________________
हरिवंशपुराण।
पंचपंचाशः सर्गः। कियदिदं जगतीपतिपौरुषं जमति दुष्करमित्यभिधाय सः।
सरभसं पुरमेत्य नपालयं द्रुतगतिः प्रविवेश हसन्मुखः ॥ ६४ ॥ चलभुजंगमभोगविभूषणं तदधिरुह्य महाशयनं हरेः।
तदकरोद्विगुणं सगुणं धनुस्तमपि शंखमपूरयदीश्वरं ॥ ६५ ।। मुखरशंखरवेण दिशां मुखान्यखिलमंबरमंबुनिधिश्च भूः ।
निखिलमेतदतीव विपूरितस्फुटदिवस्फुटमाविरभूत्तदा ॥ ६६ ।। पटुमदा करिणः क्षुभिता निजानभिवमंजुरितस्तत आश्रयान् ।
त्रुठितबंधतुरंगमकोटयः पुरि सहेषितकासुरितो भ्रमन् ॥ ६७ ॥ भवनकूटतटान्यपतम् हरिः स्वकमकर्षदसिं क्षुभिता समा ।।
पुरजनः प्रलयागमशंकया भवमगात्परमाकुलितस्तदा ।। ६८॥ हरिस्वत्य निजाधुजनिस्वनं त्वरितमेत्य कुमारमवज्ञया ।
स्मुरवहीशमहाशयने स्थितं परिनिरीक्ष्य भूपैः सुविसिस्मिये ॥ ६९ ॥ परुषजांबवतीवचसो रुषा स्फुटमवेत्य कुमारकृतं हरिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org