SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ..६२९ पंचपंचाशः सर्गः। विभुवपुर्वसनैः सममार्जयन सुपरिधाय परं परिधानकं ॥ ५७ ॥ सपदि मुक्तजलांबरपीलने स्फुटकटाक्षगुणेन विलासिता। मधुरिपुस्थिरगौरवभूमिकामतुलजांबवतीं समनोदयत् ॥ ५८ ॥ कृतककोपविकारकटाक्षिणी सललितभ्रु विलोक्य तु चक्षुषा । विभुमुवाच वचःपथपंडिता ज्वरितजांबवती स्फुटिताधरा ॥ ५९॥ भुजगकोटिमणिद्युतिमंडलद्विगुणितांगतिरीटमणिप्रभः। समधिरुह्य स कौस्तुभभासुरः स्वहरिवाहमहाशयनं हरिः ॥ ६ ॥ घननिनादततांबरमंबुजं जगति पूरयते च निजांबुभाः । (2) कठिनशाऊँधनुः सगुणं करोत्यखिलभूपविभुः सुभगांगनः ॥ ६१ ॥ पतिरसौ मम कोऽपि कदाचन प्रति न शास्ति हि वेदृशशासनं ।। तदिह कश्चिदयं किल शास्ति मामपि भवान् सजलांबरपीलने ॥ ६२ ।। इति निशम्य तु काश्चन तद्वचः प्रतिजगुर्जगतीपतियोषितः । किमिति नाथमधिक्षिपसि त्रिभूप्रभुमनंतगुणं विगतत्रपे ॥ ६३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy