SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टितमः सर्गः। हरिवंशपुराणं। ७७५ धर्ममेकमपहाय नापरः सत्सहाय इति चैकतास्मृतिः ॥८३॥ नित्यता मम तनोनित्यता चेतनोऽहमपचेतना तनुः । __ अन्यता मम शरीरतोऽपि यत्तत्किमंग ! पुनरन्यवस्तुनः ॥४॥ शुक्रशोणितकुबीजजन्मके सप्तधातुमयके त्रिदोषके । ____ कः शुचं तदनुगाशुचौ शुची रज्यते स्वपरयोः शरीरके ॥८५॥ कायवाङ्मनसयोगभेदवानास्रवो भवति पुण्यपापयोः। कर्मबंधदृढशृंखलश्चिरं संसरत्यसुभृदुग्रसंसृतौ ॥८६॥ स्याद्विधास्रवनिरोधलक्षणः संवरः समितिगुप्तिपूर्वकैः । संवरे सति सनिर्जरेऽसुभृत्सिध्यति स्वकृतकर्मसंक्षयात् ।।८७।। दुर्गतिष्वकुशलानुबंधिनी संयमान्नु कुशलानुबंधिनी । निर्जरा निरनुबंधिनी च सा चिंतिता परमयोगिनी शुभा ॥८८॥ लोकसंस्थितिरनाद्यनंतिका लोकगर्भबहुमध्यभागमा । अत्र ही पडसुकायसंहतिर्दुखिनीति खलु लोकचिंतना ।।८९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy