SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ६४१ सापत्न्यं वा पुष्पवन्त्वं च वाध्यं वैधव्ये वा सूतिरोगेऽपि वाध्यं ॥ १३५ ॥ दौर्भाग्ये वा भाग्यहीने स्वनाथे स्त्रीगर्भत्वे मत्रपत्ये स्वनाथे गर्भावे गर्भभारे वियोगे जीवद्भर्त्रा मर्मरोगाभियोगे ॥ १३६ ॥ स्यान्मिथ्यात्वं स्त्रीत्वहेतुः स्वतंत्रं वस्त्रस्येवातानतिर्यक् स्वतंत्र स्त्रीदुःखानामंतकृद्भव्य सत्वैजैनी दृष्टिः सेव्यतां सेव्यत्वैः ।। १३७ ।। इति “अरिष्टनेमिपुराणसंग्रहे” हरिवंशे जिनसेनाचार्यस्य कृतौ भगवन्निष्क्रमणकल्याणवर्णनो नाम पंचपंचाशः सर्गः । षट्पंचाशः सर्गः । पदपंचाशः सर्गः । अथ नेमिमुनींद्रोऽपि रत्नत्रयतपः श्रिया । व्रतगुप्ति समित्युच्चै रेजे सोढपरीषदः ॥ १ ॥ अप्रशस्तमपोह्यासावार्तं रौद्रयं च शुक्लधीः । ध्यानं धर्म्यं च शुक्लं च प्रशस्तं ध्यातुमुद्यतः ॥ २ ॥ ध्यानमेकाग्रचिताया घनसंहननस्य हि । निरोधोंतर्मुहूर्तं स्याचिंता स्यादास्थिरं मनः ||३॥ तत्रार्तिरर्दनं वाघा ह्यार्तं तत्रभवं पुनः । सुकृष्णनील कापोतश्या बलसमुद्भवं ||२|| ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy