SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ७९७ पंचषष्टितमः सर्गः। ब्रह्मलोकं समासाद्य कृतजैनमहामहः । विदन्सुरसुखं सोऽस्थात्सुरस्त्रीनिवहावृतः ॥५७।। उच्चैर्देशस्थितोऽपि प्रतिभयपतनं याति पातालमूलं । भुक्ते नैवोपलब्धं विषयसुखरसं सारसंसारसारं ॥ स्नेहाधिक्यादधीतं स्मरति न तनुभृत्सेवते प्रत्यनीकं । धिक् धिक् स्वर्मोक्षसौख्यप्रतिघमतिघनस्नेहमोहं जनानां ॥५८॥ तीर्थे नेमिजिनस्य तत्र वहति व्यामोहविच्छेदने । संजाते वरदत्तनामनि मुनौ कैवल्यचक्षुष्मति ।। राजासौ हरिवंशसंततिधरो धीरो धरायाः सुतो । दने राज्यधुरा धुरंधरधराधीशश्रियं धारयन् ॥ ५९ ॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ भगवनिर्वाणवर्णनो नाम पंचषष्टितमः सर्गः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy