________________
हरिवंशपुराणं।
७०९
- षष्टितमः सर्गः । धर्म श्रुत्वा गुरो राजा राज्ये विन्यस्य देहजं । वसुसेनमदीक्षिष्ट न पत्नी पुत्रमोहतः ।। ७७ ॥ पतिपुत्रवियोगोग्रशोकदुःखहता मृता । पुलिंदीत्वं गता दृष्ट्वा नंदिभद्रं खचारणं ।। ७८ ॥ अवधिज्ञानिनं श्रुत्वा तस्मात्पूर्वभवं हि सा । स्मृतपूर्वभवा भूत्वानिंदितानशनव्रता ॥ ७९ ॥ नारदस्याभवद्देवी नामतो मेघमालिनी । च्युत्वा च भरतक्षेत्रे रौप्याद्रेर्दक्षिणे तटे ॥ ८॥ सानुधर्यां महेंद्रस्य पुरे चंदनपूर्वके । सुता कनकमालाभूद्विद्याधरमनोहरा ॥ ८१॥ हरिवाहनविद्येशं महेंद्रनगरेश्वरं । कृत्वा स्वयंवरे कन्या मान्या जातास्य वल्लभा ॥ ८२ ॥ अन्यदा चैत्यपूजार्थ सिद्धकूटमियं गता । श्रुत्वा च चारणाज्जातिमार्यामुक्तावली तपः ॥८३॥ कृत्वा सनत्कुमारेंद्रवल्लभाभूत् सुरांगना । नवपल्योपमायुष्का सौख्यं भुक्त्वा ततश्युता ॥४॥ जातात्र लक्ष्णरोम्णस्त्वं कुरुमत्यां सुता भवे । तृतीये मुक्तिरित्युक्ते लक्ष्मणा प्रणता प्रभुं॥८५।। स गांधार्या कृते प्रश्न तद्भवान्भगवान् जगौ । नगर्या कोशलेष्वासीदयोध्यायां महीपतेः ॥८६॥ महिषी रुद्रदत्तस्य विनयश्रीश्रुताख्यया । श्रीधराय ददौ दानं पत्या सिद्धार्थके वने ॥ ८७ ॥ मृत्वोत्तरकुरुष्वासीद्दानात्पल्यचयस्थितिः । पल्याष्टभागतुल्यायुः सातश्चंद्रमसः प्रिया ॥ ८८ ॥
१ शवरी | २ चारणमुनि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org