य पंचाशत्कालयोर्द्वयं । एकत्रिंशत्सहस्राणि सप्तशत्यापि राजता ॥ 530 ॥ शतं लक्ष्मणकौमार्य चत्वारिंशाद्विजेतृता । एकादशसहस्राष्टशतषष्टयन्दराजता ॥ 531 ॥ कुमारकालः कृष्णस्य षोडशाब्दानि षट्युता । पंचाशन्मंडलेशत्वं विजयोष्टाब्दकं स्फुटं ॥ 532 ॥ शतानि नव विंशत्या कृष्णराजस्य स्म्मितिः। तथैकादश रुद्राणां कालसंख्या निरूप्यते ॥ 533 ॥ तीर्थे भीमावलिर्जातो वृषभस्याजितस्य तु । जितशत्रुरिति ख्यातो-रुद्राख्यः सुविधेः पुन:534 विश्वानलस्तु दशमे श्रेयसः सुप्रतिष्ठकः । अचलो वासुपूज्यस्य पुंडरीकस्तु वैमले ॥ 535 ॥ अजितंधरोऽनंतस्य धर्मस्याजितनाभिकः । पीठाख्यः शांतितीर्थेऽभूत् सुतो वीरस्य सत्यके: 536 भीमाबलेस्तनूत्सेधः पंचचापशतान्यतः । तान्यर्धपंचमान्येकं दशहानिस्तु पंचसु ॥ 537 ॥ अष्टाविंशतिरन्यस्य चतुर्विंशतिरप्यतः । सप्तैवारत्नयोत्यस्य वपुरुत्सेध इष्यते ॥ 538 ॥ पूर्वाण्यायुस्त्रयोशीविलक्षास्त्वेकसप्ततिः । द्वे लक्षे चैकलक्षा च लक्ष्यालक्ष्यविचक्षणैः ॥ 539 ॥ Page #362 -------------------------------------------------------------------------- ________________ 745 हरिवंशपुराणं । पष्टितमः सर्गः । लक्षाश्चतुरशीतिश्च षष्टिः पंचाशदेव च । चत्वारिंशच वर्षाणां विंशतिर्लक्षया क्रमात् ॥ 540 ॥ आयुरेकादशस्यापि वर्षाण्येकानसप्ततिः । अभिन्नदशपूर्वाणां रुद्राणां रौद्रकर्मणां ॥ 541 ॥ त्रयः कालास्तु सर्वेषां रुद्राणां क्रमशः स्थिताः । कौमारः संयमोपेतो गृहीतोज्झितसंयमः ॥ 542 ॥ कालस्त्रिभागशेषण चतुर्णा संयमाधिकः । समाद्वयोस्त्रयोप्यन्ये कौमाराधिक इष्यते । / 543 ॥ संयमाधिक एकस्य कौमारोन्यस्य साधिकः । दशमस्यापि रुद्रस्य संयमाधिक एव स्ः॥544॥ वर्षाणि सप्त कौमार्ये विंशतिः संयमेष्टभिः । एकादशस्य रुद्रस्य चतुस्त्रिंशदसंयमे ॥ 545 ॥ द्वयोस्तु सप्तमी पृथ्वी पंचानां स्स्स्स्त्थ्य्धिस्स्त्थितिः। एकस्य पंचमी भूमिश्चतुर्थी तु द्वयोस्ततः ॥ 546 / / तृतीयांत्यस्य निर्दिष्टा यथोद्दिष्टा इमाःपुनः । तुर्यसंयमभाराणां रुद्राणां जन्मभूमयः ॥ 547 ॥ भीमश्चाथ महाभीमो रुद्रनामा तृतीयकः । महारुद्रोऽथ कालश्च महाकालश्चतुर्मुखः ॥ 548 ॥ नरवक्रोन्मुखाख्यौ द्वौ नवैते नारदा स्मृताः । वासुदेवसमानायुः स्थितिस्तेषां प्रजायते ॥ 549 ॥ कलहे प्रीतिसंयुक्ताः कदाचिद्धर्मवत्सलाः । हिंसानंदवशास्त्वेते महाभव्या जिनानुगाः॥550॥ वर्षाणां षदशतीं त्यक्त्वा पंचाग्रं मासपंचकं । मुक्तिं गते महावीरे शकराजस्ततोऽभवत् ॥ 551 ॥ मुक्किंगते महावीरे प्रतिवर्षसहस्रकं । एकैको जायते कल्की जिनधर्मविरोधकः ॥ 552 / / Page #363 -------------------------------------------------------------------------- ________________ 746 hrivNshpuraannN| षष्टितमः सर्गः । इहास्यामवसर्पिण्या यथा तीर्थकरादयः । उत्सपिण्यां भविष्यंत्यां भविष्यंति तथा परे ॥ 553 / / भविष्यदुःखमाशेषे सहस्रपरिमाणके । चतुर्दश भविष्यंति प्रागिमे कुलकारिणः । / 554 ॥ कनत्कनकसंकाशः कनकः कनकप्रभः । त्रयः कनकपूर्वाः स्युस्ते राजध्वजपुंगवाः ॥ 555 / / नलिनीदलसंकाशो नलिनो नलिनप्रभः । नलिनोपपदास्त्वन्ये ते राजध्वजपुंगवाः ॥ 556 ॥ ततः पद्मप्रभो शेयः पद्मराजस्ततः परः । पद्मध्वजश्व बोद्धव्यः पद्मपुंगव एव च । / 557 ॥ तीर्थकृच्च महापद्मः सुरदेवो जिनाधिपः । सुपार्श्वनामधेयोऽन्यो यथार्थश्च स्वयंप्रभः । / 558 ॥ सवात्मभूत इत्यन्यो देवदेवः प्रभोदयः । उदकः प्रश्नकीर्तिश्च जयकीर्तिश्च सुव्रतः ॥ 559 ॥ अरश्च पुण्यमूर्तिश्च निष्कषायो जिनेश्वरः । विपुलो निर्मलाभिख्यश्चित्रगुप्तो परः स्मृतः । / 560 ॥ समाधिगुप्तनामान्यः स्वयंभूरनिवर्तकः । जयो विमलसंज्ञश्च दिव्यवाद इतीरितः ॥ 561 ॥ चरमोऽनंतवीर्योऽमी वीर्य्धैर्यादिस्द्गुन्नाः। चतुर्विंशतिसंख्याना भविष्यतीर्थकारिणः ॥ 562 / / भरतो दीर्घदंतश्च जन्मदंतश्च चक्रिणः । गूढदत्तोऽपरो नाम्ना श्रीषेण इति विश्रुतः । / 563 ॥ श्रीभूतिरितिभूतोन्यः श्रीकांतः पद्मनामकः । महापग्रस्तथैवान्यश्चित्रवाहनसंज्ञकः ॥ 564 ॥ विमुक्तमलसंपर्को नाम्ना विमलवाहनः । अरिष्टसेन इत्येते चक्रिणो द्वादशोदिताः । / 565 ॥ Page #364 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । षष्टितमः सर्गः । नंदी च नंदिमित्रश्च नंदिनो नंदिभूतिकः । महातिबलनामानौ बलभद्रश्च सप्तमः ॥ 566 / द्विपृष्ठश्च त्रिपृष्ठ वासुदेवा नवैव ते । भविष्यंत्यंजनच्छायाच्छायाछन्नदिगंतराः । / 567 / / चंद्रश्चापि महाचंद्रस्तथा चंद्रघरश्रुतिः । सिंहचंद्रो हरिचंद्रः श्रीचंद्रः पूर्णचंद्रकः ॥ 568 / / सुचंद्रो बालचंद्रश्च नवैते चंद्रसमभाः । बलाः प्रतिद्विषश्चान्ये नवश्रीहरिकंठकौ । / 569 / / नीलकंठा श्वकंठौ च सुकंठशिखिकंठकौ । अश्वग्रीवहयग्रीवौ मयूरग्रीव इत्यपि । / 570 / / प्रमदः सम्मदो हर्षः प्रकामः कामदो भवः । हरो मनोभवो मारः कामो रुद्रस्तथांगजः ॥ 571 ॥ भव्याः कतिपयैरेव तेऽपि सेत्स्यति जन्मभिः । रत्नत्रय पवित्रांगाः संतः संतो नरोत्तमाः ॥572 ॥ अंतर्मुहूर्तमपि लब्धविमुक्तमेकं सम्यक्त्वरत्नमचिरेण विमुक्तिहेतुः । 747 रत्नत्रयस्य तु पवित्रितमस्य लोके साक्षाद्भवप्रमथनस्य किमत्र वाच्यं । / 573 | वाक्यं त्रिकालविषयार्थनिरूपणार्थमाकर्ण्य कर्णसुखमित्यमिनस्य भूपाः 1 कृष्णादयो हरिरविप्रमुखाश्च देवा नत्वा जिनं स्वपदमीयुरुपात्ततत्वाः ॥ 574 ॥ इति "अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यस्य कृतौ त्रिषष्टिपुरुषजिनांतरवर्णनो नाम षष्टितमः सर्गः समाप्तः । Page #365 -------------------------------------------------------------------------- ________________ 748 हरिवंशपुराणं । एकषष्टितमः srgH। ekaSaSTitamaH srgH| आकृतं श्रेणिकस्याथ ज्ञात्वा गणभृदग्रणीः । वृत्तं गजकुमारस्य जगादेति जगन्नुतं ॥ 1 ॥ श्रुत्वा गजकुमारोऽसौ जिनादि चरितं तथा । विमोच्य सकलान्बंधून पितृपुत्रपुरस्सरान् ॥ 2 ॥ संसारभीरुरासाद्य जिनेंद्र प्रश्रयान्वितं । गृहीत्वानुमतो दीक्षां तपः कर्तुं समुद्यतः ॥ 3 ॥ निरूपितास्तु याः कन्या कुमाराय गजाय ताः। प्रभावत्यादयः सर्वा निर्वेदिन्यः प्रवव्रजुः ॥ 4 ॥ कुमारश्रमणस्याथ गजस्यैकांतवर्तिनः । निशीथे प्रतिमास्थस्य सर्वद्वंद्वसहस्य सः ॥ 5 ॥ सोमशमा सुतात्यागक्रोधाग्निकणदीप्तितः । अदीदिपदुदाराग्निं शिरसि स्थिरचेतसः ॥ 6 ॥ दह्यमानशरीरोऽसौ शुक्लध्यानेन कर्मणां । अंतं कृत्वा ययौ मोक्षमंतकृत्केवली मुनिः ॥ 7 ॥ तस्य देहमहं चक्रुः समुपेत्य सुरासुराः । यक्षकिन्नरगंधर्वमहोरगपुरोगमाः ॥ 8 ॥ ज्ञात्वा तन्मरणं दुःखा यादवा बहवस्तथा । दशाहोश्च विहायांत्यं दीक्षिता मोक्षकांक्षिणः ॥ 9 ॥ देव्यः शिवादयो बहो देवकी रोहिणीं विना । वसुदेवस्त्रियो विष्णोः कन्याश्चापि प्रवत्रजुः ॥ 10 ॥ ततः सुरवराभ्यार्यो नानाजनपदान् जिनः । विजहार महाभूत्या भव्यराजी प्रबोधयन् ॥ 11 ॥ उदीच्यापशार्दूलान् मध्यदेशनिवासिनः । प्राच्यानपि प्रजायुक्ता स धर्मे स्थापयन् बहून् ॥ 12 ॥ Page #366 -------------------------------------------------------------------------- ________________ 749 hrivNshpuraannN| एकषष्टितमः srgH। विहृत्य चिरमीशानः पुनरागत्य पूर्ववत् । गिरौ रैवतिके तस्थौ समवस्थानमंडनः । / 13 ॥ तत्र स्थितं जिनेंद्रं तं देवेंद्राः सांद्रतेजसः । प्राप्य नत्वा नतिं कृत्वा निजस्थानेषु सुस्थिताः॥14॥ वसुदेवो बलः कृष्णः सांतःपुरसुहृज्जनः । द्वारिकापूजया युक्ताः प्रद्युम्नादिसुतान्वितः ॥ 15 ॥ विभूत्या परयागत्य शैवेयमाभिवंद्य ते । आसीना:धर्मस्थाने धर्म शुश्रूषुरीश्वरात् ॥ 16 ॥ तत्र धर्मकथांतेऽसौ जिनं नत्वा हलायुधः । पप्रच्छ वस्तुचित्तस्थं करकुड्मलितालिकः ॥ 17 ॥ नाथ वैश्रवणेनेयं निर्मिता द्वारिकापुरी । कियतानेहसांतोऽस्या कृतका हि विनश्वराः ॥ 18 ॥ निमज्जेत् स्वत एवेयं किमु कालांतरेऽबुधौ । निमित्तांतरसान्निध्ये केनचिद्भाविनास्य ते ॥ 19 / / स्वांतकाले निमित्तत्व को वा कृष्णस्य यास्यति |जातानां हि समस्तानां जीवानां नियता मतिः 20 संयमप्रतिपत्तिर्वा का केन कियता प्रभो । कृष्णस्नेहमहापाशबद्धचित्तस्य मेऽभवत् ॥ 21 ॥ इति पृष्टो जिनोगादीदृष्टाशेषपरापरः । याथातथ्यं यथाप्रश्नं यत्प्रश्नोत्तरवाद्यसौ ॥ 22 ॥ पुरीयं द्वादशे वर्षे राममयेन हेतुना । द्वीपायनकुमारेण मुनिना धक्ष्यते रुषा ॥ 23 ॥ कौशांबवनसुप्तस्य कृष्णस्य परमायुषः । प्रांते जरत्कुमारोऽपि संहारे हेतुतां ब्रजेत् ॥ 24 ॥ अनंतरस्य सानिध्ये हेतोः परिणतेर्वशात् । बाह्यो हेतुर्निमित्तं हि जगतोऽभ्युदये क्षये ॥ 25 ॥ For Private & Personal use only Page #367 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 750 एकषष्टितमः सर्गः । जानतो वस्तुसद्भावमतोभ्युदयनाशयोः । हर्ष भुवि विषादं च न गच्छति मनस्विनः ॥ 26 ॥ भवतोऽपि तपःप्राप्तिस्तन्निमित्तात्तदा भवेत् । भवपद्धतिभीतस्य ब्रह्मलोकोपपादिनः ॥ 27 ॥ द्वीपायनकुमारोऽसौ रोहिण्याः सोदरो यतिः । तदाकर्ण्य वचो जैनं निर्वेदी तपास स्थितः ॥28॥ अवधेः पूरणायातः पूर्वदेशमुपेत्य सः । तपश्चरितुमारब्धः कषायतनुशोषणं ॥ 29 ॥ दुःखी जरत्कुमारश्च दुःखितान् भ्रातृबांधवान् । परित्यज्य गतः कापि स हरिर्यत्र नेक्ष्यते ॥30॥ जरत्कुमारे प्रगते वनमेकाकिनि स्थिते । हरिः स्नेहाकुलो मेने शून्यमात्मानमात्मनि ॥ 31 ॥ चचार मृगसामान्यं विजनो विजनं वनं । हरिः प्राणप्रियः प्राणान् प्रियान् हातुमना कचित् 32 इतोऽपि जनमानम्य यादवा विविशुः पुरीं । आगामि दुःखसंभार चिंता संतप्तमानसाः ॥33॥ घोषणां कारयांचक्रे चक्री पुरि बलान्वितः । मंद्यांगानि च मद्यानि विसृजंतामिति द्रुतं ॥34॥ पिष्टकिण्वादिमद्यांगैस्ततो मद्यानि मद्यपैः । क्षिप्तानि सशिलाकुंडे कांदंब गिरिगहरे ॥ 35 ॥ कदंबवन कुंडेषु युक्ता कादंबरी तु या । साश्मपाकविशेषस्य हेतुत्वेनावतिष्ठते ॥ 36 ॥ तथान्या घोषणादायि कृष्णेन हितबुद्धिना । द्वारिकायां महापुर्यां स्त्रीणां पुंसां च शृण्वतां ॥ 37 ॥ पिता मे यदि वा माता सुता चांतःपुरांगना । तपस्यंतु मते जैने वारयामि न तावहं ॥ 38 ॥ Page #368 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 751 एकषष्टितमः सर्गः । ततः प्रद्युम्नभान्वाद्याः कुमाराश्चरमांगकाः । अन्ये च बहवो यातास्तपोवनमसंगिनः ॥ 39 ॥ रुक्मिणीसत्यभामाद्या महादेव्योष्ट सस्नुषा । लब्धानुज्ञा हरेः स्त्रीभिः सपत्नीभिः प्रवव्रजुः 40 सिद्धार्थसारथिर्भाता बलदेवनयान्वितः । बोघनं व्यसने स्वस्य प्रतिपाद्य तपोऽगृहीत् ॥ 41 ॥ ततः संघेन महता जिनः पल्लवदेशभाक् । बभूव भव्यबोधार्थं भव्यांभोरुहभास्करः ॥ 42 ॥ राजस्त्रीनरसंघातो यावान् प्रव्रजितस्तदा । जिनेनैव समं पायादुत्तरापथमुद्यमी ॥ 43 ॥ वर्षे द्वादश चोद्वस्य पुर्याः लोकः कचिद्वने । कृत्वा वासं पुनस्तत्र त्वागतश्च विधेर्वशात् ॥44 ॥ इतो द्वारवतीं लोकः परलोकभयान्वितः । व्रतोपवासपूजासु सुतरां निरतोऽभवत् ॥ 45 ॥ द्वीपायनोऽपि महता तपसा सहितस्ततः । व्यतीतं द्वादशं वर्ष मन्वानो भ्रांतिहेतुना ॥ 46 ॥ व्यतिक्रांतो जिनादेश इति ध्यात्वा विमूढधीः । संप्राप्तो द्वादशे वर्षे सम्यग्दर्शनदुर्बलः ॥ 47 ॥ घृतातापनयोगश्च तस्थौ प्रतिमया पथि । द्वारिकावाहिरभ्याशे कदाचिन्निकटे गिरेः ॥ 48 ॥ वनक्रीडापरिश्रांता पिपासाकुलिता जलं । इति कादंबकुंडेषु शंबाद्यास्तां सुरां पपुः ॥ 49 ॥ कदंबवनसंन्यस्तां कदंबकतया स्थितां । पीत्वा कादंबरीं मृष्टां कुमारा विकृतिं गताः ॥ 50 ॥ वारुणी सा पुराणापि परिपाकवशादशान् । तरुणानकरोद्गाढं तरुणीवारुणेक्षणान् ॥ 51 ॥ Page #369 -------------------------------------------------------------------------- ________________ 752 hrivNshpuraannN| एकषष्टितमः सर्गः । असंबद्धानि गायतो नृत्यंतः स्ख्लित्क्र्माः। मुक्तकेशाः कृतोत्तंसा कंठालंबिवनस्रजः ॥ 52 ॥ आगच्छंतः पुरः सर्वे दृष्ट्वार्काभिमुखं मुनिं । प्रत्यभिज्ञाय चावोचन घूर्णमाननिरीक्षणाः ॥ 53 ॥ सोयं द्वीपायनो योगी द्वारावत्या किलांतकृत् । भवितास्माकमद्याग्रे क प्रयाति वराककः ॥ 54 ॥ इत्युक्त्वा तं कुमारास्ते लोष्टुभिः सर्वतोश्मभिः । प्रजघ्नुनिघृणास्तावद्यावत्पतति भूतले ॥ 55 ॥ क्रोधाधिक्यात्ततो दधे दष्टोष्ठो भृकुटीकुटीं । प्रलयाम यदूनां सः प्रायः स्वतपसोऽपि च ॥ 56 / / प्रविष्टास्तु पुरीं व्याला व्याला इव चलाचलाः । कुमाराः कैश्चिदुक्तं तु दुर्वृत्तं लघुविष्णवे । / 57 ॥ बलनारायणौ श्रुत्वा द्वीपायनमुपश्रुतं । द्वारिकायाः क्षयं प्राप्तं मनाते जिनभाषितं ॥ 58 ॥ संभ्रमेण परिप्राप्तौ परित्यक्तपरिच्छदौ । मुनि क्षमयितुं क्रोधाज्ज्वलंतमिव पावकं ॥ 59 ॥ दृष्टः संक्लिष्टधीस्ताभ्यां भ्रूभंगविषमाननाः । दुर्निरीक्ष्येक्षणः क्षीणः कंठप्राणो विभीस्स्न्न्ः॥60॥ कृतांजलिपुटाभ्यां स प्रणिपत्य महादरात् । याच्यते याचना बंध्यं जानद्भयामपि मोह्त्ः॥61॥ रक्ष्यतां रक्ष्यतां साधो चिरं सुपरिरक्षितः । क्षमामूलस्तपो भारो धक्ष्यते क्रोधवन्हिना ॥ 62 ॥ मोक्षसाधनमप्येष तपो दूषयति क्षणात् । चतुर्वर्गारपुः क्रोधः क्रोधः स्वपरनाशकः ॥ 63 ॥ क्षम्यतां क्षम्यतां मूढः प्रमादबहुलैः कृतं । दुर्विचेष्टितमस्मभ्यः प्रसादः क्रियतां यते ॥ 64 ॥ Page #370 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 753 एकषष्टितमः सर्गः । इत्यादिप्रियवादिभ्यां प्रार्थ्यमानो निवर्तकः । सप्राणिद्वारिकादाहे पापधीः कृतनिश्चयः ॥65॥ संज्ञयादर्शयत्ताभ्यामंगुलीद्वयदर्शनं । युवयोरेव मोक्षोत्र नान्यस्येति परिस्फुटं । / 66 / अतिवर्तकरोषं तं विदित्वा विदितक्षयौ । विषण्णौ तौ पुरी यातौ किंकर्तव्यत्वविद्दलौ ॥67 ॥ शंबाद्यास्तु तदानेके यादवाश्रारमांगकाः । पुर्या निष्क्रम्य निष्क्रांतास्तस्थुर्गिरिगुहादिषु ॥68 ॥ मृत्वा क्रोधाग्निनिर्दग्धतपः सारधनश्च यः । बभूवाग्निकुमाराख्यो मिथ्यादृग्भवनामरः ॥ 69 ॥ अंतर्मुहूर्त कालेन पर्याप्तः प्रतिबुद्धवान् । विभंगेन विकारं स्वं कृतं यदुकुमारकैः ॥ 70 ॥ रौद्रध्यानं सदध्यौ मे तपस्यस्य निरागसः । हिंसकानां पुरीं सर्वा दहामि सह जंतुभिः ॥ 71 ॥ इति ध्यात्वा सुदुर्वारो यावदायाति दारुणः । द्वारावत्यां महोत्पातास्तावज्जाताः क्स्स्याव्हाः॥ 72 ॥ बभूवुः प्रत्यगारं च रोमहर्षविकारिणः । प्रजानां निशि सुप्तानां स्वप्नाश्च भयशंसिनः ॥73 ॥ प्राप्य पापमतिश्वासौ पुरीमारभ्य बाह्यतः । कोपी दग्धुं समारेभे तिर्यग्मानुषपूरितां ॥ 74 ॥ धूमज्वालाकरान् वृद्धस्त्रीबालपशुपक्षिणः । नश्यतोग्रौ क्षिपत्येष कारुण्यं पापिनः कुतः ॥ 75 ॥ प्राणिजातस्य सर्वस्य जातवेदसि मज्जतः । आक्रंदनस्वना जाता येऽत्र जाता न जातुचित् ॥ 76 ॥ दिव्येन दह्यमानायां दहनेन तदा पुरि । नूनं कापि गता देवा दुर्वारा भवितव्यता ॥ 77 ॥ 48 Page #371 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 754 ' एकषष्टितमः सर्गः । अन्यथा देवराजस्य राजराजेन शासनात् । निर्मिता रक्षता चासौ दह्यते कथमग्निना ॥ 78 ॥ रक्षता बलकृष्णौ च चिरेणाग्निभयार्दिताः । इति स्त्रीबालवृद्धानामालापा य्युराकुलाः॥ 79 ॥ आकुलौ बलकृष्णौ च भित्वा प्राकारमंबुधेः । विध्यापयितुमालग्नौ प्रवाहस्तं हुताशनं । / 80 ॥ सागरांबु हलाकृष्टं हलिना बलशालिना । जज्वाल ज्वलनस्तेन तैलभावमुपेयुषा ॥ 81 ॥ असाध्यतां विदित्वाग्नेर्जनन्यौ जनकं जनं । सुबहुं रथमारोप्य संयोज्य गजवाजिनः । / 82 ॥ रथं नोदयतो क्षोण्यां रथचक्राणि पंकवत् । निमज्जंति विपत्काले क गजा वाजिनः क च ॥ 83 ॥ स्वयमेव रथं दोआमाकृष्य प्रयतोस्तयोः । निरुद्धः कीलयित्वाऽसाविंद्रकीलेन पापिना 184 ॥ अवष्टनति पादेन यावत्कीलं हलायुधः । पिहितं गोपुरद्वारं तावदैत्येन कोपिना ॥ 85 ॥ कपाटं पादघातेन ताभ्यां पातितमाशु तत् । द्विषोक्तं निर्गमोऽन्यस्य युवाभ्यां नानुविद्यते ॥ 86 ॥ ततः पित्रा च मातृभ्यां पुत्रौ यातमितीरितौ । विनिश्चित्योपसंहारमात्मीयामिति दुःखिभिः॥87॥ भवतोः जीवतोः पुत्रौ कदाचिद्वंशसंततिः । न क्राम्येदप्यतो घातीमीत तद्वाक्यमस्तकौ ॥ 88 ॥ तान्प्रशाम्य गतौ दीनौ दुःखितौ दुःखपीडितान् । प्रपत्य पादयोर्यातौ गुरुवाक्यकरौ पुर्ः॥89॥ निर्गत्य निर्गती पुर्या ज्वालालीलोढवेश्मनः । रुदित्वा कंठलग्नौतौ दक्षिणां दिश्चमाश्रितौ । / 90 ॥ Page #372 -------------------------------------------------------------------------- ________________ हारेवंशपुराणं । एकषष्टितमः srgH। ito'pi वसुदेवाद्या यादवाश्च तदंगनाः । प्रायोपगमनं प्राप्ता संप्राप्ता बहवो दिवः ॥ 91 ॥ केचिच्चरमदेहास्तु बलदेव-सुतादयः । गृहीतसंयमा नीता लं (ज) भकैर्जिनसनिधि ॥ 92 ॥ यदूनां यादवीनां च धर्म्यध्यानवशात्मनां । सम्यग्दर्शनशुद्धानां प्रायोपगममाश्रितां ॥ 93 ॥ बहूनां दह्यमानानामपि देहविनाशनः । यातो हुताशनो रौद्रो न तु ध्यानविनाशनः ॥ 94 ॥ आर्तध्यानकरः प्रायो मिथ्यादृष्टिषु जायते । उपसर्गश्चतुर्मेदो न सदृष्टस्तु जातुचित् । / 95 ॥ आगाढे वाप्यनागाढे मरणे समुपास्थिते । न मुह्यति जना जातु जिनशासनभाविताः ॥ 96 ॥ मिथ्यादृष्टेः सतो जंतोमरणं शोचनाय हि । न तु दर्शनशुद्धस्य समाधिमरणं शुचे ॥ 97 ॥ मृतिर्यातस्य नियता संसृतौ नियतेर्वशात् । सा समाधियुजो भूयादुपसर्गेऽपि देहिनः ॥ 98 ॥ धन्याः शिखिशिखाजालकवलीकृतविग्रहाः । अपि साधुसमाधाना ये त्यति कलेवरं ॥ 99 ॥ तपो वा मरणं वापि शस्तं स्वपरसौख्यकृत् । तच्च द्वीपायनस्यैव स्वपरासुखकारणं ॥ 100 / / परस्यापकृतिं कुर्वन् कुर्यादेकत्र जन्मनि । पापी परवधं स्वस्य जंतुर्जन्मनि जन्मनि ॥ 101 ॥ कषायवशगः प्राणी हंता स्वस्य भवे भवे । संसारवर्धनोऽन्येषां भवेद्वा वधको न वा ॥ 102 ॥ परं हन्मीति संध्यातं लोहपिंडमुपाददत् । दहत्वात्मानमेवादौ कषायवशगस्तथा ॥ 1.3 ॥ Page #373 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 756 द्विषष्टितमः सर्गः । संसारांतकरं पुंसामेकेषां परमं तपः । द्वीपायनस्य तज्जातं दीर्घसंसारकारणं ॥ 104 ॥ जंतोः को वापराधोऽत्र स्वकर्मवशवर्तिनः । यत्नवानपि यज्जंतुर्मोह्यते मोहवैरिणा ॥ 105 ॥ अपि क्रियेतापि परः कथंचिदतितिक्षणः । उपक्रियेत यद्यात्मा तथेहपरलोकयोः ॥ 106 ॥ परदुःखविधानेन यत्स्वदुःखपरंपरा । अवश्यंभाविनी तस्मात्तितिक्षैवातिभाष्यतां ॥ 107 ॥ . क्रोधांधन विधर्वशेन नगरी द्वीपायनेनाखिला बालस्त्रीपशुबद्धलोककलिता द्वाराकुला द्वारिका । मासैः षडिभिरशेषिता विलसिता संत्यज्य जैनं वचो धिक्क्रोघं स्वपरापकारकरणं संसारसंवर्धनं108 इत्यारिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ द्वारावती विनाशवर्णनो नामैकषष्टितमः सर्गः । द्विषष्टितमः srgH। पुण्योदयात्पुरा प्राप्तामुन्नति योजनातिगां । चक्रादिरत्नसंपन्नौ बलिनौ बलकेशवौ ॥ 1 ॥ पुण्यक्षयात्तु तावेव रत्नबंधुविवर्जितौ । प्राणमात्रपरीवारौ शोकभारवशीकृतौ ॥ 2 ॥ प्रस्थितौ दक्षिणामाशां जीविताशावलंबिनौ । क्षुत्पिपासापरिश्रांती यातौ यत्काक्षिणौ पथि ॥ 3 ॥ उद्दिश्य पांडवान् यातौ मथुरां दक्षिणामुभौ । हस्तवनं पुरं प्राप्तौ तत्रोद्याने हरिः स्थितः ॥ 4 ॥ Page #374 -------------------------------------------------------------------------- ________________ 757 हरिवंशपुराणं । द्विषष्टितमः सर्गः । गतोन्नपानमानेतुं कृतसंकेतकोग्रजः । वस्त्रसंवृतसागः प्रविष्टश्च ततः पुरं ॥ 5 ॥ अच्छदंतो नृपस्तत्र धार्तराष्ट्रोऽवतिष्ठते । पृथिव्यां प्रथितो धन्वी यदुरंध्रदुरंतधीः ॥ 6 ॥ जनैनितसंघट्टै रूपपाशवशीकृतैः । प्रविश्य तत्पुरी वीरो दृश्यमानः सविस्मयैः ॥ 7 ॥ कंठकं कुंडलं चापि दत्वा कस्य चिदापणे । अन्नपानमुपादाय निर्गच्छन् वीक्ष्य रक्षकैः ॥ 8 ॥ विज्ञाय बलदेवोयमिति राजे निवेदितः । ततस्तेन वधायास्य प्रेषितं सकलं बलं ॥ 9 ॥ संघट्टोभूत्पुरद्वारे सैन्यस्य बलरोधिनः । बलेन संज्ञया हूतः कृष्णश्च द्रुत्माग्त्ः॥10॥ अन्नं पानं च सुस्थाप्य गजस्तंभ बलोऽग्रहीत् । कृष्णस्तु परिघं घोरं kiNcitkupitmaansH||11|| चतुरंग ततः सैन्यं सनायकमितस्ततः । हन्यमानं ननाशाभ्यां बिह्वलीभूतमानसं ॥ 12 ॥ समादायानपानं तौ निर्गत्य नगरात्ततः । वनं विजयमागत्य सरो रम्यमपश्यतां ॥ 13 ॥ स्नात्वा सरसि तो तत्र जिनं नत्वा मनःस्थितं । चित्रमभ्यवहृत्यानं पयः पीत्वातिशीतलं ॥ 14 ॥ विश्रम्य च क्षणं वीरौ प्रयातो दक्षिणां दिशं । कौशांब्याख्यं वनं भीमं प्रविष्टौ परदुर्गमं ॥ 15 ॥ खगरावखरारावमुखरीकृतदिग्मुखं । तृष्णामृगस्थानां गम्यं प्रोन्मृगतृष्णकं । / 16 ॥ 1 'स तत्पुरं' iti kha pustake / Page #375 -------------------------------------------------------------------------- ________________ 758 hrivNshpuraannN| dviSaSTitamaH srgH| ग्रीष्मोग्रतापपरुषवहन्मारुतदुस्सहं । दावदग्धलताजालगुल्मपादपखंडकं ॥ 17 ॥ असंभाव्यांभसि भ्राम्यत्-श्वापदश्वासशब्दके । वने वनेचरोद्भिन्नकुंभिकुंभास्तमौक्तिके ॥ 18 ॥ आरोहति वियन्मध्यं सुतीने तीव्ररोचिषि । जगी जनार्दनो ज्येष्ठं गुणज्येष्ठमिति श्रमी ॥ 19 ॥ पिपासाकुलितोयर्थमार्य शुष्कौष्ठतालुकः । शक्नोमि पदमप्येकं न च यातुमतः परं ॥ 20 ॥ तत्पायय पयः शीतमार्य तृष्णापहारि मां । सद्दर्शनमिवानादौ संसारे सारवर्जिते ॥ 21 ॥ इत्युक्ते स्नेहसंचारसमाईकृतमानसं । स जगाद बलः कृष्णमुष्णनिश्वासमोचिनं ॥ 22 ॥ ततः शीतलमानीय पानीयं पाययाम्यहं । त्वं जिनस्मरणांभोभिस्तावत्तृष्णां विमर्दय ॥ 23 ॥ निरस्यति पयस्तृष्णां स्तोकां वेलामिदं पुनः । जिनस्मरणपानीयं पीतं तां मूलतोऽस्यति ॥ 24 ॥ छायायामस्य वृक्षस्य शीतलायामिहास्यतां । आनयामि जलं तेऽहं शीतलं shiitlaashyaat॥25|| अग्रजः प्रतिपाद्यैव मनुजं मनसा वहन् । जगाम जलमानेतुं निजं श्रममचिंतयन् ॥ 26 ॥ कृष्णोऽपि च यथोद्दिष्टां तरुच्छायां घनां shritH। क्षितौ मृदु मृदिश्लष्णवाससा sNbhRtaaNgkH॥27|| वामे जानुनि विन्यस्य दक्षिणं चरणं क्षणं । श्रमव्यपोहनायासा वसेत गहने हरिः ॥ 28 ॥ वं प्रदेशं तदेवासौ जरासूनुर्यदृच्छया । एकाकी पर्यटन्त्राप्तो मृगयाव्यसनप्रियः ॥ 29 ॥ Page #376 -------------------------------------------------------------------------- ________________ 759 हरिवंशपुराणं । द्विषष्टितमः सर्गः । यो हरिस्नेहसंभारो हरिप्राणरिरिक्षया । द्वारिकाया विनिर्गत्य प्राविशन्मृगवद्वनं ॥ 30 ॥ स तत्र विधिनानीय तदानीं विनियोजितः । अद्राक्षीद्रतोऽस्पष्टं किंचिदने धनुर्धरः ॥ 31 ॥ मरुचलितवस्त्रांतजनितभ्रांतिरंतिके । प्रसुप्तमृगकोयं चलतीति विचित्य सः ॥ 32 ॥ गुल्मगूढवपुर्गाढमाकर्णाकृष्ट कार्मुकः । विव्याध व्याधधीस्तीक्ष्णशरेण चरणं हरेः । / 33 ॥ विद्धतालपदः शौरिरुत्थाय सहसाखिलाः । दिशो निरीक्ष्य सो दृष्टा परमुच्चैर्जगाविति ॥ 34 ॥ विद्धपादतलोहं भो केनाकारणवैरिणा । कथ्यतां कुलमात्मीयं नाम च स्फुटमत्र मे ॥ 35 ॥ अज्ञातकुलनामानं नरं नावधिषं रणे । कदाचिदपि योहं ही किं ममेदमुपागतं ॥ 36 ॥ तद् ब्रवीतु भवान् को भी यज्ज्ञातकुलनामकः । अज्ञातवैरसंबंधो वने जातो ममांतकः । / 37 ॥ इत्युक्ते सोऽब्रवीदस्ति हरिवंशोद्भवो नृपः । वसुदेव इति ख्यातः पिता यो ह्लिच्क्रिन्नोः॥38॥ मनुर्जरत्कुमारोऽस्मि तस्याहमतिवल्लभः । एकवीरो भ्रमाम्यत्र वने भीरुदुरासदे ॥ 39 / / सोहं नेमिजिनादेशभीरुर्वनचरर्वने । द्वादशाब्दप्रमाणं च वसाम्यत्र प्रियानुजः ॥ 40 ॥ इयंतं वसता कालमरण्ये वचनं मया । आर्यलोकस्य कस्यापि न श्रुतं को भवानिह । / 41 ॥ इति श्रुत्वा हरिज्ञात्वा भातरं स्नेहकातरः । एलेहि भ्रातरत्रेति संभ्रमेण तमाहयत् ॥ 42 ॥ Page #377 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 760 द्विषष्टितमः srgH। so'pi ज्ञात्वानुजं प्राप्तो हाकारमुखराननः । क्षितिक्षिप्तधनुर्बाणो निपत्यास्थाच पाद्योः॥43॥ उत्थाप्य तं हरिः प्राह कंठलग्नमहाशुचं । मातिशोकं कृथा ज्येष्ठ दुलंध्या भवितव्यता ॥ 44 ॥ प्रमादस्य निरासाय निरस्तसुखसंपदा । चिरं पुरुषशार्दूल सेविता वनवासिता ॥ 45 ॥ करोति सज्जनो यत्नं दुर्यशःपापभीरुकः । देवे तु कुटिले तस्य स यत्नः किं करिष्यति ॥ 46 ॥ ततस्तेन हरिः पृष्टो वनागमनकारणं । आदितोऽकथयवृत्तं द्वारिकादाहदारुणं ॥ 47 ॥ श्रुत्वा गोत्रक्षयः सोऽपि प्रलापमुखरोऽवदत् । हा भ्रातः कृतमातिथ्यं मया ते cirdrshtaat॥48|| किं करोमि क गच्छामि क लभे चित्तनिवृति । दुःखं च दुर्यशो लोके हंत्रा ते हा मयार्जितं ॥ 49 ॥ इत्यादि प्रलपन्नुक्तः कृष्णेनासौ सुचेतसा । प्रलापं त्यज राजेंद्र कृत्स्नं स्वकृतभुग जगत् ॥ 50 ॥ सुखं वा यदि वा दुःख दत्ते कः कस्य संसृतौ । मित्रं वा यदि वामित्रः स्वकृतं कर्म त्त्त्व्त्ः॥5॥ तोयार्थ मे गतो रामो यावन्नायाति सत्वरं । प्रयाहि तावदक्षांतिः कदाचित्स्यात्वयि प्रभो ॥ 52 / / गच्छ त्वमादितो वातां पांडवेभ्यो निवेदय । हितास्तेऽस्मत्कुलस्याप्ताः करिष्यति तव स्थिति॥53॥ उक्त्वेति कौस्तुभं तस्मै दत्वाभिज्ञानमादरात् । परावृत्त्यांतरं स्तोकं व्रजेति प्रतिपादितः । / 54 ॥ उक्त्वासौ क्षम्यतां देव ममेति करकौस्तुभः । शनैरुद्धृत्य तं वाणं परावृत्तपदोऽगमत् । / 55 ॥ Page #378 -------------------------------------------------------------------------- ________________ 761 हरिवंशपुराणं । द्विषष्टितमः srgH। tasmingate हरिस्तीव्रव्रणवेदनमादितः । उत्तराभिमुखो भूत्वा कृतपंचनमस्कृतिः ॥ 56 / / कृत्वा नेमि-जिनेंद्राय वर्तमानाय सांजलिः । पुनः पुनर्नमस्कारं गुणस्मरणपूर्वकं ॥ 57 ॥ जिनेंद्रविनतिर्ध्वस्तसमस्तोपद्रवा यतः । ततः कृतशिराः शौरिः क्षितिशय्यामाधश्रितः ॥ 58 ॥ वस्त्रसंवृतसागः सर्वसंगनिवृत्तधीः । सर्वत्र मित्रभावस्थः शुभचिंतामुपागतः ॥ 59 ॥ पुत्रपौत्रकलत्राणि ते भ्रातृगुरुबांधवाः । अनागतविधातारो धन्या ये तपसि स्थिताः ॥ 60 ॥ अंतःपुरसहस्राणि सहस्राणि सुहृद्गणाः । अभिधाय तपः कष्टं कष्टं वन्हिमुखे मृताः ॥ 61 ॥ कर्मगौरवदोषेण मयापि न कृतं तपः । सम्यवक्त्वं मेऽस्तु संसारपातहस्तावलंबनं ॥ 62 ॥ इत्यादिशुभचिंतात्मा भविष्यत्तीर्थकद्धरिः । बद्धायुष्कतया मृत्वा तृतीयां पृथिवीमितः ॥ 63 ॥ दक्षो दक्षिणभारताविभुतामुद्भाव्य भव्यप्रजा बंधुबंधुजनांबुधेरहरहवृद्धि विहाय प्र्भुः॥ पूर्णा वर्षसहस्रमेकमगमत्संजीव्य कृष्णो गतिं भोगी स्वाचरणोचितांजनतया यो योक्ष्यते drshnaat॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ हरिगत्यंतरवर्णनो नाम द्वाषष्टितमः सर्गः । Page #379 -------------------------------------------------------------------------- ________________ त्रिषष्टितमः srgH। hrivNshpuraannN| 762 triSaSTitamaH srgH| स्नेहवानथ जलार्थमाकुलो विष्णुमात्मनि वहन् हुलायुध्ः। वारितोऽपि शकुनैः पदे पदे दूरमंतरमितो वनांतरे ॥ 1 ॥ धावतोऽस्य मृगयूथवर्मना लोभितस्य मृगतृष्णिकांभसा । / प्रत्यभासत दिशां कदंबकं प्रोत्तरंगसरसीमयं तदा ॥ 2 ॥ अभ्यलोक कलिता कलस्वनैश्चक्रवाककलहंससारसैः । / सीरिणाथ सरसी तरंगिणी भंगनादितसंरोजसकुला ॥ 3 ॥ चेतसास्य सहसा तदीक्षणादीर्घमुच्छसितमंगसंगिना । मारुतेन शिशिरेण सौहृदं सन्मुखेन गदितं सुगंधिना ॥ 4 ॥ संपतद्भिरभितः पिपासुभिः श्वापदैः सभयमीक्षितस्ततः । आससाद सरसी स सादरो वन्यहस्तिमदवारिवासितां ॥ 5 ॥ वारितीर्थमवगाह्य शीतलं संप्रपाय निरपास्य तृव्यथा । पद्मपत्रपुटिकां स वारिणा संप्रपूर्य परिवृत्य वाससा ॥ 6 / / Page #380 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 763 आदधाव पदधूतधूलिभिर्धूसरीकृतशरीरमूर्धजः । कंपमानहृदयः सशंकया प्रत्यपायबहुले वने हरौ ॥ 7 ॥ दूरतस्तमथ तत्र दृष्टवान् saMvRtAMgamabhitoM'vareNa सः । आस्त एव भुवि यत्र शायितः सूरिसौरिरिति दीर्घनिद्रया ॥8॥ सुप्त एव सुखनिद्रा हरिः सुप्रबोधमुपगच्छतु स्वयं । इत्यपेक्ष्य हरिबोधनं तदा तत्प्रबोधनमसौ प्रतीक्ष्यते ॥9॥ वीर ! किं स्वपिषि दीर्घमित्यलं स्वापमुज्झ पिब तोयमिच्छया । इत्युदीर्णमधुरस्वरः पुनः सन्निरुध्य वचनोऽवतिष्ठते ॥ 10 ॥ सीरिणा क्षतजगंधतस्ततः कृष्णसंवरणवाससोंतरे । संप्रवेशनिजनिर्गमाकुलाः प्रेक्षि तीक्ष्णमुखकृष्णमक्षिकाः । / 11 / / संघटिततन्मुखो हरिं वीक्ष्य वांतजनकांतजीवितं । * हा हतोऽस्मि मृत एव तृष्णया विष्णुरित्युपारे तस्य सोऽपतत् ॥12॥ मोहमूढमनसोऽस्य मूर्छया प्राप्तयोपकृतमप्यनिष्टया । त्रिषष्टितमः सर्गः । Page #381 -------------------------------------------------------------------------- ________________ 764 त्रिषष्टितमः srgH। - hrivNshpuraannN| स्नेहपाशदृढबंधनो हली प्राणहानमकरिष्यदन्यथा ॥ 13 ॥ बोधमाप्य परितः परामृशन् केशवस्य व्पुरात्म्पान्निना। पश्यतिस्म चरणवणव्रजं तीव्रगंधरुधिरारुणक्षमं ॥ 14 ॥ सुप्त एव विषमेषुणा हरिः विद्धः एव चरणेन केनचित् । / दुष्प्रबोधहरिमारकोऽत्र कोऽपूर्वमद्य मृगयाफलं श्रितः ॥ 15 ॥ इत्युदीर्य कुपितो हली बली सिंहनादमकरोद्भयंकरं । / व्यापिनं विपिनदुर्गसंचरव्याघ्रसिंहकरिदर्पशातनं ॥ 16 ॥ संजगौ च शयितो ममानुजः छद्मना विधिविधान्योग्त्ः। येन केनचिदहेतुवैरिणा संददातु लघु सोऽध दर्शनं ॥ 17 ॥ सुप्तमात्रमपशस्त्रमानतं मुक्तमानमसकृत्पलायिनं । / __ प्रत्यवाययुतमंगनां शिशुं नंति शत्रुमपि नो यशोधनाः ॥ 18 ॥ उच्चकैरिति गदन समंततः संप्रधाय किमदप्यवांतरं । सोऽन्यदीय पदवीमनाप्नुवनेत्य कृष्णमुपगृह्य रोदिति ॥ 19 ॥ Page #382 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 765 हा जगत्सुभग ! हा जगत्पते ! हा जनाश्रयण ! हा जनार्दन ! हा पहाय गतवानसि क मां हानुजैहि लघु हेति चारुदत् ॥20॥ हारिवारिपरितापहारितं पाययत्यपि विचेतनं मुहुः । क्राम्यतीषदपि तन्न तद्गले दूरभव्यमनसीव दर्शनं ॥ 21 ॥ मार्ष्टि मार्दवगुणेन पाणिना सन्मुखं मुखमुदीक्ष्यते मुदा । लेढि जिघ्रति विमूढधीर्वचः श्रोतुमिच्छति धिगात्ममूढतां ॥22॥ द्यौरिवोरुविभवाग्निभस्मिता द्वारकेति किमिवासि तृप्तवान् I अक्षयैर्बहुविधाकरैश्चिता प्रागिवास्ति ननु भारतावनिः ॥ 23 ॥ भोजराजकुलयादवक्षये भ्रष्टबंधुरिति किं विमुह्यसि । सत्यसंध मयि ते मम त्वयि प्राणितीह सकलास्ति बंधुता ॥ 24 ॥ पूर्वजन्मसु बहुष्वनातं पश्यतो हि तव मामिहापि च । एकताननयनस्य नोदभूत्तृप्तिरद्य किमिवासि तृप्तवान् ॥ 25 ॥ त्वां पयोर्थमपहाय मोहतो हा मतेन नररत्नभूषणं । त्रिषष्टितमः सर्गः । Page #383 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । त्रिषष्टितमः सर्गः । लोकसारमपहारितं मया सनिधौ तु मम कोस्य हारकः ॥ 26 ॥ कंसकोपमदपर्वताशने भूनभोगविषधृग्गरुत्मनः । पीतमागधयशोऽजुधेरभूद्रोष्पदे वत निमजनं तव ॥ 27 ॥ शार्वरं तिमिरमुग्रतेजसा शात्रवं त्वमिव निर्विध्य य्ः। विष्टपं तपति विष्टरश्रवः पश्य सोऽस्तमुपयात्यहपतिः ॥ 28 ॥ दीर्घनिद्रमिव वीक्ष्य संहृतैरस्तमस्तकनिवेशितैः क्रैः। __त्वां विशोचति रवि वां त्रये स्वाप एष तव कस्य नो शुचे ॥ 29 ॥ वारुणीमतिनिषेव्य vaarunnshckrvaaknivhrudshrubhiH| शोचितः पतति भानुमानधः को न वा पतति वारुणीप्रियः ॥ 30 ॥ शोकभारमपनीय सांप्रत सनिमज्जति पयोनिधौ रविः । दातुमेष तव वा जलांजलिं कालविद्धि कुरुते यथोचितं ॥ 31 ॥ सांध्यरागपटलेन सर्वतः पश्य संस्थगितमंग विष्टपं । त्वय्यति-स्वपिति रोदनोद्गतैरक्षिरागनिवहैरिहांगिनां ॥ 32 ॥ Page #384 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 767 त्रिषष्टितमः srgH। devabhakta bhaja सांध्यवंदना वंध्यया किमपि देव ! निद्रया । संध्ययापि गलितं गलद्रुचा वेगवद्रविरथानुबंध्यया ॥ 33 / / एकवर्णमखिलं जगत्खला कुर्वती समवसर्पति द्रुतं । ___ध्वांतसंततिरपेतदर्शना कालवृत्तिरतिदुःषमा यथा ॥ 34 ॥ श्वापदानि पदशब्दगंधतो प्राणकणबर्लवंति विंदते । एहि दुर्गमिह संश्रयावहे क्षेमतो व्रजति तत्र नौ निशा ॥ 35 ॥ चित्रिते कुसुमचित्रमंडपे दत्तबंधुनृपलोकदर्शनः । श्रीयुषि स्वपिषि यो वधूजनैः सोपधानशयने महामृदौ ॥ 36 ॥ त्वं महीध्रवनरंध्रवृत्तिभिगुद्धकाककुलजंबुकादिभिः । सोद्यभक्षकगणैरुपासितः श्रीपते स्वपिति तक्षितक्षितौ ॥ 37 ॥ कामिनीप्रणयकेलिकोपिनीस्त्वं प्रसाद्य कुपितः प्र्सादित्ः॥ यः पुरा नयति यामिनी रतैः सोय कि विगतचेतनात्मना ॥ 38 ॥ चारुवार्व्नितासुगीत्कैर्व्दिवृण्द्प्त्तुपात्थ्निस्व्नैः। Page #385 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 768 यः प्रबोधमुषसि प्रपद्यसे सोद्य वीर ! विरसैः शिवारुतैः ॥39॥ त्वत्प्रवृत्तिमिव वेदितुं परः पूर्वमित्रपतिसुप्रयुक्तया । संध्याप्युपसि सानुरागया रज्यते शयनतो विरज्यतां ॥ 40 ॥ अभ्युदेति करभिन्नपंकजश्रीसमग्रमुदयाचलादयं । द्राक् प्रधानपुरुषायतेऽधुना दातुमर्धमिव धर्मदीधितिः ॥ 41 ॥ चाटुकारशतमत्र सीरिणा प्राणवल्लभतया कृतं हरौ । निष्फलं सफलमप्यभूत्पुरा गाढसुप्त इव मुग्धबालके ॥ 42 ॥ तं प्रधृत्य भुजपंजरोदरे स्पर्शनेंद्रियसुखं भजन् शिशोः । जन्मनीव वनमध्यमाट स छत्रधारपुरकंसशंकया ॥ 43 ॥ इत्यनेकदिनरात्रियापनैः सोत्यतंद्रितमनोव चोवपुः । प्रत्यहं हरिपुर्वहन् भ्रमन् प्रत्यपद्यत रतिं न कानने ॥ 44 ॥ तीव्रधर्मसमयत्यये ततः प्रावृषा शमितधर्मसंपदा । गर्जदंबुदघटांनुवर्षणैः प्रापितं जगदितस्ततः शिवं ॥45 ॥ त्रिषष्टितमः सर्गः । Page #386 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 769 वासुदेववचनाज्जरासुतः शावरं विषमवेषमुद्रहन् । दाक्षिणां मथुरलोकसंकुलां प्राप्य पांडवपुरीमखंडितः ॥ 46 ॥ सोऽवगाह्य हरिद्वतकार्यकृत् प्रश्रयेण विहितोचितस्थितिः । सन्निषण्णमुदपृछ्यतोशतुः क्षेममित्यथ युधिष्ठिरादिभिः ॥47॥ मन्युरुद्ध गलगद्गदस्वरः सन्निवेद्य स जरात्मको जगौ । द्वारिका स्वजनदाहपूर्वकं स्वप्रमादवशतो मृर्ति हरेः ॥ 48॥ प्रत्ययाय हरिदत्तकौस्तुभं प्रस्फुरत्किरणजालकं पुरः । संप्रदर्श्य पुरुदुःख पूरितः पूत्कृतिं व्यतनुतातनुस्वनः ॥ 49 ॥ तत्क्षणे लमुदतिष्ठदाकुलः कुंत्यधिष्ठित कलत्रकंठजः । पांडुपुत्र भवनेऽखिले रुदत्याकुलस्य जलधेरिव ध्वनिः ॥ 50 ॥ हा प्रधानपुरुषैकवीर हा हा जगद्व्यसननोदनोद्यत । हा वह विधिना किमीहितं हा वतेति रुदितं चिरं त्वभूत् ॥ 51 ॥ संहृतातिबहुरोदनैस्ततः पांडवादिबहुबांधवैर्जगत् । 49 त्रिषष्टितमः सर्गः । Page #387 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 770 वृत्तवेदिभिरदायि विष्णवे संस्थितस्वजनतृप्तये जलं ॥52॥ जारसेयमपनीय पूर्व दुर्वेषमीपदवधीरिताधिकं । अग्रतस्तमभिकृत्य पांडवा जग्मुरार्तहल भृद्दिदृक्षया ॥ 53 ॥ ते कियद्भिरपि वासरैर्युतं द्रौपदीप्रभृतिभामिनीजनैः । मातृपुत्रसहिताः ससाधनाः प्राप्य तं ददृशुराहता वने व्यर्थिकाः शवशरीरगोचरोद्वर्तनस्तपनमंडनक्रियाः । वर्तयंतमुपगृह्य तं चिरं बांधवा रुरुदुरुच्चकैःस्वनाः ॥55॥ कुंत्यधीनतनया विनम्य तं बोधयंति हरिसंस्क्रियां प्रति । कोपनः स न ददाति याचितस्तं तदा विषफलं शिशुर्यथा ॥ 56 ॥ सज्यतां सुलघु मज्जनक्रियां पांडवास्तदनुपानभोजनं । भोक्तमिच्छति पिपासितः प्रभुः क्षिप्रमित्यभिहिते तथा कृते ॥ 57 ॥ मज्जयत्यभिनिवेश्य विष्टरे भोजयत्यपि स पाययत्यपः । व्यर्थतामपि तदास्य पांडवा मेनिरेऽनुचरणाः कृतार्थतां ॥ 58 ॥ त्रिषष्टितमः सर्गः । Page #388 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 771 निन्युरित्थमनुवृत्तितस्तु ते तत्र मेघसमयं बलानुगाः । मोहमेघपटलं बलस्य वा भेत्तुमाविरभवत्तदा शरत् ॥ 59 ॥ सप्तपर्णसुरः सदा तदा वैष्णवस्य वपुषो वपुष्मतः । दूरदेशमगमद्विगंधता गंधयोर्हि न तयोः सहस्थितिः ॥ 60 ॥ आययावथ कृतव्यवस्थितिर्भ्रातृपूर्वनिज सारथिः सुरः । सोयमाभिमुखकाललब्धितः बोधनाय बलदेवसन्निधिं ॥ 61 ॥ भूभृतोऽतिविषमं तटं रथः संव्यतीत्य दलितः समे पथि । संधिमस्य दधता पुरः पुनर्दर्शितः सपदि तेन सीरिणे ॥ 62 ॥ सीरिणास गदितस्तटे गिरेः स्यंदनस्तव नु भज्यते स्मयः । मार्गशीर्णपतितस्य तस्य भो जन्मनीह पुनरुद्गतिः कुतः ॥63 ॥ प्रत्युवाच विबुधो हरेर्महाभारतांभरणपारदर्शिनः । जारसे करकांडकांडकापातमात्रपतितस्य सा कुतः ॥64 ॥ इत्युदीर्य मृदुपद्मिनी पुना रोपयत्यसलिले शिलातले । त्रिषष्टितमः सर्गः । Page #389 -------------------------------------------------------------------------- ________________ 772 हरिवंशपुराणं । त्रिषष्टितमः srgH। पर्यपृच्छत्कुतः शिलातले पद्मिनीप्रभव इत्यनेन सः ॥ 65 ॥ सोंतरे रुत हली सुधाशिना सिंचता सुचिरशुष्कपादपं । गोकुले वरतणांबुदायिना कृच्छ्रतः प्रतिविबोधितस्तदा ॥ 66 ॥ सत्यमेव विगतोसुभिहेरिर्यद् ब्रवीषि मम मानुषे दृशी । सत्यमेतदिह नान्यथेति सन् भव्य ! भव्यमर्थमगदीर्यथास्थितिं ॥ 67 ॥ सर्वमत्र जिनभाषितं पुरा जानतापि भवता भवस्थितिं । ___ मासषटूमतिवाहितं वृथा केशवस्य वहता कलेवरं ॥ 68 ॥ कोऽत्र कस्य बहिरंगहिंसकः स्वांतरंगशुभकर्मरक्षकं । __ आयुकर्मनिजत्राणकारणं तत्क्षये भवति सर्वथा क्षयः ॥ 69 ॥ संपदत्र करिकर्णचंचला संगमाः प्रिय्वियोग्दुःख्दाः। ___ जीवितं मरणदुःखनीरसं मोक्षमक्षयमतोजयेद्बुधः ॥ 70 ॥ पूर्वरूपधरवंशदेवतो लब्धबोधिरितिवीतमोहकः । 1 'संपदोऽत्र । इति ख पुस्त्के। Page #390 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 773 निर्बभौ हलधरस्तदाधिकं धूतमेघपटलः शशी यथा ॥ 71 ॥ पांडवैः सह जरासुतान्वितैस्तुग्यभिख्यगिरिमस्तके ततः । संविधाय हरिदेहसंस्क्रियां जारसेयसुवितीर्णराज्यकः ॥ 72 ॥ शृंगमेवमचलस्य तस्य तैः संगतैः सविततं ततः श्रितः । संगहान कृतनिश्वयो बलो भंगुरं समधिगम्य जीवितं ॥ 73 ॥ पल्लवस्थाजिननाथशिष्यतां संसृतोस्म्यहमिह स्थितोऽपि सन् । इत्युदीर्य जगृहे मुनिस्थितिं पंचमुष्टिभिरपास्य मूर्धजान् ॥ 74 ॥ पारणास पुरसंप्रवेशने वैपरीत्यमवगम्य योषितां । सत्रियोगदतोरणव्रती संतुतोष वनभैक्ष्यवर्तनैः ॥ 75 ॥ पांडवास्तु बहुराजकन्यकाः संप्रदाय हरिवंशभूभुजे । प्रेक्षसूर्यपुरसंद्रिकं निजं आत्मजान्यसुनिधाय शासने ॥76 ॥ त्यक्तरागमपि पांडुनंदना संविभज्य निजसंपदा मुदो । 1' इमे द्वे पंक्ती' ख पुस्तके न स्तः । त्रिषष्टितमः सर्गः । Page #391 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 774 पुत्रयोजितनिजश्रियोऽगमन् पल्लवाख्यविषयं जिनं प्रति ॥ 77 ॥ द्रौपदीप्रभृतयस्तदंगनाः संयमं प्रति निविष्टबुद्धयः । पांडवाननुगता विमोहिता संसृतौ विगतरूक्षधीयुषा ॥ 78 ॥ द्वादशात्मभिदयासतामनुप्रेक्षयानुमतया हलायुधः । व्यावृतोऽभवदखंडितस्थितिः सत्रिदंडदृढखंडनोन्मुखः ॥ 79 ॥ तन्निमित्तमिति यत्र मूर्छना स्थानदेहधनसौख्यबंधुषु । तत्र किंचिदपि नास्ति नित्यता आत्मनोऽन्यदिति चिंतयत्यसौ ॥80॥ मृत्युदुःखपरिपीडितस्य मे व्याघ्रवक्त्रमृगशावकस्य वा । सित न शरणं धनादि वा धर्मतोऽन्यदिति चिंतनामितः ॥ 81 ॥ नैकयोनिकुल को टिकूटसंसारचक्रमिह यांति जतवः । प्रेरिताः कटुककर्मयंत्रकैः स्वामिभृत्यपितृपुत्रपूर्वतां ॥ 82 ॥ एक एव भवत्प्रजायते मृत्युमेति पुनरेक एव तु । 1 'पांडवाननुगता जनन्यपि स्निग्धता विगतरूक्षधीस्तु या ' इति ख पुस्तके । त्रिषष्टितमः सर्गः । Page #392 -------------------------------------------------------------------------- ________________ त्रिषष्टितमः srgH। hrivNshpuraannN| 775 धर्ममेकमपहाय नापरः सत्सहाय इति चैकतास्मृतिः ॥ 83 ॥ नित्यता मम तनोनित्यता चेतनोऽहमपचेतना तनुः । __ अन्यता मम शरीरतोऽपि यत्तत्किमंग ! पुनरन्यवस्तुनः ॥ 4 ॥ शुक्रशोणितकुबीजजन्मके सप्तधातुमयके त्रिदोषके । ____ कः शुचं तदनुगाशुचौ शुची रज्यते स्वपरयोः शरीरके ॥ 85 ॥ कायवाङ्मनसयोगभेदवानास्रवो भवति पुन्न्य्पाप्योः। कर्मबंधदृढशृंखलश्चिरं संसरत्यसुभृदुग्रसंसृतौ ॥ 86 ॥ स्याद्विधास्रवनिरोधलक्षणः संवरः समितिगुप्तिपूर्वकैः । संवरे सति सनिर्जरेऽसुभृत्सिध्यति स्वकृतकर्मसंक्षयात् । / 87 / / दुर्गतिष्वकुशलानुबंधिनी संयमान्नु कुशलानुबंधिनी । निर्जरा निरनुबंधिनी च सा चिंतिता परमयोगिनी शुभा ॥ 88 ॥ लोकसंस्थितिरनाद्यनंतिका लोकगर्भबहुमध्यभागमा । अत्र ही पडसुकायसंहतिर्दुखिनीति खलु लोकचिंतना । / 89 ॥ Page #393 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 776 स्थावरे त्रसकुलेऽखिलेंद्रियैः पूर्णतादिषु सुधर्मलक्षणा । बोलब्धिरतिदुर्लभा भवेत्सत्समाधिमरणाप्तिसत्फला ॥ 90 ॥ धर्म एष जिनभाषितः शिवप्राप्तिहेतुरवधादिलक्षणः । त्यागतोऽस्य भवदुःखितेत्यनुप्रेक्षिकांत्यशुभचित्यनात्मकाः ॥ 91 ॥ इत्यनुश्रुतमनूनधीरनुप्रेक्षिकार्थमनुभावयन् मुहुः । भ्रातृमोहमजयज्जयन्मुनिः सद्विविंशतिपरीषहद्विषः ॥92 ॥ बहुभिग्रहपरिग्रहो ज्वलज्जाठराग्नि जठरोपरोधतः । मोक्षसाधनतया व्यधात्क्षुत्परीषहजयं महामुनिः ॥ 93 ॥ देहेनिर्यदवयवाटवीलुषा दावमूर्तिनिभया पिपासया । निष्प्रतिक्रियधृतिर्न वध्यते क्षांतिनीरदघटाभिषिक्तया ॥ 94 ॥ स्थंडिले निशि दिवा च योगिना तीव्रवातहिमवृष्टयनेहसि । वातवर्षविषमे तरोरधोऽयोधि शीतपरुषः परीषहः । / 95 / / 1 'गिर्यवयवाटवी ' इति ख पुस्तके । त्रिषष्टितमः सर्गः । Page #394 -------------------------------------------------------------------------- ________________ हरिवंश पुराणं । 777 पर्वताग्रशिखरस्थितोऽजयद्ग्रैष्ममुष्णमभितः परीषदं । दावधूमवलयातपत्र संछायमेव विनिवारितातपः । / 96 ॥ गूढवृत्तिभिरनश्चिजंतुभिर्गाढपीतरुधिरोऽप्यकंपितः । सोढवान् दृढमसौ परीहं प्रौढदंशमशकोपलक्षितं ॥ 97 ॥ सोंगलग्न मनपायमप्यविश्वास्य मेकदिन दुःखपालनं । सत्कलत्रमिव सत्रपं न्यधान्नाग्न्यमात्मवशगं परीपहं ॥ 98 ॥ ध्यानयोग्यगिरिमार्गदुर्गभ्रदेक एव हि विहृत्य निग्रहे । धर्मसाधन रतिर्यथा रिपोर्व्यावृतो रतिपरीषहस्य सः ॥ 99 ॥ भ्रूलताकुटिलचापयोजितस्त्रीकटाक्षशरवर्षिणं वृथा 1 कुता मनोधमूर्जितस्त्रीपरीषहजयः कृतोऽमुना ॥ 100 ॥ तीर्थभूमिविहृतिः ससंयमावश्यकेष्व परिहाणितो व्रजन् । वाहनाद्यनभिसंध्य चर्यया खिद्यतेस्म न परीषहाख्यया ॥ 101 ॥ प्रासुकास्वथ विविक्तभूमिषु ध्यानधौतधिषणो विभूतधीः । त्रिषष्टितमः सर्गः । Page #395 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 778 त्रिषष्टितमः srgH। क्षेत्रकालनियतासनेष्वसौ बाध्यतेस्म न निषद्ययाऽनिशं ॥ 102 ॥ ध्यानतोध्ययनतो मुनिः क्र्माद्ल्प्काल्निय्ताल्प्निद्र्या। एकपार्श्वकृतभूमिशय्यया नावृतोऽपि निशि न प्रपीडितः ॥ 103 ॥ दुर्जनैर्निशितदुर्वचोऽस्त्रकैराहतोऽपि hRdye'tidusshaiH|| क्रोशबाधसहनः क्षमावृतः स्यामिति स्मृतिमदत्त धीरधीः ॥ 104 ॥ अस्त्रशस्त्रनिवहैर्वपुर्वधः प्राप्यते यदि नु मे तथाप्यलं सह्यते वधपरीषहो मयेत्येष बुद्धिमदधादनागतं । / 105 / / वाह्यमांतरमसौ तपश्चरन्नस्थिशेषवपुषः स्थितिं प्रति । व्यापृतोऽपि समयव्यवस्थया याचनाख्यमजयत्परीषहं ॥ 106 / / मौनिना निजशरीरदर्शिना संहितेन hitcNddcryyaa। लन्ध्यलब्धिसुधियामुना जितोऽलाभनामविदितः परीपहः ॥ 107 ॥ रूक्षशीतलविरुद्धभुक्तिजां वातपित्तकफकोपजां रुजं । सोऽप्रतिक्रियतयाऽवधीरयन् रोगसंज्ञमजयत्परीषहं ॥ 108 ॥ Page #396 -------------------------------------------------------------------------- ________________ 779 hribNshpuraannN| त्रिषष्टितमः srgH। लाक्षलेशतृणशर्करादिभिः कर्कशैः स शयनासनादिषु । पीडितोऽप्यविकृतांतरस्तृणस्पर्शरूढिमरणत्परीषहं ॥ 109 / / अस्पृशन् करनखैस्त मुनिः शोभते स्म धवलो मलावृतः । शैलतुंगशिखराश्रितो यथा कालमेघपटलावृतः शशी ॥ 110 ॥ नादरे परकृते कृतादरोऽनादरे च न मनोविकारवान् । / शुद्धधीर्विषहतेस्म तत्पुरस्काररूढमपरं परीषहं ॥ 111 ॥ वादिवाग्मिगमको महाकविः सांप्रतं सकलशास्त्रविद्भुवि । नास्मदन्य इति हि स्मयो मनाक् प्रज्ञया न परिषह्य दुषितः ॥ 112 ॥ अज्ञ एष न पशुर्न मानुषो वीक्ष्यते न हि न भाषते मृषा । मौनमित्यबुधवाच्यवज्ञयाऽज्ञानमेष सहते परीषहं ॥ 113 ॥ वार्तमुग्रतपसा महर्षयः पूर्वमित्यनुपलब्धितोऽधुना । इत्यनुक्तिरतिशुद्धदर्शनो दर्शनाख्यमसहत्परीषहं ॥ 114 ॥ Page #397 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 780 चतुःषष्टितमः srgH। इत्यशेषितपरीषहारिणा सीरिणा विषयदोषहारिणा । अभ्यतप्यत तपोऽतिहारिणा जैनसच्चरणभूविहारिणा ॥ 115 ॥ इति "अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यस्य बलदेवतपोवर्णनो नाम त्रिषष्टितमः srgH। catuHSaSTitamaH srgH| atha te पांडवाश्चंडसंसारभयभीरवः । प्राप्य पल्लवदेशेषु विहरंतं जिनेश्वरं ॥ 1 ॥ चतुर्विधामराकीर्णसमवस्थानमंडनं । तं ते ववंदिरे देवं परीत्य परमेश्वरं ॥ 2 ॥ पीत्वा धर्मामृतं लब्धजिनेंद्रघनकालतः । पूर्वजन्मानि तेऽपृच्छन् जिनेंद्रोऽप्यगदीदिति ॥ 3 ॥ अत्रैव भरतक्षेत्रे चंपायां मेघवाहने । रक्षति क्षितिपे क्षोणी कुरुवंशविभूषणे ॥ 4 ॥ विप्रस्य सोमदेवस्य सोमिलायां त्रयः सुताः। प्रथमः सोमदत्तोऽभूत्सोमिलः सोम्भूतिना॥5॥ अनिभूत्यग्निलोद्भुतास्तेषां मानुलजाः क्रमात् । धनश्रीरपि सोमश्रीनागश्रीरिति योषितः ॥ 6 ॥ शरीरभोगसंसारनिर्वेदं सर्ववेदवित् । सोमदेवः परिप्राप्य प्राब्राजीज्जिनशासने ॥ 7 ॥ Page #398 -------------------------------------------------------------------------- ________________ 781 हरिवंशपुराणं । चतुःषष्टितमः srgH। trayotra भ्रातरस्तेऽपि jinshaasnbhaavitaaH| गृहधर्मरता जाता धर्मकामार्थसेविनः ॥ 8 ॥ भिक्षाकालेऽन्यदा तेषां गृहं धर्मरुचियेतिः । धमेपिंड इवाखंडः प्रविष्टश्चंद्रचर्यया ॥ 9 ॥ प्रतिगृह्य तमुत्थाय सोमदत्तो यमीश्वरं । कार्यव्यग्रतया दाने नागश्रियमयोजयत् ॥ 10 ॥ सा स्वपापोदयात्साधौ कोपावेशवशाऽददात् । विषान्नमेष सन्यासकारी सर्वार्थसिद्धिमैत् ॥ 11 ॥ नागश्रीदुष्कृतं ज्ञात्वा ते त्रयोऽपि सहोदराः । दीक्षां वरुणगुर्वते निर्विनाः प्रतिपेदिरे ॥ 12 ॥ धनश्रीश्चापि मित्र श्रीगुणवत्यार्यिकांतिके । अदीक्षिषातां निःशेषभववासविषादतः ॥ 13 ॥ ज्ञानपंचकसिद्धयै ते दर्शनत्रिकशुद्धये । चारित्रतपसां शुद्धयै प्रवृत्ताश्चरणोद्यताः ॥ 14 ॥ स्यात्सामायिकचारित्रं सर्वत्र समभावकं । सर्वसावधयोगस्य प्रत्याख्यानमखंडितं ॥ 15 ॥ स्वप्रमादकृतानर्थप्रबंधप्रतिलोपने । सम्यक् प्रतिक्रिया या सा छेदोपस्थापना मता ॥ 16 ॥ विशिष्टा परिहारेण शुद्धिर्यत्र प्रतिष्ठिता । परिहारविशुद्धयाख्यं चारित्रं तत्प्रकथ्यते ॥ 17 ॥ संपरायाः कषायास्तु यत्र ते सूक्ष्मवृत्तयः । तत्सूक्ष्मसांपरायाख्यं चारित्रं पापनोदनं ॥ 18 ॥ यथाख्यातमथाख्यातमिति वा परिभाषितं । सुशांततीक्ष्णमोहं तच्चारित्रं मोक्षसाधनं ॥ 19 ॥ तपः षोढा भवेद्वाह्यमथानशनपूर्वकं । अभ्यंतरं तपः पोढा प्रायश्चित्तादिकं मतं ॥ 20 ॥ Page #399 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 782 चतुःषष्टितमः सर्गः । संयमादिकसद्ध्यानसिद्धिदृष्टफलाप्तये । रागोच्छिस्यै तपो नानाविधं ह्यनशनं स्मृतं ॥ 21 ॥ दोषोपशय संतोष स्वाध्यायध्यानसिद्धये । संगमायावमोदर्यं प्रजागरणकारणं ॥ 22 ॥ भिक्षार्थिमुनिसंकल्पा ये वेस्मान्नाभिगोचराः । आशानिवृत्तये वृत्ति परिसंख्यानमिप्यते ॥23॥ घृतक्षीरादिवृष्यात्मरसानां विरहः परं । तयो रसपरित्यागो निक्रेंद्रियजयाय सः ॥ 24 ॥ पशुस्त्रीप्रविविक्तेषु स्थानेषु प्रासुकेषु यत् । वर्तनं व्रतशुद्धयै तद्विविक्तशयनासनं ॥ 25 ॥ त्रिकालयोगप्रतिमास्थानपूर्वः स्वयंकृतः । कायक्लेशः सुखत्यागो मोक्षमार्गप्रभावनः ॥26। वाह्यद्रत्र्यव्यपेक्षत्वात्परप्रत्ययहेतुकः । षडिधस्यास्य बाह्यत्वं तपसः प्रतिपादनं ॥27। मनोनियमनार्थत्वादाभ्यंतरमभिष्टुतं । प्रायश्चित्तं कृतावद्यशोधनं नवधात्र तु ॥ 28 ॥ चतुर्धा विनयः पूज्येष्वादशे दशधा पुनः । वैय्यावृत्त्यं स्वकामेनान्यद्रव्यैरप्युपासनं ॥ 29 ॥ स्वाध्यायः पंचधा ज्ञानभावनालस्य वर्जनं । स्वसंकल्पपरित्यागो व्युत्सर्गो द्विविधः पुनः ॥ 30 ॥ चित्ताक्षेपपरित्यागो ध्यानं चापि चतुर्विधं । आर्त रौद्रं च दुर्ध्यानं धर्म्यशुक्ले तु शोभने ॥ 31 ॥ तत्रालोचनकं कृच्छं दशदोषविवर्जितं । प्रमादकृतदोषाणां गुरवे विनिवेदिनं ॥32॥ मिथ्या मे दुष्कृताद्यैर्यत्स्वाभिव्यक्तिः प्रतिक्रियां । दोषव्यपोहनं साधु तत्प्रतिक्रमणं मतं ॥ 33 Page #400 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 783 चतुःषष्टितमः srgH। आलोचनाद्यतः शुद्धिः प्रतिक्रमणतोऽपि च । तदुभयं तु तदुद्दिष्टं प्रायश्चितं विशुद्धिकृत् ॥ 34 ॥ स्याद्विवेको विभजनं यः संसक्तानपानयोः । कामोत्सर्गादिकरणं व्युत्सर्गः संप्रकीर्तितः ॥ 35 ॥ तपस्त्वनशनायेव प्रायश्चित्तमुदीरितं । प्रव्रज्या हापनं छेदो दिनमासादिभिर्यतेः ॥ 36 ॥ पक्षमासादिभेदेन दूरतः परिवर्जनं । परिहारः पुनर्दीक्षा स्यादुपस्थापना पुनः ॥ 37 ॥ कालानतिक्रमादौ तु ज्ञानाचारेऽष्टधा मते । यथोक्तग्रहणादियः स ज्ञानविनयो मतः ॥ 38 ॥ अष्टधा दर्शनाचारे निश्शंकादिषु संस्थिते । विनयो दर्शने दृश्यो गुणदोषविवेकिता ॥ 39 ॥ त्रयोदशविधोदारचारित्राचारगोचरा । निरतीचारता चारुश्चरित्रविनयः परः ॥ 40 ॥ या प्रत्यक्षपरोक्षेषु प्रत्युत्थानादिकाः क्रियाः। गुर्वादिषु यथायोग्यं विनयश्चउपचारिकः ॥ 41 ॥ आचार्ये चाप्युपाध्याये तपःश्रेष्ठे तपस्विनि । शिक्षाशीले यतौ शैक्षे ग्रस्ते ग्लाने रुजादिभिः ॥ 42 ॥ गणे स्थविरसंतानलक्षणे च कुलेऽपि च । दीक्षकाचार्यशिष्यादिसंस्त्याय निजलक्षणे ॥ 43 / / गहिश्रमणसंघाते संघे च गुणसंघके । चिरप्रवजिते साधौ मनोज्ञे लोकसम्मते ॥ 44 ॥ व्याधिमिथ्यात्वसंपातपरीषहरिपूदये । वैय्यावृत्त्यं यथायोग्यं विचिकित्साव्यपोहनं ॥ 45 ॥ ग्रंथार्थयोः प्रदानं हि वाचना पृच्छनं पुनः । परानुयोगो निश्चित्यै निश्चितानुबलाय वा ॥ 46 ॥ Page #401 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 784 चतुःषष्टितमः सर्गः । ज्ञानस्य मनसाभ्यासोऽनुप्रेक्षा परिवर्तनं । आम्नाये देशनान्येषामुपदेशोऽपि धर्मगः ॥ 47॥ प्रशस्ताध्यवसायार्थप्रतिज्ञाशय लब्धये । संवेगाय तपोवृद्धयै स्वाध्यायः पंचधा भवेत् ॥ 48 ॥ क्रोधाद्यभ्यंतरोपाधेः कायस्य सविचारता । वाह्योपधेर कल्पस्य त्यागोप्युत्सर्ग इष्यते ॥ 49 ॥ निस्संगनिर्भयत्वाय जीविताशानिवृत्तये । स बाह्याभ्यंतरोपध्योत्सर्गः संप्रजायते ॥ 50 ॥ तपसा निर्जरा मुक्त संवृतस्योपजायते । परिणामस्य भेदेन प्रतिस्थानं तु भिद्यते ॥ 51 ॥ भव्यः पंचेंद्रियः संज्ञी पर्याप्तो लब्धिभिर्युतः । अंतःशुद्धिप्रवृद्धो स्याद्बहुकर्मविनिर्जरः ॥ 52 ॥ ततः प्रथमसम्यक्त्वलाभकारणसन्निधौ । सम्यग्दृष्टिर्भवेत्स स्यादसंख्यगुणनिर्जरः ॥ 53 ॥ ततः श्रावकतापन्नोऽसंख्येयगुणनिर्जरः । ततोऽपि विरतस्तस्मादनंतानां वियोजकः ॥ 54 ॥ ततो दर्शनमोहस्य क्षपकः क्षायिकोद्धकृत् । ततश्चारित्रमोहस्य सर्वोपशमको यतिः ॥55॥ उपशांतकषायोऽतोऽसंख्येयगुणनिर्जरः । ततश्चारित्रमोहस्य क्षपकः क्षपकाभिधः ॥ 56 ॥ ततः क्षीणकपायाख्योऽसंख्येयगुणनिर्जरः । जिनेंद्रः केवली तस्मादनंतज्ञानदर्शनः ॥57॥ पुलको वकुशचैव कुशीलो गुणशीलवान् । निग्रंथः स्नातकश्चेति निर्ग्रथः पंचधा मताः ॥ 58 ॥ पुलाका भावनाहीना ये गुणेषूत्तरेषु ते । न्यूनाः कचित्कदाचिच्च पुलाकाभा व्रतेष्वपि ॥ 59 ॥ Page #402 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 785 चतुःषष्टितमः सर्गः । अखंडितव्रताः काय भूषोपकरणानुगाः । अविविक्तपरीवारा सवला वकुशाः स्मृताः ॥ 60 ॥ परिपूर्णभया जातूत्तरगुणविरोधिनः । प्रतिसेवनाकुशीला ये अविविक्तपरिग्रहाः ॥ 61 ॥ शमितान्यकषाया ये ससंज्वलनमात्रकाः । ते कषायकुशीलाः स्युः कुशीला द्विविधा यतः ॥62 ॥ अन्योदयकर्माणो ये पयोदंडराजिवत् । निर्ग्रथास्ते मुहूर्तोद्भिद्यमानात्मकेवलाः ॥63 ॥ प्रक्षीणघातकर्माणः स्नातकाः केवलीश्वराः । एते पंचापि निर्ग्रथा नैगमादिनयाश्रयात् ॥64 ॥ संयमादिभिरष्टाभिरनुयोगैर्यथाक्रमं । ते पुलाकादयः साध्याः साध्यसाधनभेदिनः ॥65॥ प्रतिसेवनाकुशीलाः पुलाका वकुशा द्वयोः । प्राक्कषायकुशीलाः स्युरंतवर्ज्ये चतुष्टये ॥ 66 ॥ संयमे च यथाख्याते निर्ग्रथस्नातकाः स्थिताः । श्रुतादयोऽपि पंचानां प्रकथ्यते यथाक्रमं ॥ 67 ॥ प्रतिसेवनाकुशीलाः पुलाका वकुशाः स्थिताः । दशपूर्वाण्यभिन्नानि विभ्रत्युत्कर्षतः श्रुतं ॥ 68 ॥ ये कषायकुशीला ये निर्ग्रथाख्याश्च संयताः । ते चतुर्दशपूर्वाणि सर्वे विभ्रति सर्वथा ॥ 69 ॥ जघन्येन पुलाकस्य श्रुतमाचारवस्तु तत् । निर्ग्रथांतयतीनां त्वष्टौ प्रवचनमातरः ॥70 ॥ व्रतानां रात्र्यमुक्तेश्व बलादन्यतमं प्रति । सेवमानः पुलाकः स्यात्परेषामभियोगतः ॥ 71 ॥ कुशः सोपकरणो बहूपकरणप्रियः । शरीरवकुशः कायसंस्कारं प्रतिसेवते ॥ 72 ॥ 50 Page #403 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 786 चतुःषष्टितमः सर्गः । प्रतिसेवनाकुशील उत्तरेषु विराधनं । गुणेषु सेवते कांचिदविराधितमूलकः ॥ 73 ॥ स्युः कषायकुशीलास्तु रहितप्रतिसेवनाः । निर्ग्रथाः स्नातकाश्चापि ते सर्वे सर्वतीर्थजाः ॥74 ॥ भावलिंगं प्रतीत्यामी निर्ग्रथाः पंच लिंगिनः । प्रतीत्य द्रव्यलिंगं तु भजनीया मनीषिभिः ॥ 75 ॥ पुलाकस्योत्तरास्तिस्रो वकुलप्रतिसेवना - कुशीलयोश्च षड्भेदा कषाये चतुरुत्तराः ॥ 76 ॥ स्यात्सूक्ष्म सांपराये च निर्ग्रथस्नातकेऽपि च । शुक्लैव केवला लेश्याऽयोगाः लेश्याविवर्जिताः ॥ पुलाकस्योपपादः स्यात्सहस्रारे परायुषः । प्रतिसेवनाकुशीलव कुशस्यारणेऽच्युते ॥ 78 ॥ तथा सर्वार्थसिद्धौ तु निर्ग्रथांत्य कुशीलयोः । द्विसागरोपमायुष्काः सौधर्मे ते जघन्यतः ॥ 79 ॥ संयमस्थानभेदास्तु स्युः कषायनिमित्तकाः । असंख्येयतमानंतगुण संयमलब्धयः ॥ 80 ॥ तत्र सर्वजघन्यानि लब्धिस्थानानि सर्वदा । स्युः कषायकुशीलस्य पुलाकस्य च योगिनः ॥ 81 ॥ गच्छतस्तावसंख्येयस्थानानि युगपत्ततः । व्युच्छिद्यते पुलाकोऽन्यस्त्वसंख्येयानि गच्छति ॥ 82 ॥ कुशेन कुशीलौ द्वौ स्थानानि युगपत्ततः । असंख्यानि च तौ यातौ वकुशस्त्ववहीयते ॥ 83 ॥ असंख्येयानि गत्वातः स्थानानि प्रतिसेवना - कुशीलो हीयते तस्माद्यः कषायकुशीलकः ॥84॥ Page #404 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं ! चतुःषष्टितमः सर्गः । स्थानान्यतोऽकषायाणि निर्ग्रथः प्रतिपद्यते । सोऽसंख्येयानि गत्वातो व्युच्छेदमुपगच्छति । / 85 / / स्थानमेकमतस्तूर्ध्वं गत्वानंतगुणाधिकः । स्नातकः कृतकर्मातो निर्वाणं प्रतिपद्यते ॥ 86 ॥ क्षेत्रकालादिभिः सिद्धाः साध्या द्वादशभिस्तु ते । अनुयोगैर्यथायोग्यं नयद्वयाविवक्षया ॥87॥ सिद्धिक्षेत्रेमला सिद्धिरात्माकाशप्रदेशयोः । प्रत्युत्पन्नप्रतिग्राहिनययोगाद संगिनां ॥ 88 ॥ कर्मभूमिषु सर्वासु जन्म प्रति च संहृतिं । संसिद्धिर्मानुषे क्षेत्रे भूतग्राहिनयेक्षया ॥ 89 ॥ एकस्मिन् समये कालात्प्रत्युत्पन्ननयेक्षया । भूतग्राहिनयेक्षातो जन्मतोऽप्यविशेषतः ॥ 90 ॥ उत्सर्पिण्यवसर्पिण्योर्जातः सिद्ध्यति जन्मवान् । विशेषेणावसर्पिण्यां तृतीयांततुरीययो ॥ 91 ॥ दुःखमायां तु संजातो दुःखमायां न सिद्ध्यति । उत्सर्पिण्यवसर्पिण्योः संहारात्सर्वदा पुनः ॥ 92 ॥ सिद्धिः सिद्धिगतौ ज्ञेया सुमनुष्यगतौ यथा । अवेदत्वेन लिंगेन भावतस्तु त्रिवेदतः ॥ 93 ॥ न द्रव्याद्द्रव्यतः सिद्धिः पुल्लिंगेनैव निश्चिता । निर्ग्रथेन च लिंगेन सग्रंथेनाथवा न या ॥94॥ तीर्थसिद्धिर्द्विधा तीर्थकारीतरविकल्पतः । सति तीर्थकरे सिद्धा असतीतीतरे द्विधा ॥ 95 ॥ सिद्धिरव्यपदेशेन नयादेकेन वा पुनः । चतुर्भिः पंचभिर्वापि चारित्रैरुपजायते । / 96 / / सिद्धिः प्रत्येकबुद्धानां स्वतो बोधिमुपेयुषां । तथा बोधितबुद्धानां परतो बोधिलाभिनां ॥ 97 ॥ 787 Page #405 -------------------------------------------------------------------------- ________________ hrivNshpuraann| .788 चम्पष्टितमः srgH। सिद्धिनिविशेषैरेकद्वित्रिचतुर्यकैः । अवगाहेन चोत्कृष्टजघन्यांतभिदावता ॥ 18 ॥ अवगाहनमुत्कृष्टमूनं पंचधनुःशती । पंचविंशा च देशोनारत्नयोर्धचतुर्थकाः ॥ 19 ॥ मध्येऽनेकविकल्पास्तु यथासंभवमीरिताः । तत्र सिद्धयति चैतस्मिन्नेकस्मिन्नवगाहने ॥ 10 ॥ अंतरः शून्यकालः स्यादंतरं सिद्धयतां पुनः । जघन्येनैकसमयो मासानां पदमन्यथा ॥ 101 ॥ जघन्येनैक एवैकसमये सिद्धयति ध्रुवं । तथोत्कर्षेणाष्टशतसंख्यास्ते संख्यया स्मृताः ॥ 102 ॥ क्षेत्रादिभेदभिवानां संख्याभेदः परस्परं । ख्यातमल्पबहुत्वं च सिद्धिक्षेत्रे न विद्यते ॥ 10 ॥ भूतपूर्वव्यपेक्षातश्चित्यते तनु तद्यथा । जन्मनः संहतेश्चेति क्षेत्रसिद्धा द्विधा यतः ॥ 104 ॥ अल्पे संहारसिद्धास्ते जन्मसिद्धास्तु तत्त्वतः । स्युः संख्येयगुणाः सर्वे सार्वसर्वज्ञशासने ॥ 105 / / ऊर्ध्वलोकस्य सिद्धा ये स्तोकास्तेऽधोज्ग्द्ग्ताः। स्युः संख्येयगुणास्तिर्यग्लोकसिद्धास्तथा त्त्ः॥ स्तोकाः समुद्रसिद्धास्तु स्युः संख्येयगुणाः पुनः द्वीपसिद्धा इतीहेत्थमप्यशेषेण भास्सिताः॥107॥ लवणोदे त्रयःसिद्धाः सर्वस्तोकास्तु ते स्तुताः। कालोदसिद्धा बोद्धव्यास्तत्संख्येयगुणाः सदा 108 ये जंबूद्वीपसिद्धास्ते स्युः संख्येयगुणास्तथा । धातकाखंडसिद्धाश्च पुष्करद्वीपगास्तथा ॥ 109 / / यथा क्षेत्रविभागेन प्रोक्ताल्पबहुता तथा । सा कालादिविभागेन वेदितव्या यधानमं ॥ 110 ॥ . Page #406 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 789 चतुःषष्टितमः सर्गः । इतिदृग्ज्ञानचारित्रतपसामत्युपासकाः । सोमदत्तादयत्ये ते पंच भूत्वारणाच्युते ॥ 111 ॥ देवाः सामानिका भोगं द्वाविंशत्यन्धिजीविनः । भुंजानस्तस्थुरत्यंत शुद्धदर्शन दर्शनाः ॥ 112 ॥ नागश्रीरपि मृत्वाष फलं धूमप्रभावनौ । अनुभूय महादुःखं सा सप्तदशसागरं । / 113 ॥ भूत्वा स्वयंप्रभद्वीपे दुष्टो दृष्टिविषोरगः । त्रिसागरोपमायुकां मृत्वागाद्वालुकाप्रभां ॥ 114 ॥ तत्रानुभूय दुःखौघांचिरादुद्वर्त्य पापतः । तत्र स्थावरकायेषु सानयत्सागरद्वयं । / 115 / / ततो मातंगकन्या भूचंपायां सान्यदा सुनेः । समाधिगुप्ततः कृत्वा मधुमांसादिवर्जनं ॥ 116 ॥ जीवितांते सुबंधोःस्याच्चंपायामेव वैश्यतः । धनवत्यां सुता जाता नाम्ना च सुकुमारिका ॥ 117 ॥ पापानुबंधदोषेण सुदुर्गंध शरीरिका । रूपवत्यपि विद्वेष्या जाता युवजनस्य सा ॥ 118 ॥ वैश्यस्य धनदेवस्याशोकदत्तासमुद्भवौ । तनयो जिनदेवश्व जिनदत्तश्च विश्रुतौ ॥ 119 ॥ कन्यां तामपि दुर्गंध वृतां बंधुभिरग्रजः । परित्यज्य प्रवव्राज सुव्रतः सुत्रतांतिके ॥ 120 ॥ कनीयान् जिनदत्तस्तां बंधुवाक्योपरोधनः । परिणीयापि तत्याज दुर्गंधामतिदूरतः ॥ 121 ॥ आत्मानमपि निंदती सोपवासान्यदा च सा । क्षांतार्यामार्गिकायुक्तां भोजयित्वातिभक्तितः ॥ अभिवंद्य तदापृच्छदार्थिके केन हेतुना । इमे परमरूपिण्यौ स्थिते तपसि दुष्करे । / 123 / / Page #407 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| .790 चतुःषष्टितमः srgH। seti पृष्टा जगौ हेतुमार्ययोस्तपसस्तयोः । प्रबोधनाय तस्याश्च करुणापरिनोदिता ॥ 124 ॥ श्रूयतां सुकुमारि द्वे सुकुमारकुमारिके । हेतुना येन तापस्ये तपस्विन्यौ व्यवस्थिते ॥ 125 / / सौधर्मादिपतेर्देव्याविमे पूर्वत्र जन्मनि । विमला सुप्रभा चेति सुप्रसिद्ध बभूवतुः ॥ 126 / / ते नंदीश्वरयात्रायां जिनपूजार्थमागते । कथंचिज्जातसंवेगे चित्तांतरमिति श्रिते ॥ 127 ॥ मनुष्यभवसंप्राप्तौ करिष्यावो महत्तपः । आवां स्त्रीत्वनिमित्तं तु येन दुःखं न दृश्यते ॥ 128 ॥ इति संगीर्य ते देव्यो दिवः प्रश्रुत्य भूपते । श्रीषणस्येह साकेते श्रीकांतायां सुयोषिति ॥ 129 ॥ हरिषेणा सुता ज्येष्ठा श्रीषेणा च कनीयसी । जाते जाते च कांते ते यौवनश्रीविभूषिते ॥ 130 ॥ स्वयंवरविधौ स्मृत्वा पूर्व जन्म च संगरं । बंधुलोकं परित्यज्य कुमायौ~ तपसि स्थिते ॥ 131 ॥ इति श्रुत्वार्यिकावाक्यं निर्विण्णा सुकुमारिका । तदंते सा प्रवव्राज संसारभयवेदिनी ॥ 132 ॥ तपस्विनीभिरन्याभिस्तपस्यंती तपस्विनी । कालं नीतवती नीत्या तपसा शोषितांगिका ॥ 133 ॥ वसंतसेनां गणिकां कामुकैः परिवेष्टितां । दृष्ट्वा वनविहारेऽसावेकदा क्रीडनोद्यतां ॥ 134 ॥ निदानमकरोत्क्लिष्टा duryshHpraaptikaarnnN| सौभाग्यमीदृशं मेऽन्ये जन्मन्यस्त्विति सादरा ॥ 135 ॥ Page #408 -------------------------------------------------------------------------- ________________ 791 hrivNshpuraannN| चतुःषष्टितमः सर्गः । स्वभर्तुः सोमभूतेस्तु भृत्वाभूदारणाच्युते । देवी सा पंचपंचाशत्पल्यतुल्यनिजस्थितिः ॥ 136 ॥ च्युत्वा ते पांडुराजस्य सोमदत्तादयस्त्रयः । कुंत्यां युधिष्ठिरो भीमः paarthshcetybhvtsutaaH||137|| धनश्रीपूर्वको देवो मित्रश्रीपूर्वकस्तथा । नकुलः सहदेवश्च मद्रयां जातौ शरीरजौ ॥ 138 ॥ सा कुमारी दिवश्युत्वा द्रुपदस्य शरीरजा । जाता दृढरथाख्यायां स्त्रियां द्रौप्द्य्भिख्य्या॥139॥ द्रौपद्यर्जुनयोर्योगः पूर्वस्नेहेन सांप्रतं । सुव्यक्तं सांप्रतं जातो राधावेधपुरस्सरः ॥ 140 ॥ ज्येष्ठानां भविता सिद्धिस्त्रयाणामिह जन्मनि । सर्वार्थसिद्धिर्हि तयोरंत्यपांडवयोरिह ॥ 141 ॥ सम्यग्दर्शनशुद्धाया द्रौपद्यास्तपसः क्रमात् । आरणाच्युतदेवत्वपूर्विका सिद्धिरिष्यते ॥ 142 / / इत्थं ते पांडवाः श्रुत्वा धर्म पूर्वभवांस्तथा । संवेगिनो जिनस्यांते संयमं प्रतिपेदिरे ॥ 143 ॥ कुंती च द्रौपदी देवी सुभद्राद्याश्च योषितः । राजीमत्याः समीपे ताः समस्तास्तपसि स्थिताः । / ज्ञानदर्शनचारित्रैव्रतैः समितिगुप्तिभिः । आत्मानं भावयंतस्ते पांडवाद्यास्तपोऽचरन् ॥ 145 ॥ कुंत्यग्रेण वितीर्णभैक्षनियमः भुत्क्षामगात्रः क्षमः षण्मासैरथ भीमसेनमुनिभिनिष्ठाप्य स्वांतक्रमं । Page #409 -------------------------------------------------------------------------- ________________ हारवंशपुराणं 792 पंचषष्टितमः srgH। षष्ठाद्यैरुपवासभेदविधिभिनिष्ठाभिमुख्यैः स्थितै ज्येष्ठायैर्विजहार योगिभिरिलां जैनागमांभोषिभिः ॥ 146 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ युधिष्ठिरादिपंचपांडव प्रव्रज्यावर्णनो नाम चतुःषष्टितमः सर्गः । पंचषष्टितमः srgH। atha सर्वामराकीर्णस्तीर्थकृत्कृतदेशनः । उत्तरापथतो देशं सुराष्ट्रमभितो ययौ ॥ 1 ॥ उत्तरायणमुत्क्रम्य दक्षिणायनमागते । जिनार्के तेजसो वृत्तिः प्राग्वत्सर्वत्रगाभवत् ॥ 2 ॥ आर्हत्यविभवोपेते महीं विहरतीश्वरे । दक्षिणां दक्षिणादेशा भेजिरे स्वर्गविभ्रमाः ॥ 3 ॥ तत्रोर्जयंतमंतेऽसावंतकल्याणभूतिभाक् । आरुरोह स्वभावेन नृसुरासुरसेवितः ॥ 4 ॥ पूर्ववत्समवस्थानभूमिस्तत्राभवत्प्रभोः । तिर्यग्मानवदेवौधैरनधैः समधिष्ठिताः ॥ 5 ॥ धर्म तत्र जिनोऽवोचद्रलत्रितयपावनं । स्वर्गापवर्गसौख्यैकसाधनं साधुसम्मतं ॥ 6 ॥ Page #410 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 793 1 पंचषष्टितमः सर्गः । निषद्यायां यथाद्यायां पूर्व सर्वहितो जिनः । अंत्यायां च तथा धर्म स सविस्तरमब्रवीत् ॥7॥ ऊर्ध्वज्वलनमुष्णत्वं यथाग्नेः शीतताप्यपां । जवनं मरुतस्तिर्यग्भास्वरत्वं च तेजसः ॥8॥ अमूर्तत्वं यथा व्योम्नः स्वभावाद्वारणं क्षितेः । कृतार्थस्य जिनेंद्रस्य तथा धर्मस्य देशनं ॥ 9 ॥ अघातिकर्मणामंतं ततो योगनिरोधकृत् । कृत्वानेकशतैः सिद्धिं जिनेंद्रो मुनिभिर्यौ ॥10॥ परिनिर्वाणकल्याणपूजामंत्यशरीरगां । चतुर्विधसुरा जैनीं चकुः शक्रपुरोगमाः ॥11॥ गंधपुष्पादिभिर्दिव्यैः पूजितास्तनवः क्षणात् । जैनाद्या द्योतयंत्यो द्यां विलीना विद्युतो यथा ॥ 12 ॥ स्वभावोयं जिनादीनां शरीरपरमाणवः । मुंचति स्कंधतामंते क्षणात्क्षणरुचामिव ॥ 13 ॥ ऊर्जयंत गिरौ वज्र वज्रेणालिख्य पावनं । लोके सिद्धिशिलां चक्रे जिनलक्षणयुक्तिभिः ॥ 14 ॥ वरदत्तादिसंघं च वंदित्वा वासवादयः । देवा नृपतयश्चापि ययुः सर्वे यथायथं ॥ 15 | दशार्ह्रादयो मुनयः षट्सहोदरसंयुताः । सिद्धिं प्राप्तास्तथान्येऽपि प्रद्युम्नपूर्वकाः ॥ 16 ॥ ऊर्जयंतादिनिर्वाणस्थानानि भुवने ततः । तीर्थयात्रागतानेकभव्य सेव्यानि रेजिरे ॥ 17 ॥ ज्ञात्वा भगवतः सिद्धि पंच पांडवसाधवः । शत्रुंजयगिरौ धीराः प्रतिमायोगिनः स्थिताः ॥18॥ Page #411 -------------------------------------------------------------------------- ________________ 794 hrivNshpuraannN| पंचषष्टितमः srgH। दुर्योधनान्वयस्तत्र स्थितो युधवरोधनः । श्रुत्वागत्याकरोद्वैरादुपसर्ग सुदुस्सहं ॥ 19 ॥ तप्तायोमयमूर्तीनि मुकुटानि ज्वलंत्यलं । कटकैः कटिसूत्रादि तन्मूर्धादिष्वयोजयत् ॥ 20 ॥ रौद्रं दाहोपसर्ग ते मेनिरे हिमशीतलं । वीराः कर्मविपाकज्ञाः कर्मक्षयकृतौ क्षमाः ॥ 21 ॥ शुक्लध्यानसमाविष्टा भीमार्जुनयुधिष्ठिराः । कृत्वाष्टविधकर्मातं मोक्षं जग्मुस्त्रयोऽक्षयं ॥ 22 ॥ नकुलः सहदेवश्च ज्येष्ठदाहं निरीक्ष्य तौ । अनाकुलितचेतस्को जातौ सर्वार्थसिद्धिजौ ॥ 23 ॥ नारदोऽपि नरश्रेष्ठः प्रव्रज्य तपसो बलात् । कृत्वा भवक्षयं मोक्षमक्षयं समुपेयिवान् ॥ 24 ॥ अन्येऽपि बहवो भव्याः सुरत्नत्रयधारिणः । मोक्ष प्राप्ताः परे स्वर्गमासनभवसंख्यया ॥ 25 ॥ तुंगिकाशिखरारूढो बलदेवोऽपि दुष्करं । तपो नानाविधं चक्रे भवचक्रक्षयोद्यतः ॥ 26 ॥ एकद्विव्यादिषण्मासर्पयतोपोषितरसौ । कषायवपुषां चक्रे शोषणं पोषणं धृतेः ॥ 27 ॥ कांतारभिक्षया प्राणधारणां कर्तुमुद्यतः । भ्रमन् कांतारमध्येन्यैर्व्यलोकि शशिविभ्रमः ॥ 28 ॥ पुरग्रामादिषु ख्यातां श्रुत्वा वाता त्थाविधां। पर्यंतवासिनो भूपाः प्राप्ताः क्स्सुमित्मान्साः॥29॥ शंकाविषसमापन्नानानामहरणाश्रितान् । सिद्धार्थस्तान् तथालोक्य सृष्टवान् सिंहसंततिं ॥ 30 ॥ 1 'क्षुपवरोधन' iti kha pustake / Page #412 -------------------------------------------------------------------------- ________________ 795 harivaMzapurANaM / paMcaSaSTitamaH srgH| मुनिपादसमीपे तान् सिंहानालोक्य भूभृतः । ते ज्ञातमुनिसामर्थ्याः प्रणम्योपशमं ययुः ॥ 31 ॥ ततः प्रभृत्यसौ लोके नरसिंहः इति श्रुति । सिंहोरस्को हली प्राप्तः सिंहानुचरसंयतः ॥ 32 ॥ एक वर्षशतं कृत्वा तपो हलधरो मुनिः । समाराध्य परिप्राप्तो ब्रह्मलोके सुरेशतां ॥ 33 ॥ तत्र पद्मोत्तरे नाम्नि विमाने रत्नभास्वरे । देवदेवीगणाकीणे प्रासादोद्यानमंडिते ॥ 34 ॥ मृदूपपादशय्यायामुदपादि बलोऽमरः । महामणिरिवोदाररत्नाकरमहाक्षितौ ॥ 35 ॥ भाषामनःशरीराक्षप्राणाहारप्रसिद्धिभिः । षड्भिः पर्याप्तिभिः सद्यः पर्याप्तोऽभूत्सुरोत्तमः ॥ 36 ॥ शयने सर्वतोभद्रे वस्त्राभरणभूषितः । विबुधः सुखनिद्रांते यथात्र नवयौवनः ॥ 37 ॥ विलोक्यमानमालोक्य शब्दैरमरयोषितां । सुराणामनुरक्तानामप्यसावभिनंदितः ॥ 38 ॥ चंद्रादित्याधिकोदारप्रभावलयदेहभृत् । इति दध्यौ धृतध्यानः प्रमदापूर्णमानसः ॥ 39 ॥ कोऽयं रम्यतमो देशः कोयं प्रमुदितो जनः । कोहं काद्य भवोयं मे धर्मः को वार्जितो म्या॥40॥ बोधितः सुरमुख्यैः स सभवप्रत्ययावधिः । विवेद सहसा देवः पौर्वापर्यमशेषतः ॥ 41 ॥ ज्ञातपूर्वभवाशेषबंधुबंधुहितोद्यतः । प्राप्ताभिषेककल्याणः स्वीकृतात्मपरिच्छदः ॥ 42 ॥ अवधिज्ञातकृष्णश्च गत्वासौ वालुकाप्रभा । दृष्ट्वाऽनुजं निजं देवो दुःखितं दुःखितोऽभवत् ॥ 43 ॥ Page #413 -------------------------------------------------------------------------- ________________ 796 हरिवंशपुराणं । पंचपष्टितमः srgH। महाप्रभावसंपन्ने देवे तत्र तथास्थिते । शब्दगंधरसस्पर्शाः शुभतामशुभा ययुः ॥ 44 ॥ एह्येहि कृष्ण योहं ते आता ज्येष्ठो ह्लायुध्ः। ब्रह्मलोकाधिपो भूत्वा त्वत्समीपमिहागतः ॥ 45 ॥ इत्युक्त्वा तं समुद्धत्य स्वर्लोकं नेतुमुद्यते । देवे तस्य व्यलीयंते गात्राणि नवनीतवत् ॥ 46 ॥ ततः कृष्णो जगौ देव भ्रातः किं व्य्र्थ्चेस्स्त्तितैः। किन्न ज्ञातं यथा सर्वे जीवाः स्व्कृत्भोगिन्ः॥ यद्येन यादृशं कर्म संसारे समुपार्जितं । तत्तेन तादृशं भ्रातर्नियमादनुभूयते ॥ 48 ॥ शक्नुयुः सुखमाहतु हर्तु वा दुःखमंगिनां । देवा यदि ततो नंति मृत्युदुःखं निजं न किं ॥ 49 ॥ भ्रातर्याहि ततः स्वर्ग भुंश्व पुण्यफलं निजं । आयुषोतेऽहमप्येमि मोक्षहेतुं मनुष्यतां ॥ 50 ॥ आवां तत्र तपः कृत्वा जिनशासनसेवया । मोक्षसौख्यमवाप्स्यावः कृत्वा कर्मपरिक्षयं ॥ 51 ॥ आवां पुत्रादिसंयुक्तौ महाविभवसंगतौ । भारते दर्शयान्येषां विस्मयव्याप्तचेतसां ॥ 52 ॥ शंखचक्रगदापाणिर्मदीयप्रतिमा गहैः । भारतं व्यापय क्षेत्रं मत्कीर्तिपरिवृद्धये ॥ 53 ॥ इत्यादि वचनं तस्य प्रतिपद्य सुरेश्वरः । सम्यक्त्वे शुद्धिमाख्याप्य भारतं क्षेत्रमागतः ॥ 54 ॥ भ्रातृस्नेहवशो देवो यथोद्दिष्टं स विष्णुना । चक्रे दिव्यविमानस्थं चक्रिलांगलदर्शनं ॥ 55 ॥ वासुदेवगृहैश्चक्रे नागरादिनिवेशितैः । विष्णुमोहमयं लोकं स्नेहार्तिक वा न चेष्ट्रयते ॥ 56 ॥ Page #414 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 797 पंचषष्टितमः srgH। ब्रह्मलोकं समासाद्य कृतजैनमहामहः । विदन्सुरसुखं सोऽस्थात्सुरस्त्रीनिवहावृतः ॥ 57 / / उच्चैर्देशस्थितोऽपि प्रतिभयपतनं याति पातालमूलं । भुक्ते नैवोपलब्धं विषयसुखरसं सारसंसारसारं ॥ स्नेहाधिक्यादधीतं स्मरति न तनुभृत्सेवते प्रत्यनीकं । धिक् धिक् स्वर्मोक्षसौख्यप्रतिघमतिघनस्नेहमोहं जनानां ॥ 58 ॥ तीर्थे नेमिजिनस्य तत्र वहति व्यामोहविच्छेदने । संजाते वरदत्तनामनि मुनौ कैवल्यचक्षुष्मति । / राजासौ हरिवंशसंततिधरो धीरो धरायाः सुतो । दने राज्यधुरा धुरंधरधराधीशश्रियं धारयन् ॥ 59 ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ भगवनिर्वाणवर्णनो नाम पंचषष्टितमः srgH। Page #415 -------------------------------------------------------------------------- ________________ 798 harivaMzapurANaM / SaTSaSTitamaH srgH| SaTSaSTitamaH srgH| प्रतापवश्याखिलराजके नृपे प्रशासति क्ष्मातलमुग्रशासने । जरत्कुमारे जनितादराः प्रजाः प्रकाममायुःप्रमदं धरातले ॥ 1 ॥ कलिंगराजस्य नृपस्य देहजा जरत्कुमारस्य व्धूर्व्धूत्त्माः। सुखेन लेभे जगतःसुखावहं वसुध्वजं राजकुलध्वजं सुतं ॥ 2 ॥ स तत्र यूनि व्यवसायिनि क्षितिं जरत्कुमारो हरिवंशशेखरे । निधाय यातस्तपसे वनं सतां कुलबतं तीव्रतपोनिषेवणं ॥ 3 ॥ सुतोभवच्चंद्र इव प्रजाप्रियो वसुध्वजाचासुवसुर्वसूपमः । सभीमवर्मास्य कलिंगपालकस्तदन्वयेऽतीयुरनेकशओं नृपाः ॥ 4 ॥ कपिष्टनामान्वयभूषणस्त्वभूदजातशत्रुस्तनयस्ततोऽभवत् । स शत्रुसेनोस्य जितारिरंगजस्तदंगजो यंत्रितशत्रुरीश्वरः ॥ 5 ॥ भवान्न किं श्रेणिक वेत्ति भूपतिं नृपेंद्रसिद्धार्थकनीयसीपतिं । इमं प्रसिद्धं जितशत्रुमाख्यया प्रतापवंतं जितशत्रुमंडलं ॥ 6 ॥ Page #416 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 799 षट्षष्टितमः सर्गः । जिनेंद्रवीरस्य समुद्भवोत्सवे तदागतः कुंडपुरं सुहृत्परः । सुपूजितः कुंडपुरस्य भूभृता नृपोयमाखंडलतुल्यविक्रमः ॥ 7 ॥ यशोदयायां सुतया यशोदया पवित्रया वीरविवाहमंगलं । अनेककन्यापरिवारयारुहत्समीक्षितुं तुंगमनोरथं तदा ॥ 8 ॥ स्मितेऽथ नाथे तपसि स्वयंभुवि प्रजातकैवल्यविशाललोचने । जगद्विभूत्यै विहरत्यपि क्षिति क्षितिं विहाय स्थितवांस्तपस्ययं ॥ 9 ॥ अमुष्य याताद्य तपोबलान्मुनेरवाप्तकैवल्यफला मनुष्यता । मनुष्यभावो हि महाफलं भवे भवेदयं प्राप्तफलस्तपः फलात् ॥ 10 ॥ इतीरितेयं हरिवंशसत्कथा समासतः श्रेणिक लोकविश्रुता । त्रिषष्टिसंख्यानपुराणपद्धतिप्रदेशसंबंधवती श्रियेऽस्तु ते ॥ 11 ॥ सुगौतमायुष्यपुराणपद्धति सपार्थिवैः श्रेणिकपार्थिवस्तदा । सुदृष्टिराकर्ण्य सकर्णतां गतो गतः पुरं स्फीतमतिः कृतानतिः ॥ 12 ॥ चतुर्णिकायामरखेचरादयो जिनं परीत्य प्रणिपत्य भक्तितः । Page #417 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| षट्षष्टितमः srgH। यथायथं जग्मुरजन्मकांक्षिणः प्रसिद्धसद्धर्मकथानुरागिणः ॥ 13 ॥ विहृत्य पूज्योऽपि मही महीयसी महामुनिर्मोचितकर्मबंधनः । इयाय मोक्षं जितशत्रुकेवली निरंतसौख्यप्रतिबद्धमक्षयं ॥ 14 ॥ जिनेंद्रवीरोऽपि विबोध्य संततं समंततो भव्यसमूहसंतति । प्रपद्य पावानगरी गरीयसी मनोहरोद्यानवने तदीयके । / 15 / / चतुर्थकालेधचतुर्थमासकैर्विहीनताविश्वतुरब्दशेषके । सकार्तिके स्वातिषु कृण्णभूतसुप्रभातसंध्यासमये स्वभावतः ॥ 16 ॥ अघातिकर्माणि निरुद्धयोगको विधृय पातीं धनवद्विबंधनः । विवंधनस्थानमवाप शंकरो निरंतरायोरुसुखानुबंधनं ॥ 17 ॥ स पंचकल्याणमहामहेश्वरः प्रसिद्धनिर्वाणमहे चतुर्विधैः । शरीरपूजाविधिना विधानतः सुरैः समभ्यर्च्यत सिद्धशासनः ॥ 18 ॥ ज्वलत्प्रदीपालिकया प्रवृद्धया सुरासुरैः दीपितया प्रदीप्तया । तदा स्म पावानगरी समंततः प्रदीपिताकाशतला प्रकाशते ॥ 19 ॥ Page #418 -------------------------------------------------------------------------- ________________ hrivNshpuraannN| 801 षट्षष्ठितमः srgH। tathaiva ca श्रेणिकपूर्वभूभतः प्रकृत्य कल्याणमहं shprjaaH। प्रजग्मुरिंद्राश्च सुरैर्यथायथं प्रयाचमाना जिनबोधिमर्थिनः ॥ 20 ॥ ततस्तु लोकः प्रतिवर्षमादरात्प्रसिद्धदीपालिकयात्र भारते । समुद्यतः पूजयितुं जिनेश्वरं जिनेंद्रनिर्वाणविभूतिभक्तिभाक् ॥ 21 ॥ त्रयः क्रमाकेवलिनो जिनात्परे द्विषष्ठिवर्षान्तरभाविनोऽभवन् । ततःपरे पंच समस्तपूर्विणस्तपोधना वर्षेशतांतरे गताः ॥ 22 ॥ त्र्यशीतिके वर्षशते तु रूपयुक् दशैव गीता दशपूर्विणः शते । द्वये च विशेऽगभृतोऽपि पंच ते शते च साष्टादशके च्तुमुनिः॥ 23 ॥ गुरुः सुभद्रो जयभद्रनामा परो yshobaahurnNtrsttH| महाहलोहार्यगुरुश्च ये दधुः प्रसिद्धमाचारमहांगमत्र ते ॥ 24 ॥ महातपोभृद्विनयंधरश्रुतामृषिश्रुतिं गुप्तपदादिकां दधत् । मुनीश्वरोऽन्यः शिवगुप्तसंज्ञको गुणैः स्वमर्हदलिरप्यधात्पदं ॥ 25 ॥ स मंदरार्योऽपि च मित्रवीरविं (वित ! ) गुरू तथान्यौ बलदेवमित्रको । Page #419 -------------------------------------------------------------------------- ________________ .802 hrivNshpuraannN| अल्पष्ठितमः srgH। 'विवर्षमानाय त्रिरत्नसंयुतः श्रियान्वितः सिंहबलश्च वीरवित् ॥ 26 ॥ स पबसेनो गुणपद्मखंडभृगुणाग्रणीयाघ्रपदादिहस्तकः । स नागुहस्ती जिवदंडनामभत्सनंदिषेणः प्रभुदीपसेनकः । / 27 ॥ तपोधनः श्रीधरसेननामकः सुधर्मसेनोऽपि च सिंहसेनकः । मुलंदिषेणेश्वरसेनको प्रभू सुनंदिषाणामयसेननामकौ ॥ 28 ॥ स.सिद्धसेनोभयभीमसेनको गुरू परौ तौ जिनशांतिषणकौ । अखंडपखंडमुमंडितस्थितिः समस्तसिद्धांतमधत्त योर्थतः ॥ 29 ॥ दार कर्मप्रकृति श्रुतिं च यो निताक्षवृत्चिर्जयसेनसद्गुरुः । प्रसिद्धवैय्याकरणप्रभाववानशेषराद्धांतसमुद्रपारगः ॥ 30 ॥ तदीयशिष्योऽमितसेनसद्गुरुः पवित्रपुत्राटगणाग्रणी गणी । जिनेंद्रसच्छासनवत्सलात्मना तपोभता वर्षशतांधिजीविना ॥ 31 ॥ मुशास्त्रदानेन वदान्यतामुना वदान्यमुख्येन भुवि प्रकाशिता । यदग्रजो धर्मसहोदरः शमी समाधीधर्म इवात्तविग्रहः ॥ 32 ॥ Page #420 -------------------------------------------------------------------------- ________________ hrivNshpuraannN.| षट्षष्ठितमः srgH। तपोमयीं कीर्तिमशेषदिक्षु यः क्षिपन्बभौ कीर्तितकीर्तिषणकः । तदनशिष्येण शिवाग्रसौख्यभागरिष्टनेमीश्वरभक्तिभाविना । / स्वशक्तिभाजा जिनसेनमूरिणा धियाल्पयोक्ता हरिवंशपद्धतिः ॥ 33 ॥ यदत्र किंचिद्रचितं प्रमादतः परस्परव्याहृतिदोषदृषितं । तदप्रमादास्तु पुराणकोविदाः सृजंतु जंतुस्थितिशक्तिवेदिनः ॥ 34 ॥ प्रशस्तवंशो हरिवंशपर्वतः क मे मतिः काल्पतराल्पशक्तिका । अनेन पुण्यप्रभवस्तु केवलं जिनेंद्रवंशस्तवनेन वांछितः ॥ 35 ॥ न काव्यबंधव्यसनानुबंधतो न कीर्तिसंतानमहामनीषया । न. काव्यगर्वेण न चान्यवीक्ष्यया जिनस्य भक्त्यैव कृता कृतिर्यथा ॥ 36 ॥ जिनाश्चतुर्विंशतिरत्र कीर्तिताः सुकीर्तयो द्वादश चक्रवर्तिनः । नवत्रिधा सीरिहरिप्रतिद्विषस्त्रिषष्ठिरित्थं पुरुषाः पुराणगाः ॥ 37 ॥ अवांतरेऽनेकशतानि पार्थिवा महीचरा व्योमचराश्च bhuurishH॥ क्षितो चतुर्वगेफलोपभोगिनः पुराणमुख्यत्र यशस्विनस्तुताः । / 38 ॥ 1 नवान्यदीर्घ्यया इति खपुस्तके । Page #421 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 804 अण्पुण्यं हरिवंशकीर्तिना यदत्र गण्यं गुणसंचितं मया । फलादमुष्मन्नु मनुष्यलोकजा भवंतु भव्या जिनशासनस्थिताः । / 39 / / जिनस्य नेमेश्वरितं चराचरप्रसिद्धजीवादिपदार्थभासनं । प्रवाच्यतां वाचकमुख्यसज्जनैः सभागतैः श्रोत्रपुटैः प्रपीयतां ॥ 40 ॥ जिनेंद्रनामग्रहणं भवत्यलं ग्रहादिपीडापगमस्य कारणं । प्रवाच्यमानं दुरितस्य दारणं सतां समस्तं चरितं किमुच्यते ॥ 41 ॥ कुर्वंतु व्याख्यानमनन्यचेतसः परोपकाराय स्वमुक्तिहेतवे । सुमंगलं मंगलकारिणामिदं निमित्तमप्युत्तममर्थिनां सतां ॥ 42 ॥ महोपसर्गे शरणं सुशांतिकृत् सुशाकुनं शास्त्रमिदं जिनाश्रयं । प्रशासनाः शासनदेवताच या जिनाश्चतुर्विंशतिमाश्रिताः सदा । / 43 / / हिताः सतामप्रतिचक्रयान्विताः प्रयाचिताः सन्निहिता भवंतु ताः । गृहीतचा प्रतिचक्रदेवता तथोर्जयंतालयसिंहवाहिनी । शिवाय यस्मिन्निह सन्निधीयते क तत्र विघ्नाः प्रभवंति शासने ॥ 44 ॥ षषष्ठितमः सर्गः । Page #422 -------------------------------------------------------------------------- ________________ 805 हरिवंशपुराणं । षट्रषष्ठितमः सर्गः । ग्रहोरगा भूतपिशाचराक्षसा हितप्रवृत्तौ जनविनकारिणः । जिनेशिनां शासनदेवतागणाः प्रभावशक्क्याथ समं श्रयंति ते ॥ 45 ॥ प्रकाममाकांक्षितकामसिद्धयः प्रसिद्धधर्मार्थविमोक्षलब्धयः । भवंति तेषां स्फुटमल्पयत्नतः पठति भक्त्या हरिवंशमत्र ये ॥ 46 / / निवार्यमात्सर्यमवार्यवीर्यया धिया सुधैर्योर्जितया जिनादराः । अनार्यवर्याः सहिताः सपर्यया पुराणमायोः प्रथमं तु विष्टपे ॥ 47 ॥ किं मेऽथवा प्रार्थनया यतस्ततः स्वभावतो विश्वभरक्ष्माविदः । पयोधरोन्मुक्तमिवांबुभूधरा विधाय मूर्ध्नि प्रथमं तु भूतले ॥ 48 ॥ सुपृष्टमुत्सृष्टमुदात्तशब्दकैनवं पुराणं च पुराणवारि सत् । महाभ्रकूलैजनिता सरित्कुलैश्चतुःसमुद्रातमिदं प्रतन्यते ॥ 49 ॥ जयंति देवाः सुरसंघसेविताः prjaatishaaNtiprdshaaNtshaasnaaH| विशुद्धकैवल्यविनिद्रदृष्टयो सुदृष्टतत्वा भुवने जिनेश्वराः ॥ 50 ॥ Page #423 -------------------------------------------------------------------------- ________________ हरिवंशपुराणं । 806 जयत्वजय्या जिनधर्मसंततिः प्रजा स्विह क्षेमसुभिक्षमस्त्विह । सुखाय भूयात्प्रतिवर्षवर्षणैः सुजातसस्या वसुधासुधारिणां ॥ 51 ॥ शाकेष्वब्दशतेषु सप्तसु दिशं पंचोत्तरेषूत्तरां पातींद्रायुधनानि कृष्णनृपजे श्रीवल्लभे दक्षिणां । पूर्वी श्रीमदतिभूभृति नृपे वत्सादिराजे परां शौर्याणामधिमंडलं जययुते वीरेवरोहेऽवति ॥ 52 ॥ कल्याणैः परिवर्धमानविपुल श्रीवर्धमाने पुरे श्रीपार्श्वलयनन्नराजवसतौ पर्याप्तशेषः पुरा । पश्चादोस्तटिकाप्रजाप्रजनितप्राज्याचेनावचने शांतेः शांतगृहे जिनस्य रचितो वंशो हरीणामयं 53 व्युत्सृष्टाप र संघ संततिबृहत्पुन्नाटसंघान्वये प्राप्तः श्रीजिनसेनसूरिकविना लाभाय बोधे पुनः । दृष्टोर्यं हरिवंश पुण्यचरितः श्रीपर्वतः सर्वतो व्याप्ताशामुखमंडलः स्थिरतरः स्थेयात् पृथिव्यां चिरं ॥ इति "अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यस्य कृतौ गुरुपादकमलवर्णनोनाम षट्षष्ठितमः सर्गः । इति श्रीहरिवंशपुराणं सम्पूर्ण । 1 श्रीपार्श्वतः इत्यपि पाठः । षष्टितमः सर्गः । Page #424 -------------------------------------------------------------------------- ________________ Page #425 -------------------------------------------------------------------------- ________________ प्रार्थना * इस ग्रन्थमालाको सहायता देना प्रत्येक धर्मात्माका कर्तव्य * होना चाहिए । प्रत्येक दानके अवसरपर इसका स्मरण रखिए । सब तरहकी सहायता मंत्रीके पास अथवा " जौहरी * माणिकचन्द पानाचन्द एण्ड कम्पनी, जौहरी बाजार, * बम्बई " के पतेपर भेजना चाहिए। प्राचीन और अप्रकाशित हस्तलिखित ग्रन्थोंकी सूचना भी * मंत्रीको देनेके लिए प्रार्थना hai। Page #426 -------------------------------------------------------------------------- ________________ areas restria A n dorra ERSORSPASERSRSRSRASERSERER nosene ERGERS SEASESORS Resepiest A